aṣṭāviṃśaḥ sargaḥ |
atha tapanabhayānniśāṅganayāḥ śaśadharamaṇḍaladarpaṇe 'stasānau |
uṣasi nipatite navoḍupaṅktitsarumaṇiśṛṅkhalayānyato viśaśre || 1 ||
- 2. ‘anyataḥ prasasre’ kha.
tapanabhayaṃ sūryāt trāsaḥ tapanaṃ ca tāpas tad eva bhayam_ | tato hi śrāntāyā yoṣito darpaṇaḥ
patati | uḍūni nakṣattrāṇi tatpaṅktir eva muṣṭibhūtā śṛṅkhalā tayānyatra viśaśre patitam_
|| 1 ||
abhimatajanabhāviviprayogajvaravidhurā vidadhe yad āravaiḥ strī |
akṛta hṛdayaśūnyatānurūpaṃ tad avasitakṣaṇadāhato mṛdaṅgaḥ || 2 ||
kṣaṇadā rātris tatrāhato mṛdaṅgaḥ priyaviyogaviklavā yoṣito yad vidadhire tad dhṛ
dayaśūnyatvam akarot_ (?) || 2 ||
dayitatamabhujopadhānalīlāsukhaviniṣaṇṇatanur nisargamugdhā |
na khalu kila vibhāvarī gateti kṣaṇavinimīlitadṛṣṭir eva tasthau || 3 ||
3 ||
sapadi vigalitaprabhenduvaktrā śithilagatiḥ smaraśaṅgināṃ triyāmā |
tanutimiraniruddhatārakaśrīr atha rataye na babhūva yātayāmā || 4 ||
- 3. ‘surasaṃgināṃ’ kha.
- 4. ‘nibaddha’ kha.
indubimbaṃ candrasadṛśa ābhogo 'pi (?) | ti
miraṃ cakṣurvikāro 'pi | tārake kanīnike api | yātayāmāgatapraharā gatayauvanā ca || 4
||
alam ativalanena dehayaṣṭeḥ sutanu tanus tava bhaṅgam eti madhyaḥ |
iti kalaraṇitena kambupaṅktiḥ sadṛśam ivābhidadhe vijṛmbhamāṇām || 5 ||
5. ‘bhaṅgaḥ’ ka.
5 ||
dṛḍhataraparirambhavibhrameṇa priyahṛdaye hṛdayaṃ tadā natabhrūḥ |
drutataram iva bhāviviprayogakṣatadhṛti saṃgamayāṃcakāra kācit || 6 ||
1. ‘saṃkramayāṃ’ kha.
6 ||
babhur atanudṛśāṃ tathā na pūrvaṃ satilakapattralatāḥ kapolabhāgāḥ |
pratiyuvativirūkṣakākṣidṛṣṭāḥ priyadarśanāṅkabhṛto yathā prabhāte || 7 ||
- 2. ‘dṛśo’ kha.
kaṭākṣaiś cakṣuṣo 'rdhabhāgāvalokanaiḥ (?) virūkṣake akṣiṇī yatra tathākṛtvā
dṛṣṭair iti vā yojyam_ || 7 ||
udayagiritaṭe tirohitasya sphuṭam iva mātum aśeṣamaṇḍalam ūrdhvam |
viratitatamasaḥ karāḥ śitāṃsor drutam udahāsata hāsitāravindāḥ || 8 ||
- 3. ‘śritāṃśoḥ’ ka-kha.
ūrdhvam aṇḍam uparitanaṃ brahmāṇḍakavāṭaṃ paricchettum iva karā
udahāsatodgatāḥ | ‘ohāṅ_ gatau’ || 8 ||
adhigaganatalaṃ parisphurantī kapiśitakauśikadiṅmukhā babhāse |
dinakararathabandhatāntabhogiśvasitakṛśānuśikhālīva saṃdhyā || 9 ||
kauśikasyendrasya dikpūrvā || 9 ||
udayaśikhariśṛṅgam uṣṇaraśmiḥ pracuratarā vidhutāpadas tadānīm |
sarabhasam abhajan niśāvaśāne sapadi diśas tad abhīṣavaś ca dīrghāḥ || 10 ||
pracura
taro vego yasya, vidhoś candrasya ca tāpaṃ dadāti yaḥ sa raviḥ pūrvādriśṛṅgam abhajat siṣeve |
tatkarāś ca diśo 'bhajann asevanta | te 'pi pracuratarāḥ suprabhūtā vidhutāpadaś ca vināśitavi
padaḥ || 10 ||
dadhati dṛḍhatamaṃ tamāṃsi māṃsīmalanamalīmasabhāṃsi māṃsalatvam |
uṣasi cakarire vibhākarasya pralayavibhāvasubhāsuraiḥ karāgraiḥ || 11 ||
māṃsyā oṣadhibhedasya malanaṃ mardanaṃ tadvan malyamānamāṃsīvanmalinaprabhāṇi
māṃsalatvaṃ ca bibhrāṇāni tamāṃsi cakarire kṣiptāni || 11 ||
pratikakubham adhogalanti saṃdhyākapiśitabhāṃsi kulāni tārakāṇām |
vidadhati bhuvanāravindakoṣacyutamadhuśīkarabinduvṛndalīlām || 12 ||
12 ||
divasagajapater mṛgāṅkalekhādhavalamṛṇālasanāthapuṣkarasya |
śriyam abhimukham āpa cīnapiṣṭaprakarakarālarajaś chaṭeva saṃdhyā || 13 ||
- 4. ‘gaṇapateḥ’ ka.
mṛgāṅkalekhaiva ta
dvac ca dhavalaṃ mṛṇālaṃ tatsahitaṃ puṣkaraṃ nabhaḥ karāgraṃ ca yasya | cīnapiṣṭaṃ sindūram_
|| 13 ||
gaganam akuruta prabhābhirudyannavaśavalannayanābhiruṣṇaraśmiḥ |
uṣasi dadṛśire ca kāminībhiḥ sarasavivartitakaṃdharaṃ yuvānaḥ || 14 ||
nayasya viśvasthitikāritayā nābhir madhyavartyaṃśumān prabhābhir navaṃ śabalaṃ ca viya
c cakāra | avaśaṃ khedaniḥsahaṃ kṛtvā valantī nayane yāsāṃ tābhir aṅganābhiś ca taruṇā dṛṣṭāḥ
|| 14 ||
pratidiśam uḍuratnarāśayo 'tha stimitatamobhiduratviṣaḥ praṇeśuḥ |
dinakarakiraṇaiḥ samunmiṣadbhiḥ sapadi kuvaikaṭikair ivānuviddhāḥ || 15 ||
tamaso bhidurā bhedikā tamasā ca hetunā bhidurā svayam eva bhidyamānā | karta
rikarmakartari ca vidibhidicchideḥ kurac_ | vaikaṭikā maṇikārakāḥ | anuviddhā vyāptāḥ
kṛtacchidrāś ca || 15 ||
sphuritabahulasāṃdhyarāgavahnau satimiradhūmaśikhe 'mbarāmbarīṣe |
uṣasi viralabhṛjyamānalājāśriyam uḍusaṃhatayaḥ kṣaṇaṃ vitenuḥ || 16 ||
ambarīṣaṃ bhrāṣṭram_ | bhṛjyamānāḥ pacyamānāḥ || 16 ||
madavigalitalajjayā yuvatyā dayitahṛtāmbarayāsmi na vyapāstaḥ |
iti pavanavighūrṇitaḥ prabhāte pramadavaśād iva nṛtyati sma dīpaḥ || 17 ||
17 ||
sphuradamalaruciḥ prabhātavelā diśi diśi saṃdadhatī prabodhajṛmbhām |
prasaradatanusaurabhābhirāmā śriyam amalāmaravindinīva dadhre || 18 ||
prabodhena nidrāviratyā jṛmbhā vadanavikāsaḥ | prabodhasya ca vikāsasya jṛmbhā samullāsaḥ |
sauryā sūryasaṃbandhinyā bhayā prabhayā saurabheṇa cāmodena hṛdyā | śrīḥ śobhā lakṣmīś ca
|| 18 ||
diśi diśi makarandapānalobhād drutam upari bhramaraiḥ paribhramadbhiḥ |
pyadhiṣata kumudāni bhānavīyaṃ karaparimarśam ivābhito niroddhum || 19 ||
1. ‘nyadhiṣata’ ka.
bhānukiraṇasparśam iva niroddhuṃ bhramaraiḥ kumudāni pyadhiṣata pihitāni | anye
'py (ana)bhipretajanasaṃpāditaṃ hastasparśam apy asahamānāḥ prabhūnavacchādayanti || 19 ||
adhiśiṣayiṣamāṇam apy adhatta bhramarakulaṃ nalinīṃ tathaitya dūrāt |
kṣaṇasamayam alapsyatāvakāśaṃ taruṇiruco na yathāśu tāṃ vibhettum || 20 ||
a
py adhatta sthagayāmāsa | kṣaṇa eva samayas taṃ tāvan mātraṃ kālam avakāśaṃ nālapsyata na lebhire
|| 20 ||
dalitakamalakuḍmalābhirāmasphuṭatarasaurabhavāsito nabhasvān |
salilam abhisaransaroruhiṇyā hṛdayam ivotkalikākulaṃ cakāra || 21 ||
utkalikā utkaṇṭhāpi || 21 ||
vyarucad atha sarojinī manojñasthiticaturabhramarā sahaṃsapakṣā |
sphuritaviśadaśobhinālapadmā sattamasaṃyutahastasaṃhatiśrīḥ || 22 ||
- 2. ‘sahemapakṣā’ ka.
caturabhramarau bharatoktau hastāv api | haṃ
sānāṃ pakṣāḥ patattrāṇi | haṃsapakṣākhyaś ca hastaḥ | nālaṃ daṇḍaḥ | padmāni sarojāni | nā
lapadmaś ca hastaḥ | uktaṃ ca—‘tisraḥ prasāritā yatra tathā cordhvā kanīyasī | tāsāṃ
madhye sthito 'ṅguṣṭhaḥ sa karaś caturaḥ smṛtaḥ || madhyamāṅguṣṭhasaṃdaṃśo vakrā caiva pradeśinī | ū
rdhvamukhyaprakīrṇe ca hy aṅgulyau bhramare kare || samāḥ prasāritās tisras tathā cordhvā kanī
yasī | aṅguṣṭhaḥ kuñcitaś caiva haṃsapakṣa iti smṛtaḥ || asaṃyutā eva hastaniṣpādyā || 22
||
taraṇikiraṇadaṇḍaghaṭṭanābhir vighaṭitasaṃtamasatvaco 'mbarasya |
sphuradaruṇakarātapacchalena kṣatajam iva pratibaddham āvirāsīt || 23 ||
23 ||
dadur uṣasi vinidrapuṇḍarīkaprakaraparagapiśaṅgitāntarikṣāḥ |
avirataratamardatāntakāntākucakarajakṣatinirvṛtiṃ samīrāḥ || 24 ||
1. ‘dadhuḥ’ ka.
- 2. ‘manda’ ka-kha.
24 ||
dinakarakaraghātatāḍitaṃ sadrajanijalāśrupariplutaṃ tadānīm |
kumudanayanam āśu kairaviṇyāḥ prabalarujeva kṛtavyathaṃ nyamīlat || 25 ||
karaḥ pāṇir api || 25 ||
udayati haridiṅmukhāruṇāmbhaḥsarasaviśeṣakabindumaṇḍale 'rke |
stimitatamatamālakhaṇḍanīlair atamitamām abhitais tamītamobhiḥ || 26 ||
harir indraḥ | mukhaṃ vadanam api | atamitamā
m atiśayena tāntam_ | tamī rātriḥ || 26 ||
kramavighaṭitaśārvarāndhakārasphuṭatarakūṭaviśaṅkaṭaṃ tadānīm |
diśidiśi dadṛśe 'mburāśimadhyāt tvaritam ivottaradadricakravālam || 27 ||
kūṭaḥ kadambakam_ || 27 ||
anukṛtabhujagendrabhogaśayyāsukhaviniṣaṇṇamurārinābhicakram |
śriyam uṣasi saraḥ sadarpasarpanmadhukarakampitapuṇḍarīkam āpat || 28 ||
28 ||
dinakarakiraṇapravālavallīvalayabhṛtaḥ shuritoḍupāttaśobhāt |
bhuvanapulinasīmni bhāsuraśrīr divasamaṇiḥ prasasāra kālasindhoḥ || 29 ||
- 3. ‘pātu’ kha.
- 4. ‘bhāsvara’ ka.
uḍu
paś candraḥ | uḍupāś ca yānapātrāṇi | divasa eva maṇiḥ || 29 ||
kumudam uṣasi saṃkucatsakhedaḥ kamalam aho vikasatprahṛṣṭacetāḥ |
ubhayarasavisaṃsthulo rasāyurmadhuramadhusrutinirbharaṃ lileha || 30 ||
- 5. ‘vi
saṃṣṭhalo’ kha.
ubhayatra rasena viṣama
sthitī rasāyurbhramaraḥ kumudaṃ kamalaṃ ca khedaharṣābhyām alihat_ || 30 ||
udayagiriśikhāgavākṣabhūmau bhuvanavilokanakautukāvasaktam |
mukham iva divasaśriyo vireje dhṛtanavakuṅkumalepam arkabimbam || 31 ||
31 ||
atha viśadahimāṃśuraśmibhinnasphuṭadalasaṃdhivimuktabaddhabhṛṅgam |
uṣasi kumudakānanāyamānaṃ kamalavanaṃ bibharāṃ cakāra lakṣmīm || 32 ||
viśadbhir a
himāṃśoḥ sūryasya viśadasya ca himāṃśoś candramasaḥ kiraṇair bhinnā vikasitā ye dalānāṃ
saṃdhayas tair vimuktā baddhāḥ santo bhramarā yena || 32 ||
mṛdumarudavadhūtapakṣmapālībharavigalanmakarandapaṅkileṣu |
madhumadavivaśaiḥ kuśeśayanāṃ dalaśikhareṣu śilīmukhaiś cakhañje || 33 ||
1. ‘pakṣa’ ka.
pālī paṅktiḥ | cakhañje skhalitam_ || 33 ||
pravighaṭitadalārari prabhāte mukharaśilīmukhamaṅkhacakravālam |
na kamalapuṭabhedanaṃ na cakre divasakaraḥ sthitidhāma cāru lakṣmyāḥ || 34 ||
dalāny evārarayo dvārapaṭṭakāḥ | maṅkhā bandinaḥ | kamalapuṭānāṃ padmamukulānāṃ bhedanaṃ vi
kāsaḥ | puṭabhedanaṃ ca nagaraṃ prabhāte samudghāṭitakavāṭaṃ paṭhadbandivṛndaṃ ca rājā lakṣmīni
ketanaṃ karoti || 34 ||
sphuṭam adhigatasaṃbhramā bhavantyaḥ śaśini lilambiṣamāṇadhūmrabimbe |
uṣasi mṛdusamīraghaṭyamānā viśadam avepiṣatāśu kairaviṇyaḥ || 35 ||
- 2. ‘ghaṭṭamānā’ kha.
- 3. ‘kairaviṇyāḥ’ kha.
śaśiny adhomukhe sphuṭaṃ niścitaṃ prāptasaṃbhramāḥ | kuto 'nyathā praka
mperan_ | avepiṣata cakampire || 35 ||
vikasitam avalokya puṇḍarīkaṃ viracitasaṃhati saṃmadena tāvat |
madhuramadhupipāsayā patadbhir bhramarakulair dudhuve patattrapaṅktiḥ || 36 ||
tāvat patattrāṇāṃ paṅktir bhramarair dadhuve kampitā yāva
t teṣāṃ patattrāṇām anilavegena kampināṃ kesarāṇāṃ rajasā sthagitanayanāste || 36 ||
tadanilarayakampikesarāgraskhalitarajaḥsthagitekṣaṇā na yāvat |
dadṛśur api sadeśavarti tat te ślathayati kātaratepsitārthsiddhim || 37 ||
37 ||
(yugmam_)
kamalamukulapañjarodareṣu pratihatiroṣavidhūtakesarāṇām |
pratidiśam udajṛmbhata praṇādo madhukarakesariṇāṃ vinidritānām || 38 ||
- 4. ‘pratiruta’ ka.
tadalomāni ca (?) kesariṇaḥ siṃhāḥ || 38 ||
kṣititalaśayanotthitasya paṅkaplavamalinaṃ karaṭasthalaṃ kareṇoḥ |
madhukaranikaro jahāvasādhuvyatikarato nahi kiṃcid asti sevyam || 39 ||
karaṭasthalaṃ gaṇḍataṭaḥ | kareṇur gajaḥ | asā
dhur aśobhano 'pi || 39 ||
navayavayavasānavāptikhedāt khuraśikharaiḥ khuradhāraṇīr likhantaḥ |
jahur atha parivardhakopanītaṃ vikaṭakaḍaṅgaram āśu ghāsam aśvāḥ || 40 ||
1. ‘dhoraṇīḥ’ ka.
navānāṃ yavānāṃ yavasānāṃ ca ghāsānām aprāptiduḥkhāt khuradhāraṇīḥ
khurādhāropalān vidārayanto 'śvā vikaṭaṃ busamatyākṣuḥ | parivardhako 'śvabhṛtyaḥ || 40 ||
drutataram avatīrya vāsayaṣṭer bhujagabhujaḥ pratimāgataiḥ śikhaṇḍaiḥ |
vividhamaṇimayīr ivāśu cakrur nṛpatigṛhāṅganaratnakuṭṭimorvīḥ || 41 ||
bhuja
gabhujo mayūrāḥ || 41 ||
aviramadanunāsikābhirāmasphuṭataratāravirāvakuñcitāṅghriḥ |
avirati virurāva tāmracūḍaḥ sphuritanatonnatakaṇṭhakaṃdharāgraḥ || 42 ||
- 2. ‘avanāsikā’ kha.
- 3. ‘virāvamāñcitabhrūḥ’ ka.
anunāsikā ṅañaṇanamā varṇāḥ | tad abhirāmaṃ svaraṃ kṛtvā pra
sāritacaraṇaḥ kukkuṭo 'navarataṃ vavāśe || 42 ||
ravikaraparimarśabaddhanidraṃ tad udarasaṃkaṭayantritā dvirephāḥ |
vighaṭitadalasaṃpuṭaṃ tathaiṣur bharacalitā nijavigrahapraṇodaiḥ || 43 ||
tat kumudam_ | udarasaṃkaṭaṃ kṛtvā ya
ntritā baddhāḥ | praṇodaiḥ preraṇaiḥ || 43 ||
kumudam api yathā kṣaṇaṃ vinidraṃ sapadi tad utplavanānukūlam āsīt |
nanu vipadi viṣādadurgatānāṃ kim iva hi dustaram asti saṃhatānām || 44
- 4. ‘tathā’
kha.
- 5. ‘astamohitānām_’ ka.
teṣāṃ dvirephāṇām utplavanam udgatiḥ | viṣādena
durgatā daridrās teṣām aviṣādināṃ muditānāṃ saṃbandhi na kiṃcid dustaram_ | tair eva | saṃbandha
mātre ṣaṣṭhī | tena ‘na lokāvyaya—’ iti ṣaṣṭhīniṣedho na bhavati || 44 ||
(yugalakam_)
drutamayam avamocayaty apāsya cchadapaṭalodarayantraṇāṃ ravir vaḥ |
iti kalaraṇitair ivāmbujānām upari caranmadhupānuvāca bhṛṅgaḥ || 45 ||
45 ||
dalitsakalaśārvarāndhakāraḥ kṛtaparabhāgaguṇaṃ saroruhiṇyāḥ |
kamalamanayadunmukhatvam arkaḥ sphuṭadalamaṇḍalasacchriyāśu dīptyā || 46 ||
sphu
ṭena dalamaṇḍalena satī śrīr yasyāḥ | sphuṭadalaṃ kamalam_ | aṇḍe brahmāṇḍe lasantī śrī
r yasyā iti vā yojanā || 46 ||
diśi diśi vihagās tanūḥ samantād analasapakṣatayopacīyamānāḥ |
uṣasi jigamiṣākulās tadānīṃ dayitaviyogadaśā vadhūś ca dehuḥ || 47 ||
analasā vegavantaḥ pakṣā yeṣāṃ tadbhāvenopacīyamānā
s tanūr nijaśarīrāṇi pakṣiṇaḥ prātarutpannajigamiṣākulatvād adahanvyathayāmāsuḥ | maraṇena
khedaprāpteḥ (?) vihagā vā śalabhā vivakṣitāḥ | te prātaḥ pradīpeṣu tanmārgeṇa jigamiṣavaḥ
śarīrāṇy adhākṣuḥ | prātaḥ priyatamajigamiṣā tadvyākulāś ca vadhūḥ priyavirahāvasthās tathaivāda
han_ | tā apy analasapakṣatayā vahnisāmyenopacīyamānāḥ || 47 ||
kṣapitataruṇakhañjarīkaṇṭhasphuṭatarabindumalīmasāndhakāraḥ |
śriyam abhṛtatarāṃ sahasraraśmistribhuvanmaṇḍalapuṇḍarīkabimbaḥ || 48 ||
1. ‘maṅgala’ kha.
khañjarīṭākhyaḥ pakṣī |
maṇḍalārthaṃ puṇḍarīkaṃ kamalam ātapatraṃ vā bimba yasya || 48 ||
śaśadharamaṇisālabhañjikābhir bhavanaviṭaṅkasaṭaṅkaṭaṅkitābhiḥ |
dinakarakiraṇāhatābhir indau vinipatite śuśuṣe śuceva sadyaḥ || 49 ||
viṭaṅka unnato deśaḥ |
tatra saṭaṅkaṃ saśobhaṃ kṛtvā ṭaṅkitābhir utkīrṇābhiḥ candrakāntaputrikābhiḥ śuśuṣe śuṣkam_
|| 49 ||
akṛta kumudinīvikāsam ārād ahatatamaskam amīlitāravindam |
nabhasi vigalitaprabhaṃ himāṃśoḥ payasi ca bimbam abhinnarūpam āsīt || 50 ||
50 ||
sphuṭadalamaṇiśuktigarbhapītasphuradaruṇātapaśīdhuśīkaraughaḥ |
madavivaśa iva prabhātavātavyatikarataḥ kamalākaraś cakampe || 51 ||
51 ||
tvaritam adhisarojini vrajantī madhupatatiḥ kumudākarāc cakāśe |
divasakarabhayāt palāyamānā timirapariplavadhūsareva rātriḥ || 52 ||
52 ||
vikaṭabhujagaśṛṅkhalāvanaddhaṃ sapadi rathaplavam aryamādhirūḍhaḥ |
grahamaṇinicayaṃ jighṛkṣur āpa sphuṭa iva potavaṇiṅnabhaḥsamudram || 53 ||
ratha eva plavo yānapātram_ | tadadhirūḍho raviḥ sāṃyā
trika iva viyadabdhim āpadyata || 53 ||
śakunibhir adhiśiśriye vanorvī sphuṭamadanānaladāhatāpayogām |
sthitim upadadhatī manorathaiś ca tridaśavadhūjanatoṣasi vrajantī || 54 ||
sphuṭā madanākhyās taravo yasyām_ | nalaṃ ca naḍaṃ
dadāti yā sā vanabhūr ahatā praśastā | naladair vā māṃsībhir āhatā | payogāṃ jalagatāṃ sthitiṃ
bibhratī | pakṣibhiḥ śritā | manorathair iva prabhāte gacchantī suravadhūsaṃhatiḥ | sāpi mada
nānalasya dāhena tāpaḥ pīḍā tena yogaḥ sphuṭo yasyāṃ tādṛśīṃ sthitiṃ dhārayantī || 54 ||
upagatam aparatra vāsateyīṃ drutam apavāhya punaḥ prabhātakāle |
krudha iva ravim akṣamekṣituṃ dyaur avanatam indumukhaṃ ciraṃ babhāra || 55 ||
- 2. ‘puraḥ’ kha.
vāsateyī rātriḥ | tām anyatra nītvā prātarāgataṃ raviṃ krodhād iva draṣṭum akṣamā dyaur indumukhaṃ
namraṃ babhāra || 55 ||
dinakaramuditaṃ nirīkṣya candraḥ sphuritatadaṃśuśikhāvamarśabhītām |
sphuṭahariṇanibhena rātrim aṅke dadhad iva saṃbhramato 'staśailam abhyait || 56 ||
56 ||
tribhuvanavipine kaṭhorabhāsvatkiraṇakuṭhāranuipātalūnamūrteḥ |
sphuṭamalamadhupo niśālatāyā rajanikarastabakaḥ krameṇa mamlau || 57 ||
kuṭhāraḥ paraśuḥ || 57 ||
dayitatamam amuṃ vidhūya tejo dinakara mā paribhūr niśākaraṃ me |
iti viracitakuṅmalāñjaliśrīs tam atiśuceva kumudvatī yayāce || 58 ||
1. ‘paribhūt_’ kha.
58 ||
madhukarapaṭalīṃ madhuspṛhāndhām upari kuśeśayinī paribhramantīm |
aracayaduṣasi priyasya bhānoḥ kuvalayavandanamālikām ivārāt || 59 ||
vandanamālā puṣpapattramayī
srak_ | sā priyasyāgacchato maṅgalāya dvāroparikriyate || 59 ||
viśadamadhurasāraṇānubandhakvaṇadalisaṃhativallakīninādaiḥ |
janitasukham iva kṣapāvasāne kumudavanaṃ pratipannanidram āsīt || 60 ||
viśade madhurase 'raṇaṃ
gatir yasyās tādṛśī anubandhena paunaḥpunyena kvaṇantī bhramarapaṅktir eva vallakī vīṇā | sāpi
viśadā madhurā ca yā sāraṇā mūrchanā tadanusāreṇa kvaṇati || 60 ||
sarasijamukulasya pārśvabhūmer madhukarapaṅktir upāttamadhyabhāgā |
haritamaṇisamudrakasya kṛṣṇā śriyam abhṛta prakaṭeva sāṃdhirājiḥ || 61 ||
saṃdhirājir dvayoḥ
kavāṭayoḥ saṃśleṣarekhā || 61 ||
adhiniśam avaner apūrayad yān kapiśitadigvalayaṃ tamo 'vakāśān |
na tapanarucibhiḥ pupūrire te bata malinasya hi bhūyasī vibhūtiḥ || 62 ||
- 2. ‘patana’ ka.
- 3. ‘prapūrire’ ka-kha.
62 ||
kṣapitarajanirāgato 'paratra prakaṭitarāga na lajjase karair mām |
spṛśasi yad adhunā jahīhi kasya tvam iti dinātyayakhaṇḍanāṃ smarantī 63
- 4. ‘khaṇḍanaṃ’ ka.
aparatra deśāntare sapatnī gṛhe ca | rāgo 'nurā
go 'pi | karāḥ pāṇayo 'pi | ity anena prakāreṇa kasya tvaṃ na kasyacid ātmīyaḥ | dinā
tyaye khaṇḍanā tyaktvānyatra gamanaṃ tatsmaraṇāt serṣyeva padminī bhramararavair ādityam ittham avādīt_
|| 63 ||
viralaviṣamapattrasaṃstham abjaṃ caladali pallavahastacāru kṛtvā |
bhramaravirutibhir jagāda serṣyā tapanam itīva sarojinī saroṣam || 64 ||
calanto 'lino bhramarā yatra | pallavā eva hastās taiś cāru paṅkajaṃ kṛtvā | kvacit_
'caladala-' iti pāṭhaḥ | tadā calā dalānāṃ pallavāḥ khaṇḍā iti vyākhyā | nāyikā ca
serṣyā kamalaṃ vikāsayantī preyāṃsam ācaṣṭe || 64 ||
(yugalakam_)
śarad iva divasāvatāralīlā sakalam akāśatayā śriyānvitāsau |
kṣatatimiramalā nināya dūraṃ sarita ivāśu diśaḥ prasādalakṣmīm || 65 ||
yā śriyānvitā satī sakalam akāśata
sarvam adidīpat_ | antarbhāvitaṇyartho 'tra kāśiḥ | sā divasasyāvataraṇalīlā kṣataṃ timira
m eva malo yayā tādṛśī diśo vimalīcakāra | yathā śaratsaritaḥ | sāpi saha kalamaiḥ śā
liviśeṣaiḥ kāśaiś ca tṛṇaviśeṣair vartate yā tadbhāvena hetunā śriyā yuktā | kṣatās toyasyālpī
yastvāt timayo matsyā yayā sā kṣatatimiḥ | amalā ca jaladavigamān nirmalā ca bhavati
|| 65 ||
prakṛtiśucitayā parāvamarśaṃ sapadi visoḍhum ivākṣamābhir ārāt |
spṛśati dinakare karaiḥ sarāgaṃ diśi diśi saṃkucitaṃ kumudvatībhiḥ 66
1. ‘surāgaṃ’ kha.
karaiḥ sarāgam iti sākūtam_ | arthābhidhānāt_ || 66 ||
aruṇakiraṇadaṇḍaghaṭyamānasphuṭatimiraughaviṣā niśābhujaṃgī |
grahagaṇamaṇimaṇḍitā tadānīṃ vigalitacandramarīcikañcukāsīt || 67 ||
- 2. ‘ghaṭṭamāna’ kha.
vigalitaṃ candramarī
caya eva kañcukaṃ nirmoko yasyāḥ | daṇḍena ca danteṣu cālpamānā bhujaṃgī bhayān nirmoka
m ujjhati || 67 ||
divasaviratikhaṇḍanāparādhasmṛtisaruṣo 'mbhasi bimbito 'mbujinyāḥ |
nyapatad anuninīṣayaiva bhāsvānaruṇadalāṅgulipādapadmamūle || 68 ||
68 ||
nipatati śaśimaṇḍalaṃ hahā kiṃ nabhasi na dṛśyata eva tārakaughaḥ |
kumudavanam itīva garbhabaddhabhramararavair atha paryadevatārāt || 69 ||
paryadevata śuśoca || 69 ||
sphuradaruṇaśikhābhirāmayoccair uṣasi vikāsitapadmayāṃśumālī |
tridaśapatipureva saṃdidīpe viśadamarīcitayā śriyollasantyā || 70 ||
- 3. ‘purīva’ ka-kha.
aruṇasyānūroḥ śikhā raśmayaḥ |
aruṇaśikhāś ca tāmracūḍāḥ kukkuṭāḥ | padmāni kamalāni padmā ca lakṣmīḥ | viśadāḥ
sphuṭā marīcayo yasya tadbhāvenollasantyā śriyā śuśubhe | amarāvatyā iva | sāpi viśantī
bhir amarībhiś citā vyāptā || 70 ||
drutakanakasacchaṭābhirāmasphuradaruṇāṃśuśikhāvarugṇamūlaiḥ |
pratidiśam atha caskhale tamobhir gaganajalāśaya kāsarāyamāṇaiḥ || 71 ||
kāsaro mahiṣaḥ || 71 ||
grahamaṇiśabalaṃ nabhaḥsamudraṃ sapadi lilaṅghayiṣur nidāgharaśmiḥ |
diśi diśi vicakāra dairghyabhājaḥ plavanarasād iva dūram aṃśubāhūn || 72 ||
- 4. asya ślokasyottarā
rdham agrimasya ca pūrvārdhaṃ kha-pustake truṭitam_.
72 ||
divasakarakarāhataṃ tadānīm adaśanapaṅkti kṛtāvabhāsahāsam |
amadhumadakṛtām adhatta tāmratviṣam aravindamukhaṃ kuśeśayinyāḥ || 73 ||
avidyamānā daśa
napaṅktir yatra tathāvidhaḥ kṛtaḥ prakāśo hāso yasyeti vibhāvanā | kareṇa ca hataṃ mukhaṃ
tāmratāṃ dhatte || 73 ||
uṣasi ghanatarāndhakārapaṅkavyatikaramārjananirmalaṃ karāgraiḥ |
akṛta divasadarpaṇaṃ trilokyāḥ sapadi vilokanayogyam aṃśumālī || 74 ||
1. ‘bhasma’ ka.
- 2. ‘adhṛta’ kha.
paṅkasaṃparkasya tena ca mārjanaṃ śodhanam_ | karāḥ pāṇayo 'pi
|| 74 ||
kumudavanamalaṃ vyayoji lakṣmyā mudam ajahād atikhedavānulūkaḥ |
pralayam upajagāma tārakaughaḥ sapadi vidhau vidhuratvam abhyupete || 75 ||
vidhau candramasi daive ca || 75 ||
sphuradaruṇapalāśatālu bibhrannavaghanasaurabhatām upoḍhanidram |
kamalamukham ajṛmbhatābhirāmaṃ sphuṭatarakesaradantam ambujinyāḥ || 76 ||
ghanā saurī bhā yasya ghanaṃ ca saurabham āmodo
yasya || 76 ||
gurukalaharatālasacchriyoccaiḥ kṛtamakarandarasaspṛhā nalinyā |
diśi diśi gurunṛttalīlayeva bhramaraghaṭākulitā mithas tadāsīt || 77 ||
madhurase kṛtaspṛhatvān mitho mahati kalahe ratā bhramarapaṅktir lasacchriyā na
linyā nṛttakrīḍayevākulitābhūt_ | sāpi gurubhiḥ kalair haraiś cāvarjanaśīlais tālaiḥ pūrvoktaiḥ
śobhanā ca | nartakyāś ca nṛttamaye śṛṅgārādau rase spṛhā jāyate || 77 ||
madhulihi makarandapānalobhād vikasitatāmradalāgrabhāgalagne |
dinakṛti kamalekṣaṇaṃ nalinyā racitakaṭākṣam ivodvavāha lakṣmīm || 78 ||
78 ||
kṣayasamayasamīraṇābhighātakṣubhitam ivātha mahāsamudramadhyam |
abhavad uṣasi jihmyamānakānti sphuṭataralakṣmam alaṃ mṛgāṅkabimbam || 79 ||
79 ||
udayaśikhariśṛṅgavedikāyāṃ navarudhirāruṇakānti bhānubimbam |
anukṛtadivasapraveśalakṣmīprasavaviśaṅkaṭagarbhaśayyām āsīt || 80 ||
- 3. ‘prabandha’ kha.
lakṣmyāḥ prasavasamaye vistīrṇasya ca garbhasya śayyā jarāyuḥ sā rudhirāruṇatvād anukṛtā
yena || 80 ||
navavinihitacīnapiṣṭacarcācchuritaviśeṣakabindubhānubimbam |
mukham abhṛta tiraskṛtendukānti sphuradaravindavilocanaṃ dinaśrīḥ || 81 ||
- 4. ‘akṛta’ kha.
nihitaṃ sindaratilakarūpaṃ bhānubimbaṃ yasya | mukhaṃ vadanam api || 81 ||
uṣasi vigalitāndhakārapaṅkaplavaśabalaṃ dhanavartma dūram āsīt |
madhurataraṇitāpayogatāraṃ kamalavane madhupāyināṃ ca paṅktiḥ || 82 ||
1. ‘vigalitavitatāndhakāra’ iti ṭīkāsaṃmataḥ pāṭho bhāti.
vi
galito vistīrṇo 'ndhakāra eva paṅkapūras tena śabalaṃ madhureṇa ca taraṇer ādityasya tāpena yo
yogas tena bhāsvaraṃ ghanavartmākāśaṃ dūram atyartham āsīt_ | tathāndhakāro malinaḥ paṅkaplava evā
śuddhatvāc chavas tena laṅghanaṃ yasya tasmin vartmani dūramo duḥkhena ramaṇaṃ sa vigalito yasyāḥ
sā madhuratena ramaṇena raṇitā kvaṇitā payaś ca gatā bhramarapaṅktir aramatyartham āsīt_ || 82 ||
aviralaśikhigarbhabhānavīyasphuritamarīcivitānadhāvyamānam |
dinam abhajata sarvato 'gniśaucaṃ vasanam iva kramaśo 'tinirmalatvam || 83 ||
bhānumarīcinicayasyāgnigarbhatvaṃ saṃtāpakatvāt_ | agniśaucaṃ nāma sicayaṃ yasyāgnimadhye
śuddhiḥ || 83 ||
diśi diśi divaseśvarasya pādyasthitim iva paṅkajinī rasena ditsuḥ |
navakisalayapāṭalān vireje kamalakarāgrapuṭān prasārayantī || 84 ||
pādyaṃ pādārcanāyodakam_ | ‘pādārghābhyāṃ ca’ iti yat_ | kisalayavatpā
ṭalān aruṇān_ | navāni ca kisalayāni yasyās tādṛśī pāṭalā kusumabhedo yeṣu || 84
||
uditavati divākare 'staśailadviradapatiḥ kumudacchaṭāvadātaiḥ |
śriyam atanuta bhūribhūticarcācchurita ivāmṛtadīdhiter mayūkhaiḥ || 85 ||
- 2. ayaṃ ślokaḥ ka-
pustake nāsti.
85 ||
guruvirahaśucā kuśeśayinyāś cakita iva kṣaṇadāmbubāṣpabindūn |
vipuladalavilocanāntarālād uṣasi karair ahimāṃśur unmamārja || 86 ||
86 ||
śriyam abhṛta divākaraḥ prabhāte gaja iva bhinnakarāladhāturodhāḥ |
sphuradaruṇakarābhighātabhagnapracuratam ālasadañcitātanuśrīḥ || 87 ||
sphurato 'ruṇasya karāṇāṃ saṃbandhinām aṃśūnām ābhighātena bhagnaṃ bahu tamo
yena lasantī śobhamānānalpā ca śrīr yasya sa ravir vidāritaṃ dhātumayaṃ rodhī yena tādṛśo
gaja ivāśobhat_ | sa ca lohitahastābhighātenonmūlitatamālatarur ata eva saṃpūjitānalpa
lakṣmīr bhavati || 87 ||
diśi diśi japatāṃ navārkaraśmicchuraṇavipāṭaladantamālam āsyam |
śriyam anucitagāḍhanāgavallīdalakṛtarāgam iva vrate 'py avāpat || 88 ||
anucitaṃ vratavaśād ayogyam_ || 88 ||
udayagirigate sahasraraśmau navakapiśā divasāvatāralakṣmīḥ |
sphuritasarasanālikābhirāmasthiticaṣakānucakāra pānagoṣṭhīm || 89 ||
kapiśā piśaṅgī kāpiśaṃ
ca madyam_ | sphuritā spaṣṭā nālikāsu ghaṭikāsu ramyā sthitir yeṣāṃ tādṛśāś caṣakāḥ
pānapātrāṇi yasyām_ || 89 ||
prakaṭakuliśakuntacakrabhāsvatparavalabhīhitamattavāraṇāṅkā |
diśi diśi dadṛśe niśāntapaṅktiḥ samaravimardabhuvaṃ viḍambayantī || 90 ||
kulayaś caṭakāḥ | śakuntās tato 'nye vihagāḥ | tatsa
mūhena tā...bhyaḥ parāḥ prakṛṣṭā valabhyo gṛhāṇi tatra hitāḥ prītihetavo ye mattavāraṇāḥ
pragrīvakāste 'ṅko lāñchanaṃ yasyāḥ | anyatra kuliśāni vajrāṇi kuntāḥ prāsāś cakrāṇi
rathāṅgāny eva bhāsvanto ravayaḥ | prakaṭāḥ kuliśādayo yasya tādṛśaṃ parabalaṃ śatrusainyaṃ
tasya bhīrbhayaṃ tadartham īhitāś ceṣṭitā mattavāraṇā madagajā aṅke samīpe yasyāḥ | ni
śāntāni gṛhāṇi || 90 ||
amṛdu mamṛduṣā niśātamas tadvyatikaradoṣamalīmasatvam āptāḥ |
sphurāruṇarucā ruṣeva dūraṃ divasakareṇa nirāsire daśāśāḥ || 91 ||
tamo mamṛduṣā mṛditavatā raviṇā diśo nirāsire dūre
kṣiptāḥ | timire hi sati nirantarās tā dṛśyante | parapuruṣasaṃgamena malināś ca kāntāḥ
kopāruṇarucir manasvī taṃ nihatya dūrāt pariharati || 91 ||
udayagirimathodito vivasvān vicakariṣuḥ kiraṇair niśāndhakāram |
sphuradaruṇimabhiḥ karair akārṣīd davadahanair iva ruddhasarvadikkam || 92 ||
1. ‘ivodito’ ka.
92 ||
grahapaṭalam aśeṣam ūṣuṣībhir dinakaradīdhitibhiḥ kṛtābhighātam |
timiram apatadantarikṣamārgāt kuvalayavṛndam ivābhranirjhariṇyāḥ || 93 ||
ūṣuṣībhir bādhitava
tībhiḥ || 93 ||
kṣitidharatanayeva pūritāśā prahatanirargaladundubhipraṇādaiḥ |
śriyam abhṛta niśāvasānalīlā navam ahar āgamasaṃmadaṃ vahantī || 94 ||
- 2. ‘saṃpadaṃ’ kha.
āśā diśa āsthāś ca | dundubhayo bheryaḥ dundubhiś ca daityabhedaḥ | nava
m ahno dinasyāgamena saṃmadaṃ vahantī prāpayantī | anavam asya cotkṛṣṭasya harasya śaṃbhor ā
gamaḥ saṃnidhānaṃ tena saṃmadaṃ dhārayantī | harāgameṣu vā śaiveṣu śāstreṣu rajyate || 94 ||
vighaṭitatimiraughadigvibhāgaprakaṭanabhasy abhavan niśāvasāne |
sphuṭadalanamanāś ca padmakhaṇḍāḥ sapadi himetaradīdhitiś ca teṣām || 95 ||
- 3. ‘ghanāś ca’ kha.
sphuṭaṃ dalānāṃ namanaṃ yeṣāṃ tādṛśāḥ padmakhaṇḍā abhavan_ | teṣāṃ ca padmakhaṇḍānāṃ sphuṭaṃ da
lanaṃ vikāsanaṃ tatra mano yasya tādṛśo 'ṃśumān abhavat_ || 95 ||
diśi diśi niśi saṃbhṛtaṃ karāgrais timiram anargalam aryam ācakhaṇḍat |
kṣaṇam api sahate nahi pragalbhāṃ kvacid ahitasya puraḥ sthitiṃ mahasvī 96
aryamā raviḥ | acakhaṇḍat_
khaṇḍayāmāsa | mahasvī tejasvī || 96 ||
sphuradaviralakesarārgalāṅkaprakaṭapalāśakavāṭapadmagehāḥ |
madhupaśabarasaṃniveśapallyo diśi diśi śiśriyire śriyaṃ nalinyaḥ 97
saṃniveśārthaṃ pallyaḥ śabaragrāmāḥ || 97 ||
dayitam atiruṣā vilokayantyāḥ sarasavipakṣanakhakṣatāṅkitāṅgam |
abhavad aruṇitākṣṇi tatra nūnaṃ nivasati cittabhuvaḥ pratāpavahniḥ || 98 ||
98 ||
pramadagalitatārakāṃśuśārīkṛtarucirodarabāṣpabindubhaṅgyā |
abhisarati rasārdratāṃ vidhitsur drutam aparāparanetramaṇḍalīva || 99 ||
pramadetyādi kalāpakam_ || antaḥ sitetarabāṣpabinduvyājena preyaso rasārdratvacikīrṣayā na
vanaveva netramaṇḍalī prasarpati || 99 ||
vikasanarabhasena hṛtpraveśaprasaram ivābhimatasya dātum antaḥ |
apasaratitarāṃ rasātibhārasphuṭataramantharitāpi pakṣmapaṅktiḥ || 100 ||
100 ||
sarabhasam api tārakaḥ kathaṃcid vrajati na yāvad apāṅgavartma dīrgham |
sarati sapadi tatprabhā purastāc ciram api tāvad ivākṣamā visoḍhum || 101 ||
101 ||
iti dayitavilokanābhilāṣasphuraṇapṛthūbhavadātmanas taruṇyāḥ |
smaraśarataralākṛter jajṛmbhe nayanayugasya sarāgavibhramā śrīḥ || 102 ||
1. ‘vibhramaśrīḥ’ kha.
102 ||
(cakkalakam_)
śrutipathajuṣi tāratūryanāde taraladṛśāmalasaṃ vikāsalakṣmīm |
yadukulam iva netrayugmam āpnod anavamakṛṣṇavalakṣatābhirāmam || 103 ||
anavamaṃ śreṣṭham asitaṃ
valakṣaṃ ca śubhraṃ tadbhāvena ramyaṃ nayanadvayaṃ vṛṣṇikulam iva vilāsaśobhām alabhata | tad apy anava
mayoḥ kṛṣṇabalayor vāsudevahalabhṛtoḥ kṛtaiḥ prahārair abhirāmam_ || 103 ||
pramadabharabhṛtaḥ kapolabhāgāt kamaladṛśo 'gurupaṅkapattrabhaṅgaḥ |
vyagalad atanubāṣpapātabhinno nanu malinasya kutaś ciraṃ vyavasthā || 104 ||
vyavasthā sthitiḥ
|| 104 ||
prathamam atanurāgasaṃpadaṃ tāṃ caramam anujjhitapūrvarūpaśobhām |
uṣasi rucam avāpya sādhumaittrīṃ na khalu tarāṃ jahṛṣur na cakravākāḥ || 105
rāgaḥ prītir api | sādhu śobhanaṃ kṛtvā maittrī sūryasaṃbandhinī, sādhumaittrī ca sa
tparicayaḥ || 105 ||
dhavalabisalatā rasena kokaḥ pravikaṭacañcupuṭoddhṛtāś cakhāda |
krudha iva śaśino viyogahetor gaganatalāt patitāḥ kalāḥ kathaṃcit 106
106 ||
sarasi vikaṭacañcukoṭilagnāṃ sarabhasavṛttir upetya cakravākyāḥ |
hṛda iva virahavyathāśalākāṃ bisakalikāṃ vicakarṣa cakravākaḥ || 107
107 ||
cañcvagrakhaṇḍitamukhād vicakarṣa sūtra-
jālaṃ mṛṇālaśakalāt kṣaṇadāpriyasya |
koko nilīnamahimāṃśubhayāt tadīya-
randhrodareṣu karacakram iva krudhendoḥ || 108 ||
108 ||
visrastapattrapuṭakesarakoṭidaṣṭa-
paryantabhāgavikaṭonnatakarṇikāgrāḥ |
ucchvāsabhagnaharitacchavayo 'rkaraśmi-
jālair ajṛmbhiṣata paṅkajakoṣadaṇḍāḥ || 109 ||
109 ||
dikpadminīparisarāspadatāmrapādaḥ
kurvan vikāsiṣu ruciṃ nalineṣu haṃsaḥ |
āpīvaroḍupatibimbamṛṇāladaṇḍa-
khaṇḍāc cakarṣa śanakaiḥ karasūtrajālam || 110 ||
1. ‘parisarāmṛtatāmrapādaiḥ’ kha.
- 2. ‘khaṇḍaś cakarṣa’ kha.
pādāḥ kiraṇāḥ pādau ca
caraṇau | ruciḥ kāntir abhilāṣaś ca | haṃsaḥ sūryaḥ sitacchadaś ca || 110 ||
āpātabhītinamitonnamitārdhadeha-
baddhasthirakramavidhūtapatattrapaṅktiḥ |
uccaiḥ kvaṇannavatatāra nivāsayaṣṭi-
koṭeḥ śikhī vidhurayan virahāturāḥ strīḥ || 111 ||
patanabhayān na
mita unnamitaś cārdhadeho yena | baddhāḥ sthirāḥ kramā yena | vidhūtā ca pakṣapaṅktir yena
|| 111 ||
abhyutthitā śayanas tvaritaṃ yiyāsuḥ
saṃpīḍitocchvasitanīvinitambabimbam |
saṃpaśyato 'rdhavinimīlitadṛṣṭi bhartu-
r aṅke hriyā kila papāta cakoracakṣuḥ || 112 ||
112 ||
śroṇītaṭe na raśanā karajakṣatāṅka-
saṃjātagāḍharuji cārudṛśā babandhe |
bhūṣā parā guruṇi tatpadapaṅktir eva
tasmiṃs tu kāñcanaśilāvikaṭe tadāsīt || 113 ||
113 ||
ākṛṣya pāṇikamalena ca karṇapālī-
m ekena vallabhavilokananiścalākṣam |
tasthau puraṃdhrir apareṇa na labdhasaṃdhi-
r māṇikyakuṇḍalam iti pravighūrṇayantī || 114 ||
labdhasaṃdhiḥ prāptavivarā na bhavatīti māṇikyakuṇḍalaṃ ma
ṇḍanasamaye vilambituṃ parivartayantī yoṣid āsīt_ || 114 ||
dvāri sthitā vinihitaikakavāṭapaṭṭa-
ruddhārdhavigrahatayā girikanyakāśrīḥ |
preyāṃsam aikṣata vadhūḥ stimitaikatāra-
śāreṇa yāntam aparā natapakṣmaṇākṣṇā || 115 ||
kavāṭapaṭṭena sthagitaśarīrā
rdhatvād gaurīva māheśvaraśarīrāvacchāditaśarīrārdhā dṛśyate || 115 ||
stanaparisarabhāge dūram āvartamānāḥ
śritatanimani madhye kiṃcid eva skhalantaḥ |
vavur atanunitambābhogaruddhā vadhūnāṃ
nidhuvanarasakhedacchedinaḥ prāhṇavātāḥ || 116 ||
116 ||
vighaṭitadalamudrābandhasaugandhikānta-
rnibiḍapuṭakuṭīrakroḍakārāvimuktaiḥ |
udayagatamanāvīvāruvadbhir dvirephai-
s taruṇam aruṇaratnacchāyam uṣṇāṃśubimbam || 117 ||
mudrā saṃ
kocaḥ | saugandhikāni kahlārāṇi | teṣāṃ puṭāḥ pattrāṇi ta eva kuṭīrakroḍeṣu gṛhābhya
ntareṣu kārā bandhanasthānāni tanmuktair alibhiḥ sūryabimbamanāvīva stutam iva || 117 ||
preṅkhatpiṅgārkadhāmacchuraṇakapiśitaścyotadacchinnanaiśa-
sthulāmbho binduvṛndāhita madhuramadhusyandasaṃdehamugdhaiḥ |
saṃrambhārabdhakolāhalamukharamukhaiḥ pattrarandhrapraveśa-
prāptānandair virejur madhukaranikaraiḥ pūritāḥ padmakhaṇḍāḥ || 118 ||
arkaprabhākapiśiteṣv avaśyāyabinduṣu kṛtena madhusyandasaṃdehena mugdhair ajñaiḥ || 118 ||
kurvāṇā ratnadhīnāṃ śaśadharapatanopaplaveneva tanvīṃ
toyāvasthāṃ krameṇa prakaṭitakakubhaḥ saṃbhṛtāmbhojahāsāḥ |
tanvantaḥ khaṃ kharāṃśos taruṇataratamaḥstomasaṃpiṇḍitaṃ sa-
tpratyagraṣṭhyūtalākṣārasaruciraruco dūram usrāḥ prasasruḥ || 119 ||
ratna
dhayaḥ samudrāḥ | tamasaḥ stomena rāśinā saṃkocitaṃ sadambaraṃ vistārayantas taraṇikarā dūraṃ
prasṛtāḥ || 119 ||
iti śrībālabṛhaspatyanujīvino vāgīśvarāṅkasya vidyādhipatyaparanāmno mahākave
rājānakaśrīratnākarasya kṛtau ratnāṅke haravijaye mahākāvye
pratyūṣavarṇano nāmāṣṭāviṃśaḥ sargaḥ |
iti rājānakajayānakasūnor alakasya kṛtau haravijayaviṣamapadoddyote
'ṣṭāviṃśaḥ sargaḥ ||