Kāvyamālā 22, OCR KOCR Kāvyamālā from OCR-Here only canto 3 Ratnākara Alaka Haravijaya Viṣamapadoddyota [Sanskrit in Latin script.] Digital unclear [record of ownership] [how it was acquired] Peter Pasedach

aṣṭāviṃśaḥ sargaḥ |

atha tapanabhayānniśāṅganayāḥ śaśadharamaṇḍaladarpaṇe 'stasānau | uṣasi nipatite navoḍupaṅktitsarumaṇiśṛṅkhalayānyato viśaśre || 1 || 2. ‘anyataḥ prasasre’ kha.

tapanabhayaṃ sūryāt trāsaḥ tapanaṃ ca tāpas tad eva bhayam_ | tato hi śrāntāyā yoṣito darpaṇaḥ patati | uḍūni nakṣattrāṇi tatpaṅktir eva muṣṭibhūtā śṛṅkhalā tayānyatra viśaśre patitam_ || 1 ||

abhimatajanabhāviviprayogajvaravidhurā vidadhe yad āravaiḥ strī | akṛta hṛdayaśūnyatānurūpaṃ tad avasitakṣaṇadāhato mṛdaṅgaḥ || 2 ||

kṣaṇadā rātris tatrāhato mṛdaṅgaḥ priyaviyogaviklavā yoṣito yad vidadhire tad dhṛdayaśūnyatvam akarot_ (?) || 2 ||

dayitatamabhujopadhānalīlāsukhaviniṣaṇṇatanur nisargamugdhā | na khalu kila vibhāvarī gateti kṣaṇavinimīlitadṛṣṭir eva tasthau || 3 ||

3 ||

sapadi vigalitaprabhenduvaktrā śithilagatiḥ smaraśaṅgināṃ triyāmā | tanutimiraniruddhatārakaśrīr atha rataye na babhūva yātayāmā || 4 || 3. ‘surasaṃgināṃ’ kha. 4. ‘nibaddha’ kha.

indubimbaṃ candrasadṛśa ābhogo 'pi (?) | timiraṃ cakṣurvikāro 'pi | tārake kanīnike api | yātayāmāgatapraharā gatayauvanā ca || 4 ||

alam ativalanena dehayaṣṭeḥ sutanu tanus tava bhaṅgam eti madhyaḥ | iti kalaraṇitena kambupaṅktiḥ sadṛśam ivābhidadhe vijṛmbhamāṇām || 5 || 5. ‘bhaṅgaḥ’ ka.

5 ||

dṛḍhataraparirambhavibhrameṇa priyahṛdaye hṛdayaṃ tadā natabhrūḥ | drutataram iva bhāviviprayogakṣatadhṛti saṃgamayāṃcakāra kācit || 6 || 1. ‘saṃkramayāṃ’ kha.

6 ||

babhur atanudṛśāṃ tathā na pūrvaṃ satilakapattralatāḥ kapolabhāgāḥ | pratiyuvativirūkṣakākṣidṛṣṭāḥ priyadarśanāṅkabhṛto yathā prabhāte || 7 || 2. ‘dṛśo’ kha.

kaṭākṣaiś cakṣuṣo 'rdhabhāgāvalokanaiḥ (?) virūkṣake akṣiṇī yatra tathākṛtvā dṛṣṭair iti vā yojyam_ || 7 ||

udayagiritaṭe tirohitasya sphuṭam iva mātum aśeṣamaṇḍalam ūrdhvam | viratitatamasaḥ karāḥ śitāṃsor drutam udahāsata hāsitāravindāḥ || 8 || 3. ‘śritāṃśoḥ’ ka-kha.

ūrdhvam aṇḍam uparitanaṃ brahmāṇḍakavāṭaṃ paricchettum iva karā udahāsatodgatāḥ | ‘ohāṅ_ gatau’ || 8 ||

adhigaganatalaṃ parisphurantī kapiśitakauśikadiṅmukhā babhāse | dinakararathabandhatāntabhogiśvasitakṛśānuśikhālīva saṃdhyā || 9 ||

kauśikasyendrasya dikpūrvā || 9 ||

udayaśikhariśṛṅgam uṣṇaraśmiḥ pracuratarā vidhutāpadas tadānīm | sarabhasam abhajan niśāvaśāne sapadi diśas tad abhīṣavaś ca dīrghāḥ || 10 ||

pracurataro vego yasya, vidhoś candrasya ca tāpaṃ dadāti yaḥ sa raviḥ pūrvādriśṛṅgam abhajat siṣeve | tatkarāś ca diśo 'bhajann asevanta | te 'pi pracuratarāḥ suprabhūtā vidhutāpadaś ca vināśitavipadaḥ || 10 ||

dadhati dṛḍhatamaṃ tamāṃsi māṃsīmalanamalīmasabhāṃsi māṃsalatvam | uṣasi cakarire vibhākarasya pralayavibhāvasubhāsuraiḥ karāgraiḥ || 11 ||

māṃsyā oṣadhibhedasya malanaṃ mardanaṃ tadvan malyamānamāṃsīvanmalinaprabhāṇi māṃsalatvaṃ ca bibhrāṇāni tamāṃsi cakarire kṣiptāni || 11 ||

pratikakubham adhogalanti saṃdhyākapiśitabhāṃsi kulāni tārakāṇām | vidadhati bhuvanāravindakoṣacyutamadhuśīkarabinduvṛndalīlām || 12 ||

12 ||

divasagajapater mṛgāṅkalekhādhavalamṛṇālasanāthapuṣkarasya | śriyam abhimukham āpa cīnapiṣṭaprakarakarālarajaś chaṭeva saṃdhyā || 13 || 4. ‘gaṇapateḥ’ ka.

mṛgāṅkalekhaiva tadvac ca dhavalaṃ mṛṇālaṃ tatsahitaṃ puṣkaraṃ nabhaḥ karāgraṃ ca yasya | cīnapiṣṭaṃ sindūram_ || 13 ||

gaganam akuruta prabhābhirudyannavaśavalannayanābhiruṣṇaraśmiḥ | uṣasi dadṛśire ca kāminībhiḥ sarasavivartitakaṃdharaṃ yuvānaḥ || 14 ||

nayasya viśvasthitikāritayā nābhir madhyavartyaṃśumān prabhābhir navaṃ śabalaṃ ca viyac cakāra | avaśaṃ khedaniḥsahaṃ kṛtvā valantī nayane yāsāṃ tābhir aṅganābhiś ca taruṇā dṛṣṭāḥ || 14 ||

pratidiśam uḍuratnarāśayo 'tha stimitatamobhiduratviṣaḥ praṇeśuḥ | dinakarakiraṇaiḥ samunmiṣadbhiḥ sapadi kuvaikaṭikair ivānuviddhāḥ || 15 ||

tamaso bhidurā bhedikā tamasā ca hetunā bhidurā svayam eva bhidyamānā | kartarikarmakartari ca vidibhidicchideḥ kurac_ | vaikaṭikā maṇikārakāḥ | anuviddhā vyāptāḥ kṛtacchidrāś ca || 15 ||

sphuritabahulasāṃdhyarāgavahnau satimiradhūmaśikhe 'mbarāmbarīṣe | uṣasi viralabhṛjyamānalājāśriyam uḍusaṃhatayaḥ kṣaṇaṃ vitenuḥ || 16 ||

ambarīṣaṃ bhrāṣṭram_ | bhṛjyamānāḥ pacyamānāḥ || 16 ||

madavigalitalajjayā yuvatyā dayitahṛtāmbarayāsmi na vyapāstaḥ | iti pavanavighūrṇitaḥ prabhāte pramadavaśād iva nṛtyati sma dīpaḥ || 17 ||

17 ||

sphuradamalaruciḥ prabhātavelā diśi diśi saṃdadhatī prabodhajṛmbhām | prasaradatanusaurabhābhirāmā śriyam amalāmaravindinīva dadhre || 18 ||

prabodhena nidrāviratyā jṛmbhā vadanavikāsaḥ | prabodhasya ca vikāsasya jṛmbhā samullāsaḥ | sauryā sūryasaṃbandhinyā bhayā prabhayā saurabheṇa cāmodena hṛdyā | śrīḥ śobhā lakṣmīś ca || 18 ||

diśi diśi makarandapānalobhād drutam upari bhramaraiḥ paribhramadbhiḥ | pyadhiṣata kumudāni bhānavīyaṃ karaparimarśam ivābhito niroddhum || 19 || 1. ‘nyadhiṣata’ ka.

bhānukiraṇasparśam iva niroddhuṃ bhramaraiḥ kumudāni pyadhiṣata pihitāni | anye 'py (ana)bhipretajanasaṃpāditaṃ hastasparśam apy asahamānāḥ prabhūnavacchādayanti || 19 ||

adhiśiṣayiṣamāṇam apy adhatta bhramarakulaṃ nalinīṃ tathaitya dūrāt | kṣaṇasamayam alapsyatāvakāśaṃ taruṇiruco na yathāśu tāṃ vibhettum || 20 ||

apy adhatta sthagayāmāsa | kṣaṇa eva samayas taṃ tāvan mātraṃ kālam avakāśaṃ nālapsyata na lebhire || 20 ||

dalitakamalakuḍmalābhirāmasphuṭatarasaurabhavāsito nabhasvān | salilam abhisaransaroruhiṇyā hṛdayam ivotkalikākulaṃ cakāra || 21 ||

utkalikā utkaṇṭhāpi || 21 ||

vyarucad atha sarojinī manojñasthiticaturabhramarā sahaṃsapakṣā | sphuritaviśadaśobhinālapadmā sattamasaṃyutahastasaṃhatiśrīḥ || 22 || 2. ‘sahemapakṣā’ ka.

caturabhramarau bharatoktau hastāv api | haṃsānāṃ pakṣāḥ patattrāṇi | haṃsapakṣākhyaś ca hastaḥ | nālaṃ daṇḍaḥ | padmāni sarojāni | nālapadmaś ca hastaḥ | uktaṃ ca—‘tisraḥ prasāritā yatra tathā cordhvā kanīyasī | tāsāṃ madhye sthito 'ṅguṣṭhaḥ sa karaś caturaḥ smṛtaḥ || madhyamāṅguṣṭhasaṃdaṃśo vakrā caiva pradeśinī | ūrdhvamukhyaprakīrṇe ca hy aṅgulyau bhramare kare || samāḥ prasāritās tisras tathā cordhvā kanīyasī | aṅguṣṭhaḥ kuñcitaś caiva haṃsapakṣa iti smṛtaḥ || asaṃyutā eva hastaniṣpādyā || 22 ||

taraṇikiraṇadaṇḍaghaṭṭanābhir vighaṭitasaṃtamasatvaco 'mbarasya | sphuradaruṇakarātapacchalena kṣatajam iva pratibaddham āvirāsīt || 23 ||

23 ||

dadur uṣasi vinidrapuṇḍarīkaprakaraparagapiśaṅgitāntarikṣāḥ | avirataratamardatāntakāntākucakarajakṣatinirvṛtiṃ samīrāḥ || 24 || 1. ‘dadhuḥ’ ka. 2. ‘manda’ ka-kha.

24 ||

dinakarakaraghātatāḍitaṃ sadrajanijalāśrupariplutaṃ tadānīm | kumudanayanam āśu kairaviṇyāḥ prabalarujeva kṛtavyathaṃ nyamīlat || 25 ||

karaḥ pāṇir api || 25 ||

udayati haridiṅmukhāruṇāmbhaḥsarasaviśeṣakabindumaṇḍale 'rke | stimitatamatamālakhaṇḍanīlair atamitamām abhitais tamītamobhiḥ || 26 ||

harir indraḥ | mukhaṃ vadanam api | atamitamām atiśayena tāntam_ | tamī rātriḥ || 26 ||

kramavighaṭitaśārvarāndhakārasphuṭatarakūṭaviśaṅkaṭaṃ tadānīm | diśidiśi dadṛśe 'mburāśimadhyāt tvaritam ivottaradadricakravālam || 27 ||

kūṭaḥ kadambakam_ || 27 ||

anukṛtabhujagendrabhogaśayyāsukhaviniṣaṇṇamurārinābhicakram | śriyam uṣasi saraḥ sadarpasarpanmadhukarakampitapuṇḍarīkam āpat || 28 ||

28 ||

dinakarakiraṇapravālavallīvalayabhṛtaḥ shuritoḍupāttaśobhāt | bhuvanapulinasīmni bhāsuraśrīr divasamaṇiḥ prasasāra kālasindhoḥ || 29 || 3. ‘pātu’ kha. 4. ‘bhāsvara’ ka.

uḍupaś candraḥ | uḍupāś ca yānapātrāṇi | divasa eva maṇiḥ || 29 ||

kumudam uṣasi saṃkucatsakhedaḥ kamalam aho vikasatprahṛṣṭacetāḥ | ubhayarasavisaṃsthulo rasāyurmadhuramadhusrutinirbharaṃ lileha || 30 || 5. ‘visaṃṣṭhalo’ kha.

ubhayatra rasena viṣamasthitī rasāyurbhramaraḥ kumudaṃ kamalaṃ ca khedaharṣābhyām alihat_ || 30 ||

udayagiriśikhāgavākṣabhūmau bhuvanavilokanakautukāvasaktam | mukham iva divasaśriyo vireje dhṛtanavakuṅkumalepam arkabimbam || 31 ||

31 ||

atha viśadahimāṃśuraśmibhinnasphuṭadalasaṃdhivimuktabaddhabhṛṅgam | uṣasi kumudakānanāyamānaṃ kamalavanaṃ bibharāṃ cakāra lakṣmīm || 32 ||

viśadbhir ahimāṃśoḥ sūryasya viśadasya ca himāṃśoś candramasaḥ kiraṇair bhinnā vikasitā ye dalānāṃ saṃdhayas tair vimuktā baddhāḥ santo bhramarā yena || 32 ||

mṛdumarudavadhūtapakṣmapālībharavigalanmakarandapaṅkileṣu | madhumadavivaśaiḥ kuśeśayanāṃ dalaśikhareṣu śilīmukhaiś cakhañje || 33 || 1. ‘pakṣa’ ka.

pālī paṅktiḥ | cakhañje skhalitam_ || 33 ||

pravighaṭitadalārari prabhāte mukharaśilīmukhamaṅkhacakravālam | na kamalapuṭabhedanaṃ na cakre divasakaraḥ sthitidhāma cāru lakṣmyāḥ || 34 ||

dalāny evārarayo dvārapaṭṭakāḥ | maṅkhā bandinaḥ | kamalapuṭānāṃ padmamukulānāṃ bhedanaṃ vikāsaḥ | puṭabhedanaṃ ca nagaraṃ prabhāte samudghāṭitakavāṭaṃ paṭhadbandivṛndaṃ ca rājā lakṣmīniketanaṃ karoti || 34 ||

sphuṭam adhigatasaṃbhramā bhavantyaḥ śaśini lilambiṣamāṇadhūmrabimbe | uṣasi mṛdusamīraghaṭyamānā viśadam avepiṣatāśu kairaviṇyaḥ || 35 || 2. ‘ghaṭṭamānā’ kha. 3. ‘kairaviṇyāḥ’ kha.

śaśiny adhomukhe sphuṭaṃ niścitaṃ prāptasaṃbhramāḥ | kuto 'nyathā prakamperan_ | avepiṣata cakampire || 35 ||

vikasitam avalokya puṇḍarīkaṃ viracitasaṃhati saṃmadena tāvat | madhuramadhupipāsayā patadbhir bhramarakulair dudhuve patattrapaṅktiḥ || 36 ||

tāvat patattrāṇāṃ paṅktir bhramarair dadhuve kampitā yāvat teṣāṃ patattrāṇām anilavegena kampināṃ kesarāṇāṃ rajasā sthagitanayanāste || 36 ||

tadanilarayakampikesarāgraskhalitarajaḥsthagitekṣaṇā na yāvat | dadṛśur api sadeśavarti tat te ślathayati kātaratepsitārthsiddhim || 37 ||

37 ||

(yugmam_)

kamalamukulapañjarodareṣu pratihatiroṣavidhūtakesarāṇām | pratidiśam udajṛmbhata praṇādo madhukarakesariṇāṃ vinidritānām || 38 || 4. ‘pratiruta’ ka.

tadalomāni ca (?) kesariṇaḥ siṃhāḥ || 38 ||

kṣititalaśayanotthitasya paṅkaplavamalinaṃ karaṭasthalaṃ kareṇoḥ | madhukaranikaro jahāvasādhuvyatikarato nahi kiṃcid asti sevyam || 39 ||

karaṭasthalaṃ gaṇḍataṭaḥ | kareṇur gajaḥ | asādhur aśobhano 'pi || 39 ||

navayavayavasānavāptikhedāt khuraśikharaiḥ khuradhāraṇīr likhantaḥ | jahur atha parivardhakopanītaṃ vikaṭakaḍaṅgaram āśu ghāsam aśvāḥ || 40 || 1. ‘dhoraṇīḥ’ ka.

navānāṃ yavānāṃ yavasānāṃ ca ghāsānām aprāptiduḥkhāt khuradhāraṇīḥ khurādhāropalān vidārayanto 'śvā vikaṭaṃ busamatyākṣuḥ | parivardhako 'śvabhṛtyaḥ || 40 ||

drutataram avatīrya vāsayaṣṭer bhujagabhujaḥ pratimāgataiḥ śikhaṇḍaiḥ | vividhamaṇimayīr ivāśu cakrur nṛpatigṛhāṅganaratnakuṭṭimorvīḥ || 41 ||

bhujagabhujo mayūrāḥ || 41 ||

aviramadanunāsikābhirāmasphuṭataratāravirāvakuñcitāṅghriḥ | avirati virurāva tāmracūḍaḥ sphuritanatonnatakaṇṭhakaṃdharāgraḥ || 42 || 2. ‘avanāsikā’ kha. 3. ‘virāvamāñcitabhrūḥ’ ka.

anunāsikā ṅañaṇanamā varṇāḥ | tad abhirāmaṃ svaraṃ kṛtvā prasāritacaraṇaḥ kukkuṭo 'navarataṃ vavāśe || 42 ||

ravikaraparimarśabaddhanidraṃ tad udarasaṃkaṭayantritā dvirephāḥ | vighaṭitadalasaṃpuṭaṃ tathaiṣur bharacalitā nijavigrahapraṇodaiḥ || 43 ||

tat kumudam_ | udarasaṃkaṭaṃ kṛtvā yantritā baddhāḥ | praṇodaiḥ preraṇaiḥ || 43 ||

kumudam api yathā kṣaṇaṃ vinidraṃ sapadi tad utplavanānukūlam āsīt | nanu vipadi viṣādadurgatānāṃ kim iva hi dustaram asti saṃhatānām || 44 4. ‘tathā’ kha. 5. ‘astamohitānām_’ ka.

teṣāṃ dvirephāṇām utplavanam udgatiḥ | viṣādena durgatā daridrās teṣām aviṣādināṃ muditānāṃ saṃbandhi na kiṃcid dustaram_ | tair eva | saṃbandhamātre ṣaṣṭhī | tena ‘na lokāvyaya—’ iti ṣaṣṭhīniṣedho na bhavati || 44 ||

(yugalakam_)

drutamayam avamocayaty apāsya cchadapaṭalodarayantraṇāṃ ravir vaḥ | iti kalaraṇitair ivāmbujānām upari caranmadhupānuvāca bhṛṅgaḥ || 45 ||

45 ||

dalitsakalaśārvarāndhakāraḥ kṛtaparabhāgaguṇaṃ saroruhiṇyāḥ | kamalamanayadunmukhatvam arkaḥ sphuṭadalamaṇḍalasacchriyāśu dīptyā || 46 ||

sphuṭena dalamaṇḍalena satī śrīr yasyāḥ | sphuṭadalaṃ kamalam_ | aṇḍe brahmāṇḍe lasantī śrīr yasyā iti vā yojanā || 46 ||

diśi diśi vihagās tanūḥ samantād analasapakṣatayopacīyamānāḥ | uṣasi jigamiṣākulās tadānīṃ dayitaviyogadaśā vadhūś ca dehuḥ || 47 ||

analasā vegavantaḥ pakṣā yeṣāṃ tadbhāvenopacīyamānās tanūr nijaśarīrāṇi pakṣiṇaḥ prātarutpannajigamiṣākulatvād adahanvyathayāmāsuḥ | maraṇena khedaprāpteḥ (?) vihagā vā śalabhā vivakṣitāḥ | te prātaḥ pradīpeṣu tanmārgeṇa jigamiṣavaḥ śarīrāṇy adhākṣuḥ | prātaḥ priyatamajigamiṣā tadvyākulāś ca vadhūḥ priyavirahāvasthās tathaivādahan_ | tā apy analasapakṣatayā vahnisāmyenopacīyamānāḥ || 47 ||

kṣapitataruṇakhañjarīkaṇṭhasphuṭatarabindumalīmasāndhakāraḥ | śriyam abhṛtatarāṃ sahasraraśmistribhuvanmaṇḍalapuṇḍarīkabimbaḥ || 48 || 1. ‘maṅgala’ kha.

khañjarīṭākhyaḥ pakṣī | maṇḍalārthaṃ puṇḍarīkaṃ kamalam ātapatraṃ vā bimba yasya || 48 ||

śaśadharamaṇisālabhañjikābhir bhavanaviṭaṅkasaṭaṅkaṭaṅkitābhiḥ | dinakarakiraṇāhatābhir indau vinipatite śuśuṣe śuceva sadyaḥ || 49 ||

viṭaṅka unnato deśaḥ | tatra saṭaṅkaṃ saśobhaṃ kṛtvā ṭaṅkitābhir utkīrṇābhiḥ candrakāntaputrikābhiḥ śuśuṣe śuṣkam_ || 49 ||

akṛta kumudinīvikāsam ārād ahatatamaskam amīlitāravindam | nabhasi vigalitaprabhaṃ himāṃśoḥ payasi ca bimbam abhinnarūpam āsīt || 50 ||

50 ||

sphuṭadalamaṇiśuktigarbhapītasphuradaruṇātapaśīdhuśīkaraughaḥ | madavivaśa iva prabhātavātavyatikarataḥ kamalākaraś cakampe || 51 ||

51 ||

tvaritam adhisarojini vrajantī madhupatatiḥ kumudākarāc cakāśe | divasakarabhayāt palāyamānā timirapariplavadhūsareva rātriḥ || 52 ||

52 ||

vikaṭabhujagaśṛṅkhalāvanaddhaṃ sapadi rathaplavam aryamādhirūḍhaḥ | grahamaṇinicayaṃ jighṛkṣur āpa sphuṭa iva potavaṇiṅnabhaḥsamudram || 53 ||

ratha eva plavo yānapātram_ | tadadhirūḍho raviḥ sāṃyātrika iva viyadabdhim āpadyata || 53 ||

śakunibhir adhiśiśriye vanorvī sphuṭamadanānaladāhatāpayogām | sthitim upadadhatī manorathaiś ca tridaśavadhūjanatoṣasi vrajantī || 54 ||

sphuṭā madanākhyās taravo yasyām_ | nalaṃ ca naḍaṃ dadāti yā sā vanabhūr ahatā praśastā | naladair vā māṃsībhir āhatā | payogāṃ jalagatāṃ sthitiṃ bibhratī | pakṣibhiḥ śritā | manorathair iva prabhāte gacchantī suravadhūsaṃhatiḥ | sāpi madanānalasya dāhena tāpaḥ pīḍā tena yogaḥ sphuṭo yasyāṃ tādṛśīṃ sthitiṃ dhārayantī || 54 ||

upagatam aparatra vāsateyīṃ drutam apavāhya punaḥ prabhātakāle | krudha iva ravim akṣamekṣituṃ dyaur avanatam indumukhaṃ ciraṃ babhāra || 55 || 2. ‘puraḥ’ kha.

vāsateyī rātriḥ | tām anyatra nītvā prātarāgataṃ raviṃ krodhād iva draṣṭum akṣamā dyaur indumukhaṃ namraṃ babhāra || 55 ||

dinakaramuditaṃ nirīkṣya candraḥ sphuritatadaṃśuśikhāvamarśabhītām | sphuṭahariṇanibhena rātrim aṅke dadhad iva saṃbhramato 'staśailam abhyait || 56 ||

56 ||

tribhuvanavipine kaṭhorabhāsvatkiraṇakuṭhāranuipātalūnamūrteḥ | sphuṭamalamadhupo niśālatāyā rajanikarastabakaḥ krameṇa mamlau || 57 ||

kuṭhāraḥ paraśuḥ || 57 ||

dayitatamam amuṃ vidhūya tejo dinakara mā paribhūr niśākaraṃ me | iti viracitakuṅmalāñjaliśrīs tam atiśuceva kumudvatī yayāce || 58 || 1. ‘paribhūt_’ kha.

58 ||

madhukarapaṭalīṃ madhuspṛhāndhām upari kuśeśayinī paribhramantīm | aracayaduṣasi priyasya bhānoḥ kuvalayavandanamālikām ivārāt || 59 ||

vandanamālā puṣpapattramayī srak_ | sā priyasyāgacchato maṅgalāya dvāroparikriyate || 59 ||

viśadamadhurasāraṇānubandhakvaṇadalisaṃhativallakīninādaiḥ | janitasukham iva kṣapāvasāne kumudavanaṃ pratipannanidram āsīt || 60 ||

viśade madhurase 'raṇaṃ gatir yasyās tādṛśī anubandhena paunaḥpunyena kvaṇantī bhramarapaṅktir eva vallakī vīṇā | sāpi viśadā madhurā ca yā sāraṇā mūrchanā tadanusāreṇa kvaṇati || 60 ||

sarasijamukulasya pārśvabhūmer madhukarapaṅktir upāttamadhyabhāgā | haritamaṇisamudrakasya kṛṣṇā śriyam abhṛta prakaṭeva sāṃdhirājiḥ || 61 ||

saṃdhirājir dvayoḥ kavāṭayoḥ saṃśleṣarekhā || 61 ||

adhiniśam avaner apūrayad yān kapiśitadigvalayaṃ tamo 'vakāśān | na tapanarucibhiḥ pupūrire te bata malinasya hi bhūyasī vibhūtiḥ || 62 || 2. ‘patana’ ka. 3. ‘prapūrire’ ka-kha.

62 ||

kṣapitarajanirāgato 'paratra prakaṭitarāga na lajjase karair mām | spṛśasi yad adhunā jahīhi kasya tvam iti dinātyayakhaṇḍanāṃ smarantī 63 4. ‘khaṇḍanaṃ’ ka.

aparatra deśāntare sapatnī gṛhe ca | rāgo 'nurāgo 'pi | karāḥ pāṇayo 'pi | ity anena prakāreṇa kasya tvaṃ na kasyacid ātmīyaḥ | dinātyaye khaṇḍanā tyaktvānyatra gamanaṃ tatsmaraṇāt serṣyeva padminī bhramararavair ādityam ittham avādīt_ || 63 ||

viralaviṣamapattrasaṃstham abjaṃ caladali pallavahastacāru kṛtvā | bhramaravirutibhir jagāda serṣyā tapanam itīva sarojinī saroṣam || 64 ||

calanto 'lino bhramarā yatra | pallavā eva hastās taiś cāru paṅkajaṃ kṛtvā | kvacit_ 'caladala-' iti pāṭhaḥ | tadā calā dalānāṃ pallavāḥ khaṇḍā iti vyākhyā | nāyikā ca serṣyā kamalaṃ vikāsayantī preyāṃsam ācaṣṭe || 64 ||

(yugalakam_)

śarad iva divasāvatāralīlā sakalam akāśatayā śriyānvitāsau | kṣatatimiramalā nināya dūraṃ sarita ivāśu diśaḥ prasādalakṣmīm || 65 ||

yā śriyānvitā satī sakalam akāśata sarvam adidīpat_ | antarbhāvitaṇyartho 'tra kāśiḥ | sā divasasyāvataraṇalīlā kṣataṃ timiram eva malo yayā tādṛśī diśo vimalīcakāra | yathā śaratsaritaḥ | sāpi saha kalamaiḥ śāliviśeṣaiḥ kāśaiś ca tṛṇaviśeṣair vartate yā tadbhāvena hetunā śriyā yuktā | kṣatās toyasyālpīyastvāt timayo matsyā yayā sā kṣatatimiḥ | amalā ca jaladavigamān nirmalā ca bhavati || 65 ||

prakṛtiśucitayā parāvamarśaṃ sapadi visoḍhum ivākṣamābhir ārāt | spṛśati dinakare karaiḥ sarāgaṃ diśi diśi saṃkucitaṃ kumudvatībhiḥ 66 1. ‘surāgaṃ’ kha.

karaiḥ sarāgam iti sākūtam_ | arthābhidhānāt_ || 66 ||

aruṇakiraṇadaṇḍaghaṭyamānasphuṭatimiraughaviṣā niśābhujaṃgī | grahagaṇamaṇimaṇḍitā tadānīṃ vigalitacandramarīcikañcukāsīt || 67 || 2. ‘ghaṭṭamāna’ kha.

vigalitaṃ candramarīcaya eva kañcukaṃ nirmoko yasyāḥ | daṇḍena ca danteṣu cālpamānā bhujaṃgī bhayān nirmokam ujjhati || 67 ||

divasaviratikhaṇḍanāparādhasmṛtisaruṣo 'mbhasi bimbito 'mbujinyāḥ | nyapatad anuninīṣayaiva bhāsvānaruṇadalāṅgulipādapadmamūle || 68 ||

68 ||

nipatati śaśimaṇḍalaṃ hahā kiṃ nabhasi na dṛśyata eva tārakaughaḥ | kumudavanam itīva garbhabaddhabhramararavair atha paryadevatārāt || 69 ||

paryadevata śuśoca || 69 ||

sphuradaruṇaśikhābhirāmayoccair uṣasi vikāsitapadmayāṃśumālī | tridaśapatipureva saṃdidīpe viśadamarīcitayā śriyollasantyā || 70 || 3. ‘purīva’ ka-kha.

aruṇasyānūroḥ śikhā raśmayaḥ | aruṇaśikhāś ca tāmracūḍāḥ kukkuṭāḥ | padmāni kamalāni padmā ca lakṣmīḥ | viśadāḥ sphuṭā marīcayo yasya tadbhāvenollasantyā śriyā śuśubhe | amarāvatyā iva | sāpi viśantībhir amarībhiś citā vyāptā || 70 ||

drutakanakasacchaṭābhirāmasphuradaruṇāṃśuśikhāvarugṇamūlaiḥ | pratidiśam atha caskhale tamobhir gaganajalāśaya kāsarāyamāṇaiḥ || 71 ||

kāsaro mahiṣaḥ || 71 ||

grahamaṇiśabalaṃ nabhaḥsamudraṃ sapadi lilaṅghayiṣur nidāgharaśmiḥ | diśi diśi vicakāra dairghyabhājaḥ plavanarasād iva dūram aṃśubāhūn || 72 || 4. asya ślokasyottarārdham agrimasya ca pūrvārdhaṃ kha-pustake truṭitam_.

72 ||

divasakarakarāhataṃ tadānīm adaśanapaṅkti kṛtāvabhāsahāsam | amadhumadakṛtām adhatta tāmratviṣam aravindamukhaṃ kuśeśayinyāḥ || 73 ||

avidyamānā daśanapaṅktir yatra tathāvidhaḥ kṛtaḥ prakāśo hāso yasyeti vibhāvanā | kareṇa ca hataṃ mukhaṃ tāmratāṃ dhatte || 73 ||

uṣasi ghanatarāndhakārapaṅkavyatikaramārjananirmalaṃ karāgraiḥ | akṛta divasadarpaṇaṃ trilokyāḥ sapadi vilokanayogyam aṃśumālī || 74 || 1. ‘bhasma’ ka. 2. ‘adhṛta’ kha.

paṅkasaṃparkasya tena ca mārjanaṃ śodhanam_ | karāḥ pāṇayo 'pi || 74 ||

kumudavanamalaṃ vyayoji lakṣmyā mudam ajahād atikhedavānulūkaḥ | pralayam upajagāma tārakaughaḥ sapadi vidhau vidhuratvam abhyupete || 75 ||

vidhau candramasi daive ca || 75 ||

sphuradaruṇapalāśatālu bibhrannavaghanasaurabhatām upoḍhanidram | kamalamukham ajṛmbhatābhirāmaṃ sphuṭatarakesaradantam ambujinyāḥ || 76 ||

ghanā saurī bhā yasya ghanaṃ ca saurabham āmodo yasya || 76 ||

gurukalaharatālasacchriyoccaiḥ kṛtamakarandarasaspṛhā nalinyā | diśi diśi gurunṛttalīlayeva bhramaraghaṭākulitā mithas tadāsīt || 77 ||

madhurase kṛtaspṛhatvān mitho mahati kalahe ratā bhramarapaṅktir lasacchriyā nalinyā nṛttakrīḍayevākulitābhūt_ | sāpi gurubhiḥ kalair haraiś cāvarjanaśīlais tālaiḥ pūrvoktaiḥ śobhanā ca | nartakyāś ca nṛttamaye śṛṅgārādau rase spṛhā jāyate || 77 ||

madhulihi makarandapānalobhād vikasitatāmradalāgrabhāgalagne | dinakṛti kamalekṣaṇaṃ nalinyā racitakaṭākṣam ivodvavāha lakṣmīm || 78 ||

78 ||

kṣayasamayasamīraṇābhighātakṣubhitam ivātha mahāsamudramadhyam | abhavad uṣasi jihmyamānakānti sphuṭataralakṣmam alaṃ mṛgāṅkabimbam || 79 ||

79 ||

udayaśikhariśṛṅgavedikāyāṃ navarudhirāruṇakānti bhānubimbam | anukṛtadivasapraveśalakṣmīprasavaviśaṅkaṭagarbhaśayyām āsīt || 80 || 3. ‘prabandha’ kha.

lakṣmyāḥ prasavasamaye vistīrṇasya ca garbhasya śayyā jarāyuḥ sā rudhirāruṇatvād anukṛtā yena || 80 ||

navavinihitacīnapiṣṭacarcācchuritaviśeṣakabindubhānubimbam | mukham abhṛta tiraskṛtendukānti sphuradaravindavilocanaṃ dinaśrīḥ || 81 || 4. ‘akṛta’ kha.

nihitaṃ sindaratilakarūpaṃ bhānubimbaṃ yasya | mukhaṃ vadanam api || 81 ||

uṣasi vigalitāndhakārapaṅkaplavaśabalaṃ dhanavartma dūram āsīt | madhurataraṇitāpayogatāraṃ kamalavane madhupāyināṃ ca paṅktiḥ || 82 || 1. ‘vigalitavitatāndhakāra’ iti ṭīkāsaṃmataḥ pāṭho bhāti.

vigalito vistīrṇo 'ndhakāra eva paṅkapūras tena śabalaṃ madhureṇa ca taraṇer ādityasya tāpena yo yogas tena bhāsvaraṃ ghanavartmākāśaṃ dūram atyartham āsīt_ | tathāndhakāro malinaḥ paṅkaplava evāśuddhatvāc chavas tena laṅghanaṃ yasya tasmin vartmani dūramo duḥkhena ramaṇaṃ sa vigalito yasyāḥ sā madhuratena ramaṇena raṇitā kvaṇitā payaś ca gatā bhramarapaṅktir aramatyartham āsīt_ || 82 ||

aviralaśikhigarbhabhānavīyasphuritamarīcivitānadhāvyamānam | dinam abhajata sarvato 'gniśaucaṃ vasanam iva kramaśo 'tinirmalatvam || 83 ||

bhānumarīcinicayasyāgnigarbhatvaṃ saṃtāpakatvāt_ | agniśaucaṃ nāma sicayaṃ yasyāgnimadhye śuddhiḥ || 83 ||

diśi diśi divaseśvarasya pādyasthitim iva paṅkajinī rasena ditsuḥ | navakisalayapāṭalān vireje kamalakarāgrapuṭān prasārayantī || 84 ||

pādyaṃ pādārcanāyodakam_ | ‘pādārghābhyāṃ ca’ iti yat_ | kisalayavatpāṭalān aruṇān_ | navāni ca kisalayāni yasyās tādṛśī pāṭalā kusumabhedo yeṣu || 84 ||

uditavati divākare 'staśailadviradapatiḥ kumudacchaṭāvadātaiḥ | śriyam atanuta bhūribhūticarcācchurita ivāmṛtadīdhiter mayūkhaiḥ || 85 || 2. ayaṃ ślokaḥ ka-pustake nāsti.

85 ||

guruvirahaśucā kuśeśayinyāś cakita iva kṣaṇadāmbubāṣpabindūn | vipuladalavilocanāntarālād uṣasi karair ahimāṃśur unmamārja || 86 ||

86 ||

śriyam abhṛta divākaraḥ prabhāte gaja iva bhinnakarāladhāturodhāḥ | sphuradaruṇakarābhighātabhagnapracuratam ālasadañcitātanuśrīḥ || 87 ||

sphurato 'ruṇasya karāṇāṃ saṃbandhinām aṃśūnām ābhighātena bhagnaṃ bahu tamo yena lasantī śobhamānānalpā ca śrīr yasya sa ravir vidāritaṃ dhātumayaṃ rodhī yena tādṛśo gaja ivāśobhat_ | sa ca lohitahastābhighātenonmūlitatamālatarur ata eva saṃpūjitānalpalakṣmīr bhavati || 87 ||

diśi diśi japatāṃ navārkaraśmicchuraṇavipāṭaladantamālam āsyam | śriyam anucitagāḍhanāgavallīdalakṛtarāgam iva vrate 'py avāpat || 88 ||

anucitaṃ vratavaśād ayogyam_ || 88 ||

udayagirigate sahasraraśmau navakapiśā divasāvatāralakṣmīḥ | sphuritasarasanālikābhirāmasthiticaṣakānucakāra pānagoṣṭhīm || 89 ||

kapiśā piśaṅgī kāpiśaṃ ca madyam_ | sphuritā spaṣṭā nālikāsu ghaṭikāsu ramyā sthitir yeṣāṃ tādṛśāś caṣakāḥ pānapātrāṇi yasyām_ || 89 ||

prakaṭakuliśakuntacakrabhāsvatparavalabhīhitamattavāraṇāṅkā | diśi diśi dadṛśe niśāntapaṅktiḥ samaravimardabhuvaṃ viḍambayantī || 90 ||

kulayaś caṭakāḥ | śakuntās tato 'nye vihagāḥ | tatsamūhena tā...bhyaḥ parāḥ prakṛṣṭā valabhyo gṛhāṇi tatra hitāḥ prītihetavo ye mattavāraṇāḥ pragrīvakāste 'ṅko lāñchanaṃ yasyāḥ | anyatra kuliśāni vajrāṇi kuntāḥ prāsāś cakrāṇi rathāṅgāny eva bhāsvanto ravayaḥ | prakaṭāḥ kuliśādayo yasya tādṛśaṃ parabalaṃ śatrusainyaṃ tasya bhīrbhayaṃ tadartham īhitāś ceṣṭitā mattavāraṇā madagajā aṅke samīpe yasyāḥ | niśāntāni gṛhāṇi || 90 ||

amṛdu mamṛduṣā niśātamas tadvyatikaradoṣamalīmasatvam āptāḥ | sphurāruṇarucā ruṣeva dūraṃ divasakareṇa nirāsire daśāśāḥ || 91 ||

tamo mamṛduṣā mṛditavatā raviṇā diśo nirāsire dūre kṣiptāḥ | timire hi sati nirantarās tā dṛśyante | parapuruṣasaṃgamena malināś ca kāntāḥ kopāruṇarucir manasvī taṃ nihatya dūrāt pariharati || 91 ||

udayagirimathodito vivasvān vicakariṣuḥ kiraṇair niśāndhakāram | sphuradaruṇimabhiḥ karair akārṣīd davadahanair iva ruddhasarvadikkam || 92 || 1. ‘ivodito’ ka.

92 ||

grahapaṭalam aśeṣam ūṣuṣībhir dinakaradīdhitibhiḥ kṛtābhighātam | timiram apatadantarikṣamārgāt kuvalayavṛndam ivābhranirjhariṇyāḥ || 93 ||

ūṣuṣībhir bādhitavatībhiḥ || 93 ||

kṣitidharatanayeva pūritāśā prahatanirargaladundubhipraṇādaiḥ | śriyam abhṛta niśāvasānalīlā navam ahar āgamasaṃmadaṃ vahantī || 94 || 2. ‘saṃpadaṃ’ kha.

āśā diśa āsthāś ca | dundubhayo bheryaḥ dundubhiś ca daityabhedaḥ | navam ahno dinasyāgamena saṃmadaṃ vahantī prāpayantī | anavam asya cotkṛṣṭasya harasya śaṃbhor āgamaḥ saṃnidhānaṃ tena saṃmadaṃ dhārayantī | harāgameṣu vā śaiveṣu śāstreṣu rajyate || 94 ||

vighaṭitatimiraughadigvibhāgaprakaṭanabhasy abhavan niśāvasāne | sphuṭadalanamanāś ca padmakhaṇḍāḥ sapadi himetaradīdhitiś ca teṣām || 95 || 3. ‘ghanāś ca’ kha.

sphuṭaṃ dalānāṃ namanaṃ yeṣāṃ tādṛśāḥ padmakhaṇḍā abhavan_ | teṣāṃ ca padmakhaṇḍānāṃ sphuṭaṃ dalanaṃ vikāsanaṃ tatra mano yasya tādṛśo 'ṃśumān abhavat_ || 95 ||

diśi diśi niśi saṃbhṛtaṃ karāgrais timiram anargalam aryam ācakhaṇḍat | kṣaṇam api sahate nahi pragalbhāṃ kvacid ahitasya puraḥ sthitiṃ mahasvī 96

aryamā raviḥ | acakhaṇḍat_ khaṇḍayāmāsa | mahasvī tejasvī || 96 ||

sphuradaviralakesarārgalāṅkaprakaṭapalāśakavāṭapadmagehāḥ | madhupaśabarasaṃniveśapallyo diśi diśi śiśriyire śriyaṃ nalinyaḥ 97

saṃniveśārthaṃ pallyaḥ śabaragrāmāḥ || 97 ||

dayitam atiruṣā vilokayantyāḥ sarasavipakṣanakhakṣatāṅkitāṅgam | abhavad aruṇitākṣṇi tatra nūnaṃ nivasati cittabhuvaḥ pratāpavahniḥ || 98 ||

98 ||

pramadagalitatārakāṃśuśārīkṛtarucirodarabāṣpabindubhaṅgyā | abhisarati rasārdratāṃ vidhitsur drutam aparāparanetramaṇḍalīva || 99 ||

pramadetyādi kalāpakam_ || antaḥ sitetarabāṣpabinduvyājena preyaso rasārdratvacikīrṣayā navanaveva netramaṇḍalī prasarpati || 99 ||

vikasanarabhasena hṛtpraveśaprasaram ivābhimatasya dātum antaḥ | apasaratitarāṃ rasātibhārasphuṭataramantharitāpi pakṣmapaṅktiḥ || 100 ||

100 ||

sarabhasam api tārakaḥ kathaṃcid vrajati na yāvad apāṅgavartma dīrgham | sarati sapadi tatprabhā purastāc ciram api tāvad ivākṣamā visoḍhum || 101 ||

101 ||

iti dayitavilokanābhilāṣasphuraṇapṛthūbhavadātmanas taruṇyāḥ | smaraśarataralākṛter jajṛmbhe nayanayugasya sarāgavibhramā śrīḥ || 102 || 1. ‘vibhramaśrīḥ’ kha.

102 ||

(cakkalakam_)

śrutipathajuṣi tāratūryanāde taraladṛśāmalasaṃ vikāsalakṣmīm | yadukulam iva netrayugmam āpnod anavamakṛṣṇavalakṣatābhirāmam || 103 ||

anavamaṃ śreṣṭham asitaṃ valakṣaṃ ca śubhraṃ tadbhāvena ramyaṃ nayanadvayaṃ vṛṣṇikulam iva vilāsaśobhām alabhata | tad apy anavamayoḥ kṛṣṇabalayor vāsudevahalabhṛtoḥ kṛtaiḥ prahārair abhirāmam_ || 103 ||

pramadabharabhṛtaḥ kapolabhāgāt kamaladṛśo 'gurupaṅkapattrabhaṅgaḥ | vyagalad atanubāṣpapātabhinno nanu malinasya kutaś ciraṃ vyavasthā || 104 ||

vyavasthā sthitiḥ || 104 ||

prathamam atanurāgasaṃpadaṃ tāṃ caramam anujjhitapūrvarūpaśobhām | uṣasi rucam avāpya sādhumaittrīṃ na khalu tarāṃ jahṛṣur na cakravākāḥ || 105

rāgaḥ prītir api | sādhu śobhanaṃ kṛtvā maittrī sūryasaṃbandhinī, sādhumaittrī ca satparicayaḥ || 105 ||

dhavalabisalatā rasena kokaḥ pravikaṭacañcupuṭoddhṛtāś cakhāda | krudha iva śaśino viyogahetor gaganatalāt patitāḥ kalāḥ kathaṃcit 106

106 ||

sarasi vikaṭacañcukoṭilagnāṃ sarabhasavṛttir upetya cakravākyāḥ | hṛda iva virahavyathāśalākāṃ bisakalikāṃ vicakarṣa cakravākaḥ || 107

107 ||

cañcvagrakhaṇḍitamukhād vicakarṣa sūtra- jālaṃ mṛṇālaśakalāt kṣaṇadāpriyasya | koko nilīnamahimāṃśubhayāt tadīya- randhrodareṣu karacakram iva krudhendoḥ || 108 ||

108 ||

visrastapattrapuṭakesarakoṭidaṣṭa- paryantabhāgavikaṭonnatakarṇikāgrāḥ | ucchvāsabhagnaharitacchavayo 'rkaraśmi- jālair ajṛmbhiṣata paṅkajakoṣadaṇḍāḥ || 109 ||

109 ||

dikpadminīparisarāspadatāmrapādaḥ kurvan vikāsiṣu ruciṃ nalineṣu haṃsaḥ | āpīvaroḍupatibimbamṛṇāladaṇḍa- khaṇḍāc cakarṣa śanakaiḥ karasūtrajālam || 110 || 1. ‘parisarāmṛtatāmrapādaiḥ’ kha. 2. ‘khaṇḍaś cakarṣa’ kha.

pādāḥ kiraṇāḥ pādau ca caraṇau | ruciḥ kāntir abhilāṣaś ca | haṃsaḥ sūryaḥ sitacchadaś ca || 110 ||

āpātabhītinamitonnamitārdhadeha- baddhasthirakramavidhūtapatattrapaṅktiḥ | uccaiḥ kvaṇannavatatāra nivāsayaṣṭi- koṭeḥ śikhī vidhurayan virahāturāḥ strīḥ || 111 ||

patanabhayān namita unnamitaś cārdhadeho yena | baddhāḥ sthirāḥ kramā yena | vidhūtā ca pakṣapaṅktir yena || 111 ||

abhyutthitā śayanas tvaritaṃ yiyāsuḥ saṃpīḍitocchvasitanīvinitambabimbam | saṃpaśyato 'rdhavinimīlitadṛṣṭi bhartu- r aṅke hriyā kila papāta cakoracakṣuḥ || 112 ||

112 ||

śroṇītaṭe na raśanā karajakṣatāṅka- saṃjātagāḍharuji cārudṛśā babandhe | bhūṣā parā guruṇi tatpadapaṅktir eva tasmiṃs tu kāñcanaśilāvikaṭe tadāsīt || 113 ||

113 ||

ākṛṣya pāṇikamalena ca karṇapālī- m ekena vallabhavilokananiścalākṣam | tasthau puraṃdhrir apareṇa na labdhasaṃdhi- r māṇikyakuṇḍalam iti pravighūrṇayantī || 114 ||

labdhasaṃdhiḥ prāptavivarā na bhavatīti māṇikyakuṇḍalaṃ maṇḍanasamaye vilambituṃ parivartayantī yoṣid āsīt_ || 114 ||

dvāri sthitā vinihitaikakavāṭapaṭṭa- ruddhārdhavigrahatayā girikanyakāśrīḥ | preyāṃsam aikṣata vadhūḥ stimitaikatāra- śāreṇa yāntam aparā natapakṣmaṇākṣṇā || 115 ||

kavāṭapaṭṭena sthagitaśarīrārdhatvād gaurīva māheśvaraśarīrāvacchāditaśarīrārdhā dṛśyate || 115 ||

stanaparisarabhāge dūram āvartamānāḥ śritatanimani madhye kiṃcid eva skhalantaḥ | vavur atanunitambābhogaruddhā vadhūnāṃ nidhuvanarasakhedacchedinaḥ prāhṇavātāḥ || 116 ||

116 ||

vighaṭitadalamudrābandhasaugandhikānta- rnibiḍapuṭakuṭīrakroḍakārāvimuktaiḥ | udayagatamanāvīvāruvadbhir dvirephai- s taruṇam aruṇaratnacchāyam uṣṇāṃśubimbam || 117 ||

mudrā saṃkocaḥ | saugandhikāni kahlārāṇi | teṣāṃ puṭāḥ pattrāṇi ta eva kuṭīrakroḍeṣu gṛhābhyantareṣu kārā bandhanasthānāni tanmuktair alibhiḥ sūryabimbamanāvīva stutam iva || 117 ||

preṅkhatpiṅgārkadhāmacchuraṇakapiśitaścyotadacchinnanaiśa- sthulāmbho binduvṛndāhita madhuramadhusyandasaṃdehamugdhaiḥ | saṃrambhārabdhakolāhalamukharamukhaiḥ pattrarandhrapraveśa- prāptānandair virejur madhukaranikaraiḥ pūritāḥ padmakhaṇḍāḥ || 118 ||

arkaprabhākapiśiteṣv avaśyāyabinduṣu kṛtena madhusyandasaṃdehena mugdhair ajñaiḥ || 118 ||

kurvāṇā ratnadhīnāṃ śaśadharapatanopaplaveneva tanvīṃ toyāvasthāṃ krameṇa prakaṭitakakubhaḥ saṃbhṛtāmbhojahāsāḥ | tanvantaḥ khaṃ kharāṃśos taruṇataratamaḥstomasaṃpiṇḍitaṃ sa- tpratyagraṣṭhyūtalākṣārasaruciraruco dūram usrāḥ prasasruḥ || 119 ||

ratnadhayaḥ samudrāḥ | tamasaḥ stomena rāśinā saṃkocitaṃ sadambaraṃ vistārayantas taraṇikarā dūraṃ prasṛtāḥ || 119 ||

iti śrībālabṛhaspatyanujīvino vāgīśvarāṅkasya vidyādhipatyaparanāmno mahākave rājānakaśrīratnākarasya kṛtau ratnāṅke haravijaye mahākāvye pratyūṣavarṇano nāmāṣṭāviṃśaḥ sargaḥ |

iti rājānakajayānakasūnor alakasya kṛtau haravijayaviṣamapadoddyote 'ṣṭāviṃśaḥ sargaḥ ||