Kāvyamālā 22, E Text Acharya K [description of manuscript] [author] [commentator] Haravijaya [title of commentary] [Sanskrit in Latin script.] HV-only Digital unclear [record of ownership] [how it was acquired] Peter Pasedach

aṣṭāviṃśaḥ sargaḥ|

atha tapanabhayānniśāṅganayāḥ śaśadharamaṇḍaladarpaṇe 'stasānau| uṣasi nipatite navoḍupaṅktitsarumaṇiśṛṅkhalayānyato viśaśre||1|| abhimatajanabhāviviprayogajvaravidhurā vidadhe yadāravaiḥ strī| akṛta hṛdayaśūnyatānurūpaṃ tadavasitakṣaṇadāhato mṛdaṅgaḥ||2|| dayitatamabhujopadhānalīlāsukhaviniṣaṇṇatanurnisargamugdhā| na khalu kila vibhāvarī gateti kṣaṇavinimīlitadṛṣṭireva tasthau||3|| sapadi vigalitaprabhenduvaktrā śithilagatiḥ smaraśaṅgināṃ triyāmā| tanutimiraniruddhatārakaśrīratha rataye na babhūva yātayāmā||4|| alamativalanena dehayaṣṭeḥ sutanu tanustava bhaṅgameti madhyaḥ| iti kalaraṇitena kambupaṅktiḥ sadṛśamivābhidadhe vijṛmbhamāṇām||5|| dṛḍhataraparirambhavibhrameṇa priyahṛdaye hṛdayaṃ tadā natabhrūḥ| drutataramiva bhāviviprayogakṣatadhṛti saṃgamayāṃcakāra kācit||6|| babhuratanudṛśāṃ tathā na pūrvaṃ satilakapattralatāḥ kapolabhāgāḥ| pratiyuvativirūkṣakākṣidṛṣṭāḥ priyadarśanāṅkabhṛto yathā prabhāte||7|| udayagiritaṭe tirohitasya sphuṭamiva mātumaśeṣamaṇḍalamūrdhvam| viratitatamasaḥ karāḥ śitāṃsordrutamudahāsata hāsitāravindāḥ||8|| adhigamanatalaṃ parisphurantī kapiśitakauśikadiṅmukhā babhāse| dinakararathabandhatāntabhogiśvasitakṛśānuśikhālīva saṃdhyā||9|| udayaśikhariśṛṅgamuṣṇaraśmiḥ pracuratarā vidhutāpadastadānīm| sarabhasamabhajanniśāvaśāne sapadi diśastadabhīṣavaśca dīrghāḥ||10|| dadhati dṛḍhatamaṃ tamāṃsi māṃsīmalanamalīmasabhāṃsi māṃsalatvam| uṣasi cakarire vibhākarasya pralayavibhāvasubhāsuraiḥ karāgraiḥ||11|| pratikakubhamadhogalanti saṃdhyākapiśitabhāṃsi kulāni tārakāṇām| vidadhati bhuvanāravindakoṣacyutamadhuśīkarabinduvṛndalīlām||12|| divasagajapatermṛgāṅkalekhādhavalamṛṇālasanāthapuṣkarasya| śriyamabhimukhamāpa cīnapiṣṭaprakarakarālarajaśchaṭeva saṃdhyā||13|| gaganamakuruta prabhābhirudyannavaśavalannayanābhiruṣṇaraśmiḥ| uṣasi dadṛśire ca kāminībhiḥ sarasavivartitakaṃdharaṃ yuvānaḥ||14|| pratidiśamuḍuratnarāśayo 'tha stimitatamobhiduratviṣaḥ praṇeśuḥ| dinakarakiraṇaiḥ samunmiṣadbhiḥ sapadi kuvaikaṭikairivānuviddhāḥ||15|| sphuritabahulasāṃdhyarāgavahnau satimiradhūmaśikhe 'mbarāmbarīṣe| uṣasi viralabhṛjyamānalājāśriyamuḍusaṃhatayaḥ kṣaṇaṃ vitenuḥ||16|| madavigalitalajjayā yuvatyā dayitahṛtāmbarayāsmi na vyapāstaḥ| iti pavanavighūrṇitaḥ prabhāte pramadavaśādiva nṛtyati sma dīpaḥ||17|| sphuradamalaruciḥ prabhātavelā diśi diśi saṃdadhatī prabodhajṛmbhām| prasaradatanusaurabhābhirāmā śriyamamalāmaravindinīva dadhre||18|| diśi diśi makarandapānalobhādrutamupari bhramaraiḥ paribhramadbhiḥ| pyadhiṣata kumudāni bhānavīyaṃ karaparimarśamivābhito niroddhum||19|| adhiśiṣayiṣamāṇapyadhatta bhramarakulaṃ nalinīṃ tathaitya dūrāt| kṣaṇasamayamalapsyatāvakāśaṃ taruṇiruco na yathāśu tāṃ vibhettum||20|| dalitakamalakuḍmalābhirāmasphuṭatarasaurabhavāsito nabhasvān| salilamabhisaransaroruhiṇyā hṛdayamivotkalikākulṃ cakāra||21|| vyarucadatha sarojinī manojñasthiticaturabhramarā sahaṃsapakṣā| sphuritaviśadaśobhinālapadmā sattamasaṃyutahastasaṃhatiśrīḥ||22|| taraṇikiraṇadaṇḍaghaṭṭanābhirvighaṭitasaṃtamasatvaco 'mbarasya| sphuradaruṇakarātapacchalena kṣatajamiva pratibaddhamāvirāsīt||23|| daduruṣasi vinidrapuṇḍarīkaprakaraparagapiśaṅgitāntarikṣāḥ| avirataramardatāntakāntākucakarajakṣatinirvṛtṃ samīrāḥ||24|| dinakarakaraghātatāḍitaṃ sadrajanijalāśrupariplutaṃ tadānīm| kumudanayanamāśu kairaviṇyāḥ prabalarujeva kṛtavyathaṃ nyamīlat||25|| udayati haridiṅmukhāruṇāmbhaḥ sarasaviśeṣakabindumaṇḍaler 'ke| stimitatamatamālakhaṇḍanīlairatamitamāmabhitaistamītamobhiḥ||26|| kramavighaṭitaśārvarāndhakārasphuṭatarakūṭaviśaṅkaṭaṃ tadānīm| diśidiśi dadṛśe 'mburāśimadhyāttvaritamivottaradadricakravālam||27|| anukṛtabhujagendrabhogaśayyāsukhaviniṣaṇṇamurārinābhicakram| śriyam uṣasi saraḥ sadarpasarpanmadhukarakampitapuṇḍarīkamāpat||28|| dinakarakiraṇapravālavallīvalayabhṛtaḥ shuritoḍupāttaśobhāt| bhuvanapulinasīmni bhāsuraśrīrdivasamaṇiḥ prasasāra kālasindhoḥ||29|| kumudamuṣasi saṃkucatsakhedaḥ kamalamaho vikasatprahṛṣṭacetāḥ| ubhyaravisaṃsthulo rasāyurmadhuramadhusrutinirbharaṃ lileha||30|| udayagiriśikhāgavākṣabhūmau bhuvanavilokanakautukāvasaktam| mukhamiva divasaśriyo vireje dhṛtanavakuṅkumalepamarkabimbam||31|| atha viśadahimāṃśuraśmibhinnasphuṭadalasaṃdhivimuktabaddhabhṛṅgam| uṣasi kumudakānanāyamānaṃ kamalavanaṃ bibharāṃ cakāra lakṣmīm||32|| mrdumarudavadhūtapakṣmapālībharavigalanmakarandapaṅkileṣu| madhumadavivaśaiḥ kuśeśayanāṃ dalaśikhareṣu śilīmukhaiścakhañje||33|| pravighaṭitadalārari prabhāte mukharaśilīmukhamaṅkhacakravālam| na kamalapuṭabhedanaṃ na cakre divasakaraḥ sthitidhāma cāru lakṣmyāḥ||34|| sphuṭamadhigatasaṃbhramā bhavantyaḥ śaśini lilambiṣamāṇadhūmrabimbe| uṣasi mṛdusamīraghaṭyamānā viśadamavepiṣatāśu kairaviṇyaḥ||35|| vikasitamavalokya puṇḍarīkaṃ viracitasaṃhati saṃmadena tāvat| madhuramadhupipāsayā patadbhirbhramarakulairdudhuve patatrapaṅktiḥ||36|| tadanilarayakampikesarāgraskhalitarajaḥsthagitekṣaṇā na yāvat| dadṛśurapi sadeśavarti tatte ślathayati kātaratepsitārthsiddhim|||37||

(yugmam)

kamalamukulapañjarodareṣu pratihatiroṣavidhūtakesarāṇām| pratidiśamudajṛmbhata praṇādo madhukarakesariṇāṃ vinidritānām||38|| kṣititalaśayanotthitasya paṅkaplavamalinaṃ karaṭasthalaṃ kareṇoḥ| madhukaranikaro jahāvasādhuvyatikarato nahi kiṃcidasti sevyam|| navayavayavasānavāptikhedātkhuraśikharaiḥ khuradhāraṇīrlikhantaḥ| jahuratha parivardhakopanītaṃ vikaṭakaḍaṅgaramāśu ghāsamaśāḥ||40|| drutataramavatīrya vāsayaṣṭerbhujagabhujaḥ pratimāgataiḥ śikhaṇḍaiḥ| vividhamaṇimayīrivāśu cakrurnṛpatigṛhāṅganaratnakuṭṭimaurvīḥ||41|| aviramadanunāsikābhirāmasphuṭataratāvirāvakuñcitāṅghriḥ| avirati virurāva tāmracūḍaḥ sphuritanatonnatakaṇṭhakaṃdharāgraḥ||42|| ravikaraparimarśabaddhanidraṃ tadudarasaṃkaṭayantritā dvirephāḥ| vighaṭitadalasaṃpuṭaṃ tathaiṣurbharacalitā nijavigrahapraṇodaiḥ||43|| kumudamapi yathā kṣaṇaṃ vinidraṃ sapadi tadutplavanānukūlamāsīt| nanu vipadi viṣādadurgatānāṃ kimiva hi dustaramasti saṃhatānām||44||

(yugalakam)

drutamayamavamocayatyapāsya cchadapaṭalodarayantraṇāṃ ravirvaḥ| iti kalaraṇitairivāmbujānāmupari caranmadhupānuvāca bhṛṅgaḥ||45|| dalitsakalaśārvarāndhakāraḥ kṛtaparabhāgaguṇaṃ saroruhiṇyāḥ| kamalamanayadunmukhatvamarkaḥ sphuṭadalamaṇḍalasacchriyāśu dīptyā||46|| diśi diśi vihagāstanūḥ samantādanalasapakṣatayopacīyamānāḥ| uṣasi jigamiṣākulāstadānīṃ dayitaviyogadaśā vadhūśca dehuḥ||47|| kṣapitataruṇakhañjarīkaṇṭhasphuṭatarabindumalīmasāndhakāraḥ| śriyamabhṛtatarāṃ sahasraraśmistribhuvanmaṇḍalapuṇḍarīkabimbaḥ||48|| śaśadharamaṇisālabhañjikābhirbhavanaviṭaṅkaṭaṅkitābhiḥ| dinakarakiraṇāhatābhirindau vinipatite śuśuṣe śuceva sadyaḥ||49|| akṛta kumudinīvikāsamārādahatatamaskamamīlitāravindam| nabhasi vigalitaprabhaṃ himāṃśoḥ payasi ca bimbamabhinnarūpamāsīt||50|| sphuṭadalamaṇiśuktigarbapītasphuradaruṇātapaśīdhuśīkaraughaḥ| madavivaśa iva prabhātavātavyatikarataḥ kamalākaraścakampe||51|| tvaritamadhisarojini vrajantī madhupatatiḥ kumudākarāccakāśe| divasakarabhayātpalāyamānā timirapariplavadhūsareva rātriḥ||52|| vikaṭabhujagaśṛṅkhalāvanaddhaṃ sapadi rathaplavamaryamādhirūḍhaḥ| grahamaṇinicayaṃ jighṛkṣurāpa sphuṭa iva potavaṇiṅnabhaḥsamudram||53|| śakunibhiradhiśiśriye vanorvī sphuṭamadanānaladāhatāpayogām| sthitimupadadhatī manorathaiśca tridaśavadhūjanatoṣasi vrajantī||54|| upagatamaparatra vāsateyīṃ drutamapavāhya punaḥ prabhātakāle| krudha iva ravimakṣamekṣituṃ dyauravanatamindumukhaṃ ciraṃ babhāra||55|| dinakaramuditaṃ nirīkṣya candraḥ sphuritatadaṃśuśikhāvamarśabhītām| sphuṭahariṇanibhena rātrimaṅke dadhadiva saṃbhramato 'staśailamabhyait||56|| tribhuvanavipine kaṭhorabhāsvatkiraṇakuṭhāranuipātalūnamūrteḥ| sphuṭamalamadhupo niśālatāyā rajanikarastabakaḥ krameṇa mamlau||57|| dayitatamamamuṃ vidhūya tejo dinakara mā paribhūrniśākaraṃ me| iti viracitakuṅmalāñjaliśrīstamatiśuceva kumudvatī yayāce||58|| madhukarapaṭalīṃ madhuspṛhāndhāmupari kuśeśayinī paribhramantīm| aracayaduṣasi priyasya bhānoḥ kuvalayavandanamālikāmivārāt||59|| viśadamadhurasāraṇānubandhakvaṇadalisaṃhativallakīninādaiḥ| janitasukhamiva kṣapāvasāne kumudavanaṃ pratipannanidramāsīt||60|| sarasijamukulasya pārśvabhūmermadhukarapaṅktirupāttamadhyabhāgā| haritamaṇisamudrakasya kṛṣṇā śriyamabhṛta prakaṭeva sāṃdhirājiḥ||61|| adhiniśamavanerapūrayadyānkapiśitadigvalayaṃ tamo 'vakāśān| na tapanarucibhiḥ pupūrire te bata malinasya hi bhūyasī vibhūtiḥ||62|| k.apitarajanirāgato 'paratra prakaṭitarāga na lajjase karairmām| spṛśasi yadadhunā jahīhi kasya tvamiti dinātyayakhaṇḍanāṃ smarantī||63|| viralaviṣamapattrasaṃsthamabjaṃ caladali pallavahastacāru kṛtvā| bhramaravirutibhirjagāda serṣyā tapanamitīva sarojinī saroṣam||64||

(yugalakam)

śaradiva divasāvatāralīlā sakalamakāśatayā śriyānvitāsau| kṣatatimiramalā nināya dūraṃ sarita ivāśu diśaḥ prasādalakṣmīm||65|| prakṛtiśucitayā parāvamarśaṃ sapadi visoḍhumivākṣamābhirārāt| spṛśati dinakare karaiḥ sarāgaṃ diśi diśi saṃkucitaṃ kumudvatībhiḥ||66|| aruṇakiraṇadaṇḍaghaṭyamānasphuṭatimiraughaviṣā niśābhujaṃgī| grahagaṇamaṇimaṇḍitā tadānīṃ vigalitacandramarīcikañcukāsīt||67|| divasaviratikhaṇḍanāparādhasmṛtisaruṣo 'mbhasi bimbito 'mbujinyāḥ| nyapatadanuninīṣayaiva bhāsvānaruṇadalāṅgulipādapadmamūle||68|| nipatati śaśimaṇḍalaṃ hahā kiṃ nabhasi na dṛśyata eva tārakaughaḥ| kumudavanamitīva garbhabaddhabhramararavairatha paryadevatārāt||69|| sphuradaruṇaśikhābhirāmayoccairuṣasi vikāsitapadmayāṃśumālī| tridaśapatipureva sṃdidīpe viśadamarīcitayā śriyollasantyā||70|| drutakanakasacchaṭābhirāmasphuradaruṇāṃśuśikhāvarugṇamūlaiḥ| pratidiśamatha caskhale tamobhirgaganajalāśaya kāsarāyamāṇaiḥ||71|| grahamaṇiśabalaṃ nabhaḥsamudraṃ sapadi lilaṅghayiṣurnidāgharaśmiḥ| diśi diśi vicakāra dairghyabhājaḥ plavanarasādiva dūramaṃśubāhūn||72|| divasakarakarāhataṃ tadānīmadaśanapaṅkti kṛtāvabhāsahāsam| amadhumadakṛtāmadhatta tāmratviṣamaravindamukhaṃ kuśeśayinyāḥ||73|| uṣasi ghanatarāndhakārapaṅkavyatikaramārjananirmalaṃ karāgraiḥ| akṛta divasadarpaṇaṃ trilokyāḥ sapadi vilokanayogyamaṃśumālī||74|| kumudavanamalaṃ vyayoji lakṣmyā mudamajahādatikhedavānulūkaḥ| pralayamupajagāma tārakaughaḥ sapadi vidhau vidhuratvamabhyupete||75|| sphuradaruṇapalāśatālu bibhrannavaghanasaurabhatāmupoḍhanidram| kamalamukhamajṛmbhatābhirāmaṃ sphuṭatarakesaradantamambujinyāḥ||76|| gurukalaharatālasacchriyoccaiḥ kṛtamakarandarasaspṛhā nalinyā| diśi diśi gurunṛttalīlayeva bhramaraghaṭākulitā mithastadāsīt||77|| madhulihi makarandapānalobhādvikasitatāmradalāgrabhāgalagne| dinakṛti kamalekṣaṇaṃ nalinyā racitakaṭākṣamivodvavāha lakṣmīm||78|| kṣayasamayasamīraṇābhighātakṣubhitamivātha mahāsamudramadhyam| abhavaduṣasi jihbhyamānakānti sphuṭataralakṣmamalaṃ mṛgāṅkabimbam||79|| udayaśikhariśṛṅgavedikāyāṃ navarudhirāruṇakānti bhānubimbam| anukṛtadivasapraveśalakṣmīprasavaviśaṅkaṭagarbhaśayyāmāsīt||80|| navavinihitacīnapiṣṭacarcācchuritaviśeṣakabindubhānubimbam| mukhamabhṛta tiraskṛtendukānti sphuradaravindavilocanaṃ dinaśrīḥ||81|| uṣasi vigalitāndhakārapaṅkaplavaśabalaṃ dhanavartma dūramāsīt| madhurataraṇitāpayogatāraṃ kamalavane madhupāyināṃ ca paṅktiḥ||82|| aviralaśikhigarbhabhānavīyasphuritamarīcivitānadhāvyamānam| dinamabhajata sarvato 'gniśaucaṃ vasanamiva kramaśo 'tinirmalatvam||83|| diśi diśi divaseśvarasya pādyasthitimiva paṅkaminī rasena ditsuḥ| navakisalayapāṭalānvireje kamalakarāgrapuṭānprasārayantī||84|| uditavati divākare 'staśailadviradapatiḥ kumudacchaṭāvadātaiḥ| śriyam atanuta bhūribhūticarcācchurita ivāmṛtadīdhitermayūkhaiḥ||85|| guruvirahaśucā kuśeśayinyāścakita iva kṣaṇadāmbubāṣpabindūn| vipuladalavilocanāntarālāduṣasi karairahimāṃśurunmamārja||86|| śriyamabhṛta divākaraḥ prabhāte gaja iva bhinnakarāladhāturodhāḥ| sphuradaruṇakarābhighātabhagnapracuratamālasadañcitātanuśrīḥ||87|| diśi diśi japatāṃ navārkaraśmicchuraṇavipāṭaladantamālamāsyam| śriyam anucitagāḍhanāgavallīdalakṛtarāgamiva vrate 'pyavāpat||88|| udayagirigate sahasraraśmau navakapiśā divasāvatāralakṣmīḥ| sphuritasarasanālikābhirāmasthiticaṣakānucakāra pānagoṣṭhīm||89|| prakaṭakuliśakuntacakrabhāsvatparavalabhīhitamattavāraṇāṅkā| diśi diśi dadṛśe niśāntapaṅktiḥ samaravimardabhuvaṃ viḍambayantī||90|| amṛdu mamṛduṣā ni'sātamastadvyatikaradoṣamalīmasatvamāptāḥ| sphurāruṇarucā ruṣeva dūraṃ divasakareṇa nirāsire daśāśāḥ||91|| udayagirimathodito vivasvānvicakariṣuḥ kiraṇair niśāndhakāram| sphuradaruṇimabhiḥ karairakārṣīddavadahanairiva ruddhasarvadikkam||92|| grahapaṭalamaśe.amūṣuṣībhirdinakaradīdhitibhiḥ kṛtābhighātam| timiramapādantarikṣamārgātkuvalayavṛndamivābhranirjhariṇyāḥ||93|| kṣitidharatanayeva pūritāśā prahatanirargaladundubhipraṇādaiḥ| śriyamabhṛta niśāvasānalīlā navamaharāgamasaṃmadaṃ vahantī||94|| vighaṭitatimiraughadigvibhāgaprakaṭanabhasyabhavanniśāvasāne| sphuṭadalanamanāśca padmakhaṇḍāḥ sapadi himetaradīdhitiśca teṣām||95|| diśi diśi niśi saṃbhṛtaṃ karāgraistimiramanargalamaryamācakhaṇḍat| kṣaṇamapi sahate nahi pragalbhāṃ kvacidahitasya puraḥ sthitiṃ mahasvī||96|| sphuradaviralakesarārgalāṅkaprakaṭapalāśakavāṭapadmagehāḥ| madhupaśabarasaṃniveśapallyo diśi diśi śiśriyire śriyaṃ nalinyaḥ||97|| dayitamatiruṣā vilokayantyaḥ sarasavipakṣanakhakṣatāṅkitāṅgam| abhavadaruṇitākṣṇi tatra nūnaṃ nivasati cittabhuvaḥ pratāpavahniḥ||98|| pramadagalitatārakāṃśuśārīkṛtarucirodarabāṣpabindubhaṅgyā| abhisarati rasārdratāṃ vidhitsurdrutamaparāparanetramaṇḍalīva||99|| vikasanarabhasena hṛtprave'saprasaramivābigatasay dātumantaḥ| apasaratitarāṃ rasātibhārasphuṭataramantharitāpi pakṣmapaṅktiḥ||100|| sarabhasamapi tārakaḥ kathaṃcidvrajati na yāvadapāṅgavartma dīrgham| saratisapadi tatprabhā purastāccirapi tāvadivākṣamā visoḍhum||101|| iti dayitavilokanābhilāṣasphuraṇapṛthūbhavadātmanastaruṇyāḥ| smaraśarataralākṛterjajṛmbhe nayanayugasya sarāgavibhramā śrīḥ||102||

(cakkalakam)

śrutipathajuṣi tāratūryanāde taraladṛśamalasaṃ vikāsalakṣmīm| yadukulamiva netrayugmamāpnodanavamakṛṣṇavalakṣatābhirāmam||103|| pramadabharabhṛtaḥ kapolabhāgātkamaladṛśo 'gurupaṅkapattrabhaṅgaḥ| vyagaladatanubāṣpapātabhinno nanu malinasya kutaściraṃ vyavasthā||104|| prathamamatanurāgasaṃpadaṃ tāṃ caramamanujjhitapūrvarūpaśobhām| uṣasi rucamavāpya sādhumaitrīṃ na khalu tarāṃ jahṛṣurna cakravākāḥ||105|| dhavalabisalatā rasena kokaḥ pravikaṭacañcupuṭoddhṛtāścakhāda| krudha iva śaśino viyogahetorgaganatalātpatitāḥ kalāḥ kahaṃcit||106|| sarasi vikaṭacañcukoṭilagnāṃ sarabhasavṛttirupetya cakravākyāḥ| hṛda iva virahavyathāśalākāṃ bisakalikāṃ vicakarṣa cakravākaḥ||107|| cañcvagrakhaṇḍitamukhādvicakarṣa sūtra- jālaṃ mṛṇāla'sakalātkṣaṇadāpriyasya| koko nilīnamahimāṃśubhayāttadīya- randhrodareṣu karacakramiva krudhendoḥ||108|| visrastapattrapuṭakesarakoṭidaṣṭa- paryantabhāgavikaṭonnatakarṇikāgrāḥ| ucchvāsabhagnaharitacchavayor 'karaśmi- jālairajṛmbhiṣata paṅkajakoṣadaṇḍāḥ||109|| dikpadminīparisarāspadatāmrapādaḥ kurvanvikāsiṣu ruciṃ nalineṣu haṃsaḥ| āpīvaroḍupatibimbamṛṇāladaṇḍa- khaṇḍāccakarṣa śanakaiḥ karasūtrajālam||110|| āpātabhītinamitonnamitārdhadeha- baddhasthirakramavidhūtapatatrapaṅktiḥ| uccaiḥ kvaṇannavatatāra nivāsayaṣṭi- koṭeḥ śikhī vidhurayanvirahāturāḥ strīḥ||111|| abhyutthitā śayanastvaritaṃ yiyāsuḥ saṃpīḍitocchvasitanīvinitambabimbam| saṃpaśyator 'dhavinimīlitadṛṣṭi bhartu- raṅke hriyā kila papāta cakoracakṣuḥ||112|| śroṇītaṭe na raśanā karajakṣatāṅka- saṃjatagāḍharuji cārudṛśā babandhe| bhūṣā parā guruṇi tatpadapaṅktireva tasmiṃstu kāñcanaśilāvikaṭe tadāsīt||113|| ākṛṣya pāṇikamalena ca karṇapālī- mekena vallabhavilokanani'scalākṣam| tasthau puraṃdhrirapareṇa na labdhasaṃdhi- rmāṇikyakuṇḍalamiti pravighūrṇayantī||114|| dvāri sthitā vinihitaikakavāṭapaṭṭa- ruddhārdhavigrahatayā girikanyakāśrīḥ| preyāṃsamaikṣata vadhūḥ stimitaikatāra- śāreṇa yāntamaparā natapakṣmaṇākṣṇā||115|| stanaparisarabhāge dūramāvartamānāḥ śritatanimani madhye kiṃcideva skhalantaḥ| vavuratanunitambābhogaruddhā vadhūnāṃ nidhuvanarasakhedacchedinaḥ prāhṇavātāḥ||116|| vighaṭitadalamudrābandhasaugandhikāna- rnibiḍapuṭakuṭīrakroḍakārāvimuktaiḥ| udayagatamanāvīvāruvadbhirdvirephai- staruṇamaruṇaratnacchāyamuṣṇāṃśubimbam||117|| preṅkhatpiṅgārkadhāmacchuraṇakapiśitaścyotadacchinnanaiśa- sthulāmbho binduvṛndāhita madhuramadhusyandasaṃdehamugdhaiḥ| saṃrambhārabdhakolāhalamukharamukhaiḥ pattrarandhraprave"as- prāptānandairvirejurmadhukaranikaraiḥ pūritāḥ padmakhaṇḍāḥ||118|| kurvāṇā ratnadhīnāṃ śaśadharapatanopaplaveneva tanvīṃ toyāvasthāṃ krameṇa prakaṭitakakubhaḥ saṃbhṛtāmbhojahāsāḥ| tanvantaḥ khaṃ kharāṃśostaruṇataratamaḥstomasaṃpiṇḍitaṃ sa- tpratyagraṣṭhyūtalākṣārasaruciraruco dūramusrāḥ prasastruḥ||119||

iti śrībālabṛhaspatyanujīvino vāgīśvarāṅkasya vidyādhipatyaparanāmno mahākae rājānakaśrīratnākarasya kṛtau ratnāṅke haravijaye mahākāvye pratyūṣavarṇano nāmāṣṭāviṃśaḥ sargaḥ|