Jinabhadrasurijñānabhaṇḍāra Jaisalmer 408 J Jaisalmer 408. XXX FIX HEADER XXX Ratnākara Haravijaya Sanskrit in Devanāgarī script. HV-only ba and va not distinguished. 1228 Patan Peter Pasedach

[floral] || cha ||

atha patanabhayāniśāṃganāyāḥ śaśadharamaṃḍaladarppaṇe 'stasānau| uṣasi nipatite¦ navotupaṃktitsarumaṇiśṛṃgalayānyato viśaśre|| abhimatajanabhāvaviprayogajvaravipurā vidadhe yadāravai strīḥ| akṛta hṛdayaśūnyatānurūpaṃ tadavasitakṣaṇadāhato mṛgāṃkaḥ|| dayitatamabhujopadhānalīlāsukhaviṣaṇṇinanunnisargamugdhā| na khalu kila vicārī gateti kṣaṇavinimīlitadṛṣṭir eva tasthau|| sapadi vaigaliteṃdubiṃbaśithilāgatiḥ smarasaṃginā triyāmā| tanutimiraniruddhatārakaśrīr atha bhaye na babhūva yātayāsā|| alamativahalena dehayaṣṭeḥ sutanustava bhaṃgam eti madhyaḥ| iti kalaraṇitena kaṃbupaṃkti sudṛśam ivābhidadhau vijṛṃbhamāṇāṃ|| dṛḍhatarapariraṃbhavibhrameṇa priyahṛdaye hṛdayaṃ tadā natabhrūḥ| drutatavam iva bhāviviprayoga¦kṣatavṛti saṃkramayāṃ cakāra kācit|| babhūratanudṛśāṃ tathā nu pūrvvaṃ satilakapatralatāḥ kapolabhāgāḥ| pratiyuvativirūkṣakākṣadṛṣṭāḥ priyadaśanāṃkabhṛtau yathā prabhāte|| udayagiritaṭī tirohitasya sphuṭam ivāpātum ameṣamaṃḍalam ūrddhvaṃ| viralitamaḥ śaraḥ karāḥ śitāṃso drutamudahāsasitānaviṃdā|| adhigamaṇa¦꣹talaṃ parisphuraṃtī kapiśitakośikadiṅmukhako cakāśe| dinakararathabaṃdhatāṃtabhogidvasitakṛśānuśikhālī|va saṃdhyā|| udayaṃ śikhariśṛṃgam uṣṇaraśmiḥ pracuratanā viddhatāpadas tadānīṃ| sarasam abhajan nijāvasāne sapadi diśa¦s tadabhīsavasu dīrghāḥ|| dadhati dṛḍhatara tamāṃsi māṃsīpalanamalīmasatāṃsa māṃsalatvaṃ| uṣasi cakarire vibhākarasya ꣹ ꣹ pralayavibhāvasubhāśuraiḥ| karāgraiḥ|| pratikakubhapadokalaṃti kapalitabhāṃsi kulāni tārakāṇāṃ| adadhata tuvanārāviṃdakośadyutamadhusīkaravṛṃduvṛṃdalīlāṃ|| divasagajapater mṛgāṃkalekhādhavalamṛṇālamanāthapuṣkara¦sya| śriyasukham āpa dīnapṛṣṭaprakarakarālarajacchaṭeva saṃdhyaṃ|| gaganam akuruta prabhābhirudyannavasavalanūyunābhiruṣṇaraśmiḥ| uṣasi dadṛśire ca kāminībhiḥ sarasanivarttitakaṃdharaṃ yuvānaḥ|| pratidiśamuḍuratnarāśayo 'tha stimitatamo 'bhiduratviṣaḥ praṇeṣuḥ| dinakarakiraṇe samunmiṣadbhiḥ sadi kuvaikaṭakair ivānuviddhaḥ|| sphuratabahulasāṃdhyārāgavahnau satimiradhūmaśikhe 'mbarābarīṣo| uṣasi viralabhṛjjyamānajalāśrayamuḍusaṃhatayakṣaṇaṃ citenuḥ|| madanagalitavilajjayā yuvatyā dayitahṛdāṃbarayā na vyapāsta iti| pacanavighūrṇṇitaḥ prabhāte pramadavaśād iva nṛtyati sma dīpaḥ|| sphuradamalaruciḥ prabhāvatelā diśi saṃdadhatī prayodhajṛṃbhāṃ| prasadanusaurabhābhināmā śriyam amalāraviṃdanīva dadhre|| diśi diśi makaraṃdamānalobhād drutam upari bhramaraiḥ paribhramadbhiḥ| vyadhiśata kumudāni bhāvanīyaṃ karaparimarśam ivābhito niroddhuṃ|| adhiśiśayiṣamānamasyadhatta bhramarakulaṃ nalinīṃ tathebhya dūrāt| kṣaṇasamayamalapsatācakāśaṃ taruṇiruco na yathāśu caṃ vibhettuṃ|| dalitakamalakuḍmalābhirāmasphuṭatara¦śorabhasito nabhasvān| salilam abhisaratsarauruhiṇyā hṛdayam ivotkalikākulaṃ cakāra|| vyarudad atha| sarojinī manojñasthiticaturabhramarā sahaṃsapakṣāḥ| sphurati¦ visadaśobhanālapadmā satatamasaṃyatahastasaṃhatiśrīḥ|| taraṇikiraṇadaṃḍarghaṭṭanābhir vvighaṭitasattamasaṃdhano 'ṃbarasya| sphuradaruṇakarātapacchalena kṣatajam iva pratibaṃdham ācirāsīt|| yaduruṣasi vinidrapuṃḍarīkaprakaraparāgapisaṃgitāṃtarikṣāḥ| avirataratamaṃdatāṃtakāṃtāḥ kucakarajakṣitinistṛtiṃ samīrāḥ|| kumudanayanam āśu kairavinyāḥ prabalarujeva kṛte 'nyathaṃ nyamalīt|| udayati haridiṅmukhāruṇāṃbhaḥ salilaviśeṣakabiṃdumaṃḍalo 'kaḥ|| stimitatamatamālaṣaṃḍanīlairatamitamāmamitaistamītatamobhiḥ| kramavighaṭitaśānarāṃdhakārasphuṭatarakūṭavisaṃkaṭaṃ tadānīṃ|| diśi diśi dadṛśe 'ṃburāśimadhyāt tvaritam ivottaradadricakravālaṃ| śri¦yam upasi saraḥ sadarppasarppan_ madhukarakaṃpitapuṃḍarīkam āpat|| dinakarakiraṇapravālavallīvalayabhṛtaḥ sphuritoḍurannaśobhāṃ| bhuvanapulinasīmnir bhāsuraśrīr divasama¦ṇiḥ prasasāra kālasiṃdhoḥ|| kumudam uṣasi śaṃkucasakhedaḥ kamalamatho vikasatprahṛṣṭacetāḥ| ubhyarasavisaṃsthulaṃ rasāyur mmadhuramadhuśrutinirbharaṃ lileha|| udayagiriśikhāgavākṣabhūmau bhuvanavilokanakautukāvasaktaṃ|| mukham iva divasaśriyo vireje vṛtanavakuṃkumalepam arkkabiṃbaṃ| atha viṣamahimāṃśuraśmibhinasphuṭacalasaṃdhivimuktabaṃgaśṛṃgaṃ|| uṣasi kumudakānanāyamānaṃ kamalavanaṃ bibharāṃ cakāra lakṣmīṃ| mṛdumarudavadhūtapakṣmapālī|bharavimalanmakaraṃdapaṃkileṣu|| madhuma¦꣹davivaśaiśayanāṃ dalaśikhareṣu śilīmukheś cakhaṃje| pratighaṭitadalārari prabhāte mukharaśilīmukham aṃgacakravālaṃ| na kamalapuṭabhedanaṃ¦ na cakre divasakara sthitidhāma cāra lakṣmyāḥ| sphuṭam adhigatasaṃbhramā bhavatyaḥ śaśini lilaṃbiṣamānadhūmrabiṃbe| upasi mṛdusamaraghaṭṭamānā visadam avepiśatāsu kairaviṇyaḥ| vikasitam avalokya puṃḍarīkaṃ viracitasaṃhatiṃ samadena tāvaṃ|| madhuramadhupipāsayā patadbhir bhramarakulair bubudhe patatrapaṃktiḥ| tadanilarayakaṃpikesarāgrasthagitarajaḥsthagitekṣaṇā na yāvat|| tadṛśur api sadeśavartti tatte ślathayati kātarataipsitārthasiddhiṃ|

kamalamukulapaṃjarīdaleṣu pratihataroṣavidhūkesarāṇāṃ| pratidiśam udajṛṃbhata prasādo madhukarikesariṇāṃ vinidritānāṃ|| kṣititalasayanotthitasya paṃkaplavamalinaṃ karaṭasthalaṃ kareṇoḥ| madhukaranikaro jahāvasādhu¦vyatikarato niahi kiṃcid asti sevyaṃ|| nannayavayavasānavāptakhedātkhuraśikharaiḥ khuravāriṇīr likhaṃtaḥ| jahuratha parivarttakopanītaṃ viralakaḍaṃgaram āśu ghāśam aśvāḥ|| drutataramavatīrṇṇa vāsayaṣṭe bhujagabhuje pratimāgataiḥ śikhaṃḍaiḥ| vividhamaṇimayair ivāśu cakraś ca patigṛhāṃganaratnakuṭṭimorvvī| aviramadanunāsikābhirāmasphuṭataratāravirāvamaṃcitāṃ hrīḥ| suvirata viratāvratāmracūḍa sphuritanatonnatakaṃṭhakaṃdharāgraḥ| ravikaraparimarśabaddhanidraṃ tadudarasaṃkaṭayaṃtritā dvirahāḥ| vighaṭitadalasaṃpuṭaṃ yathaiṣurbharacalitā nijavigrahapramodaiḥ| kumudam api tathā kṣaṇaṃ vidraṃ samadi tadutritanānukūlam āsīt| nanu vipadi viṣādadudatānāṃ kim iva hi dustaram asti saṃhatānāṃ|

drutamayam avocayaty apāśya cchadapaṭalodaraṇāṃ ravir vaḥ| iti kalaraṇitair ivāṃbujānām upari caranmadhupānavāca bhṛṃgāḥ|| dalitasakalasārvvarāṃdhakāraḥ kṛtaparabhaāgaguṇaṃ sarauruhiṇyāḥ| rupamalamanayadurmukhatvam arkkaḥ| sphuṭadalamaṃḍalasacchiyāsu dīptyāḥ|| diśi diśi vihagās tan naḥ samaṃtādanalasapakṣatayoḥ¦ pacīyamānāḥ| uṣasi jigamiṣākulās tadānīṃ dayitaviyogaśaśā vadhūś ca dehuḥ|| kṣapitataruṇākhaṃjarīkaṃṭhasphuratarabiṃdumalīmasāṃdhakāraḥ| śriyam abhṛtatarāṃ sa¦hasraraśmis tribhuvanamaṃgalapuṃḍariīkabiṃbaḥ|| śaśivaramaṇisālabhaṃjikābhirbhavanaviṭaṃkasaṃkaṭaṃrkibhāti| dinakarakiraṇāhatābhir iṃdau vinipatite śuśukhe sudeva sa¦dyaḥ| akṛta kumudinīvikāśamānādahatatamaskamamīlitārabiṃbaṃ|| nabhasi vigalitaprabhe himāṃśoḥ payasi sa biṃbam abhinnarūpam āsīt| sphuṭadalamani¦śuktigarbhapītasphuradaruṇātapasīdhusīkaroghaḥ|| madavivaśa iva prabhābhavāt avyatikarataḥ kamalākaraś cakaṃṭhe|| tvaritam adhisarojini vrajaṃtī madhupatatiḥ| kumudākarāc cakāśe| divasakarabhayāt palāyamānā timirapariplavadhūsareva rātriḥ| vikaṭabhujagaśṛṃgalāvanaddhaṃ sapadi rathaplavamaryamādhirūḍhaḥ|| grahamaṇinicayaṃ jighṛkṣurāpaḥ| sphu¦ṭa iva potavaniṅnabhaḥsamudraṃ|| śakunibhir api śiśriye vanovī sphuṭamadanānaladāhatāmayogā| sthitam upadadhatī manorathaiś ca stridaśavadhūjanatoṣasi vrajantī|| upagatam aparatra vāsato 'yaṃ drutam apavāhya punaḥ prabhātakāle| krudha iva radhapakṣapekṣituṃ dyaur avanatam iṃdumukhaṃ cirasya bhāra|| dinakaramuditaṃ nirīkṣya caṃdraḥ| sphuritatadaṃśuśikhāvamarśabhītāṃ| sphuऽऽṭahariṇanibhena rātrimaṃke dadhidiva saṃbhramato 'staśailam abhyeta|| tribhuvanavipine kaṭhorabhāsvatkiraṇakuṭhāranipātalūnamūrtteḥ| sphu¦ṭamalamadhupo niśālatāyā rajanikarastarakaḥ krameṇa mamlau|| daśitatamam amuṃ vidhūya tejo dinakara mā paribhūnniśākaraṃ me| iti viracitakuṅmalāṃ¦jaliśrīstanatisudeva kumudvatī yayāce|| madhukarapaṭalīṃ madhuspṛhāndhā puṣaśi kuśeśayinī paribhramaṃtīṃ| aracayad upari priyasya bhānoḥ kuvalayavaṃdanamālikām i꣹vārāt|| viśamamadhumārutānubaṃdhakvaṇadali¦saṃhativallakīninādaiḥ| janitamukham iva kṣapāvasāne kumudavanaṃ pratipannanidram āsīt| sarasimukulasya pārśvabhūme madhukarapaṃktir upāttamadhyabhāgā| haritamaṇisamudgakasya kṛṣṇaśriyam abhṛta prakaṭeva sāṃdhirājiḥ| adhinisamavaner apūtayadyāḥ kapiśitadigdhavalayaṃ tamo 'vakāśāṃ| na tapanarucibhiḥ prapūrirebhe ba malinasya mahīyasī vibhūtiḥ| kṣapitarajanirāgato 'paratra prakaṭitaragaṇa lajjase karer māt|| spṛśasi yad adhunā yahīhi kasya tvam iti dinātyayakhaṃḍanāṃ smaraṃtīṃ| viralaviṣasaṃsthapatram abjaṃ jalada¦la pallavacāru kṛtvā| bhramaraviratibhir jagāda servyā tapanam itīva sarojinī saroṣaṃ|

sarad iva divasāvatāravelā sakalam akāśatayā śriyāṃtitāsau| kṣatatimiramayā nināya dūraṃ¦ sarita ivāṃśu diśaḥ prasādalakṣmīṃ|| prakṛtiśucitayā parāvamarśaṃ sapadi visoḍhum ivākṣamābhirāgāt| spṛśati dinakare karaiḥ sarāgaṃ diśi saṃkucitaṃ kumudvatībhiḥ| aruṇakiraṇadaṃḍaghaṭyamānāsphuṭatimiraughaviśā niśābhujaṃgī|| grahaphaṇimaṃḍitā tadānīṃ vigalitacaṃdramarīcikāṃcukāsīt| divasaviratikhaṃḍanāparavastṛtisakaṣo 'ṃbhasi biṃdhuto 'ṃbujinyāḥ| nyamatadanunimīṣaye ca bhāsvānaruṇadalāṃgulipadmapādamūle| nipatati śaśimaṃḍalaṃ hahā kiṃ nabhasi na dṛśyata eva tārakaughaḥ| kumudavananim itīva garbharuddha¦bhramararavairatha paryadevatārāt| sphuradaruṇaśikhābhitāmrayoccair uṣasi vikāsitapadmapāṃśumālī|| tridaśapatipuraiva saṃdidīpe visadamarīcitayā śriyollasaṃtyā| drutakanakarasacchaṭābhirāmasphuradaruṇāṃśuśikhāvirugṇamūle| pratidiśam atha skhale tamobhir gaganajalāśaya kāśarāyamāṇoḥ| grahamaṇisabalaṃ nabhaḥsamudraṃ sapadi lilaṃghayiṣu nidāgharaśmiḥ| diśi diśi vicakāra dairghyabhājaḥ pavanarasād iva dūram aśubāhūṃ|| divasakarakarāśataṃ tadānīm adaśanapaṃkti kṛtāvabhāsahāsāṃ| amadhumadakṛtamadhatta tāmraṃ nv iśamarabiṃdumukheṃkuśeśayinyāḥ| uṣasi ghanatarāṃdhakārapaṃkavyatikaramārjananirmmalam aṃkarograiḥ|| akṛta divasadarppaṇa trilokyāḥ sapadi vilokanayāgyam aṃśumālī| kumudavanamalaṃ vyayoji lakṣyā mudamajahādativedavānulūkaḥ| pralayam upajagāma tārakaughaḥ sapadi vidhau vidhuratnam abhyupete| sphuradaruṇapalāśatālu ṭibhrannavaghanasaurabhanāmamohanidraṃ|| kamalamukham ajṛṃbhatābhirāma sphuṭanarakeśaradattam aṃbujinyāḥ| gurukalaharatālamacchriyoccaiḥ kṛtamakaraṃdarasaspṛhanalinyaā diśi diśi guruvṛttalīlayaiva bhramaraghaṭakulitā mithas tadānīṃ| madhulihi makaraṃdamānalolādvikasitatāmradalāgrabhāgalagnaṃ| dinakarakamalekṣaṇaṃ nalinyā racitakaṭākṣam ivodavāha lakṣmīṃ|| kṣayasamayasamīraṇābhighātakṣubhitam ivātha mahāsamudramadhyaṃ| abhavad uṣasi jihmyamānakāṃti sphuṭataralakṣmamala mṛgāṃ¦kabiṃbaṃ|| udayaśikhariśṛṃgavedikāyā navarudhirāruṇakāṃti bhānubimbaṃ| anukṛtadivasaprabaṃdhalakṣmīprasavaviśaṃkaṭagarbhaśayyam āsīt| navavinihatacīnapiṣṭa¦꣹carcācchuritaviśeṣakadiṃdubhābiṃbaṃ|| mukhamabhṛta tiraskareṃdukāṃti sphuradaraviṃdadalocanaṃ dainaśrīḥ|| uṣasi vigalitāṃdhakārapaṃkapluvasabalaṃ ghanavartu vidūram āsīt| madhurataranitāpayogatāraṃ kamalavane madhupāyināṃ ca paṃktiḥ|| aviralaśikhigarbhabhāradīyasphuritamarīci꣹꣹vitānavācyamānaṃ| dinam abhajata sarvvato 'gniśaucaṃ vasana¦m iva kramaśo 'bhinirmmalatvaṃ|| diśi diśi divaseśvarasya pādyasthitim iva paṃkajinī rasena ditsuḥ|| navakisalayapāṭalānvireje kamalakarāgrapuṭārdrasārayaṃtī| u¦ditavati divākare 'stanaila꣹dviradapatiḥ kumudacchadāvadātaiḥ| śriyam atanuta bhūribhūtimarcācchuritām ivāmṛtadīdhitir mayūkhaiḥ| guruvirahaśucā kuśeśayinyāścakita iva kṣaṇatāṃbubāṣpabiṃdūṃ|| vipuladalavilocanāntarālāduṣaṃsi karaiva himāṃsur unmamārjja| śriyam abhṛta divākaraḥ prabhāta gaja iva bhinnakarāladhāturodhāḥ| sphuradaruṇakaṇābhighātabhagnapracuratamālam avaṃcitātanuśrīḥ|| diśi diśi japatāṃ navārkkaraśmicchuraṇavipāṭaladattamālamāsyaṃ| śriyam anucitagāḍhanāgavallīdalakṛtarāgam iva vrate 'py avāpat|| udayagi¦rigate sahasraraśmau navakapisā divasāvatāralakṣmīṃ| sphuritasarasanālikābhiramasthiticaṣakāmumakāra pānagoṣṭhīṃ|| prakaṭakuliśakuṃtacakrabhāsvatparavalahī¦hitamattavāraṇāṃkā| diśi diśi dadṛśe niśāṃtapanni samaravimardabhuvaṃ viḍaṃbayaṃtī|| amṛdu mamṛduṣā niśātamastadvyatikaradoṣamalīmasatvam āṃvāra sphuradaruṇarucā ruṣeva dūraṃ divasakareṇa nirāśire daśāṣāḥ| udayagirimathoditor vivasvārvicakariṣuḥ kiraṇaiḥ niśānukāraṃ| sphuradaruṇimabhiḥ karair akārṣīdavadahanair iva ruddhasarvvadikkaṃ|| grahamabalamaneṣamūcuṣībhiḥ dinakaradīdhitibhiḥ kṛtābhighātaṃ| timiramiagamadaṃtarikṣamārgāḥ kucalayavṛṃdam ivābhranirjhariṇyāḥ|| kṣitidharatanaye ca pūritāsā prahaṃtaniraṃgaladuṃdubhipraṇādaiḥ| śriyam abhṛta niśāvasānalīlā navamaharācanasaṃpadaṃ vahaṃtī| vighaṭitatimiraughadigvibhāgaprakaṭananabhasyabhavanniśāvasāne| sphuṭadalanamadāś ca padmaṣaṃḍāḥ sapadi himetaradīdhitiś ca teṣāṃ diśi diśi niśi saṃbhṛtaṃ karāgraiś cimiramanargalaparyamācakhaṃḍaṃ| kṣaṇam api sahate nahi pragalbhāḥ| kvacid ahitasya muraḥ sthitis mahasvī| sphuradaviralakeśarārgalāṃkaprakaṭapālaśakavāṭapadmagehāḥ|| madhupaśabarasaṃniveśapallyo diśi diśi śiśriyare śriyaṃ nalinyāḥ| dayitamatiruṣā vilokayaṃtyā sarasivipakṣaṇavekṣitāṃkitā abhavadaruṇatākṣṇi tatra nūnaṃ nivasati cittabhuvaḥ pratāpavahniḥ|| pramadagali¦tatārakāsusārīkṛtarucirodarabāṣpabiṃdubhaṃgyāḥ| abhisarati rasārdratāṃ vivitsudrutam aparanetramaṃḍalīvā|| vikasanarabhasena hṛtpradeśāt prasaram ivābhimataspadānumantaḥ apasaratitarāṃ sarātibhārasphuṭabharamaṃtharitāpi pakṣmapaṃktiḥ| sarabhasam api tārakaḥ kathaṃcid vrajati na yāradapāṃgavartma dīrghaṃ| saratisapadi tatprabhā purastāc ciram iti tāvad ivākṣamā visoḍhuṃ| iti dayitavilokanābhilāṣasphuraṇapṛthūbhavadātmanas taruṇyāḥ|| śmaraśaratalākṛter jajṛṃbhe nayanayugasya sagavibhrama śrīḥ|

śrutipathaju¦si tāratūryanāde taraladṛśāmalaṃ vikāsalakṣmīṃ| yadukulam iva netrayugmam āmnodanavam akṛṣṇavalakṣatābhirāmāṃ|| pramadabharabhṛtaḥ kapolabhāgāt kamaladṛśo 'gurupaṃkapa꣹trabhaṃgaḥ| vyagaladatanubāṣpapātabhinno nanu malinasya kutaś ciraṃ vyavasthā| prathamam atanu¦rāgasaṃpadaṃ tāṃ caramam anujjhitapūrvvarūpaśobhāṃ| uṣasi rucam avāpya sādhumaitrī na khalu tarāṃ jahṛṣunna cakravākāḥ|| dhavalabisalatā rasena kokaḥ pravikaṭacaṃcupuṭodhṛtāś cakhāda| kruddha iva śaśino viyogahetor gaganatalāt patitāḥ kalāḥ kathaṃcit|| sarasi vikaracaṃcukoṭilagnāṃ sarabhasavṛttir upetya vaktravākyāḥ| hṛdaya iva virahavyathāśalakāṃ¦ bisakalikāṃ vicakarṣa cakravākaḥ|| caṃcugrahaṃḍikhād vicakarṣas tatra jālaṃ| mṛṇālakṣaṇadāpriyasya| koko nilīnamahimāṃś ca bhayā tadīya- raṃdhrodareṣu karacakram iva knuveṃdoḥ|| visastam atra puṭakeśarakoṭidaṣṭa- paryaṃtabhāgavikaṭonnatakarṇṇikāgrāḥ| ucchvāsabhagnaharitacchavayo 'rkkaraśmi- jālair ajṛṃbhiṣata paṃkajakoṣadaṃḍāḥ|| dikpadminīparisarāspadatāmrapādaḥ kurvvaṃtikāśiṣu ruciṃ nalineṣu haṃsaḥ| āpīvaroḍupatibiṃbamṛṇāladaṃḍa- khaṃḍaś cakarṣa sanakaiḥ karasūtrajālaṃ|| āpātabhītinamito¦namitārddhadeha- baddhasphirakramavadhūtapatatrapaṃktiḥ| uccaiḥ kṣaṇān na ca tatāra nivāśayaṣṭi- koṭe śikho vidhurayanvirahāturā strīḥ|| abhyutthitaṃ sayanataḥ tvaritaṃ¦ yiyāśuḥ saṃpiṃḍitocchvasitataṃtinitaṃbabiṃbaṃ| saṃpaśyator avinimīlitadṛṣṭi bhartur aṃke hṛyā kila papāta cakoracakṣuḥ|| śroṇītaṭe na raśanā karajakṣatāṃka- saṃjāta¦gāḍhakaji cārudṛśā ba tā guruṇi dapaṃktir eva tasmiṃs tu kāṃcanaśilāvikaṭo tadāsīt|| ākṛṣya pāṇikamalena ca karṇṇatālīm ekena vallabhavilokananiścalākṣaṃ| tasthau puraṃdhrir a na ladhvasaṃdhi- māṇikyakuṃḍalamati pravighūrṇṇayaṃtī|| dvāri sthitā vinihitaikakavāṭaṣaṭṭa- ruddhāvadhigrahatayā girikanyakāśrīḥ| preyāṃsimaikṣata va¦dhū stimitairutāra- sāreṇa yāṃtam aparā natapakṣmaṇāṃgu|| stanamarśa^vi4bhāge dūram āvarttamānāḥ śritatanimani madhye kiṃcid eva skhalaṃtaḥ| vadhuratanunitaṃbābhogaruddhā vadhūnāṃ nidhuvanarasakhedacchedinaḥ prāhṇavātāḥ|| vighaṭitadalamudrābaṃdhasaugaṃdhikāṃtar- vividhapuṭakuṭīrakroḍakārāvimuktaiḥ| udayagatamanāvīdāruvadbhir dvirephais taruṇam aruṇaratnacchāyam uṣṇāṃśubiṃbaṃ|| preṃkhatpiṃgārkkadhāmacchuraṇakabiśitaścyodataś chinnanaiśa- sthūlāṃbho biṃduvṛṃdāhita madhuramadhuspaṃdasāṃdehamugdhaiḥ| saṃrabdhāradhvakolaphalamukharamukhaiḥ pandharadhrapraveśaḥ prāptānaṃdair vvirejur madhukaranikaraiḥ pūjitāḥ padmakhaṃḍāḥ|| kurvvāṇā ratnadhīnāṃ śaśadharapatanopalvyaveneva tanvī toyaā꣹vasthāḥ krameṇa prakaṭitakakubhaḥ saṃbhṛtāṃbhojahāsāḥ| tanvaṃtaḥ khe kharāṃśos taruṇataratamaḥstomasaṃpiṃḍitaṃ sat_ pratyagraṣṭyūtalākṣārasavisararuco dūram usrāḥ prasastuḥ||

cha ||

iti haravijaye mahākāvye ऽṣṭāviṃśaḥ sarggaḥ||