[floral] || cha ||
atha patanabhayāniśāṃganāyāḥ śaśadharamaṃḍaladarppaṇe 'stasānau|
uṣasi nipatite¦
navotupaṃktitsarumaṇiśṛṃgalayānyato viśaśre||
abhimatajanabhāvaviprayogajvaravipurā vidadhe yadāravai strīḥ|
akṛta hṛdayaśūnyatānurūpaṃ tadavasitakṣaṇadāhato mṛgāṃkaḥ||
dayitatamabhujopadhānalīlāsukhaviṣaṇṇinanunnisargamugdhā|
na khalu kila vicārī gateti kṣaṇavinimīlitadṛṣṭir eva tasthau||
sapadi vaigaliteṃdubiṃbaśithilāgatiḥ smarasaṃginā triyāmā|
tanutimiraniruddhatārakaśrīr atha bhaye na babhūva yātayāsā||
alamativahalena dehayaṣṭeḥ sutanustava bhaṃgam e
ti madhyaḥ|
iti kalaraṇitena kaṃbupaṃkti sudṛśam ivābhidadhau vijṛṃbhamāṇāṃ||
dṛḍhatarapariraṃbhavibhrameṇa priyahṛdaye hṛdayaṃ tadā natabhrūḥ|
drutatavam iva bhāviviprayoga¦kṣatavṛti saṃkramayāṃ cakāra kācit||
babhūratanudṛśāṃ tathā nu pūrvvaṃ satilakapatralatāḥ kapolabhāgāḥ|
pratiyuvativirūkṣakākṣadṛṣṭāḥ priyadaśanāṃkabhṛtau yathā prabhāte||
udayagiritaṭī tirohitasya sphuṭam ivāpātum ameṣamaṃḍalam ūrddhvaṃ|
viralitamaḥ śaraḥ karāḥ śitāṃso drutamudahāsasitānaviṃdāḥ||
adhigamaṇa¦
꣹talaṃ parisphuraṃtī kapiśitakośikadiṅmukhako cakāśe|
dinakararathabaṃdhatāṃtabhogidvasitakṛśānuśikhālī|va saṃdhyā||
udayaṃ śikhariśṛṃgam uṣṇaraśmiḥ pracuratanā viddhatāpadas tadānīṃ|
sarasam abhajan nijāvasāne sapadi diśa¦s tadabhīsavasu dīrghāḥ||
dadhati dṛḍhatara tamāṃsi māṃsīpalanamalīmasatāṃsa māṃsalatvaṃ|
uṣasi cakarire vibhākarasya ꣹ ꣹ pralayavibhāvasubhāśuraiḥ| karāgraiḥ||
pratikakubhapadokalaṃti kapalitabhāṃsi kulāni tārakāṇāṃ|
adadhata tuvanārāviṃdakośadyutamadhusīkaravṛṃduvṛṃdalīlāṃ||
divasagajapater mṛgāṃkalekhādhavalamṛṇālamanāthapuṣkara¦
sya|
śriyasukham āpa dīnapṛṣṭaprakarakarālarajacchaṭeva saṃdhyaṃ||
gaganam akuruta prabhābhirudyannavasavalanūyunābhiruṣṇaraśmiḥ|
uṣasi dadṛśire ca kāminībhiḥ sarasanivarttitakaṃdharaṃ yuvānaḥ||
pratidiśamuḍuratnarāśayo 'tha stimitatamo 'bhiduratviṣaḥ praṇeṣuḥ|
dinakarakiraṇe samunmiṣadbhiḥ sadi kuvaikaṭakair ivānuviddhaḥ||
sphuratabahulasāṃdhyārāgavahnau satimiradhūmaśikhe 'mbarābarīṣo|
uṣasi viralabhṛjjyamānajalāśrayamuḍusaṃhatayakṣaṇaṃ citenuḥ||
madanagalitavilajjayā yuvatyā dayitahṛdāṃbara
yā na vyapāsta iti|
pacanavighūrṇṇitaḥ prabhāte pramadavaśād iva nṛtyati sma dīpaḥ||
sphuradamalaruciḥ prabhāvatelā diśi saṃdadhatī prayodhajṛṃbhāṃ|
prasadanusaurabhābhināmā śriyam amalāraviṃdanīva dadhre||
diśi diśi makaraṃdamānalobhād drutam upari bhramaraiḥ paribhramadbhiḥ|
vyadhiśata kumudāni bhāvanīyaṃ karaparimarśam ivābhito niroddhuṃ||
adhiśiśayiṣamānamasyadhatta bhramarakulaṃ nalinīṃ tathebhya dūrāt|
kṣaṇasamayamalapsatācakāśaṃ taruṇiruco na yathāśu caṃ vibhettuṃ||
dalitakamalakuḍmalābhirāmasphuṭatara¦
śorabhasito nabhasvān|
salilam abhisaratsarauruhiṇyā hṛdayam ivotkalikākulaṃ cakāra||
vyarudad atha| sarojinī manojñasthiticaturabhramarā sahaṃsapakṣāḥ|
sphurati¦ visadaśobhanālapadmā satatamasaṃyatahastasaṃhatiśrīḥ||
taraṇikiraṇadaṃḍarghaṭṭanābhir vvighaṭitasattamasaṃdhano 'ṃbarasya|
sphuradaruṇakarātapacchalena kṣatajam iva pratibaṃdham ācirāsīt||
yaduruṣasi vinidrapuṃḍarīkaprakaraparāgapisaṃgitāṃtarikṣāḥ|
avirataratamaṃdatāṃtakāṃtāḥ kucakarajakṣitinistṛtiṃ samīrāḥ||
kumuda
nayanam āśu kairavinyāḥ prabalarujeva kṛte 'nyathaṃ nyamalīt||
udayati haridiṅmukhāruṇāṃbhaḥ salilaviśeṣakabiṃdumaṃḍalo 'kaḥ||
stimitatamatamālaṣaṃḍanīlairatamitamāmamitaistamītatamobhiḥ|
kramavighaṭitaśānarāṃdhakārasphuṭatarakūṭavisaṃkaṭaṃ tadānīṃ||
diśi diśi dadṛśe 'ṃburāśimadhyāt tvaritam ivottaradadricakravālaṃ|
śri¦yam upasi saraḥ sadarppasarppan_ madhukarakaṃpitapuṃḍarīkam āpat||
dinakarakiraṇapravālavallīvalayabhṛtaḥ sphuritoḍurannaśobhāṃ|
bhuvanapulinasīmnir bhāsuraśrīr divasama¦
ṇiḥ prasasāra kālasiṃdhoḥ||
kumudam uṣasi śaṃkucasakhedaḥ kamalamatho vikasatprahṛṣṭacetāḥ|
ubhyarasavisaṃsthulaṃ rasāyur mmadhuramadhuśrutinirbharaṃ lileha||
udayagiriśikhāgavākṣabhūmau bhuvanavilokanakautukāvasaktaṃ||
mukham iva divasaśriyo vireje vṛtanavakuṃkumalepam arkkabiṃbaṃ|
atha viṣamahimāṃśuraśmibhinasphuṭacalasaṃdhivimuktabaṃgaśṛṃgaṃ||
uṣasi kumudakānanāyamānaṃ kamalavanaṃ bibharāṃ cakāra lakṣmīṃ|
mṛdumarudavadhūtapakṣmapālī|bharavimalanmakaraṃdapaṃkileṣu||
madhuma¦
꣹davivaśaiśayanāṃ dalaśikhareṣu śilīmukheś cakhaṃje|
pratighaṭitadalārari prabhāte mukharaśilīmukham aṃgacakravālaṃ|
na kamalapuṭabhedanaṃ¦ na cakre divasakara sthitidhāma cāra lakṣmyāḥ|
sphuṭam adhigatasaṃbhramā bhavatyaḥ śaśini lilaṃbiṣamānadhūmrabiṃbe|
upasi mṛdusamaraghaṭṭamānā visadam avepiśatāsu kairaviṇyaḥ|
vikasitam avalokya puṃḍarīkaṃ viracitasaṃhatiṃ samadena tāvaṃ||
madhuramadhupipāsayā patadbhir bhramarakulair bubudhe patatrapaṃktiḥ|
tadanilarayakaṃpikesarāgrasthagitarajaḥsthagitekṣaṇā na yāvat||
tadṛśur api sadeśavartti tatte ślathayati kātarataipsitārthasiddhiṃ|
kamalamukulapaṃjarīdaleṣu pratihataroṣavidhūkesarāṇāṃ|
pratidiśam udajṛṃbhata prasādo madhukarikesariṇāṃ vinidritānāṃ||
kṣititalasayanotthitasya paṃkaplavamalinaṃ karaṭasthalaṃ kareṇoḥ|
madhukaranikaro jahāvasādhu¦vyatikarato niahi kiṃcid asti sevyaṃ||
nannayavayavasānavāptakhedātkhuraśikharaiḥ khuravāriṇīr likhaṃtaḥ|
jahuratha parivarttakopanītaṃ viralakaḍaṃgaram āśu ghāśam aśvāḥ||
druta
taramavatīrṇṇa vāsayaṣṭe bhujagabhuje pratimāgataiḥ śikhaṃḍaiḥ|
vividhamaṇimayair ivāśu cakraś ca patigṛhāṃganaratnakuṭṭimorvvī|
aviramadanunāsikābhirāmasphuṭataratāravirāvamaṃcitāṃ hrīḥ|
suvirata viratāvratāmracūḍa sphuritanatonnatakaṃṭhakaṃdharāgraḥ|
ravikaraparimarśabaddhanidraṃ tadudarasaṃkaṭayaṃtritā dvirahāḥ|
vighaṭitadalasaṃpuṭaṃ yathaiṣurbharacalitā nijavigrahapramodaiḥ|
kumudam api tathā kṣaṇaṃ vidraṃ samadi tadutritanānukūlam āsīt|
nanu vipadi viṣādadudatānāṃ kim iva hi dustaram asti saṃha
tānāṃ|
drutamayam avocayaty apāśya cchadapaṭalodaraṇāṃ ravir vaḥ|
iti kalaraṇitair ivāṃbujānām upari caranmadhupānavāca bhṛṃgāḥ||
dalitasakalasārvvarāṃdhakāraḥ kṛtaparabhaāgaguṇaṃ sarauruhiṇyāḥ|
rupamalamanayadurmukhatvam arkkaḥ| sphuṭadalamaṃḍalasacchiyāsu dīptyāḥ||
diśi diśi vihagās tan naḥ samaṃtādanalasapakṣatayoḥ¦ pacīyamānāḥ|
uṣasi jigamiṣākulās tadānīṃ dayitaviyogaśaśā vadhūś ca dehuḥ||
kṣapitataruṇākhaṃjarīkaṃṭhasphuratarabiṃdumalīmasāṃdhakāraḥ|
śriyam abhṛtatarāṃ sa¦
hasraraśmis tribhuvanamaṃgalapuṃḍariīkabiṃbaḥ||
śaśivaramaṇisālabhaṃjikābhirbhavanaviṭaṃkasaṃkaṭaṃrkibhāti|
dinakarakiraṇāhatābhir iṃdau vinipatite śuśukhe sudeva sa¦dyaḥ|
akṛta kumudinīvikāśamānādahatatamaskamamīlitārabiṃbaṃ||
nabhasi vigalitaprabhe himāṃśoḥ payasi sa biṃbam abhinnarūpam āsīt|
sphuṭadalamani¦śuktigarbhapītasphuradaruṇātapasīdhusīkaroghaḥ||
madavivaśa iva prabhābhavāt avyatikarataḥ kamalākaraś cakaṃṭhe||
tvaritam adhisarojini vrajaṃtī madhupatatiḥ| kumudākarā
c cakāśe|
divasakarabhayāt palāyamānā timirapariplavadhūsareva rātriḥ|
vikaṭabhujagaśṛṃgalāvanaddhaṃ sapadi rathaplavamaryamādhirūḍhaḥ||
grahamaṇinicayaṃ jighṛkṣurāpaḥ| sphu¦ṭa iva potavaniṅnabhaḥsamudraṃ||
śakunibhir api śiśriye vanovī sphuṭamadanānaladāhatāmayogā|
sthitam upadadhatī manorathaiś ca stridaśavadhūjanatoṣasi vrajantī||
upagatam aparatra vāsato 'yaṃ drutam apavāhya punaḥ prabhātakāle|
krudha iva radhapakṣapekṣituṃ dyaur avanatam iṃdumukhaṃ cirasya bhāra||
dinakaramuditaṃ nirīkṣya caṃdraḥ| sphuri
tatadaṃśuśikhāvamarśabhītāṃ|
sphuऽऽṭahariṇanibhena rātrimaṃke dadhidiva saṃbhramato 'staśailam abhyeta||
tribhuvanavipine kaṭhorabhāsvatkiraṇakuṭhāranipātalūnamūrtteḥ|
sphu¦ṭamalamadhupo niśālatāyā rajanikarastarakaḥ krameṇa mamlau||
daśitatamam amuṃ vidhūya tejo dinakara mā paribhūnniśākaraṃ me|
iti viracitakuṅmalāṃ¦jaliśrīstanatisudeva kumudvatī yayāce||
madhukarapaṭalīṃ madhuspṛhāndhā puṣaśi kuśeśayinī paribhramaṃtīṃ|
aracayad upari priyasya bhānoḥ kuvalayavaṃdanamālikām i
꣹vārāt||
viśamamadhumārutānubaṃdhakvaṇadali¦saṃhativallakīninādaiḥ|
janitamukham iva kṣapāvasāne kumudavanaṃ pratipannanidram āsīt|
sarasimukulasya pārśvabhūme madhukarapaṃktir upāttamadhyabhāgā|
haritamaṇisamudgakasya kṛṣṇaśriyam abhṛta prakaṭeva sāṃdhirājiḥ|
adhinisamavaner apūtayadyāḥ kapiśitadigdhavalayaṃ tamo 'vakāśāṃ|
na tapanarucibhiḥ prapūrirebhe ba malinasya mahīyasī vibhūtiḥ|
kṣapitarajanirāgato 'paratra prakaṭitaragaṇa lajjase karer māt||
spṛśasi yad adhunā yahīhi kasya tvam iti dinātyayakhaṃḍanāṃ smaraṃtīṃ|
viralaviṣasaṃsthapatram abjaṃ jalada¦la pallavacāru kṛtvā|
bhramaraviratibhir jagāda servyā tapanam itīva sarojinī saroṣaṃ|
sarad iva divasāvatāravelā sakalam akāśatayā śriyāṃtitāsau|
kṣatatimiramayā nināya dūraṃ¦
sarita ivāṃśu diśaḥ prasādalakṣmīṃ||
prakṛtiśucitayā parāvamarśaṃ sapadi visoḍhum ivākṣamābhirāgāt|
spṛśati dinakare karaiḥ sarāgaṃ diśi saṃkucitaṃ kumudvatībhiḥ|
aruṇakiraṇadaṃḍaghaṭyamānāsphuṭatimiraughaviśā niśābhujaṃgī||
grahaphaṇimaṃḍitā tadānīṃ vigalitacaṃdramarīcikāṃcukāsīt|
divasaviratikhaṃḍanāparavastṛtisakaṣo 'ṃbhasi biṃdhuto 'ṃbujinyāḥ|
nyamatadanunimīṣaye ca bhāsvānaruṇadalāṃgulipadmapādamūle|
nipatati śaśimaṃḍalaṃ hahā kiṃ nabhasi na dṛśyata eva tārakaughaḥ|
kumudavananim itīva garbharuddha¦
bhramararavairatha paryadevatārāt|
sphuradaruṇaśikhābhitāmrayoccaiḥr uṣasi vikāsitapadmapāṃśumālī||
tridaśapatipuraiva saṃdidīpe visadamarīcitayā śriyollasaṃtyā|
drutakanakarasacchaṭābhirāmasphuradaruṇāṃśuśikhāvirugṇamūle|
pratidiśam atha skhale tamobhir gaganajalāśaya kāśarāyamāṇoḥ|
grahamaṇisabalaṃ nabhaḥsamudraṃ sapadi lilaṃghayiṣu nidāgharaśmiḥ|
diśi diśi vicakāra dairghyabhājaḥ pavanarasād iva dūram aśubāhūṃ||
divasakarakarāśataṃ tadānīm adaśanapaṃkti kṛtāvabhāsahāsāṃ|
amadhumadakṛtamadhatta
tāmraṃ nv iśamarabiṃdumukheṃkuśeśayinyāḥ|
uṣasi ghanatarāṃdhakārapaṃkavyatikaramārjananirmmalam aṃkarograiḥ||
akṛta divasadarppaṇa trilokyāḥ sapadi vilokanayāgyam aṃśumālī|
kumudavanamalaṃ vyayoji lakṣyā mudamajahādativedavānulūkaḥ|
pralayam upajagāma tārakaughaḥ sapadi vidhau vidhuratnam abhyupete|
sphuradaruṇapalāśatālu ṭibhrannavaghanasaurabhanāmamohanidraṃ||
kamalamukham ajṛṃbhatābhirāma sphuṭanarakeśaradattam aṃbujinyāḥ|
gurukalaharatālamacchriyoccaiḥ kṛtamakaraṃdarasaspṛhanalinyaāḥ
diśi diśi guruvṛttalīlayaiva bhramaraghaṭakulitā mithas tadānīṃ|
madhulihi makaraṃdamānalolādvikasitatāmradalāgrabhāgalagnaṃ|
dinakarakamalekṣaṇaṃ nalinyā racitakaṭākṣam ivodavāha lakṣmīṃ||
kṣayasamayasamīraṇābhighātakṣubhitam ivātha mahāsamudramadhyaṃ|
abhavad uṣasi jihmyamānakāṃti sphuṭataralakṣmamala mṛgāṃ¦kabiṃbaṃ||
udayaśikhariśṛṃgavedikāyā navarudhirāruṇakāṃti bhānubimbaṃ|
anukṛtadivasaprabaṃdhalakṣmīprasavaviśaṃkaṭagarbhaśayyam āsīt|
navavinihatacīnapiṣṭa¦
꣹carcācchuritaviśeṣakadiṃdubhābiṃbaṃ||
mukhamabhṛta tiraskareṃdukāṃti sphuradaraviṃdadalocanaṃ dainaśrīḥ||
uṣasi vigalitāṃdhakārapaṃkapluvasabalaṃ ghanavartu vidūram āsīt|
madhurataranipātāpayogatāraṃ kamalavane madhupāyināṃ ca paṃktiḥ||
aviralaśikhigarbhabhāradīyasphuritamarīci꣹꣹vitānavācyamānaṃ|
dinam abhajata sarvvato 'gniśaucaṃ vasana¦m iva kramaśo 'bhinirmmalatvaṃ||
diśi diśi divaseśvarasya pādyasthitim iva paṃkajinī rasena ditsuḥ||
navakisalayapāṭalānvireje kamalakarāgrapuṭārdrasārayaṃtī|
u¦ditavati divākare 'stanaila꣹
dviradapatiḥ kumudacchadāvadātaiḥ|
śriyam atanuta bhūribhūtimarcācchuritām
ivāmṛtadīdhitir mayūkhaiḥ|
guruvirahaśucā kuśeśayinyāścakita iva kṣaṇatāṃbubāṣpabiṃdūṃ||
vipuladalavilocanāntarālāduṣaṃsi karaiva himāṃsur unmamārjja|
śriyam abhṛta divākaraḥ prabhāta gaja iva bhinnakarāladhāturodhāḥ|
sphuradaruṇakaṇābhighātabhagnapracuratamālam avaṃcitātanuśrīḥ||
diśi diśi japatāṃ navārkkaraśmicchuraṇavipāṭaladattamālamāsyaṃ|
śriyam anucitagāḍhanāgavallīdalakṛtarāgam iva vrate 'py avāpat||
udayagi¦
rigate sahasraraśmau navakapisā divasāvatāralakṣmīṃ|
sphuritasarasanālikābhiramasthiticaṣakāmumakāra pānagoṣṭhīṃ||
prakaṭakuliśakuṃtacakrabhāsvatparavalahī¦hitamattavāraṇāṃkā|
diśi diśi dadṛśe niśāṃtapanni samaravimardabhuvaṃ viḍaṃbayaṃtī||
amṛdu mamṛduṣā niśātamastadvyatikaradoṣamalīmasatvam āṃvāra
sphuradaruṇarucā ruṣeva dūraṃ divasakareṇa nirāśire daśāṣāḥ|
udayagirimathoditor vivasvārvicakariṣuḥ kiraṇaiḥ niśānukāraṃ|
sphuradaruṇimabhiḥ karair akārṣīdavadahanair i
va ruddhasarvvadikkaṃ||
grahamabalamaneṣamūcuṣībhiḥ dinakaradīdhitibhiḥ kṛtābhighātaṃ|
timiramiagamadaṃtarikṣamārgāḥ kucalayavṛṃdam ivābhranirjhariṇyāḥ||
kṣitidharatanaye ca pūritāsā prahaṃtaniraṃgaladuṃdubhipraṇādaiḥ|
śriyam abhṛta niśāvasānalīlā navamaharācanasaṃpadaṃ vahaṃtī|
vighaṭitatimiraughadigvibhāgaprakaṭananabhasyabhavanniśāvasāne|
sphuṭadalanamadāś ca padmaṣaṃḍāḥ sapadi himetaradīdhitiś ca teṣāṃ
diśi diśi niśi saṃbhṛtaṃ karāgraiś cimiramanargalaparyamācakhaṃḍaṃ|
kṣaṇam api sahate
nahi pragalbhāḥ| kvacid ahitasya muraḥ sthitis mahasvī|
sphuradaviralakeśarārgalāṃkaprakaṭapālaśakavāṭapadmagehāḥ||
madhupaśabarasaṃniveśapallyo diśi diśi śiśriyare śriyaṃ nalinyāḥ|
dayitamatiruṣā vilokayaṃtyā sarasivipakṣaṇavekṣitāṃkitā
abhavadaruṇatākṣṇi tatra nūnaṃ nivasati cittabhuvaḥ pratāpavahniḥ||
pramadagali¦tatārakāsusārīkṛtarucirodarabāṣpabiṃdubhaṃgyāḥ|
abhisarati rasārdratāṃ vivitsudrutam aparanetramaṃḍalīvā||
vikasanarabhasena hṛtpradeśāt prasaram ivābhimataspadānumantaḥ
apasaratitarāṃ sarātibhārasphuṭabharamaṃtharitāpi pakṣmapaṃktiḥ|
sarabhasam api tārakaḥ kathaṃcid vrajati na yāradapāṃgavartma dīrghaṃ|
saratisapadi tatprabhā purastāc ciram iti tāvad ivākṣamā visoḍhuṃ|
iti dayitavilokanābhilāṣasphuraṇapṛthūbhavadātmanas taruṇyāḥ||
śmaraśaratalākṛter jajṛṃbhe nayanayugasya sagavibhrama śrīḥ|
śrutipathaju¦si tāratūryanāde taraladṛśāmalaṃ vikāsalakṣmīṃ|
yadukulam iva netrayugmam āmnodanavam akṛṣṇavalakṣatābhirāmāṃ||
pramadabharabhṛtaḥ kapolabhāgāt kamaladṛśo 'gurupaṃkapa꣹trabhaṃgaḥ|
vyagaladatanubāṣpapātabhinno nanu malinasya kutaś ciraṃ vyavasthā|
prathamam atanu¦rāgasaṃpadaṃ tāṃ caramam anujjhitapūrvvarūpaśobhāṃ|
uṣasi rucam avāpya sādhumaitrī na khalu tarāṃ jahṛṣunna cakravākāḥ||
dhavalabisalatā rasena kokaḥ pravikaṭacaṃcupuṭodhṛtāś cakhā
da|
kruddha iva śaśino viyogahetor gaganatalāt patitāḥ kalāḥ kathaṃcit||
sarasi vikaracaṃcukoṭilagnāṃ sarabhasavṛttir upetya vaktravākyāḥ|
hṛdaya iva virahavyathāśalakāṃ¦ bisakalikāṃ vicakarṣa cakravākaḥ||
caṃcugrahaṃḍikhād vicakarṣas tatra
jālaṃ| mṛṇālakṣaṇadāpriyasya|
koko nilīnamahimāṃś ca bhayā tadīya-
raṃdhrodareṣu karacakram iva knuveṃdoḥ||
visastam atra puṭakeśarakoṭidaṣṭa-
paryaṃtabhāgavikaṭonnatakarṇṇikāgrāḥ|
ucchvāsabhagnaharitacchavayo 'rkkaraśmi-
jālair ajṛṃbhiṣata paṃkajakoṣadaṃḍāḥ||
di
kpadminīparisarāspadatāmrapādaḥ
kurvvaṃtikāśiṣu ruciṃ nalineṣu haṃsaḥ|
āpīvaroḍupatibiṃbamṛṇāladaṃḍa-
khaṃḍaś cakarṣa sanakaiḥ karasūtrajālaṃ||
āpātabhītinamito¦namitārddhadeha-
baddhasphirakramavadhūtapatatrapaṃktiḥ|
uccaiḥ kṣaṇān na ca tatāra nivāśayaṣṭi-
koṭe śikho vidhurayanvirahāturā strīḥ||
abhyutthitaṃ sayanataḥ tvaritaṃ¦ yiyāśuḥ
saṃpiṃḍitocchvasitataṃtinitaṃbabiṃbaṃ|
saṃpaśyator avinimīlitadṛṣṭi bhartur
aṃke hṛyā kila papāta cakoracakṣuḥ||
śroṇītaṭe na raśanā karajakṣatāṃka-
saṃjāta¦
gāḍhakaji cārudṛśā ba
tā guruṇi dapaṃktir eva
tasmiṃs tu kāṃcanaśilāvikaṭo tadāsīt||
ākṛṣya pāṇikamalena ca karṇṇatālīm
ekena vallabhavilokananiścalākṣaṃ|
tasthau puraṃdhrir a na ladhvasaṃdhi-
māṇikyakuṃḍalamati pravighūrṇṇayaṃtī||
dvāri sthitā vinihitaikakavāṭaṣaṭṭa-
ruddhāvadhigrahatayā girikanyakāśrīḥ|
preyāṃsimaikṣata va¦dhū stimitairutāra-
sāreṇa yāṃtam aparā natapakṣmaṇāṃgu||
stanamarśa^vi4bhāge dūram āvarttamānāḥ
śritatanimani madhye kiṃcid eva skhalaṃtaḥ|
vadhuratanunitaṃbābhogaruddhā vadhūnāṃ
nidhuvanarasakhedacchedinaḥ prāhṇavātāḥ||
vighaṭitadalamudrābaṃdhasaugaṃdhikāṃtar-
vividhapuṭakuṭīrakroḍakārāvimuktaiḥ|
udayagatamanāvīdāruvadbhir dvirephais
taruṇam aruṇaratnacchāyam uṣṇāṃśubiṃbaṃ||
preṃkhatpiṃgārkkadhāmacchuraṇakabiśitaścyodataś chinnanaiśa-
sthūlāṃbho biṃduvṛṃdāhita madhuramadhuspaṃdasāṃdehamugdhaiḥ|
saṃrabdhāradhvakolaphalamukharamukhaiḥ pandharadhrapraveśaḥ
prāptānaṃdair vvirejur madhukaranikaraiḥ pūjitāḥ padmakhaṃḍāḥ||
kurvvāṇā ratnadhīnāṃ śaśadharapatanopalvyaveneva tanvī
toyaā
꣹vasthāḥ krameṇa prakaṭitakakubhaḥ saṃbhṛtāṃbhojahāsāḥ|
tanvaṃtaḥ khe kharāṃśos taruṇataratamaḥstomasaṃpiṃḍitaṃ sat_
pratyagraṣṭyūtalākṣārasavisararuco dūram usrāḥ prasastuḥ||
cha ||
iti haravijaye mahākāvye ऽṣṭāviṃśaḥ sarggaḥ||