Stein 189 ŚA(A) Stein 189 Ratnākara Alaka Haravijaya Viṣamapadoddyota [Sanskrit in Latin script.] HVVU-only Digital unclear [record of ownership] [how it was acquired] Peter Pasedach

|| śubham astu ||

|| rabhaso bhilāṣaḥ mantharā alasāḥ 1||

bhindanto dvidhā kurvantaḥ ye ca bhindanti kathaṃ te saṃdadhatīti virodhaḥ purandhraya eva kharūcikā dhanuṣmatām abhyāsopayogīni śaravyāni |4||

kukundare nitambasya pārśvayoḥ rūpakau smṛtau 6||

roṣāt kila kopavyājena kilaśabdo līke | yady ūrumūladarśane kurūhalaṃ tat kim iti tadabhyadhikakāntaṃ nālokayasīti hi |7|| tadabhiprāyaḥ

ucchvāsi vikasvaram_ jaghanaṃ śroṇeḫ puro bhāgaḥ pāścād yas tu nitambaḥ 8||

tena karṇotpalena dīpadāhatrāsād iva taṃ dīpaṃ parityajya patitam_ 9||

kuravakākhyasya tanoẖ kāntākucāhati dohado na jṛmbhaṇaṃ puṣpavikāsaḥ 10||

dayitavakṣaḥsparśasya yad vyavadhāna tena tanvyāḥ khedo mā bhūd itīva hārayaṣṭir maṇḍhumajja 11||

udarasya sātvaraṃ valījanitam eva uttambhitāny utkṣiptāni payodharau tālapattre ca karṇābharaṇe yatra citrakās tilakāḥ 12||

nīvayaẖ kārānibaddhājanā api | te ca rājyābhiṣekakāle bandhanamokṣaṃ pratipadyante | yad uktaṃ . apūrvadeśādhigame yuvarājābhiṣecane | putrajanmani vā mokṣo bandhanasya vidhīyate 14||14

kambuḥ valayaḥ mandīro manthānadharaṇakaṭakaḥ |15|| evamādayaś ca śabdā deśeṣu prasiddhā nibaddhāḥ 15|| apy atra karmaṇi kāvimānena graheṇaiva prāyukṣata

taralatā lāghavam api 16|

āvasake ratigṛham_ 17||

phalakaṃ puṣkaram_ asidhenuḥ kṣurikā 19||

jagrāha hṛtavān api | rāgo vyasanam api 20||

anatikramam anullaṅghanīyam_ 22||

anavasitaḫ parisamāptim aprāptaḥ rasena rāgeṇa bhāvanāṃ sthāyisāttvikasaṃcārirūpāṇāṃ saṃkaraḥ 23|| smitahasitaṃ bhayapulakaroṣaśramābhilāṣāṇām_ satkārakaraṇaṃ harṣād asakṛtkilakiṃcitaṃ jñeyam iti kilakiṃcitarūpā vyāmiśratā | śṛṅgārādīnāṃ tu rasānāṃ sthāyibhāvais saha saṃkaro vibhinnāśrayatvān na yujyate | kathaṃ teṣāṃ vyāmiśratvaṃ iti cet_ atigahano yam arthaḥ | prakṛtānupayogitayā tu neha pratanyate |

alam atyartham_ vaco māmāmām atipīḍayetyādi niṣedhakaṃ vākyam_ | hāvaś ceṣṭāviśeṣaḫ prāguktalakṣaṇaḥ maṇitam avyaktaṃ dhvanitam_ āpi prāptā

kāryikatā prayojanāpekṣitvam_

bhṛṃgaḥ ṣaṭpadaḥ yaś ca bhṛṃgas sahelakaḥ sa yuvānam uttaṃsalagnaḥ karṇapatham āgataḥ paiśunyena kiṃcit priyāgataṃ vakti |

avaṭuḥ kṛkāṭikā ¯¯jjāẖ keśā avaṭujāḥ

abhimataḫ priyaḥ paryaṅkapaṭṭaḥ paryastikāpaṭṭakaṃ | tadvacaneva kāṃcī śuśubhe |

paryāsito nirastaḥ recitās tyaktāḥ

vidhiṃ pravartanam agamayan bodhayāmāsa | kamitus saty api karmatve tad avivakṣayā sambandhamātre ṣaṣṭhī | yathā anucakāra bhagavato nārāyaṇasyeti bhaṭṭabāṇasya vāmo viparītakṛt_ uktaṃ ca . kalaharūpaṃ suratam ācakṣate | vivādātmakatvād vāmaśīlatvāc ca kāmasya

prātibhaṃ svapratibhānirmitam_

galitāḫ patito ṅgarāgā yeṣu

śakalitaṃ khaṃḍitam agurupattrabhaṅga eva prasādhanaṃ yais tāni nakhakṣatāny aṅko yasyā ata eva lāvaṇyasphuritām ivety utprekṣā

bibhrati dadhānāni | vā napuṃsakasyeti numabhāvaḥ

saralatā sadbhāvitvaṃ spaṣṭatā ca karaṇāny utphullakendrāṇīprabhṛtīni saṃveśanāni vadanena saṃsargaś cumbanārthaṃ vādanārthaṃ ca yogaḥ cakaṇe maṇitaṃ dhvanitam_ cārubhruvā ratipater iva vaṃśanāḍyeti pāṭhaḥ evaṃ hi kāmasya vāṃśikatvādhyavasāyāt karaṇetyādiviśeṣaṇaṃ sphuṭam eva saṃgacchate |dye pi hi svarānubandharūpāṇi | dhārāprabhṛtīni karaṇāni saṃbhavanti vaṃśanāḍyā veṇunālikayā

rucako maṇibhedaḥ

kaṇṭhe vā bāhupīḍanaṃ jīvitahetur ityādivacanaṃ sākūtam_

karṇasya pāśaḫ pālī keśabhūjās tu yathākramaṃ manaẖkaṇṭhayor bandhukatvāt pāśaḥ | praśaṃsārthas tu pāśaśabdo tra na gṛhyate | tasya kevalasya prayogābhāvāt_ pratibaddhā pratihatā |

vellahalas sukumāra ity uktam_

rabhasa āṭopaḥ

rāgo bhiṣv aṅgo pi |

gharmajalena laṃghyamānāgurupattralatatvād avatīrṇakāmamakarā iva daṇḍasarasīr apaśyan_

dhṛtamukulair mukulatvadhāribhiḥ | antareṇāpi bhāvapratyayaṃ vṛttau tadarthāvagatir bhavatīti pratipāditam_

tantrīṇāṃ kalāḫ purāṇatvāt_ bahir nirgatā eva deśāḥ yāsāṃ erikā iti prasiddhiḥ tā api jihmāruṇā bhavanti

jhaṣo makaras tasya mandiraṃ jalocchalitam eva bhavati

tanuś śarīram eva padaṃ sthānaṃ tato bhraṃśaduẖkhaṃ soḍhum analam asamartha ivāṅgarāgo nakhapadeṣu praviveśa

hṛdayaṃ jīvitam_

jhaṣo mīnaḥ sa evāvacūlaṃ cihnaṃ

upoḍhā vyaṃsanena śramavāribindavo yatra | dhṛtāruṇatvāc chramavāribindavo yatretri yojyam_

dadhāva kṣālitavatī pattrāvalīm iva sāmarthyāt_

ṣaḍaṅghriṣ ṣaṭpadaḥ

stanamukhe viralāḫ paṃcanakhalekhā mayūrapadam_ paṃcaiva nakhakṣatāni nirantarāṇi cūcukasannikṛṣṭāni śaśaplutam_ uktaṃ ca . lekhās stanāsye viralā mayūrapadaṃ nakhāgrais sakalair niṣaktāḥ śaśaplutaṃ paṃcanakhavraṇāni sāndrāṇi tac cūcukacihnam āhuḥ vane ca mayūrāṇāṃ padāni caraṇamudrāḥ śaśānāṃ ca prāṇibhedānāṃ plutaṃ gativiśeṣaḥ

prathame rate sukumārarāgaprasaratvād ārabdha eva samāptir adhigatā yaiḥ te vibhramā dvitīye rate paprathire pallavitā naiṣāṃ samāptiśaṅkābhūd ityarthaḥ

rasādihāsakrodhādimayīm avasthām_ apahṛtaṃ ceto yābhiḥ yāsāṃ ca cittam apahṛtaṃ tā niścetanāḫ preyasaḫ paricareyur iti cittram_

na gamyate yena tṛptis tad asecanakaṃ viduḥ

itaratra dvitīyasmi¯¯te tena sukhenāttam āpātā ivottaratrāpi kim evaṃ syād ity āntiyogaḥ |

abhimato dayitaḥ

napuṃsakaṃ tṛtīyā prakṛtiḥ tasya strīsparśena sukhāvāptiḥ vastutas tu napuṃsakaṃ nāma liṅgam_

karāḫ pāṇayo pi

atra kāmasya dhanuṣyapravīṇatā samyag vā hṛdayānāṃ bhedo dhvanyate |

cumbanasahitena daṃśena bindumālā kṣataviśeṣaḥ uktaṃ ca . bimboṣṭhamadhye daśanadvayāgrasaṃdaṃśato janma labheta binduḥ | sarvāgradantair maṇibindumāle kārye sadābhyāsavatāśrite ca |

paryaṅkaḥ śayyas tasya namanonnamane

puruṣāyiteṣu nitambasya pātotpātābhyāṃ madhyasya tulanaṃ ghaṭata iti kākuprayogaḥ naiva yujyata ityarthaḥ

rasenopagūḍhāḥ śliṣṭāẖ kallolitāś ca vijṛmbhitāḥ smaravikalpā yatra dṛśo rataprapamco yasyāḥ viyātim aprāgalbham_

parihāpito tivāhito bhukta iti yāvat_

viparītataraṃ puruṣāyitam_

nūpuram eva pārihāryaḥ kaṭakaḥ śiṃjitena śūnyatvaṃ prāyeṇa puruṣāyitena nūpurākaraṇāt_

nakhe kṣatānāṃ padāni sthitāni

viṣamaṃ viṣadāru kṛtvocchvasitā vikasitā vāgurāpi tathaiva

śikhaṃḍaẖ kavarī

svasthānād acalaṃ gṛhyate ceti virodhaḥ grahaṇaṃ tvāvarjanam iti ca na virodhaḥ |

acchinnam avirataṃ nīrasaṃ rāgaśūnyaṃ tat saṃskāramātreṇa pravṛttaṃ yad rataṃ tatrāsakto mattatvād āsīt_

khaṃḍanādinā dvayor apy abhedādharapallavas sudṛśāṃ candra eva tatraikasya khaṃḍanaṃ daśanakṣatād aparasya tu prāyaśo paripūrṇatvāt_ ekāaḫ priyeṇa pīto rāgaṃ vyasanam abhivyanakti dvitīyas tu rāhuṇāsvādito rāgam aruṇatvāt_ eko tanoẖ kāmasya sambandhina ānandasya hetur anyas tasyaivātanor analpasya svadhāsrāvitvaṃ ca dvayor api |

tasyādharasya khaṃḍanenārditā vyathitā lāsako nartakaḥ

rāgasya ratasyānte rasā dṛṣṭir apūrvaivāvirabhavat_ nistimitā sukhasaṃvedanād asaṃcetitā kālasya kalā aṃśavo yasyāṃ

jaghanarohāv ūrū kāṇḍaśabdāḫ praśaṃsāyām_

avitīrṇa ity akārapraśleṣaḥ

līlādayaḥ ceṣṭāviśeṣās tatra vāgaṅgālaṅkāraiś śliṣṭaiḥ prītiprayojitair madhurair iṣṭajanasyānukṛtilīlā jñeyā prayogajñaiḥ sthānāsanāgamanānāṃ hastabhrūnetrakarmaṇāṃ caiva utpadyate viśeṣo yaḥ śiṣṭas sa tu vilāsas syād iti līlāvilāsau kilikiṃcitahāvāv uktau | vidagdhaśṛṅgārarasopannānāṃ vadhūjanasyābhiniveśaniṣṭhām_ vadanti helām iha cāruveṣṭā janeṣu hevāka iti prasiddhām iti tu helā

pūrvam ārambhakāle ślathīkṛtā anu ca paścād dhitaḫ pravṛddho dhārṣṭyaparigraho yatra tadbhāvād rabhasena ratāvegenotsāritā unmūlitāl lajjā ratyante kṛtasaṃbhramatvād āvirabhūt_ atrānucitadhārṣṭyaparigrahatvād iti hetutayā yojyam_ tadānīṃ dhārṣṭyasyāyogyatvād ityarthaḥ |

upaśamavelā rātreḫ pariṇatisamayaḥ ||

|| iti haravijaye saptaviṃśaḥ sargaḥ ||