|| śubham astu ||
|| rabhaso bhilāṣaḥ mantharā
alasāḥ
bhindanto dvidhā kurvantaḥ ye ca bhindanti kathaṃ te saṃdadhatīti virodhaḥ pura
ndhraya eva kharūcikā dhanuṣmatām abhyāsopayogīni śaravyāni |
kukundare nitamba
sya pārśvayoḥ rūpakau smṛtau
roṣāt kila kopavyājena kilaśabdo līke
darśane kurūhalaṃ tat kim iti tadabhyadhikakāntaṃ nālokayasīti hi |
ucchvāsi vikasvaram_ jaghanaṃ śroṇeḫ puro bhāgaḥ pāścād yas tu nitambaḥ
tena karṇotpale
na dīpadāhatrāsād iva taṃ dīpaṃ parityajya patitam_
kuravakākhyasya tanoẖ kāntākucāha
ti dohado na jṛmbhaṇaṃ puṣpavikāsaḥ
dayitavakṣaḥsparśasya yad vyavadhāna tena tanvyāḥ
khedo mā bhūd itīva hārayaṣṭir maṇḍhu
udarasya sātvaraṃ valījanitam eva uttambhitāny u
tkṣiptāni payodharau tālapattre ca karṇābharaṇe yatra citrakās tilakāḥ
nīvayaẖ kārā
nibaddhājanā api | te ca rājyābhiṣekakāle bandhanamokṣaṃ pratipadyante | yad uktaṃ
rvadeśādhigame yuvarājābhiṣecane
kambuḥ
valayaḥ mandīro manthānadharaṇakaṭakaḥ
baddhāḥ
taralatā lāghavam api
ā
vasake ratigṛham_
phalakaṃ puṣkaram_ asidhenuḥ kṣurikā
jagrāha hṛtavān api |
rāgo vyasanam api
anatikramam anullaṅghanīyam_
anavasitaḫ parisamāptim aprā
ptaḥ rasena rāgeṇa bhāvanāṃ sthāyisāttvikasaṃcārirūpāṇāṃ saṃkaraḥ
bhayapulakaroṣaśramābhilāṣāṇām_ satkārakaraṇaṃ harṣād asakṛtkilakiṃci
taṃ jñeyam iti kilakiṃcitarūpā vyāmiśratā | śṛṅgārādīnāṃ tu rasānāṃ sthāyibhāvai
s saha saṃkaro vibhinnāśrayatvān na yujyate | kathaṃ teṣāṃ vyāmiśratvaṃ iti cet_ atigaha
no yam arthaḥ
alam atyartham_ vaco māmāmām a
tipīḍayetyādi niṣedhakaṃ vākyam_ | hāvaś ceṣṭāviśeṣaḫ prāguktalakṣaṇaḥ maṇi
tam avyaktaṃ dhvanitam_ āpi prāptā
kāryikatā prayojanāpekṣitvam_
bhṛṃgaḥ ṣaṭpadaḥ
yaś ca bhṛṃgas sahelakaḥ sa yuvānam uttaṃsalagnaḥ karṇapatham āgataḥ paiśunyena kiṃ
cit priyāgataṃ vakti
avaṭuḥ kṛkāṭikā ¯¯jjāẖ keśā avaṭujāḥ
abhimataḫ priyaḥ
paryaṅkapaṭṭaḥ paryastikāpaṭṭakaṃ
paryāsito nirastaḥ
recitās tyaktāḥ
vidhiṃ pravartanam agamayan bodhayāmāsa | kamitus saty api karmatve
tad avivakṣayā sambandhamātre ṣaṣṭhī | yathā anucakāra bhagavato nārāyaṇasyeti
bhaṭṭabāṇasya vāmo viparītakṛt_ uktaṃ ca
dātmakatvād vāmaśīlatvāc ca kāmasya
prātibhaṃ svapratibhānirmitam_
galitāḫ pati
to ṅgarāgā yeṣu
śakalitaṃ khaṃḍitam agurupattrabhaṅga eva prasādhanaṃ yais tāni
nakhakṣatāny aṅko yasyā ata eva lāvaṇyasphuritām ivety utprekṣā
bibhrati dadhānā
ni
saralatā sadbhāvitvaṃ spaṣṭatā ca karaṇāny utphulla
kendrāṇīprabhṛtīni saṃveśanāni vadanena saṃsargaś cumbanārthaṃ vādanārthaṃ ca yogaḥ
cakaṇe maṇitaṃ dhvanitam_ cārubhruvā ratipater iva vaṃśanāḍyeti pāṭhaḥ evaṃ hi
kāmasya vāṃśikatvādhyavasāyāt karaṇetyādiviśeṣaṇaṃ sphuṭam eva saṃgacchate
dye pi hi svarānubandharūpāṇi
ṇunālikayā
rucako maṇibhedaḥ
kaṇṭhe vā bāhupīḍanaṃ jīvitahetur ityādiva
canaṃ sākūtam_
karṇasya pāśaḫ pālī keśabhūjās tu yathākramaṃ manaẖkaṇṭhayor bandh
tvāt pāśaḥ
tibaddhā pratihatā
vellahalas sukumāra ity uktam_
rabhasa āṭopaḥ
rāgo bhiṣv aṅgo
pi
gharmajalena laṃghyamānāgurupattralatatvād avatīrṇakāmamakarā iva da
ṇḍasarasīr apaśyan_
dhṛtamukulair mukulatvadhāribhiḥ
ttau tadarthāvagatir bhavatīti pratipāditam_
tantrīṇāṃ kalāḫ purāṇatvāt_ bahir ni
rgatā eva deśāḥ yāsāṃ erikā iti prasiddhiḥ tā api jihmāruṇā bhavanti
jhaṣo
makaras tasya mandiraṃ jalocchalitam eva bhavati
tanuś śarīram eva padaṃ sthānaṃ tato bhraṃśa
duẖkhaṃ soḍhum analam asamartha ivāṅgarāgo nakhapadeṣu praviveśa
hṛdayaṃ jīvita
m_
jhaṣo mīnaḥ sa evāvacūlaṃ cihnaṃ
upoḍhā vyaṃsanena śramavāribindavo yatra
tāruṇatvāc chramavāribindavo yatretri yojyam_
dadhāva kṣālitavatī pattrāvalīm i
va sāmarthyāt_
ṣaḍaṅghriṣ ṣaṭpadaḥ
stanamukhe viralāḫ paṃcanakhalekhā mayūrapada
m_ paṃcaiva nakhakṣatāni nirantarāṇi cūcukasannikṛṣṭāni śaśaplutam_ uktaṃ ca
lekhās stanāsye viralā mayūrapadaṃ nakhāgrais sakalair niṣaktāḥ śaśaplutaṃ paṃca
nakhavraṇāni sāndrāṇi tac cūcukacihnam āhuḥ vane ca mayūrāṇāṃ padāni cara
ṇamudrāḥ śaśānāṃ ca prāṇibhedānāṃ plutaṃ gativiśeṣaḥ
prathame rate sukumārarāga
prasaratvād ārabdha eva samāptir adhigatā yaiḥ te vibhramā dvitīye rate paprathire palla
vitā naiṣāṃ samāptiśaṅkābhūd ityarthaḥ
rasādihāsakrodhādimayīm avasthām_ a
pahṛtaṃ ceto yābhiḥ yāsāṃ ca cittam apahṛtaṃ tā niścetanāḫ preyasaḫ paricareyur i
ti cittram_
na gamyate yena tṛptis tad asecanakaṃ viduḥ
itaratra dvitīyasmi¯¯te
tena sukhenāttam āpātā ivottaratrāpi kim evaṃ syād ity āntiyogaḥ |
abhimato dayi
taḥ
napuṃsakaṃ tṛtīyā prakṛtiḥ tasya strīsparśena sukhāvāptiḥ vastutas tu napuṃsakaṃ
nāma liṅgam_
karāḫ pāṇayo pi
atra kāmasya dhanuṣyapravīṇatā samyag vā hṛdayā
nāṃ bhedo dhvanyate |
cumbanasahitena daṃśena bindumālā kṣataviśeṣaḥ uktaṃ ca
ṣṭhamadhye daśanadvayāgrasaṃdaṃśato janma labheta binduḥ | sarvāgradantair maṇibindumā
le kārye sadābhyāsavatāśrite ca |
paryaṅkaḥ śayyas tasya namanonnamane
puruṣāyiteṣu
nitambasya pātotpātābhyāṃ madhyasya tulanaṃ ghaṭata iti kākuprayogaḥ naiva yujyata
ityarthaḥ
rasenopagūḍhāḥ śliṣṭāẖ kallolitāś ca vijṛmbhitāḥ smaravikalpā
yatra dṛśo rataprapamco yasyāḥ viyātim aprāgalbham_
parihāpito tivāhi
to bhukta iti yāvat_
viparītataraṃ puruṣāyitam_
nūpuram eva pārihāryaḥ ka
ṭakaḥ śiṃjitena śūnyatvaṃ prāyeṇa puruṣāyitena nūpurākaraṇāt_
nakhe kṣatānāṃ
padāni sthitāni
viṣamaṃ viṣadāru kṛtvocchvasitā vikasitā vāgurāpi tathaiva
śikhaṃḍaẖ kavarī
svasthānād acalaṃ gṛhyate ceti virodhaḥ grahaṇaṃ tvāvarjanam iti
ca na virodhaḥ
acchinnam avirataṃ nīrasaṃ rāgaśūnyaṃ tat saṃskāramātreṇa pravṛttaṃ yad rataṃ
tatrāsakto mattatvād āsīt_
khaṃḍanādinā dvayor apy abhedādharapallavas sudṛśāṃ candra
eva tatraikasya khaṃḍanaṃ daśanakṣatād aparasya tu prāyaśo paripūrṇatvāt_ ekā
ṇa pīto rāgaṃ vyasanam abhivyanakti dvitīyas tu rāhuṇāsvādito rāgam aruṇatvāt_
eko tanoẖ kāmasya sambandhina ānandasya hetur anyas tasyaivātanor analpasya svadhā
srāvitvaṃ ca dvayor api |
tasyādharasya khaṃḍanenārditā vyathitā lāsako nartakaḥ
rāgasya ratasyānte rasā dṛṣṭir apūrvaivāvirabhavat_ nistimitā sukhasaṃvedanā
d asaṃcetitā kālasya kalā aṃśavo yasyāṃ
jaghanarohāv ūrū kāṇḍaśabdāḫ pra
śaṃsāyām_
avitīrṇa ity akārapraśleṣaḥ
līlādayaḥ ceṣṭāviśeṣās tatra vā
gaṅgālaṅkāraiś śliṣṭaiḥ prītiprayojitair madhurair iṣṭajanasyānukṛtilīlā jñeyā
prayogajñaiḥ sthānāsanāgamanānāṃ hastabhrūnetrakarmaṇāṃ caiva utpadyate viśeṣo yaḥ
śiṣṭas sa tu vilāsas syād iti līlāvilāsau kilikiṃcitahāvāv uktau
dagdhaśṛṅgārarasopannānāṃ vadhūjanasyābhiniveśaniṣṭhām_ vadanti helām iha cā
ruveṣṭā janeṣu hevāka iti prasiddhām iti tu helā
pūrvam ārambhakāle ślathī
kṛtā anu ca paścād dhitaḫ pravṛddho dhārṣṭyaparigraho yatra tadbhāvād rabhasena ratāvegeno
tsāritā unmūlitāl lajjā ratyante kṛtasaṃbhramatvād āvirabhūt_ atrānucitadhārṣṭyapari
grahatvād iti hetutayā yojyam_ tadānīṃ dhārṣṭyasyāyogyatvād ityarthaḥ |
upaśamavelā
rātreḫ pariṇatisamayaḥ ||
|| iti haravijaye saptaviṃśaḥ sargaḥ ||