||śrī gaṇeśāya namaḥ||
atha ratirabhasādalīkanidrārabhasavighūrṇitalocanāmbujābhiḥ |
śaya
natalam aśiśriyan vadhūbhis saha madamanmathamantharā yuvānaḥ || 1 ||
priyeṇa vā
sasyapanīyamāne māṃ hanti kāntā śravaṇotpalena |
aśiśriyat pūrvam itīva dī
pas tadgaṇḍabhittiṃ pratimāpadeśāt_ || 2 ||
ākṛṣyamāṇam atha puṣpaśarāsane
na
saṃrabhya kāmihṛdayāni bibhitsatārāt_ |
līnadvirephakulajhāñkṛtici
ttahāri
ṭāṅkāranādamukharasthiti cāpam āsīt_ || 3 ||
bindanta eva hṛdayā
ny api sandadhānāḫ
pauṣyā api draḍhimasārabhṛto piyoge |
cetobhuvas surapura
ndhrikharūcikāsu
petuś śarāḥ kusumakārmukacakramuktāḥ || 4 ||
cetobhuvo bhuva
nadurviṣahā nitāntam
ākṣiptaśīghragamanā iva cittavṛtteḥ |
dhairyaṃ patantamaru
teva vidhūnayanto
bāṇāḫ purandhrihṛdayeṣu rayān nipetuḥ || 5 ||
dayitam apahṛtā
mbaraṃ varorvā kanakaśilāvipulaṃ nitambabimbam_ |
madanakariviṣāṇa
ghātarandhrapratimakukundarasundaraṃ babhāse || 6 ||
pīnorumūlaṃ rabhasāpanītavāso
vilolekṣaṇam īkṣamāṇam_
jaghāna roṣāt kila pīvareṇa kucadvayenorasi kā
pi kāntam_ || 7 ||
ucchvāsipīnajaghane nibirīsamūrvo-
rgāḍhaṃ nitambaphalake gha
nagharmavārau|
tanvyāḥ kukundarayuge śithilaṃ cakarṣa
caṇḍātakaṃ katham api priya
pāṇipadmaḥ || 8 ||
hrīmantharā vidhṛtavepathunā kareṇa
karṇotpalaṃ dayitamukta
nitambavāsāḥ |
cikṣepa dīpahataye parihṛtyatyajya tena
taddāhasambhramavaśād iva taṃ ni
pete || 9||
aviratirativibhramo jajṛmbhe śramajalaśīkarabindupuṣpaśobhī |
kurabakaviṭapīva pīvarastrīstanakalaṣāhatirbh||ir vidagdhayūnām_ || 10 ||
ā
liṅgitāyā dayitena tanvyāḥ sparśasya mā bhūd vyavadhānakhedaḥ |
tadvakṣasītīva mamajja nunnā| kucadvayasyopari hārayaṣṭiḥ || 11 ||
chātodarakramavibhāvyava
līvibhaṅgam
uttambhitonnatapayodharatālapattram_ |
nirmṛṣṭacitrakakapolala
lāṭalekham
udbāhu kañcukam udakṣipad añcitabhrūḥ || 12 ||
kṛcchrāt tanos sa
ghanagharmajalāṅgayaṣṭi-
gāḍhāvasaktam atha kañcukam utkṣipantyāḥ |
lāvaṇyakāntir amalādhikam unmimīla
gaurasya madhyabhuvi cāru valitraya
sya || 13 ||
vapuṣi dayitasaṅghagharmatoyais smaramukharājya ivābhiṣicyamāne |
prathamataram avāpi bandhanebhyas taraladṛśām atha nīvibhir vimokṣaḥ || 14 ||
rarā
ja daṣṭādharadhūtahastavinirgatāẖ kamburathāyatākṣyāḥ||
nirmathnataẖ kāmimanāṃ
sy amandaṃ vilāsamandīra iva smarasya || 15 ||
rāgārdracāṭucaturasya vimukta
nīvim
ābaddhavepathutayā dayitasya hastam_
roddhuṃ śaśāka na karas sutanor a
bhīṣṭa-
siddhiṃ dhruvāṃ taralatā śithilā vidhatte || 16 ||
preyaẖ karodgrathitaka
ñcukalakṣyamāṇa-
bimbāgatāsavanakāspadaratnadīpaḥ |
vinyastakorakitaca
ṇpakapuṇḍarīka-
saṃvāditāṃ kucataṭas sutanor babhāra || 17 ||
ratotsave pīnatayā
pi yuktau cakrīkṛtau kāntavigāhanena|
payodharau manmathakāṃsyatālalīlāṃ mu
hūrtaṃ sutanor adhātām_ || 18 ||
śravaṇakuvalayasya garbhapattraṃ nidhuvanakelivima
rdaśīrṇam āsīt_ |
mithunahativirugṇamuṣṭibandhaṃ phalakam ivāsamasāyakā
sidhenoḥ || 19 ||
salīlanirdhūtakarārabindasītkārasandhukṣitamanmathāyāḥ |
ja
grāha bimbādharamūḍhagāḍharāgaṃ ramaṇyā hṛdayaṃ ca kāntaḥ || 20 ||
pratyūhitekṣa
ṇasukhānubhavotsukatva-
kallolitāntaritatārakam akṣi vadhvāḥ |
tāmbūlapaṅka
rasarañjitakoṭibhāga-
rekhībhavadghaṭitapakṣma cucumba kāntaḥ || 21 ||
yasyoci
taṃ bhavati yat tad avācyam eva
tasyānatikrama iha kriyate vidagdhaiḥ |
yenauṣṭhapallava
m akhaṇḍayad āyatākṣyāḥ
preyāñ cukamburathāyatācumba nayanaṃ ca ratotsaveṣu || 22 ||
kusumaśaraka
rāvalambarūpaḥ suratapade nupadeśaśikṣito pi |
anavasitavikāsivibhramaśrī
s taraladṛśāṃ rasabhāvasaṅkaro bhūt_ || 23 ||
upoḍharāge nayanāravindāṃ vicu
mbati preyasi kambukaṇṭhyāḥ |
bimbādharaś śvāsakṛtābhighātatanmatsareṇeva muhuś cakampe || 24 ||
sītkārakāntamalamarthavaco vidagdha-
hāvānubandhi maṇitaṃ la
litā vilāsā|
ity aṅgasaṅgrahamanoharatāpi yena
puṣpāyudhaẖ katham aho sa bha
ved anaṅgaḥ || 25 ||
vyaktaṃ na kāryikatayā cirakālagupti-
saṃvardhate pi bhavati
kvaca na vyapekṣāḥ |
āvirbhavadratirasāñcitavibhramābhis
strībhir yad āśu vija
he sahajāpi lajjā || 26 ||
yad adharagatam ādadhāti tṛṣṇāṃ diśati ca yaś caṣa
kotpalasya nidrām_
kimapi tad amṛtaṃ sa ko pi candro vadanam ayaḥ śriyam āta
tāna tanvyāḥ ||27||
niśśvāsarvātair adharasya tanvyāḥ pīto rasas tvadvirahe dhunā tvam_ |
kiṃ
pāsyasīti kvaṇitair yuvānam uttaṃsalagno bhyadhiteva bhṛṅgaḥ || 28 ||
āliṅgati priya
tame vinimagrahāra-
muktāpadāṅkitapayodharapīṭhagāḍham_ |
ācchāditāvaya
vam ucchvasitaṃ viveda
romāñcakañcukam api vyavadhiṃ varorūḥ || 29 ||
lajjāvaśā
t pidadhatī dayitavyapāsta-
cīnāṃśukaṃ kucayugaṃ karapaṅkajābhyām_ |
bimbāgataṃ
sapadi tatra rasena kānta-
mantaḫ praveśayitum aicchad ivāñcitabhrūḥ || 30 ||
mithunarata
parasparaprahārair lalitadalaṃ makarandavṛṣṭim aujjhīt_ |
sarasabakulapuṣpadāma
śīdhus rutim iva mucchavadhūmukhān nipītām_ || 31 ||
uttānitasyāvaṭujagrahe
ṇa parisphuranmānavatīmukhendoḥ |
priyeṇa bimbādharamānasaṅgān nipīta āsīd iva
koparāgaḥ || 32 ||
uddāmarāgarabhasābhimatāvarugṇa-
bantrāndhā śanair nidhuvane pati
tādhiśayyam_ |
śobhāṃ babhāra sudṛśo makarāvacūla-
paryaṅkapaṭṭaracanā kaladhau
takāñcī || 33 ||
paryāsito nidhuvane kalakaṇṭhavarti
śuśrūṣamāṇa iva kūji
tam avyavastham_ |
tūṣṇīṃ babhūva śayane ramaṇījanasya
kāñcīguṇaẖ kvaṇitareci
taratnaghaṇṭaḥ || 34 ||
kimapi kalamudāharannatabhrūr nidhuvanakeliṣu yanni
ṣedhavākyam_ |
kamitur agamayad vidhiṃ tad asyāḫ prabhavati vastuṣu vāma eva kāmaḥ ||
35||
aśikṣitaṃ prātibhatām avāpa suśīlitaṃ vismṛtarūpam āsīt_ |
rate dhiroha
ty amarāṅganānāṃ na vāma kāmānuguṇaṃ na jajñe || 36 ||
saṃrambhabhāji dayite dharacu
mbanāya|
mānātsahuṅkṛti mukhaṃ parivartayantyāḥ |
pṛṣṭhāgatopari kucasya babhau taru
ṇyā
vīṇīlatā madhupapaṅktir ivāmbujasya || 37 ||
cumbaty upoḍharasavibhramam ānanendum
uttānitaṃ haṭhakacagrahaṇena kānte |
utsāryamāṇa iva niśśvasitāni
lena
mānaḥ kṣaṇān niragamaddhṛdayāt purandhreḥ || 38 ||
śayanam anugataṃ vilūnahāra
cyutanavamauktikamaṇḍalais taruṇyāḥ|
madanaśikhivilīnagaṇḍabhittipratimi
tacandrasudhākaṇair ivāsīt_ || 39 ||
sparśotsavenāhitagāḍharāgā babhāra kā
cid bahir eva kampam_ |
nisspandatām āpa punas sthitāntaḥ premāmṛtordre hṛdi valla
bhasya || 40 ||
āliṅgitā sarabhasaṃ dayitena pṛṣṭha-
vinyastasāndranakhapaṅktipujā
tadānīm_ |
gāḍhīcakāra tadurassthalasanniveśa-
cakrībhavat kucayugā parirambha
m ekā || 41 ||
āghūrṇanākulitatārakalocanāyāḥ
kampākulotpulakapīnata
noḫ priyasya |
āliṅganamadhumadaśithilīcakāra
gāḍhaṃ punar mṛgaḍṛśo vidadhā
v anaṅgaḥ || 42 ||
galitasarasakuṅkumāṅgarāgāś śramajalaśīkarabindavas taru
ṇyāḥ|
hṛdayanihitagāḍharāgaraktā iva ratavibhramanirgatā virejuḥ || 43 ||
preyonakhārdrakṣatibhir natāṅgyāḫ parisphuratkāñcanakāṣagaurī |
vyarājatodbhinna
manojñarāgabījāṅkuraugheva śarīrayaṣṭiḥ || 44 ||
līlāvatī śakalitāguru
paṅkapattra-
bhaṅgaprasādhanakarālanakhakṣatāṅkām_
gaṇḍasthalīṃ sthagitaratnavataṃsa
kānti
lāvaṇyasambhṛtibharasphuṭitām ivohe || 45 ||
preyonakhakṣatapadāni kapo
labhitti-
bhāgeṣu tāmrakuṭilāni nitambinīnām_ |
bhānti sma bibhrati harekṣaṇa
vahniheti-
sandhukṣyamāṇavadanendu¯¯¯pakṣmalakṣmīm_||46||
priyatamaparicu
mbanena bhīroḥ sphuṭam adharo pi sajīvatām avāpat_ |
avirataratavibhramārbhilā
ṣāt katham api samsphuraṇo nyathā bhavet saḥ || 47 ||
vibhrāṇayā saralatāṃ karaṇaprapa
ñca-
nānāvikalpakṛtino vadanena yūnaḥ |
saṃsargam āpya madhuraṃ cakaṇe rateṣu
cāru
bhruvā makaraketanavaṃśanāḍyā || 48 ||
āākṛṣya cumbanavikalpapaṭīyaso pi
bi
mbādharaṃ kamitur oṣṭhadalāntarālāt_ |
cāturyacārusadanaṃ vadanaṃ cucumba
kāpy ātma
naẖ kuśalatāṃ kila darśayantī || 49 ||
adhararucakadānadhūtahasta¯¯¯¯d valayaṃ
puraḫ purandhreḥ |
vadanavijitakāntiduẖkhabhinnasthitihṛdayaṃ sphuradindubimbaśobhā
m_ ||50||
kaṇṭhe bhavad vallabhabāhupāśanipīḍanaṃ jīvitalābhahetuḥ|
vikhaṇḍanaṃ cādharapallavasya kacagrahaś cotsana eva tāsām_ || 51 ||
kiṃ varṇakeśamṛdubāhu
mayena tasya
pāśatrayeṇa sudṛśām iha mīnaketoḥ |
eko pi saṃyamayituṃ pra
tibaddhaśaktir
asyābhavat kvacana rāgavato na puṃsaḥ || 52 ||
utphullavellahalahāri
vidagdhahāva-
saṃmūrchitāñcitamanobhavābhāvahṛdyāḥ |
cārubhruvāṃ nidhuvanāvasa
re prasa¯¯
kṣuṇṇarāgarabhasollasitā vilāsāḥ || 53 ||
kucakalaśataṭeṣu
kāminīnāṃ dayitanakhakṣatarājayo virejuḥ |
ratarabhasavilūnakaṇṭhamālācyu
takuṭilāruṇakesarābhirāmāḥ || 54 ||
āviṣṭatānargalarāgasampadamandani
śśvāsataraṅgyamāṇam_ |
samarpayantyādharapallavāgram agrāhi tanvyā hṛdayaṃ priya
sya || 55 ||
ābaddharāgasurataśramavāribindu-
nirdhautaśeṣarucir āgurupattralekhā
m_ |
subhrūr vilagnamadanāstrakṛṣāṇudāha-
kālīkṛtām iva babhāra kapolapā
līm_ || 56 ||
aikṣanta gharmasalilaplavalaṅghyamāṇa-
kālāguruprakarapattra
latā yuvānaḥ|
svacchāẖ kapolasarasīravatīrṇapuṣpa-
kodaṇḍaketumakarā iva kā
minīnām_ || 57 ||
śriyam adadhata pīvarais stanāgrais sarasanakhakṣatarājibhis ta
ruṇyaḥ |
alivighaṭitapattrasandhibandhair dhṛtamukulair nalinīr ivāmbujinyaḥ || 58
jihmāruṇāḫ pakṣmalalocanānāṃ babhur nakhāgrakṣatayas staneṣu | ||
prasūnabāṇāsanaratna
vīṇātantrīkalāvibhramam ākṣipantyaḥ || 59 ||
bhāti sma nirdayaratiśramavāribi
ndu-
vṛndāvakīrṇaparipāṇḍuragaṇḍabhāgam_ |
lāvaṇyasindhusalilotthitalakṣya
māṇa-
vistāribudbudam ivānanam aṅganāyāḥ || 60 ||
vāmabhruvo nidhuvanaklamagha
rmavāri-
bindutkaravyatikarocchalitā vireje |
gambhīranābhisarasī smaraketuya
ṣṭi-
koṭitiṣṭhajhaṣamandirasundaraśrīḥ || 61 ||
analam iva visoḍhum aṅganāyā
s tanupadavicyutiduẖkham aṅgarāgaḥ |
akṛta kucataṭe ratiśramāmbhaḥplavagalito
nakharājiṣu praveśam_ || 62||
nirbhidya dehaṃ smaramārgaṇeṣu manaḥ praviṣṭeṣu ra
tābhiyoge|
tadrandhramārgair iva kāminīnāṃ stanā virejuẖ karajakṣataughaiḥ || 63
abhyucchvasatpulakapūrabharātibhāra-
gurvīṃ visoḍhum asaheva tanuṃ mumoca |
ā
virbhavad ratirasāśithilaprayatnaṃ
līlālasā dayitavakṣasi saṃhatorūḥ || 64
spaṣṭottaraṃ rasamanojñaviśeṣavṛtti
śikṣāprapañcarahitaṃ kimapi svave
dyam_ |
cārubhruvaḫ pratibabhau surate tad āśu
puṣpāyudhasya hṛdayaṃ yad akhaṇḍam ā
sīt_ || 65 ||
śravaṇaśiperavicyutaṃ taruṇyāś śaśidhavalaṃ navaketakīpalāśa
m_ |
abhṛta makaraketuketudaṇḍaskhalitavimugdhajhaṣāvacūlalīlām_ |
66 ||
vilūnahārojjvalaśekharaśrīr upoḍharāgaśraramavāribinduḥ |
ratāvama
rdas surasundarīṇām ākṣiptakopānukṛtir jajṛmbhe || 67 ||
lāvaṇyakāntim a
ma mṛganābhipaṅka-
pattrāvalī vilikhitācchakapolabhittau |
śyāmīkaroti ki
m itīva dadhāva gharma-
vāricchaṭā dayitabhāvanajā taruṇyāḥ || 68||
gambhīranābhi
sarasī sudṛśo ṅgarāga-
piṅgair apūryata ratiśramavārileśaiḥ|
ālakṣyacūcu
kaṣaḍaṅghrikucārabinda-
viṣyandisāndramakarandarasāyamānaiḥ || 69 ||
dayita
nakhavilekhanaṃ vadhūnāṃ viśadamayūrapadaṃ śaśiplutāṅkam_ |
abhṛta madana
kānanasya lakṣmīṃ stanaśi¯¯¯¯¯¯¯¯¯|| 70 ||
kacagrahottānitavaktrapa
ṅkaje cucumbi¯¯ preyasi¯¯¯¯¯
nanarta toṣ❝¯¯¯vibhramasphuṭī
bhavatspandanasundaro dharaḥ || 71||
dhautāṅgarāga ¯¯¯¯¯śramavārileśāḫ
pauṣpe
nipetuṣi hṛdi smaramārgaṇaughe |
tadrandhramārgavigalanmakarandabiṃndu-
vṛnda
śriyo mṛgadṛśāṃ surate nirīyuḥ || 72 ||
yair adhyagāmi nitarāṃ prathame samāptir
ā
rabdha eva navakomalarāgaveśe |
te vibhramās sapadi paprathire rateṣu
sandhukṣita
smararasās sudṛśo dvitīye || 73 ||
samadamadanasādhvasatrapās tāẖ kimapi
rasāntaramantarāviśantyaḥ |
ciram apahṛdyacetaso pi citraṃ dayitatamānupace
rur añcitākṣyaḥ || 74 ||
sukhāvanubandhād vinimīlite ramuhuḫ priyānanālokanakāta
re muhuḥ|
avāpatur mantharatāṃ vilocane nimīlanondulanavibhramais tanoḥ || 75 ||
bibhrāṇayā śrutiramanoramatām abhīkṣṇaṃ
preyānasecanakadarśanayā tadānīm_ |
ā
kṣiptarāgihṛdayo hariṇīdṛśātha
ratyutsave madanamañjukathā girāsīt_ || 76 ||
āpāta eva yad abhūt sukham ātmavarti
tenāturaitvam itaratra vivardhamānam_ |
sandhukṣa
tānyasurataṃ kamitur babhūva
cittraprapañcacaturatvam aho smarasya || 77 ||
bhavatu ca pa
rivṛtya nāma tanvyās sthitam adhiśayyam alīkamānakhedāt_ |
hṛdayam abhimate nurāgavṛtter abhimukham eva punar babhūva tasyāḥ || 78 ||
priyeṇa hantuṃ dayitāṃ galanma
dhucchaṭākaṇaṃ kesaradāma pātitam_ |
napuṃsakatve pi sagharmaśīkaraṃ tada
ṅgasaṃsparśasukhād ivābhavat_ || 79 ||
tatkālasambhṛtarasātiśayāni dūram
a
vyāhataprasaratāṃ sudṛśāṃ dadhadbhiḥ |
candraẖ karair abhimukhatvam upānināya
puṣpāyu
dhas tu hṛdayāny abhinat pṛṣatkaiḥ || 80 ||
tasyātivismayavidhāyi viceṣṭitaṃ tad
u
tthāya cañcalatarān manaso py anaṅgaḥ |
sthairyaṃ dadhat suniśitair iṣubhir bhinatti
pauṣpai
r api sma hṛdayāni yadāśu yūnām_ || 81 ||
adharabhuvi nitambinījanasya pri
yatamacumbanadaṃśabindumālāḥ |
dadhur abhinavatopalakṣyatāmracchavisubhagā
s smararāgabījaśobhām_ || 82 ||
upeyuṣīṇām upadeśaśūnyatāṃ rate dhirohaty adhi
kaṃ natabhruvām_ |
asūta tāsāṃ pratibhaiva taṃ guṇaṃ na yena yūnāṃ hṛdayāni nāharat_ ||
83||
preṅkholanātaralit❝¯¯¯¯
¯¯¯¯¯¯¯¯
¯¯¯¯¯¯¯¯
¯¯¯¯¯¯¯¯ || 84 ||
bhāti sma pakṣmaśikharaskhalitadvirepha-
kalmāṣi
tā ratigṛhodarakuṭṭimorvī |
tatkālabaddharabhasasmarakṛṣyamāṇa-
kodaṇḍadaṇḍa
galitair iva ratnapuṣpaiḥ || 85 ||
aviralakusumopakāralīnaṃ bhramarakulaṃ ra
tiveśmani vyarājat_ |
smaraśarahatijarjarīkṛtaṃ satkavacam ivojjhitamā
yasaṃ bhaṭībhiḥ || 86 ||
madhyasya tānavabhṛto ghaṭate tavāti-
dīrghāṅgulīs tulanam a
stu nitambabhitteḥ |
ity abhidhāyi raṇitair iva vallabhasya
pāṇiḥ purandhriraśanā
maṇikiṅkiṇībhiḥ || 87 ||
kautūhalāviratahārirasopagūḍha-
kalloli
tasmararvikoalparataprapañcā |
hrīmantharatvam apahāya viyātimānam
āseduṣī
sutanur anyamayīva jajñe || 88 ||
śayanagatavinidrakāntalīlāciraparihā
pitasaprapañcarāgam_ |
abhṛta subhagarūpatāṃ niśāyās sapadi mukhād api
paścamārdhamāsām_ || 89 ||
udīrayantī kimapi skhalatpadaṃ tadābhiyuktā
dayitena kāminī |
aśikṣitālambitapāṭavā nu kiṃ suśikṣitaṃ nu prakaṭatva
m ānayat || 90 ||
svacchaṃ babhāra viparītarataśramāmbu
nirdhautaśeṣarucir āgurupattra
lekham_ |
dolāyamānamaṇikuṇḍalakoṭikāśa-
līlākiṇāṅkitam iva pramadā
kapolam_ || 91 ||
tanvyāḫ pravṛttapuruṣāyitavibhramāyā |
vṛṣṭaṃ raṇaty uparame katham atra kāñcī |
ity abhyadhād iva manoharaśiñjitena
paryākulaṃ ratiṣu nūpurapārihārya
m_ || 93 ||
abhṛta vadanamūḍhakāntisampatsurataviparyayavibhrame taruṇyāḥ |
sphu
ṭakavalanarāgarāhuśaṅkānipatadadhomukhacandrabimbaśobhām_ || 94 ||
vi
parītaratābhiyogalagnāṃ striyam ālokya vilajjiteva dūram_ |
śramaśīkara
bindudhāvyamānā vijahau pa.ttralatā kapolabhittim_ || 95 ||
anyātmanoścaraṇa
bhūṣaṇaśiñjitena
pratyāhṛtā caraṇayor navayāvakaśrīḥ |
rāgeṇa pīḍanabhu
vā hariṇekṣaṇāyā
dhautāpi gharmasalilaiś śayane tadāsīt_ || 96 ||
smararabha
saparītakāntadantakṣatiparijātabhiyeva bimbitena ||
pracuramadavipāṭalā
taruṇyā sapadi jahe śaśinā kapolabhittiḥ || 97 ||
sampāditābhinavavibhra
mamaṇḍanāni
preyonakhakṣatapadāni tanus taruṇyāḥ |
muktāphalārghakusumai
r iva niṣpatadbhir
ānarca gharmajalaśīkarabinduvṛndaiḥ || 98 ||
agrāhi rāgi
hṛdayaṃ dayitasya yena
yac cānyavastunirapekṣatayā manojñam_
cārubhruvaẖ ki
mapi tat surateṣu vāgyam
akṣuṇṇam eva ramaṇīyam athāvirāsīt_ || 99 ||
cikṣe
pa dṛṣṭir abhitaḥ sutanor apāṅga-
paryastartārakamayūkhajalacchaṭālīḥ|
pratyagra
kāntadaśanakṣatagāḍhapīḍā-
nirvāpaṇārtham iva komalagaṇḍabhitteḥ|| 100 ||
nihitanakhapadaṃ kucāgrabhāge karakamalena vikampinā natabhrūḥ |
priyaka
ramabhinābhi kāpi kopāt kila kalakomalakūjitā nirāse || 101 ||
vāmabhru
vaś śayanapaṭṭavivartanena
kāntasya cittamṛgabandhanavāgur āsīt_ |
vistārimū
laśithilāśritadarghyavaleśa-
paryantabhāgaviṣamocchvasitātha veṇī || 102 ||
pa
ryaṅkapaṭṭamalanā saviśeṣam āpa
dairghyaṃ yad utpaladṛśo lulitaḥ śikhaṇḍaḥ |
tasyā
munā phalam avāpy atatan nitamba-
bimbāśracumbanasukhārpitam advitīyam_ || 103 ||
svasthānād acalad api kṣaṇena tattadvisrambhātiśayamanojñam ācaradbhiḥ |
yat tā
sāṃ hṛdayam agṛhyatānurāgi preyobhi tad abhavad adbhutaṃ tadānīm_ || 104 ||
nidrāṃ vi
hāya śanakaiḫ paripītaśīta-
vatāyanasthacaṣakāśrayaśīrdhuśeṣaḥ |
mattodhi
kaṃ śramajalaplutadehayaṣṭi-
racchinnanīrasaratābhirato¯vāsīt_ || 105 ||
su
vyaktam āpad amaratvam asau purandhri-
bimbādharāspadasudhārasapānasaṅgām_ |
¯¯¯ḍhībhavannidhuvanotsavasampadena
yenānimeṣanayanatvam avāpi yūnā || 106 ||
dadhat kāntiṃ nāsāv anubhavati kiṃ khaṇḍanadaśaṃ
nipītas san rāgaṃ prakaṭayati
no vā kim adhikam_ |
kim anindasyaiko na bhavatitarāṃ hetur atanos
sudhāsūti
ś candraẖ kim adharadalo notpaladṛśām_ || 107 ||
tatkhaṇḍanārditapurandhrividhūtahā
ri
hastaprakoṣṭhagalito navaraṅtnakambuḥ |
kandarpalāsakatiraskariṇīviśī
rṇa-
māṇikyabandhakarakasya babhāra śobhām_ || 108 ||
romāñcakaṇṭakitakampi
kapolabhittir
anyonyasaṃvalitatārakalocanaśrīḥ |
rāgāvasānalulitā mithu
nasya dṛṣṭir
anyaiva nismastimitakālakalāvirāsīt_ || 109 ||
nibiḍajaghana
rohakāṇḍayugmā taralavivartitatārakekṣaṇaśrīḥ |
dṛḍhataraparirambhavibhra
māsīt kamaladṛśāṃ suratāvasānalīlā || 110||
lāvaṇyakāntivisarā
mṛtadhāvyamāna-
ramyāṅgadarśanakutūhalinā vitīrṇe |
kāntena vāsasi vadhū
s suratāvasāna-
vailakṣyahāsadaśanāṃśupaṭaṃ tatāna || 111 ||
preyaḥ karākali
tapīnanitambabimba-
vāsā vadhū karatalasthagitorumūlā |
hāreṇa candraru
cimauktikadantapaṅkti-
niryatprabhāviśadaśobhamahāsyateva || 112 ||
līlāvi
lāsakilakiñcitahāvahāri-
helābhirāmasukumāramadapragalbhāḥ |
rāgād aparyavasitoccham iti priyāṃs tāc-
chandānuvṛttinipuṇaṃ ramayāṃ babhūvuḥ |
113 ||
ratyutsave śithilitārabhasena pūrvam
utsāritānucitadhārṣṭyaparigrahatva
t_ |
lajjā tadantakṛtasambhramavibhramaśrīr
āvirbabhūva sudṛśāṃ vinayāgradūtī ||
114 ||
cetoharā vidadhatī vapuṣaḥ prayatna-
śaithilyam āśu vihitasmṛtivi
pramoṣā |
kiṃ mattatā kim athavā sudṛśāṃ vyadhatta
nidrā vijihmitavighūrṇi
talocanatvam_ || 115 ||
iti mithunasahasre ratnaparyaṅkabhāji|
klamaparagata
nidre sā niśā paryaṇaṃsīt_ |
muhur upaśamavelāmārutaśvāsavātaiś
śaśi
nipatanakālaglānim āvedayantī || 116 ||
iti rājānakaratnaviracite hara
vijaye mahākāvye saṃbhogavarṇano nāma saptaviṃśas sargaḥ ||