[Stein 187] Śc [description of manuscript] [author] [commentator] Haravijaya [title of commentary] [Sanskrit in Latin script.] Digital unclear [record of ownership] [how it was acquired] Peter Pasedach

||śrī gaṇeśāya namaḥ||

atha ratirabhasādalīkanidrārabhasavighūrṇitalocanāmbujābhiḥ | śayanatalam aśiśriyan vadhūbhis saha madamanmathamantharā yuvānaḥ || 1 || priyeṇa vāsasyapanīyamāne māṃ hanti kāntā śravaṇotpalena | aśiśriyat pūrvam itīva dīpas tadgaṇḍabhittiṃ pratimāpadeśāt_ || 2 || ākṛṣyamāṇam atha puṣpaśarāsanena saṃrabhya kāmihṛdayāni bibhitsatārāt_ | līnadvirephakulajhāñkṛticittahāri ṭāṅkāranādamukharasthiti cāpam āsīt_ || 3 || bindanta eva hṛdayāny api sandadhānāḫ pauṣyā api draḍhimasārabhṛto piyoge | cetobhuvas surapurandhrikharūcikāsu petuś śarāḥ kusumakārmukacakramuktāḥ || 4 || cetobhuvo bhuvanadurviṣahā nitāntam ākṣiptaśīghragamanā iva cittavṛtteḥ | dhairyaṃ patantamaruteva vidhūnayanto bāṇāḫ purandhrihṛdayeṣu rayān nipetuḥ || 5 || dayitam apahṛtāmbaraṃ varorvā kanakaśilāvipulaṃ nitambabimbam_ | madanakariviṣāṇaghātarandhrapratimakukundarasundaraṃ babhāse || 6 || pīnorumūlaṃ rabhasāpanītavāso vilolekṣaṇam īkṣamāṇam_ jaghāna roṣāt kila pīvareṇa kucadvayenorasi kāpi kāntam_ || 7 || ucchvāsipīnajaghane nibirīsamūrvo- rgāḍhaṃ nitambaphalake ghanagharmavārau| tanvyāḥ kukundarayuge śithilaṃ cakarṣa caṇḍātakaṃ katham api priyapāṇipadmaḥ || 8 || hrīmantharā vidhṛtavepathunā kareṇa karṇotpalaṃ dayitamuktanitambavāsāḥ | cikṣepa dīpahataye parihṛtyatyajya tena taddāhasambhramavaśād iva taṃ nipete || 9|| aviratirativibhramo jajṛmbhe śramajalaśīkarabindupuṣpaśobhī | kurabakaviṭapīva pīvarastrīstanakalaṣāhatirbh||ir vidagdhayūnām_ || 10 || āliṅgitāyā dayitena tanvyāḥ sparśasya mā bhūd vyavadhānakhedaḥ | tadvakṣasītīva mamajja nunnā| kucadvayasyopari hārayaṣṭiḥ || 11 || chātodarakramavibhāvyavalīvibhaṅgam uttambhitonnatapayodharatālapattram_ | nirmṛṣṭacitrakakapolalalāṭalekham udbāhu kañcukam udakṣipad añcitabhrūḥ || 12 || kṛcchrāt tanos saghanagharmajalāgayaṣṭi- gāḍhāvasaktam atha kañcukam utkṣipantyāḥ | lāvaṇyakāntir amalādhikam unmimīla gaurasya madhyabhuvi cāru valitrayasya || 13 || vapuṣi dayitasaṅghagharmatoyais smaramukharājya ivābhiṣicyamāne | prathamataram avāpi bandhanebhyas taraladṛśām atha nīvibhir vimokṣaḥ || 14 || rarāja daṣṭādharadhūtahastavinirgatāẖ kamburathāyatākṣyāḥ|| nirmathnataẖ kāmimanāṃsy amandaṃ vilāsamandīra iva smarasya || 15 || rāgārdracāṭucaturasya vimuktanīvim ābaddhavepathutayā dayitasya hastam_ roddhuṃ śaśāka na karas sutanor abhīṣṭa- siddhiṃ dhruvāṃ taralatā śithilā vidhatte || 16 || preyaẖ karodgrathitakañcukalakṣyamāṇa- bimbāgatāsavanakāspadaratnadīpaḥ | vinyastakorakitacaṇpakapuṇḍarīka- saṃvāditāṃ kucataṭas sutanor babhāra || 17 || ratotsave pīnatayāpi yuktau cakrīkṛtau kāntavigāhanena| payodharau manmathakāṃsyatālalīlāṃ muhūrtaṃ sutanor adhātām_ || 18 || śravaṇakuvalayasya garbhapattraṃ nidhuvanakelivimardaśīrṇam āsīt_ | mithunahativirugṇamuṣṭibandhaṃ phalakam ivāsamasāyakāsidhenoḥ || 19 || salīlanirdhūtakarārabindasītkārasandhukṣitamanmathāyāḥ | jagrāha bimbādharamūḍhagāḍharāgaṃ ramaṇyā hṛdayaṃ ca kāntaḥ || 20 || pratyūhitekṣaṇasukhānubhavotsukatva- kallolitāntaritatārakam akṣi vadhvāḥ | tāmbūlapaṅkarasarañjitakoṭibhāga- rekhībhavadghaṭitapakṣma cucumba kāntaḥ || 21 || yasyocitaṃ bhavati yat tad avācyam eva tasyānatikrama iha kriyate vidagdhaiḥ | yenauṣṭhapallavam akhaṇḍayad āyatākṣyāḥ preyāñ cukamburathāyatācumba nayanaṃ ca ratotsaveṣu || 22 || kusumaśarakarāvalambarūpaḥ suratapade nupadeśaśikṣito pi | anavasitavikāsivibhramaśrīs taraladṛśāṃ rasabhāvasaṅkaro bhūt_ || 23 || upoḍharāge nayanāravindāṃ vicumbati preyasi kambukaṇṭhyāḥ | bimbādharaś śvāsakṛtābhighātatanmatsareṇeva muhuś cakampe || 24 || sītkārakāntamalamarthavaco vidagdha- hāvānubandhi maṇitaṃ lalitā vilāsā| ity aṅgasaṅgrahamanoharatāpi yena puṣpāyudhaẖ katham aho sa bhaved anaṅgaḥ || 25 || vyaktaṃ na kāryikatayā cirakālagupti- saṃvardhate pi bhavati kvaca na vyapekṣāḥ | āvirbhavadratirasāñcitavibhramābhis strībhir yad āśu vijahe sahajāpi lajjā || 26 || yad adharagatam ādadhāti tṛṣṇāṃ diśati ca yaś caṣakotpalasya nidrām_ kimapi tad amṛtaṃ sa ko pi candro vadanam ayaḥ śriyam ātatāna tanvyāḥ ||27|| niśśvāsarvātair adharasya tanvyāḥ pīto rasas tvadvirahe dhunā tvam_ | kiṃ pāsyasīti kvaṇitair yuvānam uttaṃsalagno bhyadhiteva bhṛṅgaḥ || 28 || āliṅgati priyatame vinimagrahāra- muktāpadāṅkitapayodharapīṭhagāḍham_ | ācchāditāvayavam ucchvasitaṃ viveda romāñcakañcukam api vyavadhiṃ varorūḥ || 29 || lajjāvaśāt pidadhatī dayitavyapāsta- cīnāṃśukaṃ kucayugaṃ karapaṅkajābhyām_ | bimbāgataṃ sapadi tatra rasena kānta- mantaḫ praveśayitum aicchad ivāñcitabhrūḥ || 30 || mithunarataparasparaprahārair lalitadalaṃ makarandavṛṣṭim aujjhīt_ | sarasabakulapuṣpadāma śīdhus rutim iva mucchavadhūmukhān nipītām_ || 31 || uttānitasyāvaṭujagraheṇa parisphuranmānavatīmukhendoḥ | priyeṇa bimbādharamānasaṅgān nipīta āsīd iva koparāgaḥ || 32 || uddāmarāgarabhasābhimatāvarugṇa- bantrāndhā śanair nidhuvane patitādhiśayyam_ | śobhāṃ babhāra sudṛśo makarāvacūla- paryaṅkapaṭṭaracanā kaladhautakāñcī || 33 || paryāsito nidhuvane kalakaṇṭhavarti śuśrūṣamāṇa iva kūjitam avyavastham_ | tūṣṇīṃ babhūva śayane ramaṇījanasya kāñcīguṇaẖ kvaṇitarecitaratnaghaṇṭaḥ || 34 || kimapi kalamudāharannatabhrūr nidhuvanakeliṣu yanniṣedhavākyam_ | kamitur agamayad vidhiṃ tad asyāḫ prabhavati vastuṣu vāma eva kāmaḥ ||35|| aśikṣitaṃ prātibhatām avāpa suśīlitaṃ vismṛtarūpam āsīt_ | rate dhirohaty amarāṅganānāṃ na vāma kāmānuguṇaṃ na jajñe || 36 || saṃrambhabhāji dayite dharacumbanāya| mānātsahuṅkṛti mukhaṃ parivartayantyāḥ | pṛṣṭhāgatopari kucasya babhau taruṇyā vīṇīlatā madhupapaṅktir ivāmbujasya || 37 || cumbaty upoḍharasavibhramam ānanendum uttānitaṃ haṭhakacagrahaṇena kānte | utsāryamāṇa iva niśśvasitānilena mānaḥ kṣaṇān niragamaddhṛdayāt purandhreḥ || 38 || śayanam anugataṃ vilūnahāracyutanavamauktikamaṇḍalais taruṇyāḥ| madanaśikhivilīnagaṇḍabhittipratimitacandrasudhākaṇair ivāsīt_ || 39 || sparśotsavenāhitagāḍharāgā babhāra kācid bahir eva kampam_ | nisspandatām āpa punas sthitāntaḥ premāmṛtordre hṛdi vallabhasya || 40 || āliṅgitā sarabhasaṃ dayitena pṛṣṭha- vinyastasāndranakhapaṅktipujā tadānīm_ | gāḍhīcakāra tadurassthalasanniveśa- cakrībhavat kucayugā parirambham ekā || 41 || āghūrṇanākulitatārakalocanāyāḥ kampākulotpulakapīnatanoḫ priyasya | āliṅganamadhumadaśithilīcakāra gāḍhaṃ punar mṛgaḍṛśo vidadhāv anaṅgaḥ || 42 || galitasarasakuṅkumāṅgarāgāś śramajalaśīkarabindavas taruṇyāḥ| hṛdayanihitagāḍharāgaraktā iva ratavibhramanirgatā virejuḥ || 43 || preyonakhārdrakṣatibhir natāṅgyāḫ parisphuratkāñcanakāṣagaurī | vyarājatodbhinnamanojñarāgabījāṅkuraugheva śarīrayaṣṭiḥ || 44 || līlāvatī śakalitāgurupaṅkapattra- bhaṅgaprasādhanakarālanakhakṣatāṅkām_ gaṇḍasthalīṃ sthagitaratnavataṃsakānti lāvaṇyasambhṛtibharasphuṭitām ivohe || 45 || preyonakhakṣatapadāni kapolabhitti- bhāgeṣu tāmrakuṭilāni nitambinīnām_ | bhānti sma bibhrati harekṣaṇavahniheti- sandhukṣyamāṇavadanendu¯¯¯pakṣmalakṣmīm_||46|| priyatamaparicumbanena bhīroḥ sphuṭam adharo pi sajīvatām avāpat_ | avirataratavibhramārbhilāṣāt katham api samsphuraṇo nyathā bhavet saḥ || 47 || vibhrāṇayā saralatāṃ karaṇaprapañca- nānāvikalpakṛtino vadanena yūnaḥ | saṃsargam āpya madhuraṃ cakaṇe rateṣu cārubhruvā makaraketanavaṃśanāḍyā || 48 || āākṛṣya cumbanavikalpapaṭīyaso pi bimbādharaṃ kamitur oṣṭhadalāntarālāt_ | cāturyacārusadanaṃ vadanaṃ cucumba kāpy ātmanaẖ kuśalatāṃ kila darśayantī || 49 || adhararucakadānadhūtahasta¯¯¯¯d valayaṃ puraḫ purandhreḥ | vadanavijitakāntiduẖkhabhinnasthitihṛdayaṃ sphuradindubimbaśobhām_ ||50|| kaṇṭhe bhavad vallabhabāhupāśanipīḍanaṃ jīvitalābhahetuḥ| vikhaṇḍanaṃ cādharapallavasya kacagrahaś cotsana eva tāsām_ || 51 || kiṃ varṇakeśamṛdubāhumayena tasya pāśatrayeṇa sudṛśām iha mīnaketoḥ | eko pi saṃyamayituṃ pratibaddhaśaktir asyābhavat kvacana rāgavato na puṃsaḥ || 52 || utphullavellahalahārividagdhahāva- saṃmūrchitāñcitamanobhavābhāvahṛdyāḥ | cārubhruvāṃ nidhuvanāvasare prasa¯¯ kṣuṇṇarāgarabhasollasitā vilāsāḥ || 53 || kucakalaśataṭeṣu kāminīnāṃ dayitanakhakṣatarājayo virejuḥ | ratarabhasavilūnakaṇṭhamālācyutakuṭilāruṇakesarābhirāmāḥ || 54 || āviṣṭatānargalarāgasampadamandaniśśvāsataraṅgyamāṇam_ | samarpayantyādharapallavāgram agrāhi tanvyā hṛdayaṃ priyasya || 55 || ābaddharāgasurataśramavāribindu- nirdhautaśeṣarucir āgurupattralekhām_ | subhrūr vilagnamadanāstrakṛṣāṇudāha- kālīkṛtām iva babhāra kapolapālīm_ || 56 || aikṣanta gharmasalilaplavalaṅghyamāṇa- kālāguruprakarapattralatā yuvānaḥ| svacchāẖ kapolasarasīravatīrṇapuṣpa- kodaṇḍaketumakarā iva kāminīnām_ || 57 || śriyam adadhata pīvarais stanāgrais sarasanakhakṣatarājibhis taruṇyaḥ | alivighaṭitapattrasandhibandhair dhṛtamukulair nalinīr ivāmbujinyaḥ || 58 jihmāruṇāḫ pakṣmalalocanānāṃ babhur nakhāgrakṣatayas staneṣu | || prasūnabāṇāsanaratnavīṇātantrīkalāvibhramam ākṣipantyaḥ || 59 || bhāti sma nirdayaratiśramavāribindu- vṛndāvakīrṇaparipāṇḍuragaṇḍabhāgam_ | lāvaṇyasindhusalilotthitalakṣyamāṇa- vistāribudbudam ivānanam aṅganāyāḥ || 60 || vāmabhruvo nidhuvanaklamagharmavāri- bindutkaravyatikarocchalitā vireje | gambhīranābhisarasī smaraketuyaṣṭi- koṭitiṣṭhajhaṣamandirasundaraśrīḥ || 61 || analam iva visoḍhum aṅganāyās tanupadavicyutiduẖkham aṅgarāgaḥ | akṛta kucataṭe ratiśramāmbhaḥplavagalito nakharājiṣu praveśam_ || 62|| nirbhidya dehaṃ smaramārgaṇeṣu manaḥ praviṣṭeṣu ratābhiyoge| tadrandhramārgair iva kāminīnāṃ stanā virejuẖ karajakṣataughaiḥ || 63 abhyucchvasatpulakapūrabharātibhāra- gurvīṃ visoḍhum asaheva tanuṃ mumoca | āvirbhavad ratirasāśithilaprayatnaṃ līlālasā dayitavakṣasi saṃhatorūḥ || 64 spaṣṭottaraṃ rasamanojñaviśeṣavṛtti śikṣāprapañcarahitaṃ kimapi svavedyam_ | cārubhruvaḫ pratibabhau surate tad āśu puṣpāyudhasya hṛdayaṃ yad akhaṇḍam āsīt_ || 65 || śravaṇaśiperavicyutaṃ taruṇyāś śaśidhavalaṃ navaketakīpalāśam_ | abhṛta makaraketuketudaṇḍaskhalitavimugdhajhaṣāvacūlalīlām_ | 66 || vilūnahārojjvalaśekharaśrīr upoḍharāgaśraramavāribinduḥ | ratāvamardas surasundarīṇām ākṣiptakopānukṛtir jajṛmbhe || 67 || lāvaṇyakāntim ama mṛganābhipaṅka- pattrāvalī vilikhitācchakapolabhittau | śyāmīkaroti kim itīva dadhāva gharma- vāricchaṭā dayitabhāvanajā taruṇyāḥ || 68|| gambhīranābhisarasī sudṛśo ṅgarāga- piṅgair apūryata ratiśramavārileśaiḥ| ālakṣyacūcukaṣaḍaṅghrikucārabinda- viṣyandisāndramakarandarasāyamānaiḥ || 69 || dayitanakhavilekhanaṃ vadhūnāṃ viśadamayūrapadaṃ śaśiplutāṅkam_ | abhṛta madanakānanasya lakṣmīṃ stanaśi¯¯¯¯¯¯¯¯¯|| 70 || kacagrahottānitavaktrapaṅkaje cucumbi¯¯ preyasi¯¯¯¯¯ nanarta toṣ❝¯¯¯vibhramasphuṭībhavatspandanasundaro dharaḥ || 71|| dhautāṅgarāga ¯¯¯¯¯śramavārileśāḫ pauṣpe nipetuṣi hṛdi smaramārgaṇaughe | tadrandhramārgavigalanmakarandabiṃndu- vṛndaśriyo mṛgadṛśāṃ surate nirīyuḥ || 72 || yair adhyagāmi nitarāṃ prathame samāptir ārabdha eva navakomalarāgaveśe | te vibhramās sapadi paprathire rateṣu sandhukṣitasmararasās sudṛśo dvitīye || 73 || samadamadanasādhvasatrapās tāẖ kimapi rasāntaramantarāviśantyaḥ | ciram apahṛdyacetaso pi citraṃ dayitatamānupacerur añcitākṣyaḥ || 74 || sukhāvanubandhād vinimīlite ramuhuḫ priyānanālokanakātare muhuḥ| avāpatur mantharatāṃ vilocane nimīlanondulanavibhramais tanoḥ || 75 || bibhrāṇayā śrutiramanoramatām abhīkṣṇaṃ preyānasecanakadarśanayā tadānīm_ | ākṣiptarāgihṛdayo hariṇīdṛśātha ratyutsave madanamañjukathā girāsīt_ || 76 || āpāta eva yad abhūt sukham ātmavarti tenāturaitvam itaratra vivardhamānam_ | sandhukṣatānyasurataṃ kamitur babhūva cittraprapañcacaturatvam aho smarasya || 77 || bhavatu ca parivṛtya nāma tanvyās sthitam adhiśayyam alīkamānakhedāt_ | hṛdayam abhimate nurāgavṛtter abhimukham eva punar babhūva tasyāḥ || 78 || priyeṇa hantuṃ dayitāṃ galanmadhucchaṭākaṇaṃ kesaradāma pātitam_ | napuṃsakatve pi sagharmaśīkaraṃ tadaṅgasaṃsparśasukhād ivābhavat_ || 79 || tatkālasambhṛtarasātiśayāni dūram avyāhataprasaratāṃ sudṛśāṃ dadhadbhiḥ | candraẖ karair abhimukhatvam upānināya puṣpāyudhas tu hṛdayāny abhinat pṛṣatkaiḥ || 80 || tasyātivismayavidhāyi viceṣṭitaṃ tad utthāya cañcalatarān manaso py anaṅgaḥ | sthairyaṃ dadhat suniśitair iṣubhir bhinatti pauṣpair api sma hṛdayāni yadāśu yūnām_ || 81 || adharabhuvi nitambinījanasya priyatamacumbanadaṃśabindumālāḥ | dadhur abhinavatopalakṣyatāmracchavisubhagās smararāgabījaśobhām_ || 82 || upeyuṣīṇām upadeśaśūnyatāṃ rate dhirohaty adhikaṃ natabhruvām_ | asūta tāsāṃ pratibhaiva taṃ guṇaṃ na yena yūnāṃ hṛdayāni nāharat_ ||83|| preṅkholanātaralit❝¯¯¯¯ ¯¯¯¯¯¯¯¯ ¯¯¯¯¯¯¯¯ ¯¯¯¯¯¯¯¯ || 84 || bhāti sma pakṣmaśikharaskhalitadvirepha- kalmāṣitā ratigṛhodarakuṭṭimorvī | tatkālabaddharabhasasmarakṛṣyamāṇa- kodaṇḍadaṇḍagalitair iva ratnapuṣpaiḥ || 85 || aviralakusumopakāralīnaṃ bhramarakulaṃ rativeśmani vyarājat_ | smaraśarahatijarjarīkṛtaṃ satkavacam ivojjhitamāyasaṃ bhaṭībhiḥ || 86 || madhyasya tānavabhṛto ghaṭate tavāti- dīrghāṅgulīs tulanam astu nitambabhitteḥ | ity abhidhāyi raṇitair iva vallabhasya pāṇiḥ purandhriraśanāmaṇikiṅkiṇībhiḥ || 87 || kautūhalāviratahārirasopagūḍha- kallolitasmararvikoalparataprapañcā | hrīmantharatvam apahāya viyātimānam āseduṣī sutanur anyamayīva jajñe || 88 || śayanagatavinidrakāntalīlāciraparihāpitasaprapañcarāgam_ | abhṛta subhagarūpatāṃ niśāyās sapadi mukhād api paścamārdhamāsām_ || 89 || udīrayantī kimapi skhalatpadaṃ tadābhiyuktā dayitena kāminī | aśikṣitālambitapāṭavā nu kiṃ suśikṣitaṃ nu prakaṭatvam ānayat || 90 || svacchaṃ babhāra viparītarataśramāmbu nirdhautaśeṣarucir āgurupattralekham_ | dolāyamānamaṇikuṇḍalakoṭikāśa- līlākiṇāṅkitam iva pramadākapolam_ || 91 || tanvyāḫ pravṛttapuruṣāyitavibhramāyā | vṛṣṭaṃ raṇaty uparame katham atra kāñcī | ity abhyadhād iva manoharaśiñjitena paryākulaṃ ratiṣu nūpurapārihāryam_ || 93 || abhṛta vadanamūḍhakāntisampatsurataviparyayavibhrame taruṇyāḥ | sphuṭakavalanarāgarāhuśaṅkānipatadadhomukhacandrabimbaśobhām_ || 94 || viparītaratābhiyogalagnāṃ striyam ālokya vilajjiteva dūram_ | śramaśīkarabindudhāvyamānā vijahau pa.ttralatā kapolabhittim_ || 95 || anyātmanoścaraṇabhūṣaṇaśiñjitena pratyāhṛtā caraṇayor navayāvakaśrīḥ | rāgeṇa pīḍanabhuvā hariṇekṣaṇāyā dhautāpi gharmasalilaiś śayane tadāsīt_ || 96 || smararabhasaparītakāntadantakṣatiparijātabhiyeva bimbitena || pracuramadavipāṭalā taruṇyā sapadi jahe śaśinā kapolabhittiḥ || 97 || sampāditābhinavavibhramamaṇḍanāni preyonakhakṣatapadāni tanus taruṇyāḥ | muktāphalārghakusumair iva niṣpatadbhir ānarca gharmajalaśīkarabinduvṛndaiḥ || 98 || agrāhi rāgihṛdayaṃ dayitasya yena yac cānyavastunirapekṣatayā manojñam_ cārubhruvaẖ kimapi tat surateṣu vāgyam akṣuṇṇam eva ramaṇīyam athāvirāsīt_ || 99 || cikṣepa dṛṣṭir abhitaḥ sutanor apāṅga- paryastartārakamayūkhajalacchaṭālīḥ| pratyagrakāntadaśanakṣatagāḍhapīḍā- nirvāpaṇārtham iva komalagaṇḍabhitteḥ|| 100 || nihitanakhapadaṃ kucāgrabhāge karakamalena vikampinā natabhrūḥ | priyakaramabhinābhi kāpi kopāt kila kalakomalakūjitā nirāse || 101 || vāmabhruvaś śayanapaṭṭavivartanena kāntasya cittamṛgabandhanavāgur āsīt_ | vistārimūlaśithilāśritadarghyavaleśa- paryantabhāgaviṣamocchvasitātha veṇī || 102 || paryaṅkapaṭṭamalanā saviśeṣam āpa dairghyaṃ yad utpaladṛśo lulitaḥ śikhaṇḍaḥ | tasyāmunā phalam avāpy atatan nitamba- bimbāśracumbanasukhārpitam advitīyam_ || 103 || svasthānād acalad api kṣaṇena tattadvisrambhātiśayamanojñam ācaradbhiḥ | yat tāsāṃ hṛdayam agṛhyatānurāgi preyobhi tad abhavad adbhutaṃ tadānīm_ || 104 || nidrāṃ vihāya śanakaiḫ paripītaśīta- vatāyanasthacaṣakāśrayaśīrdhuśeṣaḥ | mattodhikaṃ śramajalaplutadehayaṣṭi- racchinnanīrasaratābhirato¯vāsīt_ || 105 || suvyaktam āpad amaratvam asau purandhri- bimbādharāspadasudhārasapānasaṅgām_ | ¯¯¯ḍhībhavannidhuvanotsavasampadena yenānimeṣanayanatvam avāpi yūnā || 106 || dadhat kāntiṃ nāsāv anubhavati kiṃ khaṇḍanadaśaṃ nipītas san rāgaṃ prakaṭayati no vā kim adhikam_ | kim anindasyaiko na bhavatitarāṃ hetur atanos sudhāsūtiś candraẖ kim adharadalo notpaladṛśām_ || 107 || tatkhaṇḍanārditapurandhrividhūtahāri hastaprakoṣṭhagalito navaratnakambuḥ | kandarpalāsakatiraskariṇīviśīrṇa- māṇikyabandhakarakasya babhāra śobhām_ || 108 || romāñcakaṇṭakitakampikapolabhittir anyonyasaṃvalitatārakalocanaśrīḥ | rāgāvasānalulitā mithunasya dṛṣṭir anyaiva nismastimitakālakalāvirāsīt_ || 109 || nibiḍajaghanarohakāṇḍayugmā taralavivartitatārakekṣaṇaśrīḥ | dṛḍhataraparirambhavibhramāsīt kamaladṛśāṃ suratāvasānalīlā || 110|| lāvaṇyakāntivisarāmṛtadhāvyamāna- ramyāṅgadarśanakutūhalinā vitīrṇe | kāntena vāsasi vadhūs suratāvasāna- vailakṣyahāsadaśanāṃśupaṭaṃ tatāna || 111 || preyaḥ karākalitapīnanitambabimba- vāsā vadhū karatalasthagitorumūlā | hāreṇa candrarucimauktikadantapaṅkti- niryatprabhāviśadaśobhamahāsyateva || 112 || līlāvilāsakilakiñcitahāvahāri- helābhirāmasukumāramadapragalbhāḥ | rāgād aparyavasitoccham iti priyāṃs tāc- chandānuvṛttinipuṇaṃ ramayāṃ babhūvuḥ | 113 || ratyutsave śithilitārabhasena pūrvam utsāritānucitadhārṣṭyaparigrahatvat_ | lajjā tadantakṛtasambhramavibhramaśrīr āvirbabhūva sudṛśāṃ vinayāgradūtī || 114 || cetoharā vidadhatī vapuṣaḥ prayatna- śaithilyam āśu vihitasmṛtivipramoṣā | kiṃ mattatā kim athavā sudṛśāṃ vyadhatta nidrā vijihmitavighūrṇitalocanatvam_ || 115 || iti mithunasahasre ratnaparyaṅkabhāji| klamaparagatanidre sā niśā paryaṇaṃsīt_ | muhur upaśamavelāmārutaśvāsavātaiś śaśinipatanakālaglānim āvedayantī || 116 ||

iti rājānakaratnaviracite haravijaye mahākāvye saṃbhogavarṇano nāma saptaviṃśas sargaḥ ||