Kāvyamālā 22, OCR KOCR Kāvyamālā from OCR-Here only canto 3 Ratnākara Alaka Haravijaya Viṣamapadoddyota [Sanskrit in Latin script.] Digital unclear [record of ownership] [how it was acquired] Peter Pasedach

saptaviṃśaḥ sargaḥ |

atiratirabhasād alīkanidrārabhasavighūrṇitalocanāmbujābhiḥ | śayanatalam aśiśriyan vadhūbhiḥ saha madamanmathamantharā yuvānaḥ || 1 ||

rabhaso'bhilāṣaḥ | mantharā alasāḥ || 1 ||

priyeṇa vāsasy apanīyamāne māṃ hanti kāntā śravaṇotpalena | aśiśriyat pūrvam itīva dīpas tadgaṇḍabhittiṃ pratimāpadeśāt || 2 ||

2 ||

ākṛṣyamāṇam atha puṣpaśarāsanena saṃrabhya kāmihṛdayāni bibhitsatārāt | līnadvirephakulajhāṃkṛticittahāri ṭāṃkāranādamukharasthiti cāpam āsīt || 3 ||

3 ||

bhindanta eva hṛdayāny api saṃdadhānāḥ pauṣyā api draḍhimasārabhṛto 'bhiyoge | cetobhuvaḥ surapuraṃdhrikharūcikāsu petuḥ śarāḥ kusumakārmukacakramuktāḥ || 4 ||

bhindanto dvidhā kurvantaḥ | ye ca bhindanti kathaṃ te saṃdadhatīti virodhaḥ | puraṃdhraya eva kharūcikā dhanuṣmatām abhyāsopayogīni śaravyāni || 4 ||

dayitaparihṛtāmbaraṃ varorvāḥ kanakaśilāvipulaṃ nitambabimbam | madanakariviṣāṇaghātarandhrapratimakukundarasundaraṃ babhāse || 5 ||

‘kukundare nitambasya pārśvayoḥ kūpakau smṛtau’ || 5 ||

cetobhuvo bhuvanadurviṣahā nitānta- m ākṣiptaśīghragamanā iva cittavṛtteḥ | dhairyaṃ patattramaruteva vidhūnayanto bāṇāḥ puraṃdhrihṛdayeṣu rayān nipetuḥ || 6 ||

6 ||

pīnorumūlaṃ rabhasāpanītavāso vilolekṣaṇam īkṣamāṇam | jaghāna roṣāt kila pīvareṇa kucadvayenorasi kāpi kāntam || 7 ||

roṣāt kila kopavyājena | kilaśabdo 'līke | yady ūrumūladarśane kutūhalaṃ tat kim iti tadabhyabhidhakakāntaṃ nālokayasīti hi tadabhiprāyaḥ || 7 ||

ucchvāsipīnajaghane nibirīsam ūrvo- r gāḍhaṃ nitambaphalake ghanagharmavārau | tanvyāḥ kukundarayuge śithilaṃ cakarṣa caṇḍātakaṃ katham api priyapāṇipadmaḥ || 8 ||

ucchvāsi vikasvaram_ | jaghanaṃ śroṇeḥ puro bhāgaḥ, pāścāt yas tu nitambaḥ || 8 ||

hrīmantharā vidhṛtavepathunā kareṇa karṇotpalaṃ dayitamuktanitambavāsāḥ | cikṣepa dīpahataye parihṛtya tena taddāhasaṃbhramavaśād iva taṃ nipete || 9 ||

tena karṇotpalena dīpadāhatrāsād iva taṃ dīpaṃ parityajya patitam_ || 9 ||

aviratarativibhramo jajṛmbhe śramajalaśīkarabindupuṣpaśobhī | kurabakaviṭapīva pīvarastrīstanakalaśāhatibhir vidagdhayūnām || 10 ||

kurabakākhyasya taroḥ kāntākucāhatir dohadaḥ | jṛmbhaṇaṃ puṣpavikāsaḥ || 10 ||

āliṅgitāyā dayitena tanvyāḥ sparśasya mā bhūd vyavadhānakhedaḥ | tadvakṣasītīva mamajja nunnā kucadvayasyopari hārayaṣṭiḥ || 11 ||

dayitavakṣaḥsparśasya yad vyavadhānaṃ tena tanvyāḥ khedī mā bhūd itīva hārayaṣṭir mamajja || 11 ||

chātodarakramavibhāvyavalīvibhaṅga- m uttambhitonnatapayodharatālapattram | nirmṛṣṭacitrakakapolalalāṭalekha- m udbāhu kañcukam udakṣipadañcitabhrūḥ || 12 ||

udarasya cchātatvaṃ valījanitam eva uttambhitāny utkṣiptāni payodharau tālapattre ca karṇābharaṇe yatra | citrakās tilakāḥ || 12 ||

kacchrāt tanoḥ saghanagharmajalāṅgayaṣṭi- gāḍhāvasaktam atha kañcukam utkṣipantyāḥ | lāvaṇyakāntir amalādhikam unmimīla gaurasya madhyabhuvi cāru valitrayasya || 13 ||

13 ||

vapuṣi dayitasaṅgato 'ṅgatoyaiḥ smarayuvarāja ivābhiṣicyamāne | prathamataram avāpi bandhanebhyas taraladṛśām atha nīvibhir vimokṣaḥ || 14 ||

nīvayaḥ kārānibaddhajanā api | te ca rājābhiṣekakāle bandhanamokṣaṃ pratipadyante | yad uktam_—‘apūrvadeśādhigame yuvarājābhiṣecane | putrajanmani vā mokṣo bandhanasya vidhīyate’ || 14 ||

rarāja daṣṭādharadhūtahastavinirgataḥ kamburathāyatākṣyāḥ | nirmathnataḥ kāmimanāṃsy amandaṃ vilāsamandīra iva smarasya || 15 ||

kambur valayaḥ | mandīro manthānadhāraṇakaṭakaḥ | evamādayaś ca śabdā deśeṣu prasiddhā nibaddhā apy atra karmaṇi kavimānena grahaṇenaiva prāyukṣata (?) || 15 ||

rāgārdracāṭucaturasya vimuktanīvi- m ābaddhavepathutayā dayitasya hastam | roddhuṃ śaśāka na karaḥ sutanor abhīṣṭa- siddhiṃ dhruvāṃ taralatā śithilāṃ vidhatte || 16 ||

taralatā lāghavam api || 16 ||

preyaḥ karodgrathitakañcukalakṣyamāṇa- bimbāgatāvasanakāspadaratnadīpā | vinyastakorakitacampakapuṇḍarīka- saṃvāditāṃ kucataṭī sutanor babhāra || 17 ||

āvasanakaṃ ratigṛham_ || 17 ||

ratotsave pīnatayāpi yuktau cakrīkṛtau kāntavigūhanena | payodharau manmathakāṃsyatālalīlāṃ muhūrtaṃ sutanor adhattām || 18 ||

18 ||

śravaṇakuvalayasya garbhapattraṃ nidhuvanakelivimardaśīrṇam āsīt | mithunahativirugṇamuṣṭibandhaṃ phalakam ivāsamasāyakāsidhenoḥ || 19 ||

phalakaṃ puṣkaram_ | asidhenuḥ kṣurikā || 19 ||

salīlanirdhūtakarāravindasītkārasaṃdhukṣitamanmathāyāḥ | jagrāha bimbādharamūḍhagāḍharāgaṃ ramaṇyā hṛdayaṃ ca kāntaḥ || 20 ||

jagrāha hṛtavān api | rāgo vyasanam api || 20 ||

pratyūhitekṣaṇasukhānubhavotsukatva- kallolitāntaritatārakam akṣi vadhvāḥ | tāmbūlapaṅkarasarañjitakoṭibhāga- rekhībhavadghaṭitapakṣma cucumba kāntaḥ || 21 ||

21 ||

yasyocitaṃ bhavati yat tad avācyam eva tasyānatikrama iha kriyate vidagdhaiḥ | yenauṣṭhapallavam akhaṇḍayadāyatākṣyāḥ preyāṃś cucumba nayanaṃ ca ratotsaveṣu || 22 ||

anatikramam anullaṅghanīyam_ || 22 ||

kusumaśarakarāvalambarūpaḥ suratapade 'nupadeśaśikṣito 'pi | anavasitavikāsavibhramaśrīs taraladṛśāṃ rasabhāvasaṃkaro 'bhūt || 23 ||

anavasitaḥ parisamāptim aprāptaḥ | rasena rāgeṇa bhāvānāṃ sthāyisāttvikasaṃcārirūpāṇāṃ saṃkaraḥ ‘smitahasita... bhayapulakaroṣaśramābhilāṣāṇām_ | saṃkarakaraṇaṃ harṣād asakṛtkilakiñcitaṃ jñeyam_ ||’ iti kilakiñcitarūpā vyāmiśratā | śṛṅgārādīnāṃ tu rasānāṃ sthāyibhāvaiḥ saha saṃkaro vibhinnāśrayatvān na yujyate | kathaṃ teṣāṃ vyāmiśratvam iti ced atigahano 'yam arthaḥ prakṛtānupayogitayā tu neha pratanyate || 23 ||

upoḍharāge nayanāravindaṃ vicumbati preyasi kambukaṇṭhyāḥ | bimbādharaḥ śvāsakṛtābhighātas tanmatsareṇeva muhuś cakampe || 24 ||

24 ||

sītkārakāntam alamarthavaco vidagdha- hāvānubandhi maṇitaṃ lalitā vilāsāḥ | ity aṅgasaṃgrahamanoharatāpi yena puṣpāyudhaḥ katham aho sa bhaved anaṅgaḥ || 25 ||

alamarthaṃ vaco mā mām atipīḍayety ādi niṣedhakaṃ vākyam_ | hāvaś ceṣṭāviśeṣaḥ prāguktalakṣaṇaḥ | maṇitam avyaktaṃ dhvanitam_ | āpi prāptā || 25 ||

vyaktaṃ na kāryikatayā cirakālagupti- saṃvardhite 'pi bhavati kvaca na vyapekṣā | āvirbhavadratarasāñcitavibhramābhiḥ strībhir yad āśu vijahe sahajāpi lajjā || 26 ||

kāryikatā prayojanāpekṣitvam_ || 26 ||

yad adharagatam ādadhāti tṛṣṇāṃ diśati ca yaś caṣakotpalasya nidrām | kim api tad amṛtaṃ sa ko 'pi candro vadanamayaḥ śriyam ātatāna tanvyāḥ || 27 ||

27 ||

niḥśvāsavātair adharasya tanvyāḥ pīto rasastvahirahe 'dhunā tvam | kiṃ pāsyasīti kvaṇitair yuvānam uttaṃsalagno 'bhyadhiteva bhṛṅgaḥ || 28 ||

bhṛṅgaḥ ṣaṭpadaḥ | yaś ca bhṛṅgaḥ sahelakaḥ sa yuvānam uttaṃsalagnaḥ karṇapatham āgataḥ paiśunyena kiṃcit priyāgataṃ vakti || 28 ||

āliṅgati priyatame vinimagnahāra- muktāpadāṅkitapayodharapīṭhagāḍham | ācchāditāvayavam ucchvasitaṃ viveda romāñcakañcukam api vyavadhiṃ varorūḥ || 29 ||

29 ||

lajjāvaśāt pidadhatī dayitavyapāsta- cīnāṃśukaṃ kucayugaṃ karapaṅkajābhyām | bimbāgataṃ sapadi tatra rasena kānta- m antaḥ praveśayitum aicchad ivāñcitabhrūḥ || 30 ||

30 ||

mithunarataparasparaprahārair lalitadalaṃ makarandavṛṣṭim aujjhīt | sarasabakulapuṣpadāma śīdhusrutim iva mugdhavadhūmukhān nipītām || 31 ||

31 ||

uttānitasyāvaṭujagraheṇa parisphuranmānavatīmukhendoḥ | priyeṇa bimbādharapānasaṅgān nipīta āsīd iva koparāgaḥ || 32 ||

avaṭuḥ kṛkāṭikā tajjāḥ keśā avaṭujāḥ || 32 ||

uddāmarāgarabhasābhimatāvarugṇa- bandhā śanair nidhuvane patitādhiśayyam | śobhāṃ babhāra sudṛśo makarāvacūla- paryaṅkapaṭṭaracanā kaladhautakāñcī || 33 ||

abhimataḥ priyaḥ | paryaṅkapaṭṭaḥ paryastikāpaṭṭakam_ | tadracaneva kāñcī śuśubhe || 33 ||

paryāsito nidhuvane kalakaṇṭhavarti śuśrūṣamāṇa iva kūjitam avyavastham | tūṣṇīṃ babhūva śayane ramaṇījanasya kāñcīguṇaḥ kvaṇitarecitaratnaghaṇṭaḥ || 34 ||

paryāsito nirastaḥ | recitās tyaktāḥ || 34 ||

kim api kalamudāharannatabhrūr nidhuvanakeliṣu yan niṣedhavākyam | kamitur agamayavidhi tadasyāḥ prabhavati vastuṣu vāma eva kāmaḥ || 35 ||

vidhiṃ pravartanam_ | agamayad bodhayāmāsa | kamituḥ saty api karmatve tad avivakṣayā saṃbandhamātre ṣaṣṭhī | yathā—‘anucakāra bhagavato nārāyaṇasya’ iti bhaṭṭabāṇasya | vāmo viparītakṛt_ | uktaṃ ca—‘kalaharūpaṃ suratam ācakṣate | vivādātmakatvād vāmaśīlatvāc ca kāmasya’ || 35 ||

aśikṣitaṃ prātibhatām avāpa suśīlitaṃ vismṛtarūpam āsīt | rate 'dhirohaty amarāṅganānāṃ na vāma (kiṃ nāma) kāmānuguṇaṃ na jajñe || 36 ||

prātibhaṃ svapratibhānirmitam_ || 36 ||

saṃrambhabhāji dayite 'dharacumbanāya mānāt sahuṃkṛti mukhaṃ parivartayantyāḥ | pṛṣṭhāgatopari kucasya babhau taruṇyā veṇīlatā madhupapatir ivāmbujasya || 37 ||

37 ||

cumbaty upoḍharasavibhramamānanendu- m uttānitaṃ haṭhakacagrahaṇena kānte | utsāryamāṇa iva niḥśvasitānilena mānaḥ kṣaṇān niragamaddhṛdayāt puraṃdhreḥ || 38 ||

38 ||

śayanam anugataṃ vilūnahāracyutanavamauktikamaṇḍalais taruṇyāḥ | madanaśikhivilīnagaṇḍabhittipratimitacandrasudhākaṇair ivāsīt || 39 ||

39 ||

sparśotsavenāhitagāḍharāgā babhāra kācid bahir eva kampam | niḥspandatām āpa punaḥ sthitāntaḥ premāmṛtārdre hṛdi vallabhasya || 40 ||

40 ||

āliṅgitā sarabhasaṃ dayitena pṛṣṭha- vinyastasāndranakhapaṅktipadā tadānīm | gāḍhīcakāra tad uraḥsthalasaṃniveśa- cakrībhavatkucayugā parirambham ekā || 41 ||

41 ||

āghūrṇanākulitatārakalocanāyāḥ kampākulotpulakapīnatanoḥ priyasya | āliṅganaṃ madhumadaḥ śithilīcakāra gāḍhaṃ punar mṛgadṛśo vidadhāv anaṅgaḥ || 42 ||

42 ||

galitasarasakuṅkumāṅgarāgāḥ śramajalaśīkarabindavas taruṇyāḥ | hṛdayanihitagāḍharāgaraktā iva ratavibhramanirgatā virejuḥ || 43 ||

galitaḥ patito 'ṅgarāgo yeṣu || 43 ||

preyonakhārdrakṣatibhir natāṅgyāḥ parisphuratkāñcanakāṣagaurī | vyarājatodbhinnamanojñarāgabījāṅkuraugheva śarīrayaṣṭiḥ || 44 ||

44 ||

līlāvatī śakalitāgurupaṅkapattra- bhaṅgaprasādhanakarālanakhakṣatāṅkām | gaṇḍasthalīṃ sthagitaratnavataṃsakānti lāvaṇyasaṃbhṛtibharasphuṭitām ivohe || 45 ||

śakalitaṃ khaṇḍitam agurupattrabhaṅga eva prasādhanaṃ yais tāni nakhakṣatāny aṅko yasyāḥ | ata eva lāvaṇyasphuritām ivety utprekṣā || 45 ||

preyonakhakṣatapadāni kapolabhitti- bhāgeṣu tāmrakuṭilāni nitambinīnām | bhānti sma bibhrati harekṣaṇavahniheti- saṃdhukṣyamāṇavadanendu....(madanāśuga)pakṣmalakṣmīm || 46 ||

bibhrati dadhānāni | ‘vā napuṃsakasya’ iti numabhāvaḥ || 46 ||

priyatamaparicumbanena bhīroḥ sphuṭam adharo 'pi sajīvatām avāpat | avirataratavibhramābhilāṣāt katham api saṃsphuraṇo 'nyathā bhavet saḥ || 47 ||

47 ||

vibhrāṇayā saralatāṃ karaṇaprapañca- nānāvikalpakṛtino vadanena yūnaḥ | saṃsargam āpya madhuraṃ cakaṇe rateṣu vāmabhruvā makaraketanavaṃśanāḍyā || 48 ||

saralatā sadbhāvitvaṃ spaṣṭatā ca | karaṇāny utphullakendrāṇīprabhatīni saṃveśanāni | vadanena sasargaś cambanārthaṃ vādanārthaṃ ca yogaḥ | cakaṇe maṇitaṃ dhvanitam_ | ‘cārubhruvā ratipater iva vaṃśanāḍyā’ iti pāṭhaḥ | evaṃ hi kāmasya vāṃśikatvādhyavasāyāt karaṇetyādiviśeṣaṇaṃ sphuṭam eva saṃgacchate | vādye hi svarānubandharūpāṇi dhārāprabhṛtīni karaṇāni saṃbhavanti | vaṃśanāḍyā veṇunālikayā || 48 ||

ākṛṣya cumbanavikalpapaṭīyaso 'pi bimbādharaṃ kamitur oṣṭhadalāntarālāt | cāturyacārusadanaṃ vadanaṃ cucumba kāpy ātmanaḥ kuśalatāṃ kila darśayantī || 49 ||

49 ||

adhararucakadānadhūtahastāc cyutam avahad valayaṃ puraḥ puraṃdhreḥ | vadanavijitakāntiduḥkhabhinnasthitihṛdayaṃ sphuradindubimbaśobhām || 50 ||

rucako maṇiviśeṣaḥ || 50 ||

kaṇṭhe 'bhavad vallabhabāhupāśanipīḍanaṃ jīvitalābhahetuḥ | vikhaṇḍanaṃ cādharapallavasya kacagrahaś cotsava eva tāsām || 51 ||

kaṇṭhe [vā] bāhupīḍanaṃ jīvitahetur ityādivacanaṃ sākūtam_ || 51 ||

kiṃ karṇakeśamṛdubāhumayena tasya pāśatrayeṇa sudṛśām iha mīnaketoḥ | eko 'pi saṃyamayituṃ pratibaddhaśakti- r asyābhavat kvacana rāgavato na puṃsaḥ || 52 ||

karṇasya pāśaḥ pālī | keśabhūjās tu yathākramaṃ manaḥkaṇṭhayor bandhakatvāt pāśaḥ | praśaṃsārthas tu pāśaśabdo 'tra na gṛhyate | tasya kevalasya prayogābhāvāt_ | pratibaddhā pratihatā || 52 ||

utphullavellahalahārividagdhahāva- saṃmūrchitāñcitamanoharabhāvahṛdyāṃḥ | cārubhruvāṃ nidhuvanāvasare prasasru- r akṣuṇṇarāgarabhasollasitā vilāsāḥ || 53 ||

vellahalaḥ sukumāra ity uktam_ || 53 ||

kucakalaśataṭeṣu kāminīnāṃ dayitanakhakṣatarājayo virejuḥ | ratarabhasavilūnakaṇṭhamālācyutakuṭilāruṇakesarābhirāmāḥ || 54 ||

rabhasa āṭopaḥ || 54 ||

āviṣkṛtānargalarāgasaṃpadamandaniḥśvāsataraṅgyamāṇam | samarpayanty ādharapallavāgramagrāhi tanvyā hṛdayaṃ priyasya || 55 ||

rāgo 'bhiṣv aṅgo 'pi || 55 ||

ābaddharāgasurataśramavāribindu- nirdhautaśeṣarucirāgurupattralekhām | subhrūr vilagnamadanāstrakṛśānudāha- kālīkṛtām iva babhāra kapolapālīm || 56 ||

56 ||

aikṣanta gharmasalilaplavalaṅghyamāna- kālāguruprakarapattralatā yuvānaḥ | svacchāḥ kapolasarasīravatīrṇapuṣpa- kodaṇḍaketumakarā iva kāminīnām || 57 ||

gharmajalena laṅghyamānāgurupattralatatvād avatīrṇakāmamakarā iva gaṇḍasarasīr apaśyan_ || 57 ||

śriyam adadhata pīvaraiḥ stanāgraiḥ sarasanakhakṣatarājibhis taruṇyaḥ | alivighaṭitapattrasaṃdhibandhair dhṛtamukulair nalinair ivāmbujinyaḥ || 58 ||

dhṛtamukulair mukulatvadhāribhiḥ | antareṇāpi bhāvapratyayaṃ vṛttes tadarthāvagatir bhavatīti pratipāditam_ || 58 ||

jihmāruṇāḥ pakṣmalalocanānāṃ babhur nakhāgrakṣatayaḥ staneṣu | prasūnabāṇāsanaratnavīṇātantrīkalāvibhramam ākṣipantyaḥ || 59 ||

tantrīṇāṃ kalāḥ purāṇatvād bahir nirgatā eva deśāḥ | yāsāṃ ‘erikā’ iti prasiddhiḥ | tā api jihmāruṇā bhavanti || 59 ||

bhāti sma nirdayaratiśramavāribindu- vṛndāvakīrṇaparipāṇḍuragaṇḍabhāgam | lāvaṇyasindhusalilotthitalakṣyamāṇa- vistāribudbudam ivānanamaṅganāyāḥ || 60 ||

60 ||

vāmabhruvo nidhuvanaklamagharmavāri- bindūtkaravyatikarocchalitā vireje | gambhīranābhisarasī smaraketuyaṣṭi- koṭipratiṣṭhajhaṣamandirasundaraśrīḥ || 61 ||

jhaṣo makaras tasya mandiraṃ jalocchalitam eva bhavati || 61 ||

analam iva visoḍhum aṅganāyās tanupadavicyutiduḥkham aṅgarāgaḥ | akṛta kucataṭe ratiśramāmbhaḥplavagalito nakharājiṣu praveśam || 62 ||

tanuḥ śarīram eva padaṃ sthānaṃ tato bhraṃśaduḥkhaṃ soḍhum analam asamartha ivāṅgarāgo nakhapadeṣu praviveśa || 62 ||

nirbhidya dehaṃ smaramārgaṇeṣu manaḥ praviṣṭeṣu ratābhiyoge | tadrandhramārgair iva kāminīnāṃ stanā virejuḥ karajakṣataughaiḥ || 63 ||

63 ||

abhyucchvasatpulakapūrabharātibhāra- gurvīṃ visoḍhum asaheva tanuṃ mumoca | āvirbhavadratirasāśithilaprayatnaṃ līlālasā dayitavakṣasi saṃhatorūḥ || 64 ||

64 ||

spaṣṭottaraṃ rasamanojñaviśeṣavṛtti śikṣāprapañcarahitaṃ kim api svavedyam | cārubhruvaḥ pratibabhau surate tadāśu puṣpāyudhasya hṛdayaṃ yad akhaṇḍam āsīt || 65 ||

hṛdayaṃ jīvitam_ || 65 ||

śravaṇaśikharavicyutaṃ taruṇyāḥ śaśidhavalaṃ navaketakīpalāśam | abhṛta makaraketuketudaṇḍaskhalitavimugdhajhaṣāvacūlalīlām || 66 ||

jhaṣo mīnaḥ sa evāvacūlaṃ cihnam_ || 66 ||

vilūnahārojjvalaśekharaśrīr upoḍharāgaśramavāribinduḥ | ratāvamardaḥ surasundarīṇām ākṣiptakopānukṛtir jajṛmbhe || 67 ||

upoḍhā vyasanena śramavāribindavo yatra | dhṛtāruṇatvāḥ śramavāribindavo yatreti yojyam_ || 67 ||

lāvaṇyakāntim amalāṃ mṛganābhipaṅka- pattrāvalī vilikhitācchakapolabhittau | śmāmīkaroti kim itīva dadhāva gharma- vāricchaṭā dayitabhāvanajā taruṇyāḥ || 68 ||

dadhāva kṣālitavatī | pattrāvalīm eva sāmarthyāt_ || 68 ||

gambhīranābhisarasī sudṛśo 'ṅgarāga- piṅgair apūryata ratiśramavārileśaiḥ | ālakṣyacūcukaṣaḍaṅghrikucāravinda- viṣyandisāndramakarandarasāyamānaiḥ || 69 ||

ṣaḍaṅghriḥ ṣaṭpadaḥ || 69 ||

dayitanakhavilekhanaṃ vadhūnāṃ viśadamayūrapadaṃ śaśaplutāṅkam | abhṛta madanakānanasya lakṣmīṃ stanaśi........................ || 70 ||

stanamukhe viralāḥ pañcanakhalekhā mayūrapadam_ | pañcaiva nakhakṣatāni cūcukasaṃnikṛṣṭāni nirantarāṇi śaśaplutam_ | uktaṃ ca—‘lekhāḥ stanāsye viralā mayūrapadaṃ nakhāgraiḥ sakalair niṣaktāḥ | śaśaplutaṃ pañcanakhavraṇāni sāndrāṇi tac cūcukacihnam āhuḥ ||’ vane ca mayūrāṇāṃ padāni caraṇamudrāḥ | śaśānāṃ ca prāṇibhedānāṃ plutaṃ gativiśeṣaḥ || 70 ||

kacagrahottānitavaktrapaṅkaje cucumbi[ṣau]preyasi............ | nanarta toṣā[d iva]........vibhramasphuṭībhavatspandanasundaro 'dharaḥ || 71 ||

71 ||

dhautāṅgarāga........śramavārileśāḥ pauṣpe nipetuṣi hṛdi smaramārgaṇaughe | tadrandhramārgavigalanmakarandabindu- vṛndaśriyo mṛgadṛśāṃ surate nirīyuḥ || 72 ||

72 ||

yair adhyagāmi nitarāṃ prathame samāpti- r ārabdha eva navakomalarāgaveśe | te vibhramāḥ sapadi paprathire rate 'tra saṃdhukṣitasmararasāḥ sudṛśo dvitīye || 73 ||

prathame rate sukumārarāgaprasaratvād ārabdha eva samāptir adhigatā yais te vibhramā dvitīye rate paprathire pallavitāḥ | naiṣāṃ samāptiśaṅkābhūd ityarthaḥ || 73 ||

samadamadanasādhvasatrapās tāḥ kim api rasāntaramantarāviśantyaḥ | ciram apahṛtacetaso 'pi citraṃ dayitatamānupacerurañcitākṣyaḥ || 74 ||

rasāntaram ityādihāsakrodhamayīm avasthām_ | apahṛtaṃ ceto yābhiḥ | yāsāṃ ca cittam apahṛtaṃ tā niścetanāḥ preyasaḥ paricareyur iti citram_ || 74 ||

sukhānubandhād vinimīlite muhuḥ priyān anālokanakātare muhuḥ | avāpatur mantharatāṃ vilocane nimīlanonmīlanavibhramais tanoḥ || 75 ||

75 ||

bibhrāṇayā śrutimanoramatām abhīkṣṇaṃ preyān asecanakadarśanayā tadānīm | ākṣiptarāgihṛdayo hariṇīdṛśātha raty utsave madanamañcukathā girāsīt (?) || 76 ||

‘na gamyate yena tṛptis tad asecanakaṃ viduḥ’ || 76 ||

āpāta eva yad abhūt sukham ātmavarti tenāturatvam itaratra vivardhamānam | saṃdhukṣitānyasurataṃ kamitur babhūva citraprapañcacaturatvam aho smarasya || 77 ||

itaratra dvitīyasmin rate | tena sukhenātta(turatva)m āpāta evottaratrāpi kim evaṃ syād ity abhiyogaḥ || 77 ||

bhavatu ca parivṛttya nāma tanvyāḥ sthitam adhiśayyam alīkamānakhedāt | hṛdayam abhimate 'nurāgavṛtter abhimukham eva punar babhūva tasyāḥ || 78 ||

abhimato dayitaḥ || 78 ||

priyeṇa hantuṃ dayitāṃ galanmadhucchaṭākaṇaṃ kesaradāma pātitam | napuṃsakatve 'pi sagharmaśīkaraṃ tadaṅgasaṃsparśasukhād ivābhavat || 79 ||

napuṃsakaṃ tṛtīyāprakṛtiḥ | tasya strīsparśena sukhāvāptiḥ | vastutas tu napuṃsakaṃ nāma liṅgam_ || 79 ||

tatkālasaṃbhṛtarasātiśayāni dūra- m avyāhataprasaratāṃ sudṛśāṃ dadhadbhiḥ | candraḥ karair abhimukhatvam upānināya puṣpāyudhas tu hṛdayāny abhinatpṛṣatkaiḥ || 80 ||

karāḥ pāṇayo 'pi || 80 ||

tasyātivismayavidhāyi viceṣṭitaṃ ta- d utthāya cañcalatarān manaso 'py anaṅgaḥ | sthairyaṃ dadhatsuniśitair iṣubhir bhinatti pauṣpair api sma hṛdayāni yad āśu yūnām || 81 ||

atra kāmasya dhanuṣya[ti]pravīṇatā samyag vā hṛdayānāṃ bhedo dhvanyate || 81 ||

adharabhuvi nitambinījanasya priyatamacumbanadaṃśabindumālāḥ | dadhur abhinavatopalakṣyatāmracchavisubhagāḥ smararāgabījaśobhām || 82 ||

cumbanasahitena daṃśena bindumālā kṣataviśeṣaḥ | uktaṃ ca—‘bimboṣṭhamadhye daśanadvayāgrasaṃdaṃśato janma labheta binduḥ | sarvāgradantair maṇibindumāle kārye sadābhyāsavatāśrite ca’ || 82 ||

upeyuṣīṇām upadeśaśūnyatāṃ rate 'dhirohaty adhikaṃ natabhruvām | asūta tāsāṃ pratibhaiva taṃ guṇaṃ na yena yūnāṃ hṛdayāni nāharat || 83 ||

83 ||

preṅkholatātaralitā.................... .................................... | ..................................... .................................... || 84 ||

paryaṅkaḥ śayyā | tasya namanonnamane || 84 ||

bhāti sma pakṣmaśikharaskhalitadvirepha- kalmāṣitā ratigṛhodarakuṭṭimorvī | tatkālabaddharabhasasmarakṛṣyamāṇa- kodaṇḍadaṇḍagalitair iva ratnapuṣpaiḥ || 85 ||

85 ||

aviralakusumopakāralīnaṃ bhramarakulaṃ rativeśmani vyarājat | smaraśarahatijarjarīkṛtaṃ satkavacam ivojjhitam āyasaṃ bhaṭībhiḥ || 86 ||

86 ||

........................................................ | ........................................................ || 87 ||

87 ||

madhyasya tānavabhṛto ghaṭate tavāti- dīrghāṅgulītulanam astu nitambabhitteḥ | ity abhyadhāyi raṇitair iva vallabhasya pāṇiḥ puraṃdhriśanāmāṇikiṅkiṇībhiḥ || 88 ||

puruṣāyiteṣu nitambasya pātotpātābhyāṃ madhyasya tulanaṃ ghaṭata iti kākuprayogaḥ | naiva yujyata ityarthaḥ || 88 ||

kautūhalāviratahārirasopagūḍha- kallolitasmaravikalparataprapañcā | hrīmantharatvam apahāya viyātimāna- m āseduṣī sutanur anyamayīva jajñe || 89 ||

rasenopagūḍhāḥ śliṣṭāḥ kallolitāś ca vijṛmbhitāḥ smaravikalpā yatra īdṛśo rataprapañco yasyāḥ | viyātimānaṃ prāgalbhyam_ || 89 ||

śayanagatavinidrakāntalīlāciraparihāpitasaprapañcarāgam | abhṛta subhagarūpatāṃ niśāyāḥ sapadi mukhād api paścimārdhamāsām 90

parihāpito 'tivāhitaḥ | bhukta iti yāvat_ || 90 ||

udīrayantī kim api skhalatpadaṃ tadābhiyuktā dayitena kāminī | aśikṣitālambitapāṭavā nu kiṃ suśikṣitaṃ nu prakaṭatvam ānayat || 91 ||

91 ||

svacchaṃ babhāra viparītarataśramāmbu nirdhautaśeṣarucirāgurupattralekham | dolāyamānamaṇikuṇḍalakoṭikāṣa- līlākiṇāṅkitam iva pramadākapolam || 92 ||

viparītarataṃ puruṣāyitam_ || 92 ||

tanvyāḥ pradattapuruṣāyitavibhramāyā ghṛṣṭaṃ raṇaty uparame(ri me) katham atra kāñcī | ity abhād iva manoharaśiñjitena paryākulaṃ ratiṣu nūpurapārihāryam || 93 ||

nūpuram eva pārihāryaḥ kaṭakaḥ | śiñjitena śūnyatvaṃ prāyeṇa puruṣāyitena nūpūrākaraṇāt_ (?) || 93 ||

abhṛta vadanamūḍhakāntisaṃpatsurataviparyayavibhrame taruṇyāḥ | sphuṭakavalanarāgarāhuśaṅkānipatadadhomukhacandrabimbaśobhām || 94 ||

94 ||

viparītaratābhiyogalagnāṃ striyam ālokya vilajjiteva dūram | śramaśīkarabindudhāvyamānā vijahau pattralatā kapolabhittim || 95 ||

95 ||

anyātmanaś caraṇabhūṣaṇaśiñjitena pratyāhṛtā caraṇayornavayāvakaśrīḥ | rāgeṇa pīḍanabhuvā hariṇekṣaṇāyā dhautāpi gharmasalilaiḥ śayane tadānīm || 96 ||

96 ||

smararabhasaparītakāntadantakṣatiparijātabhiyeva bimbatena | pracuramadavipāṭalā taruṇyāḥ sapadi jahe śaśinā kapolabhittiḥ || 97 ||

97 ||

saṃpāditābhinavavibhramamaṇḍanāni preyonakhakṣatapadāni tanus taruṇyāḥ | muktāphalārghakusumair iva niṣpatadbhi- r ānarca gharmajalaśīkarabinduvṛndaiḥ || 98 ||

98 ||

agrāhi rāgihṛdayaṃ dayitasya yena yac cānyavastunirapekṣatayā manojñam | cārubhruvaḥ kim api tat surateṣu vāmya- m akṣuṇṇam eva ramaṇīyam athāvirāsīt || 99 ||

99 ||

cikṣepa dṛṣṭir abhitaḥ sutanor apāṅga- paryastatārakamayūkhajalacchaṭālīḥ | pratyagrakāntadaśanakṣatagāḍhapīḍā- nirvāpaṇārtham iva komalagaṇḍabhitteḥ || 100 ||

100 ||

nihitanakhapadaṃ kucāgrabhāge karakamalena vikampinā natabhrūḥ | priyakaram abhinābhi kāpi kopāt kila kalakomalakūjitā nirāse || 101

nakhakṣatānāṃ padāni sthitāni || 101 ||

vāmabhruvaḥ śayanapaṭṭavivartanena kāntasya cittamṛgabandhanavāgurāsīt | vistārimūlaśithilāśritadairghyaleśa- paryantabhāgaviṣamocchvasitātha veṇī || 102 ||

viṣamaṃ viśarāru kṛtvā ucchvasitā vikasitā | vāgurāpi tathaiva || 102 ||

paryaṅkapaṭṭamalanāt saviśeṣam āpa dairghyaṃ yad utpaladṛśo lulitaḥ śikhaṇḍaḥ | tasyāmunā phalam avāpi tanor nitamba- bimbāgracumbanasukhārpitam advitīyam || 103 ||

śikhaṇḍaḥ kabarī || 103 ||

svasthānād acalad api kṣaṇena tattadvisrambhātiśayamanojñam ācaradbhiḥ | yat tāsāṃ hṛdayam agṛhyatānurāgi preyobhis tad abhavad adbhutaṃ tadānīm || 104 ||

svasthānād acalad api gṛhyate ceti virodhaḥ | grahaṇaṃ tvāvarjanam iti ca na virodhaḥ || 104 ||

nidrāṃ vihāya śanakaiḥ paripītaśīta- vātāyanasthacaṣakāśrayaśīdhuśeṣā | mattādhikaṃ śramajalaplutadehayaṣṭi- r acchinnanīrasaratābhiratotsavāsīt || 105 ||

acchinnam avirataṃ nīrasaṃ rāgaśūnyaṃ tat saṃskāramātreṇa pravṛttaṃ yad rataṃ tatrāsaktā mattatvād āsīt_ || 105 ||

suvyaktam āpadamaratvam asau puraṃdhri- bimbādharāspadasudhārasapānasaṅgāt | gāḍhībhavannidhuvanotsavasaṃmadena yenānimeṣanayanatvam avāpi yūnā || 106 ||

106 ||

dadhatkāntiṃ nāsāv anubhavati kiṃ khaṇḍanadaśāṃ nipītaḥ san rāgaṃ prakaṭayati no vā kim adhikam | kim ānandasyaiko na bhavatitarāṃ hetur atanoḥ sudhāsūtiś candraḥ kim adharadalaṃ notpaladṛśām || 107 ||

khaṇḍanādinā dvayor apy abhedād adharapallavaḥ sudṛśāṃ candra eva | tatraikasya khaṇḍanaṃ daśanakṣatāt_, aparasya tu prāyaśo 'paripūrṇatvāt_ | ekaḥ priyeṇa pīto rāgaṃ vyasanam abhivyanakti, dvitīyas tu rāhuṇāsvādito rāgam aruṇatvāt_(tvam_) | eko 'tanoḥ kāmasya saṃbandhina ānandasya hetuḥ, anyas tasyaivātanor analpasya | sudhāsrāvitvaṃ ca dvayor api || 107 ||

tatkhaṇḍanārditapuraṃdhrividhūtahāri hastaprakoṣṭhagalito navaratnakambuḥ | kaṃdarpalāsakatiraskariṇīviśīrṇa- māṇikyabandhakaṭakasya babhāra śobhām || 108 ||

tasyādharasya khaṇḍanenārditā vyathitā | lāsako nartakaḥ || 108 ||

romāñcakaṇṭakitakampikapolabhitti- r anyonyasaṃvalitatārakalocanaśrīḥ | rāgāvasānalulitā mithunasya dṛṣṭi- r anyaiva nistimitakālakalāvirāsīt || 109 ||

rāgasya ratasyānte rasād dṛṣṭir apūrvaivāvirabhavat_ | nistimitāḥ sukhasaṃvedanād asaṃcetitāḥ kālasya kalā aṃśavo yasyām_ || 109 ||

nibiḍajaghanarohakāṇḍayugmā taralavivartitatārakekṣaṇaśrīḥ | dṛḍhataraparirambhavibhramāsīt kamaladṛśāṃ suratāvasānalīlā || 110 ||

jaghanarohāv ūrū | kāṇḍaśabdaḥ praśaṃsāyām_ || 110 ||

lāvaṇyakāntivisarāmṛtadhāvyamāna- ramyāṅgadarśanakutūhalinā vitīrṇe | kāntena vāsasi vadhūḥ suratāvasāna- vailakṣyahāsadaśanāṃśupaṭaṃ tatāna || 111 ||

avitīrṇa ity akārapraśleṣaḥ || 111 ||

preyaḥ karākalitapīnanitambabimba- vāsā vadhūḥ karatalasthagitorumūlā | hāreṇa candrarucimauktikadantapaṅkti- niryatprabhāviśadaśobham ahasyateva || 112 ||

112 ||

līlāvilāsakilakiñcitahāvahāri- helābhirāmasukumāramadapragalbhāḥ | rāgād aparyavasiteccham iti priyāṃs tāṃ- ś chandānuvṛttinipuṇaṃ ramayāṃ babhūvuḥ || 113 ||

līlādayaś ceṣṭāviśeṣāḥ | tatra—‘vāgaṅgālaṃkāraiḥ śliṣṭaiḥ prītiprayojitair madhuraiḥ | iṣṭajanasyānukṛtir līlā jñeyā prayogajñaiḥ ||’, ‘sthānāsanagamanānāṃ hastabhrūnetrakarmaṇāṃ caiva | utpadyate viśeṣo yaḥ śiṣṭaḥ sa tu vilāsaḥ syāt_ ||’ iti līlāvilāsau | kilakiñcitahāvāv uktau | ‘vidagdhaśṛṅgārarasopapannāṃ vadhūjanasyābhiniveśaniṣṭhām_ | vadanti helām iha cāruceṣṭāṃ janeṣu hevāka iti prasiddhām_ ||’ iti tu helā || 113 ||

raty utsave śithilitārabhasena pūrva- m utsāritānucitadhārṣṭyaparigrahatvāt | lajjā tadantakṛtasaṃbhramavibhramaśrī- r āvirbabhūva sudṛśāṃ vinayāgradūtī || 114 ||

pūrvam ārambhakāle ślathīkṛtā anu paścāc citaḥ pravṛddho dhārṣṭyaparigraho yatra tadbhāvād rabhasena ratāvegenotsāritā unmalitā lajjā ratyante kṛtasaṃbhramatvād āvirabhūt_ | atrānucitadhārṣṭyaparigrahatvād iti hetutayā yojyam_ | tadānīṃ dhārṣṭyasyāyogyatvād ityarthaḥ || 114 ||

cetoharā vidadhatī vapuṣaḥ prayatna- śaithilyam āśu vihitasmṛtivipramoṣā | kiṃ mattatā kim athavā sudṛśāṃ vyadhatta nidrā vijihmitavighūrṇitalocanatvam || 115 ||

115 ||

iti mithunasahasre ratnaparyaṅkabhāji klamaparigatanidre sā niśā paryaṇaṃsīt | muhur upaśamavelāmārutaśvāsavātaiḥ śaśinipatanakāla glānim āvedayantī || 116 || 1. ‘kāle’ kha.

upaśamavelā rātreḥ pariṇatisamayaḥ || 116 ||

iti śrībālabṛhaspatyanujīvino vāgīśvarāṅkasya vidyādhipatyaparanāmno mahākave rājānakaśrīratnākarasya kṛtau ratnāṅke haravijaye mahākāvye saṃbhogavarṇano nāma saptaviṃśaḥ sargaḥ |

iti rājānakajayānakasūnor alakasya kṛtau haravijayaviṣamapadoddyote saptaviṃśaḥ sargaḥ ||