Kāvyamālā 22, E Text Acharya K [description of manuscript] [author] [commentator] Haravijaya [title of commentary] [Sanskrit in Latin script.] HV-only Digital unclear [record of ownership] [how it was acquired] Peter Pasedach

saptaviṃśaḥ sargaḥ|

atiratirabhasādalīkanidrārabhasavighūrṇitalocanāmbujābhiḥ | śayanatalam aśiśriyan vadhūbhiḥ saha madamanmathamantharā yuvānaḥ || 1 || priyeṇa vāsasyapanīyamāne māṃ hanti kāntā śravaṇotpalena | aśiśriyat pūrvam itīva dīpas tadgaṇḍabhittiṃ pratimāpadeśāt || 2 || ākṛṣyamāṇam atha puṣpaśarāsanena saṃrabhya kāmihṛdayāni bibhitsatārāt | līnadvirephakulajhāṃkṛticittahāri ṭāṃkāranādamukharasthiti cāpam āsīt || 3 || bhindanta eva hṛdayāny api saṃdadhānāḥ pauṣyā api draḍhimasārabhṛto'bhiyoge | cetobhuvaḥ surapuraṃdhrikharūcikāsu petuḥ śarāḥ kusumakārmukacakramuktāḥ || 4 || dayitaparihṛtāmbaraṃ varorvāḥ kanakaśilāvipulaṃ nitambabimbam | madanakariviṣāṇaghātarandhrapratimakukundarasundaraṃ babhāse || 5 || cetobhuvo bhuvanadurviṣahā nitānta- m ākṣiptaśīghragamanā iva cittavṛtteḥ | dhairyaṃ patattramaruteva vidhūnayanto bāṇāḥ puraṃbhihṛdayeṣu rayān nipetuḥ || 6 || pīnorumūlaṃ rabhasāpanītavāso vilolekṣaṇam īkṣamāṇam | jaghāna roṣāt kila pīvareṇa kucadvayenorasi kāpi kāntam || 7 || ucchvāsipīnajaghane nibirīsamūrvo- rgāḍhaṃ nitambaphalake ghanagharmavārau| tanvyāḥ kukundarayuge śithilaṃ cakarṣa caṇḍātakaṃ katham api priyapāṇipadmaḥ || 8 || hrīmantharā vidhṛtavepathunā kareṇa karṇotpalaṃ dayitamuktanitambavāsāḥ | cikṣepa dīpahataye parihṛtya tena taddāhasaṃbhramavaśād iva taṃ nipete || 9|| aviratarativibhramo jajṛmbhe śramajalaśīkarabindupuṣpaśobhī | kurabakaviṭapīva pīvarastrīstanakalaśāhatibhir vidagdhayūnām || 10 || āliṅgitāyā dayitena tanvyāḥ sparśasya mā bhūd vyavadhānakhedaḥ | tadvakṣasītīva mamajja nunnā kucadvayasyopari hārayaṣṭiḥ || 11 || chātodarakramavibhāvyavalīvibhaṅga- m uttambhitonnatapayodharatālapattram | nirmṛṣṭacitrakakapolalalāṭalekha- m udbāhu kañcukam udakṣipad añcitabhrūḥ || 12 || kṛcchrāt tanoḥ saghanagharmajalāṅgayaṣṭi- gāḍhāvasaktam atha kañcukam utkṣipantyāḥ | lāvaṇyakāntir amalādhikam unmimīla gaurasya madhyabhuvi cāru valitrayasya || 13 || vapuṣi dayitasaṅgato'ṅgatoyaiḥ smarayuvarāja ivābhiṣicyamāne | prathamataram avāpi bandhanebhyas taraladṛśām atha nīvibhir vimokṣaḥ || 14 || rarāja daṣṭādharadhūtahastavinirgataḥ kamburathāyatākṣyāḥ|| nirmathnataḥ kāmimanāṃsy amandaṃ vilāsamandīra iva smarasya || 15 || rāgārdracāṭucaturasya vimuktanīvi- m ābaddhavepathutayā dayitasya hastam | roḍhuṃ śaśāka na karaḥ sutanor abhīṣṭa- siddhiṃ dhruvāṃ taralatā śithilāṃ vidhatte || 16 || preyaḥ karodgrathitakañcukalakṣyamāṇa- bimbāgatāvasanakāspadaratnadīpā | vinyastakorakitacampakapuṇḍarīka- saṃvāditāṃ kucataṭī sutanor babhāra || 17 || ratotsave pīnatayāpi yuktau cakrīkṛtau kāntavigūhanena | payodharau manmathakāṃsyatālalīlāṃ muhūrtaṃ sutanor adhattām || 18 || śravaṇakuvalayasya garbhapattraṃ nidhuvanakelivimardaśīrṇam āsīt | mithunahativirugṇamuṣṭibandhaṃ phalakam ivāsamasāyakāsidhenoḥ || 19 || salīlanirdhūtakarāravindasītkārasaṃdhukṣitamanmathāyāḥ | jagrāha bimbādharamūḍhagāḍharāgaṃ ramaṇyā hṛdayaṃ ca kāntaḥ || 20 || pratyūhitekṣaṇasukhānubhavotsukatva- kallolitāntaritatārakam akṣi vadhvāḥ | tāmbūlapaṅkarasarañjitakoṭibhāga- rekhībhavadghāṭitapakṣma cucumba kāntaḥ || 21 || yasyocitaṃ bhavati yat tad avācyam eva tasyānatikrama iha kriyate vidagdhaiḥ | yenauṣṭhapallavam akhaṇḍayad āyatākṣyāḥ preyāṃś cucumba nayanaṃ ca ratotsaveṣu || 22 || kusumaśarakarāvalambarūpaḥ suratapade'nupadeśaśikṣito'pi | anavasitavikāsavibhramaśrīs taraladṛśāṃ rasabhāvasaṃkaro'bhūt || 23 || upoḍharāge nayanāravindaṃ vicumbati preyasi kambukaṇṭhyāḥ | bimbādharaḥ śvāsakṛtābhighātas tanmatsareṇeva muhuś cakampe || 24 || sītkārakāntamalamarthavaco vidagdha- hāvānubandhi maṇitaṃ lalitā vilāsāḥ| ity aṅgasaṃgrahamanoharatāpi yena puṣpāyudhaḥ katham aho sa bhaved anaṅgaḥ || 25 || vyaktaṃ na kāryikatayā cirakālagupti- saṃvardhite'pi bhavati kvaca na vyapekṣā | āvirbhavadratarasāñcitavibhramābhiḥ strībhir yad āśu vijahe sahajāpi lajjā || 26 || yadadharagatam ādadhāti tṛṣṇāṃ diśati ca yaś caṣakotpalasya nidrām | kimapi tadamṛtaṃ sa ko'pi candro vadanam ayaḥ śriyam ātatāna tanvyāḥ ||27|| niḥśvāsavātair adharasya tanvyāḥ pīto rasas tvadirahe'dhunā tvam | kiṃ pāsyasīti kvaṇitair yuvānam uttaṃsalagno'bhyadhiteva bhṛṅgaḥ || 28 || āliṅgati priyatame vinimagrahāra- muktāpadāṅkitapayodharapīṭhagāḍham | ācchāditāvayavam ucchvasitaṃ viveda romāñcakañcukam api vyavadhiṃ varorūḥ || 29 || lajjāvaśāt pidadhatī dayitavyapāsta- cīnāṃśukaṃ kucayugaṃ karapaṅkajābhyām | bimbāgataṃ sapadi tatra rasena kānta- mantaḥ praveśayitum aicchad ivāñcitabhrūḥ || 30 || mithunarataparasparaprahārair lalitadalaṃ makarandavṛṣṭim aujjhīt | sarasabakulapuṣpadāma śīdhus rutim iva mugdhavadhūmukhān nipītām || 31 || uttānitasyāvaṭujagraheṇa parisphuranmānavatīmukhendoḥ | priyeṇa bimbādharapānasaṅgān nipīta āsīd iva koparāgaḥ || 32 || uddāmarāgarabhasābhimatāvarugṇa- bandhā śanair nidhuvane patitādhiśayyam | śobhāṃ babhāra sudṛśo makarāvacūla- paryaṅkapaṭṭaracanā kaladhautakāñcī || 33 || paryāsito nidhuvane kalakaṇṭhavarti śuśrūṣamāṇa iva kūjitam avyavastham | tūṣṇīṃ babhūva śayane ramaṇījanasya kāñcīguṇaḥ kvaṇitarecitaratnaghaṇṭaḥ || 34 || kimapi kalamudāharannatabhrūr nidhuvanakeliṣu yanniṣedhavākyam | kamitur agamayad vidhiṃ tad asyāḥ prabhavati vastuṣu vāma eva kāmaḥ ||35|| aśikṣitaṃ prātibhatām avāpa suśīlitaṃ vismṛtarūpam āsīt | rate'dhirohatyamarāṅganānāṃ na vāma(kiṃ nāma) kāmānuguṇaṃ na jajñe || 36|| saṃrambhabhāji dayite'dharacumbanāya | mānātsahuṃkṛti mukhaṃ parivartayantyāḥ | pṛṣṭhāgatopari kucasya babhau taruṇyā veṇīlatā madhupapaṅktir ivāmbujasya || 37 || cumbaty upoḍharasavibhramam ānanendu- m uttānitaṃ haṭhakacagrahaṇena kānte | utsāryamāṇa iva niḥśvasitānilena mānaḥ kṣaṇān niragamaddhṛdayāt puraṃdhreḥ || 38 || śayanam anugataṃ vilūnahāracyutanavamauktikamaṇḍalais taruṇyāḥ| madanaśikhivilīnagaṇḍabhittipratimitacandrasudhākaṇair ivāsīt || 39 || sparśotsavenāhitagāḍharāgā babhāra kācid bahir eva kampam | niḥspandatām āpa punaḥ sthitāntaḥ premāmṛtārdre hṛdi vallabhasya || 40 || āliṅgitā sarabhasaṃ dayitena pṛṣṭha- vinyastasāndranakhapaṅktipadā tadānīm | gāḍhīcakāra taduraḥsthalasaṃniveśa- cakrībhavat kucayugā parirambham ekā || 41 || āghūrṇanākulitatārakalocanāyāḥ kampākulotpulakapīnatanoḥ priyasya | āliṅganaṃ madhumadaḥ śithilīcakāra gāḍhaṃ punar mṛgaḍṛśo vidadhāv anaṅgaḥ || 42 || galitasarasakuṅkumāṅgarāgāḥ śramajalaśīkarabindavas taruṇyāḥ| hṛdayanihitagāḍharāgaraktā iva ratavibhramanirgatā virejuḥ || 43 || preyonakhārdrakṣatibhir natāṅgayāḥ parisphuratkāñcanakāṣagaurī | vyarājatodbhinnamanojñarāgabījāṅkuraugheva śarīrayaṣṭiḥ || 44 || līlāvatī śakalitāgurupaṅkapattra- bhaṅgaprasādhanakarālanakhakṣatāṅkām | gaṇḍasthalīṃ sthagitaratnavataṃsakānti lāvaṇyasaṃbhṛtibharasphuṭitām ivohe || 45 || preyonakhakṣatapadāni kapolabhitti- bhāgeṣu tāmrakuṭilāni nitambinīnām | bhānti sma bibhrati harekṣaṇavahniheti- saṃdhukṣyamāṇavadanendu....(madanāśuga)pakṣmalakṣmīm||46|| priyatamaparicumbanena bhīroḥ sphuṭam adharo'pi sajīvatām avāpat | avirataratavibhramābhilāṣāt katham api saṃsphuraṇo'nyathā bhavet saḥ || 47 || vibhrāṇayā saralatāṃ karaṇaprapañca- nānāvikalpakṛtino vadanena yūnaḥ | saṃsargam āpya madhuraṃ cakaṇe rateṣu vāmabhruvā makaraketanavaṃśanāḍyā || 48 || ākṛṣya cumbanavikalpapaṭīyaso'pi bimbādharaṃ kamitur oṣṭhadalāntarālāt | cāturyacārusadanaṃ vadanaṃ cucumba kāpy ātmanaḥ kuśalatāṃ kila darśayantī || 49 || adhararucakadānadhūtahastāc cyutam avahad valayaṃ puraḥ puraṃdhreḥ | vadanavijitakāntiduḥkhabhinnasthitihṛdayaṃ sphuradindubimbaśobhām ||50|| kaṇṭhe'bhavad vallabhabāhupāśanipīḍanaṃ jīvitalābhahetuḥ| vikhaṇḍanaṃ cādharapallavasya kacagrahaś cotsava eva tāsām || 51 || kiṃ karṇakeśamṛdubāhumayena tasya pāśatrayeṇa sudṛśām iha mīnaketoḥ | eko'pi saṃyamayituṃ pratibaddhaśakti- r asyābhavat kvacana rāgavato na puṃsaḥ || 52 || utphullavellahalahārividagdhahāva- saṃmūrchitāñcitamanoharabhāvahṛdyāṃḥ | cārubhruvāṃ nidhuvanāvasare prasasru- r akṣuṇṇarāgarabhasollasitā vilāsāḥ || 53 || kucakalaśataṭeṣu kāminīnāṃ dayitanakhakṣatarājayo virejuḥ | ratarabhasavilūnakaṇṭhamālācyutakuṭilāruṇakesarābhirāmāḥ || 54 || āviṣkṛtānargalarāgasaṃpadamandaniḥśvāsataraṅgyamāṇam | samarpayantyādharapallavāgram agrāhi tanvyā hṛdayaṃ priyasya || 55 || ābaddharāgasurataśramavāribindu- nirdhautaśeṣarucir āgurupattralekhām | subhrūr vilagnamadanāstrakṛśānudāha- kālīkṛtām iva babhāra kapolapālīm || 56 || aikṣanta gharmasalilaplavalaṅghyamāna- kālāguruprakarapattralatā yuvānaḥ| svacchāḥ kapolasarasīravatīrṇapuṣpa- kodaṇḍaketumakarā iva kāminīnām || 57 || śriyam adadhata pīvaraiḥ stanāgraiḥ sarasanakhakṣatarājibhis taruṇyaḥ | alivighaṭitapattrasaṃdhibandhair dhṛtamukulair nalinair ivāmbujinyaḥ || 58|| jihmāruṇāḥ pakṣmalalocanānāṃ babhur nakhāgrakṣatayaḥ staneṣu | || prasūnabāṇāsanaratnavīṇātantrīkalāvibhramam ākṣipantyaḥ || 59|| || bhāti sma nirdayaratiśramavāribindu- vṛndāvakīrṇaparipāṇḍuragaṇḍabhāgam | lāvaṇyasindhusalilotthitalakṣyamāṇa- vistāribudbudam ivānanam aṅganāyāḥ || 60 || vāmabhruvo nidhuvanaklamagharmavāri- bindutkaravyatikarocchalitā vireje | gambhīranābhisarasī smaraketuyaṣṭi- koṭipratiṣṭhajhaṣamandirasundaraśrīḥ || 61 || analam iva visoḍhum aṅganāyās tanupadavicyutiduḥkham aṅgarāgaḥ | akṛta kucataṭe ratiśramāmbhaḥplavagalito nakharājiṣu praveśam || 62|| nirbhidya dehaṃ smaramārgaṇeṣu manaḥ praviṣṭeṣu ratābhiyoge| tadrandhramārgair iva kāminīnāṃ stanā virejuḥ karajakṣataughaiḥ || 63 || abhyucchvasatpulakapūrabharātibhāra- gurvīṃ visoḍhum asaheva tanuṃ mumoca | āvirbhavad ratirasāśithilaprayatnaṃ līlālasā dayitavakṣasi saṃhatorūḥ || 64 || spaṣṭottaraṃ rasamanojñaviśeṣavṛtti śikṣāprapañcarahitaṃ kimapi svavedyam | cārubhruvaḥ pratibabhau surate tad āśu puṣpāyudhasya hṛdayaṃ yad akhaṇḍam āsīt || 65 || śravaṇaśikharavicyutaṃ taruṇyāḥ śaśidhavalaṃ navaketakīpalāśam | abhṛta makaraketuketudaṇḍaskhalitavimugdhajhaṣāvacūlalīlām || 66 || vilūnahārojjvalaśekharaśrīr upoḍharāgaśramavāribinduḥ | ratāvamardaḥ surasundarīṇām ākṣiptakopānukṛtir jajṛmbhe || 67 || lāvaṇyakāntim amalāṃ mṛganābhipaṅka- pattrāvalī vilikhitācchakapolabhittau | śmāmīkaroti kimitīva dadhāva gharma- vāricchaṭā dayitabhāvanajā taruṇyāḥ || 68|| gambhīranābhisarasī sudṛśo'ṅgarāga- piṅgair apūryata ratiśramavārileśaiḥ| ālakṣyacūcukaṣaḍaṅghrikucāravinda- viṣyandisāndramakarandarasāyamānaiḥ || 69 || dayitanakhavilekhanaṃ vadhūnāṃ viśadamayūrapadaṃ śaśaplutāṅkam | amṛta madanakānanasya lakṣmīṃ stanaśi......................|| 70 || kacagrahottānitavaktrapaṅkaje cucumbi[ṣau] preyasi............ . nanarta toṣā[diva]......vibhramasphuṭībhavatspandanasundaro'dharaḥ || 71|| dhautāṅgarāga ......śramavārileśāḥ pauṣpe nipetuṣi hṛdi smaramārgaṇaughe | tadrandhramārgavigalanmakarandabindu- vṛndaśriyo mṛgadṛśāṃ surate nirīyuḥ || 72 || yair adhyagāmi nitarāṃ prathame samāpti- r ārabdha eva navakomalarāgaveśe | te vibhramāḥ sapadi paprathire rate'tra saṃdhukṣitasmararasāḥ sudṛśo dvitīye || 73 || samadamadanasādhvasatrapās tāḥ kimapi rasāntaramantarāviśantyaḥ | ciram apahṛtacetaso'pi citraṃ dayitatamānupacerur añcitākṣyaḥ || 74 || sukhānubandhād vinimīlite muhuḥ priyānanālokanakātare muhuḥ| avāpatur mantharatāṃ vilocane nimīlanonmīlanavibhramais tanoḥ || 75 || bibhrāṇayā śrutimanoramatām abhīkṣṇaṃ preyānasecanakadarśanayā tadānīm | ākṣiptarāgihṛdayo hariṇīdṛśātha ratyutsave madanamañcukathā girāsīt (?) || 76 || āpāta eva yad abhūt sukham ātmavarti tenāturatvam itaratra vivardhamānam | saṃdhukṣitānyasurataṃ kamitur babhūva citraprapañcacaturatvam aho smarasya || 77 || bhavatu ca parivṛttya nāma tanvyāḥ sthitam adhiśayyam alokamānakhedāt | hṛdayam abhimate'nurāgavṛtter abhimukham eva punar babhūva tasyāḥ || 78 || priyeṇa hantuṃ dayitāṃ galanmadhucchaṭākaṇaṃ kesaradāma pātitam | napuṃsakatve'pi sagharmaśīkaraṃ tadaṅgasaṃsparśasukhād ivābhavat || 79 || tatkālasaṃbhṛtarasātiśayāni dūra- m avyāhataprasaratāṃ sudṛśāṃ dadhadbhiḥ | candraḥ karair abhimukhatvam upānināya puṣpāyudhas tu hṛdayānyabhinat pṛṣatkaiḥ || 80 || tasyātivismayavidhāyi viceṣṭitaṃ ta- d utthāya cañcalatarān manaso'py anaṅgaḥ | sthairyaṃ dadhat suniśitair iṣubhir bhinatti pauṣpair api sma hṛdayāni yadāśu yūnām || 81 || adharabhuvi nitambinījanasya priyatamacumbanadaṃśabindumālāḥ | dadhur abhinavatopalakṣyatāmracchavisubhagāḥ smararāgabījaśobhām || 82 || upeyuṣīṇām upadeśaśūnyatāṃ rate'dhirohaty adhikaṃ natabhruvām | asūta tāsāṃ pratibhaiva taṃ guṇaṃ na yena yūnāṃ hṛdayāni nāharat ||83|| preṅkholatātaralitā............ .................. .................. ................ || 84 || bhāti sma pakṣmaśikharaskhalitadvirepha- kalmāṣitā ratigṛhodarakuṭṭimorvī | tatkālabaddharabhasasmarakṛṣyamāṇa- kodaṇḍadaṇḍagalitair iva ratnapuṣpaiḥ || 85 || aviralakusumopakāralīnaṃ bhramarakulaṃ rativeśmani vyarājat | smaraśarahatijarjarīkṛtaṃ satkavacam ivojjhitamāyasaṃ bhaṭībhiḥ || 86 || ........................................................| ..................................................... || 87 || madhyasya tānavabhṛto ghaṭate tavāti- dīrghāṅgulītulanam astu nitambabhitteḥ | ity abhyadhāyi raṇitair iva vallabhasya pāṇiḥ puraṃdhriśanāmāṇikiṅkiṇībhiḥ || 88 || kautūhalāviratahārirasopagūḍha- kallolitasmaravikalparataprapañcā | hrīmantharatvam apahāya viyātimāna- m āseduṣī sutanur anyamayīva jajñe || 89 || śayanagatavinidrakāntalīlāciraparihāpitasaprapañcarāgam | abhṛta subhagarūpatāṃ niśāyāḥ sapadi mukhād api paścimārdhamāsām 90 udīrayantī kimapi skhalatpadaṃ tadābhiyuktā dayitena kāminī | aśikṣitālambitapāṭavā nu kiṃ suśikṣitaṃ nu prakaṭatvam ānayat ||91|| svacchaṃ babhāra viparītarataśramāmbu nirdhautaśeṣarucir āgurupattralekham | dolāyamānamaṇikuṇḍalakoṭikāṣa- līlākiṇāṅkitam iva pramadākapolam || 92 || tanvyāḥ pravṛttapuruṣāyitavibhramāyā | ghṛṣṭaṃ raṇaty uparame(ri me) katham atra kāñcī | ity abhād iva manoharaśiñjitena paryākulaṃ ratiṣu nūpurapārihāryam || 93 || abhṛta vadanamūḍhakāntisaṃpatsurataviparyayavibhrame taruṇyāḥ | sphuṭakavalanarāgarāhuśaṅkānipatadadhomukhacandrabimbaśobhām || 94 || viparītaratābhiyogalagnāṃ striyam ālokya vilajjiteva dūram | śramaśīkarabindudhāvyamānā vijahau pattralatā kapolabhittim || 95 || anyātmanaścaraṇabhūṣaṇaśiñjitena pratyāhṛtā caraṇayor navayāvakaśrīḥ | rāgeṇa pīḍanabhuvā hariṇekṣaṇāyā dhautāpi gharmasalilaiḥ śayane tadānīm || 96 || smararabhasaparītakāntadantakṣatiparijātabhiyeva bimbatena || pracuramadavipāṭalā taruṇyāḥ sapadi jahe śaśinā kapolabhittiḥ ||97|| saṃpāditābhinavavibhramamaṇḍanāni preyonakhakṣatapadāni tanus taruṇyāḥ | muktāphalārghakusumair iva niṣpatadbhi- r ānarca gharmajalaśīkarabinduvṛndaiḥ || 98 || agrāhi rāgihṛdayaṃ dayitasya yena yac cānyavastunirapekṣatayā manojñam | cārubhruvaḥ kimapi tat surateṣu vāmya- m akṣuṇṇam eva ramaṇīyam athāvirāsīt || 99 || cikṣepa dṛṣṭir abhitaḥ sutanor apāṅga- paryastatārakamayūkhajalacchaṭālīḥ| pratyagrakāntadaśanakṣatagāḍhapīḍā- nirvāpaṇārtham iva komalagaṇḍabhitteḥ|| 10 || nihitanakhapadaṃ kucāgrabhāge karakamalena vikampinā natabhrūḥ | priyakaramabhinābhi kāpi kopāt kila kalakomalakūjitā nirāse ||101 vāmabhruvaḥ śayanapaṭṭavivartanena kāntasya cittamṛgabandhanavāgur āsīt | vistārimūlaśithilāśritadairghyaleśa- paryantabhāgaviṣamocchvasitātha veṇī || 102 || paryaṅkapaṭṭamalanāt saviśeṣam āpa dairghyaṃ yad utpaladṛśo lulitaḥ śikhaṇḍaḥ | tasyāmunā phalam avāpi tanor nitamba- bimbāgracumbanasukhārpitam advitīyam || 103 || svasthānād acalad api kṣaṇena tattadvisrambhātiśayamanojñam ācaradbhiḥ | yat tāsāṃ hṛdayam agṛhyatānurāgi preyobhis tad abhavad adbhutaṃ tadānīm || 104 || nidrāṃ vihāya śanakaiḥ paripītaśīta- vātāyanasthacaṣakāśrayaśīdhuśeṣā | mattādhikaṃ śramajalaplutadehayaṣṭi- racchinnanīrasaratābhiratotsavāsīt || 105 || suvyaktam āpad amaratvam asau puraṃdhri- bimbādharāspadasudhārasapānasaṅgāt | gāḍhībhavannidhuvanotsavasaṃmadena yenānimeṣanayanatvam avāpi yūnā || 106 || dadhat kāntiṃ nāsāv anubhavati kiṃ khaṇḍanadaśāṃ nipītaḥ san rāgaṃ prakaṭayati no vā kim adhikam | kim ānandasyaiko na bhavatitarāṃ hetur atanoḥ sudhāsūtiś candraḥ kim adharadalaṃ notpaladṛśām || 107 || tatkhaṇḍanārditapuraṃdhrividhūtahāri hastaprakoṣṭhagalito navaratnakambuḥ | kaṃdarpalāsakatiraskariṇīviśīrṇa- māṇikyabandhakaṭakasya babhāra śobhām || 108 || romāñcakaṇṭakitakampikapolabhitti- r anyonyasaṃvalitatārakalocanaśrīḥ | rāgāvasānalulitā mithunasya dṛṣṭi- r anyaiva nistimitakālakalāvirāsīt || 109 || nibiḍajaghanarohakāṇḍayugmā taralavivartitatārakekṣaṇaśrīḥ | dṛḍhataraparirambhavibhramāsīt kamaladṛśāṃ suratāvasānalīlā || 110|| lāvaṇyakāntivisarāmṛtadhāvyamāna- ramyāṅgadarśanakutūhalinā vitīrṇe | kāntena vāsasi vadhūḥ suratāvasāna- vailakṣyahāsadaśanāṃśupaṭaṃ tatāna || 111 || preyaḥ karākalitapīnanitambabimba- vāsā vadhūḥ karatalasthagitorumūlā | hāreṇa candrarucimauktikadantapaṅkti- niryatprabhāviśadaśobhamahasyateva || 112 || līlāvilāsakilakiñcitahāvahāri- helābhirāmasukumāramadapragalbhāḥ | rāgād aparyavasiteccham iti priyāṃs tāṃ- ś chandānuvṛttinipuṇaṃ ramayāṃ babhūvuḥ || 113 || ratyutsave śithilitārabhasena pūrva- m utsāritānucitadhārṣṭyaparigrahatvāt | lajjā tadantakṛtasaṃbhramavibhramaśrī- r āvirbabhūva sudṛśāṃ vinayāgradūtī || 114 || cetoharā vidadhatī vapuṣaḥ prayatna- śaithilyam āśu vihitasmṛtivipramoṣā | kiṃ mattatā kim athavā sudṛśāṃ vyadhatta nidrā vijihmitavighūrṇitalocanatvam || 115 || iti mithunasahasre ratnaparyaṅkabhāji klamaparigatanidre sā niśā paryaṇaṃsīt | muhur upaśamavelāmārutaśvāsavātaiḥ śaśinipatanakālaglānim āvedayantī || 116 ||

iti śrībālabṛhaspatyanujīvino vāgīśvarāṅkasya vidyādhipatyaparanāmno mahākave rājānakaśrīratnākarasya kṛtau ratnāṅke haravijaye mahākāvye saṃbhogavarṇano nāma saptaviṃśaḥ sargaḥ|