[floral] || cha ||
atha ratirabhasākadalīkanidrārabhasavighūrṇṇitalocanāṃbujābhiḥ|
sanavalam asiśri¦
ye vadhūbhiḥ saha madamanmathamaṃtharavā yuvānaḥ||
priyeṇa vasasyapanīyamāne māṃ haṃti kāṃtā sravalotpale|
aśiśriyat_ pūrvvam itīva dīpas taṃ gaṃḍabhitti pratimāpadeśāt||
ākṛṣyamāṇam atha puṣpasarāsanena
saṃraṇāla kāmihṛdayāni bibhatsatārāt||
līnadvirephakularutkṛticittahāri
ṭhāṃkaranādamukharasthiti copam āsīt||
bhiṃdaṃta eva hṛdayāny api saṃdadhānāḥ
pauṣyā a^jāpi dūhimasārabhūto viyoge
cetonuva surapuraṃdhrikhalūrikāsu
petuḥ sarāḥ kusu
makārmukacakramuktāḥ||
cetobhuvo bhuvanadurvviṣahā nitāṃtam
ākṣiptaśīghragamanā iva cittavṛtteḥ|
dhairyaṃ patatrimaruteva vidhūmayaṃto
bāṇāḥ puraṃdhrihṛ¦dayeṣu rayān nipetuḥ||
dayitatamahṛtāṃbaraṃ varorvvāḥ kanakaśilāvaikaṭaṃ nitaṃbabimbaṃ|
madanakaraviṣāṇaghātaraṃdhrapratimakukuṃdaraṣuṃdaraṃ babhāse||
pīnorvvumūlaṃ rabhasāpanītavāso vilolakṣaṇam īkṣamāṇaṃ|
jaghāna roṣāt kila pīvareṇa kucadvayenorasi kāpi kāṃtaṃ||
ucchvāsipīna¦
jaghane nidhirīśapūrvvo
gāḍhaṃ nitaṃbaphalake ghanagharmmadhārau|
tanvyāḥ kukuṃdarayuge śithilāṃ cakarṣa
caṃḍāthakaṃ katham api priyamāṇipadmaḥ||
hrīmaṃtharārihṛtavepathunā kareṇa
karṇṇotpalaṃ dayitanitaṃbavāsāḥ|
cikṣepa dīpahataye parihṛtya tena
taddāhasaṃbhramavasād iva tan nipete|
avirativibhra¦mo jajṛṃbhe śramajalaśīkacapuṣpaśobhī|
kurabakaviṭapīvarastrīstanakalasāhatibhir vvidagdhayūnāṃ||
āliṃgitāyā dayitena tanvyāḥ sparśasya mā bhūd vyava¦
dhānakhedaḥ|
tadvakṣasotīva mamajja nunnā kucadvayasyopari hārayaṣṭiḥ||
sārodarakramavibhāvyavalīvibhaṃgam
uttaṃbhitonnatapayodharatālapatraṃ|
nirdṛṣṭacitrakakapolalalāṭalekhā
yudbāhu kaṃcukam udakṣipad aṃcitabhrūḥ||
kṛcchrāt tano saghanagharmmajalāṃgayaṣṭi-
gāḍhāvaśaktam atha kaṃcukam utkṣipaṃ¦tyāḥ|
lāvaṇyakāṃtir amalādhikam unmimīla
gaurasya madhyabhuvi cāru valitrayasya||
vapuṣi dayitasaṃgagharmmatoyaiḥ smamukharājya ivābhiṣicyamāne|
prathamataram avāpa baṃdhanebhyas taraladṛśāpatha nīvibhir vvimokṣaḥ||
rarāja daṣṭādharadhūtahastavirgata kaṃburathāṃbujākṣyāḥ|
nirmadhūta kāmimanāṃsy amaṃdaṃ vilāsamaṃjīra iva smarasya||
rāgārdracāṭucaturasya vimuktanīvim
ābaddharepathutayā dayitasya hastaṃ||
roddhuḥ śaśāṃka na karaḥ sutanor adīṣṭa-
siddhidhruvaṃ taralatā śithilāṃ vidhatte|
preyaḥ karodgrathitakaṃcukalakṣamāna-
biṃbāgatāvasanakāspadaratnadīpaḥ|
vinyastakorakitacaṃpakapuṃḍarīka-
saṃvāditāṃ kucataṭaḥ sutanor babhāra
꣹ śravaṇakuvalayasya garbhamaṃtraṃ nidhuvanakelivamaṃdasīrṇṇam āsīt|
mithunahatavilugṇamuṣṭibaṃdhaḥ phalakam ivāsamasāyakāsidhenoḥ||
salīlanirddhūtakarāraviṃdasītkārasaṃdhukṣitamanmathāyāḥ|
jagrāha biṃbādharamūḍhagāḍharāgaṃ rama¦ṇyā hṛdayaṃ ca kāṃtaḥ||
yasyoditaṃ bhavati yat tad adhanyam eva
tasyānatikramam iha kriyate vidagdhaiḥ|
yenoṣṭhapallavam akhaṃḍayad aṃbujākṣyāḥ
preyāṃś cucuṃba nayanaṃ ca ratotsaveṣu||
kusumasarakarāvalaṃbarūpaḥ suratapade tu padeśaśikṣito 'pi|
anavasitavikāsivibhramaśrīs tanaladṛśāṃ rasabhāvasaṃkaro 'bhūt||
upoḍharāge nayanāraviṃdaṃ vicuṃbabhi preyasi raṃbukaṃṭhāḥ|
biṃbādharā svāsakṛtābhighātas tanmatsareṇāva muhuś cakaṃpe||
sītkārakāṃtamalamarthavaco vidagdha-
bhāvānubaṃdhi malitaṃ lalitā vilāsāḥ|
i¦ty aṃgasaṃgrahamanoharitāpi yena
puṣpāyudhaḥ katham aho sa bhaved anaṃgaḥ||
vyaktaṃ na kāryikatayā cirakālagupti-
saṃbaṃdhite 'pi bhavati kvaca na vyapekṣā||
āvirbhavadrati
rasāṃcitavibhramābhir
yadāstravijahe sahajāpi lajjā||
yadadharagatam ādadhāti tṛṣṇāṃ diśati na ya bhūpakotpalasya nidrāṃ|
kim api tadamṛtaṃ se ko 'pi caṃdro vadanam ayaḥ śri¦yam ātatāna tanvyāḥ|
nisvāsavātair adharasya tasyāḥ pīto rasas tvadirahe 'dhunā tvaṃ|
ki pāsyamībhi kvaṇitair yuvānam uttaṃsalagno 'bhyadhikeva bhṛṃgaḥ||
āliṃgita¦priyatame vinimagnahāra-
muktāpadāṃkitapayodharapīṭhavāḍhaṃ|
saṃcchāditāvayavam ucchvasitaṃ viveda
romāṃcakaṃcukam api vyavadhe varorūḥ||
lajjāvaśād vidadhī dayitavya
pāsta-
dīnāṃśukaṃcukayugaṃ karapaṃkajābhyāṃ|
biṃbāgataṃ sapadi tatra rasena kāṃtaḥ|
maṃtaḥ praveśayitum aiṃcchad ivāṃcitabhrūḥ||
mithunarataparasparaprahārair lulitadalaṃ makaraṃdadṛṣṭim aujjhīt|
sarasabakulapuṣpadāma sīdhuśrutim iva muṃcavadhūmukhan nipītāṃ|
uttānitasyāpaṭujagrahaṇa parispurmānavatīmukheṃdoḥ||
priyeṇaऽऽऽऽऽऽ biṃbādharamānasaṃgād vipīta āsīd iva koparāgaḥ|
uddāmarāgarabhasābhimatācarugṇa-
baṃdhā śanai nidhuvane patitādhiśayyāṃ|
śobhāṃ babhāra sadṛśo makarāvamūla-
paryaṃka
paṭṭaracanā kaladhautakāṃcīṃ|
maryāsito nidhuvane kalakaṃṭhavartti
suśrūṣamāṇa iva kūjitam avyavasthaṃ||
tūṣṇīṃ babhūva mayane ramaṇījanasya
kāṃceguṇaḥ kvacanarecitaratna¦ghaṃṭaḥ||
kim api kilamudāharannatabhrū nidhuvanakeliṣu yanniṣedhavākyaṃ|
kamitur agamayad viccit tad asyāḥ prabhavati vastuṣu vāma eva kāmaḥ||
aśikṣitaḥ prā¦tibhatām avāpa suśīlitaṃ viśmitarūpam āśīt|
rate virohany amānāṃganānāṃ na vāma kāmānaguṇaṃ na jajñe||
saṃraṃbhabhāji dayite varacuṃbanāya-
mānāṃgahuṃkṛti mukhaṃ¦
parivarttayaṃtyāḥ|
vṛddhiṃ gatopari kucasya babhau taruṇyāḥ
veṇīlatā madhupapaṃktir ivāṃbujasya||
cuṃbaty apoḍharasavibhramam ānaneṃdum
unnāmitahaṭhakacagrahaṇena kāṃte|
u¦tsāryamāna iva viśvasitānilena
māmaḥ kṣaṇāniragamaddhṛdayāt puraṃdhreḥ||
śayanam anugata vilūnahāracyutanavamauktikamaṃḍalais taruṇyāḥ|
sadanaśikhivilīnagaṃḍabhittipratimitacaṃdrayudhākiṇair ivāsīt||
sparśotsavenāhitagāḍharāga babhāra kāṃcid bahir eva kaṃpaṃ|
niḥsyaṃdatām āca puraḥ sthitāṃtaḥ premā
mṛtārdre hṛdi vallabhasya||
āliṃgitā sarabhasaṃ dayitena pṛṣṭha-
vinyastasārdranakhapaṃktirujā tadānīṃ|
gāḍhīcakāra tadurasthalasaṃniveśa-
cakrībhavaḥ kucayugā pariraṃbham ekā||
āghūrṇṇanākulitatārakalocanāyāḥ
kaṃpākulotpalakapīnatanoḥ priyasyāḥ|
āliṃgitaṃ madhumataḥ śithilīcakāra
gāhāṃ punar mṛgaḍṛśo vidadhān anaṃgaḥ||
galitasarasakuṃkumarāgāḥ śramajalaśīkarabiṃdavas taruṇyāḥ|
hṛdayanihitagāḍharāgaraktā iva tavibhramanirgatā virejuḥ||
preyo¦
꣹nakhārdrakṣatibhinnatāṃgyāḥ| parisphuratkāṃcanakāśagaurī|
nyarājatodbhinnamanojñarāgabījāṃkurogheva śarīrayaṣṭiḥ||
līlāvatī śakalitāgurupaṃkapatra-
bhaṃgaṃprasādhanakarālanakhakṣatāṃgī|
gaṃḍasthalīṃ sthagitaratnavataṃsakāni
lāvaṇyasaṃbhṛtibharasphuṭitām irauhe||
preyonakhakṣatapadāni kapolabhitti-
bhāgeṣu bhāmakuṭilāni vilāsinīnāṃ|
bhāṃti sma bibhratiऽऽ harekṣaṇavahniheti-
saṃdhukṣamāṇamadanekṣaṇapakṣmalakṣmīṃ||
priyatamaparicuṃbanena bhīro sphuṭam avaro 'pi sa¦jīvatān avāpat|
acirataratavibhramābhilāṣā katham iva sasphuraṇo 'nyathā bhavet saḥ||
vibhrāṇamāyā saralatā karaṇapraऽऽऽऽऽऽpaṃca-
nānāvikalpakṛtino¦ vadanena pūnaḥ|
saṃsargam āpya mamuraṃ karaṇaṃ rateṣu|
cārubhruvā makaraketanavaṃśanāḍyāḥ|
ākṛṣya cuṃbanavikalpapaṭīyame 'pi
biṃdādharāraṃ kapitur oṣṭhadalāṃtarālāṃ|
cātu
ryacārumadanaṃ vadanaṃ cacuṃba
kāṃtātmanaḥ kuśalatāṃ kila darśayantī||
adhararucakadaṃśadhūsahastacyutam abhajad valayaṃ punaḥ puraṃdhreḥ
vadanavijitakāṃtiduḥkhabhinnasthiti¦hṛdayasphuradiṃdubiṃduśobhāṃ|
kaṃṭhe 'bhavad vallabhabāhupāśanipīḍanaṃ jīvitalābhahetuḥ||
vikhaṃḍanaṃ cādharapallavasya kacagrahaś cotsava eva tāsāṃ||
kiṃ karṇṇakeśamṛdubāhumayena tasya
pāśabhrameṇa sudṛśām iha mīnaketoḥ|
eko 'pi saṃyamayitu pratibaddhaśaktir
asyābhavaḥ kracara nāgavato na puṃsaḥ||
utpullavellahaḍhahārividagdha
bhāva-
saṃsūcitāṃcitamanobhavabhāvahṛdyāḥ|
cārubhruvāṃ nidhuvanāvasare prayastur
akṣuṇṇarāgarabhasollasitā vilāsāḥ||
kucakalasataṭeṣu kāminīnāṃ dayitanakhakṣatarājayo virejuḥ|
ratarabhasavilūnakaṃṭhamālācyutikuṭilāruṇakesarābhirāmāḥ||
āviṣṭatānargalarāgasaṃpadamaṃdaniḥsvāsataraṃgyamāṇaṃ|
samarpya¦yaṃtyādharapallavāgram agrāhi tanvyā hṛdayaṃ priyasya||
ābaddhavārisuratasramavāribiṃdu-
nirdhautaśeṣarucir āgurupatralekhāṃaṃ|
subhrū vilagnamadanāsukṛśānudāha-
kālaṃ| kṛ
tām iva babhāra kapolapālīṃ||
ikkuṃta gharmmaśalilaplavalaṃghyamāna-
kālāguruprakarapatralatā yuvānaḥ|
svacchāḥ kapolasarasīvatīrṇṇapuṣpa-
komaṃḍaketumakarā iva māminīnāṃ|
śriyam adadhata pīvarai stanāgraiḥ sarasatanakhakṣatarājibhis taruṇyaḥ||
tanuvighaṭitapatrasaṃdhibaṃdhaiḥ vṛtamukulair nalinair ivāmbujinyaḥ||
jihmāruṇāḥ pakṣmalalocanānāṃ babhur nakhānikṣataya staneṣu|
prasūnabāṇāsanaratnavīṇāmaṃtrīkalāvibhramam ākṣipaṃtyaḥ||
bhāti sma nirdayarataśramavāribiṃdu|
vṛṃdaā
vakīrṇṇaparipāṃḍuragaṃḍabhānaṃ|
lāvaṇyasiṃdhusalilotthitavakṣyamāṇa-
vistāribudbudam ivānanam aṃgalāyāḥ||
vāmabhruvo nidhuvanaklamagharmmavāri-
biṃdūtkaravyatikarocchalitā vireje|
gaṃbhīranābhisarasī nijaketuyaṣṭi-
koṭipratiṣṭhajhaṣamaṃdaramaṃdiraśrīḥ||
analam iva viśoḍhum aṃganāyās tadanumadavi¦cyutiduḥkham aṃgarāgaḥ|
akṛta kucataṭe ratiśramāṃbhaḥplavagatino nakharājiṣu praveśaṃ||
nirbhidya dehasmaramārgaṇeṣu manaḥ praviṣṭeṣu ratābhiyoge|
tadraṃdhamārgai
r iva kāminīnāṃ stanā vyarejuḥ karajakṣatoghaiḥ||
abhyucchvasatpulakamūrabharātibhāra-
gurvvī viśoḍhum asaheva tanuṃ mumoca|
āvirbhavad ratirasāśithilaprayatna
lī¦lālasaṃ dayitavakṣasi saṃhatorūḥ||
spaṣṭaṃtaraṃ rasaviśeṣamanojñavṛtti
śikṣāprapaṃcarahitaṃ kim api svavedyaṃ|
cārubhruvaḥ pratibabhau surate nadāsu
puṣpāyudhasya hṛdayaṃ yad akhaṃḍam āsīt||
pravaṇaśikharavinyataṃ taruṇyāḥ śaśidhavalaṃ navaketakīpalāśaṃ|
abhṛta makaraketuketudaṃḍaskhalitavimugdhakulānanūnalīlāṃ|
vi¦
lūnahārojjvalaśekharaśrīr upoḍharāgaśramavāribiṃduḥ|
ratāvamanmaḥ surasuṃdarīṇāṃm ākṣiptakopānukṛtir jjajṛṃbhe||
lāvaṇyakāṃtim amalā mṛganābhipaṃka-
patrāvalī vilikhitācchakapolabhittau|
nyāmīkaroti kim itīva dadhāva gharmma-
vāricchaṭā dayitabhāvanajā taruṇyāḥ|
gaṃbhīrabhisaramī sudṛśo 'ṃgarāga-
piṃ¦ger apūryabha rataśramavārileśaiḥ||
ālakṣyacūcukaṣaḍaṃhrikucāraviṃda-
viṣyaṃdasārdramakaraṃdarasāyamāṇaiḥ|
dayitanakhavidhūnanaṃ vadhūnāṃ viśadamayūrapadaṃ śaśa¦plutāṃgaṃ|
abhṛta madakānanasya lakṣmīṃ| karaśikhareṣukarālakarkkaśeṣu|
kacagrahottāninavaktrapaṃkaje bucumbiṣā preyasilolacakṣuṣaḥ|
navartta toṣād iva rāsavibhramaḥ sphuṭībhavatspaṃdanasundaro 'dharaḥ||
dhautāṃgarāga kapiśāḥ śramavārileśāḥ|
poṣpe nipetuṣi hṛdi smaramārgaṇaughe|
tadraṃdhamārgavigalanmakaraṃdabiṃdur
vṛṃdāśraiyo mṛgadṛśāṃ surate nirīyuḥ||
yain apyagāmi nitarāṃ prathame samāpti-
nārādhva eva navakomalarāgavegaiḥ|
te vibhramā sapadi paprathire na teṣu
saṃdhukṣitasmararasāḥ sudṛśāṃ dvitīye
||
samadamadanasādhvasatradhās tāḥ kim api rasāṃtarāviśaṃtyaḥ|
viram api hṛdacetaso 'pi citraṃ dayitatamāmupacerum aṃcitākṣyaḥ||
sukhānubandhod vinimīlite muhuḥ priyāna¦nālokanakānare muhuḥ|
avāpatur mmaṃtharatāṃ vilocane nimīlitotyalanavibhramaus tanauḥ||
bibhrāṇayā stutimanoramaramy abhīkṣṇaṃ
preyānasevanakadarśanayā tadānīṃ|
ākṣiptarāgihṛdayā hariṇīdṛśātha
ratyutsave madanamaṃjukayā girāsīt||
āpāta eva yad abhūt_ sukham āpnuvaṃti
tenāturatvam itaratra vivarddhamānaṃ|
saṃdhukṣitānyasu
rataṃ kapitur bbabhūva
cittaprapaṃcacaturatvam aho smarasya|
bhavatu ca parivṛtya nāma tanvyā sthitam adhiśayyam alīkamānakhedāt|
hṛdayam abhimate 'nurāgivṛtter abhimukham eva punar bbabhūva tasyā||
priyeṇa haṃtuṃ dayitā galanmadhucchaṭākaṃṇa keśadāma pātitaṃ|
napuṃsakatve 'pi magharmmaśīkaran tadaṃgasaṃsparśasukhād ivābhavan||
tatkālasaṃbhṛtara¦sātiśayāni dūram
adhyāhataprasaratā sudṛśāṃ dadadbhiḥ|
caṃdraḥ karabhimukharam upānināya
puṣpāyudhas tu hṛdayāny abhinat pṛṃṣaṃgaiḥ|
tasyāpi viśmayavidhāyi viceṣṭitaṃ tad
utthā¦
ya caṃcalatarān manaso 'py anaṃgaḥ|
sthairyaṃ dadhat suniśitair iṣubhir bhinatti
pauṣpair api ca hṛdayāni yadāśu yūnāṃ||
avaratuvi nitaṃbinījanasya priyatamacuṃbanadaṃśabiṃdumā¦lāḥ|
dadhur abhinavatopalakṣatāmracchaniśubhagāḥ smararāgabījaśobhāṃ|
upeyuṣīṇām upaśūnyatāṃ rate virohaty adhikaṃ natabhruvāṃ||
asūta tāsāṃ pratitaiva tad guṇaṃ na yena yūnāṃ hṛdayena nāharat|
preṃkholanātaratitādriśilāviśāla-
vālānitaṃbaphalakāni ratotsaveṣu|
paryaṃkapaṭṭanamanonnamanakrameṇa
naṃturmmano 'dhikataraṃ rama¦
yāṃ babhūvuḥ|
bhāti sma pakṣaśikharaskhalitadvirepha-
kalpāsitā ratigṛhodarakuṭṭimorvvī||
tatkālabaddharabhasasmarakṛṣyamāṇa-
kodaṃḍadaṃḍagalitair iva ratnapuṣpaiḥ|
aviralakusumopakāralīnaṃ bhramarakulaṃ| rativeśmani vyarājat||
smaraśarahatajarjjarīkṛtaṃ satkam iva vījjhitamānasaṃ bhaṭībhiḥ|
madhyasya tān avabhṛto ghaṭate tavāti-
dīrghāṃgule tulam astu nitaṃbabhitteḥ|
ity anyadhāyi raṇiter iva vallabhasya
pāṇiḥ puraṃdhrirasanāmaṇikiṃkiṇībhiḥ||
kautūhalāviratahārirasopagūḍha-
ka¦
llolitasmaravikalpataraprapaṃcaḥ|
hrīmaṃtharatvam apahāya dhiyābhimāna
āmeduṣī sutanur anyamayīta jajñe||
śayanagatavinidrakāṃtalīlāciraparihāpitam aprapaṃcarāgaṃ|
anṛta subhagarūpatāṃ niśāyā sapadi mukhad api paścimārddhamāsāṃ||
udīrayaṃtī kim api skhalaṃtpada tadābhiyuktā dayitena kāminī|
aśikṣitālaṃ¦bitapāṭavā nu kiṃ suśikṣitatvaṃ prakaṭatvam ānayat||
svacchaṃ babhāra viparītarataśrayāṃbu
nirvvodaśeṣarucir āgurupatralekhaṃ|
dolāyamānamaṇikuṃḍalakoṭikalpa-
līlā
kināṃkitam iva pramadākapolaṃ|
tanvyāḥ praऽऽvṛttapuruऽऽऽṣāyitaribhramāyāḥ|
vṛṣṭaṃ raṇany upari me katham atra kāṃcī|
ity abhyavād iva manoharasiṃjitena
paryākulaṃ ratiṣu nūpurapārihāryaḥ||
abhṛta madanamūḍhakāṃtisaṃpatsurataviparyayīvibhrame taruṇyāḥ|
sphuṭakavalanarāgarāhuśaṃkānipatadadhaumukhacaṃdrabiṃbaśeobhāṃ
viparītaratābhiyogalagnāṃ striyam ālokya vilajjiteva dūraṃ|
śramaśīkarabiṃduvābhyamānā vijahau citralatā kapolabhittiṃ||
śūnyātmanoś caraṇabhūṣaṇasiṃjite¦꣹na
pratyāhritā caraṇayor navarākaraśrīḥ|
rāgeṇa saṃpra¦tibhuvā hariṇekṣaṇāyāḥ
dhautopi gharmmaśalile salilo tadāsīt|
smararabhasasavīlakāṃtadaṃtakṣatiparijātayiyevaṃ biṃbatena|
pracuramadadhipāṭalā taru¦ṇyā sapadi jahe śaśinā kapolabhittiḥ||
saṃpāditāninavavibhramamaṃḍanāni
preyonakhātipadāni nus taruṇyāḥ|
muktāphalārghakusumair iva niṣpatadbhir
ānaṃ꣹
da gharmmajalasīkaravṛṃduvṛṃdaiḥ|
agrāhi rāgihṛdayaṃ dayitasya yena
yaś cānyavastunirapekṣatayā manojñaṃ|
cārubhruvaḥ kim api tat punateṣv avadyam
akṣuṇṇam eva ramaṇīmayam ādhirāsīt||
cikṣepa dṛṣṭir abhitaḥ sutanor amāṃga-
paryastatārakamayūkhajalacchaṭālīḥ|
pratyagrakāṃtadaśanakṣatagāḍhapīḍā-
nirvvāpaṇārthanavakomalagaṃḍabhi¦tteḥ||
nihitanakhapadaḥ kucāgrabhāge karakamalena vikaṃpinā natabhrūḥ|
priyakaram upanābhi kāpi kāmān_ kila kalakomalakūjitā nināśe||
vāmastuvaḥ śayanapa
ṭṭanivarttanena
kāṃtasya cittamṛgabaṃdhanavāgur āsīt|
vistārimūlaśithilāśritadairghyaleśa-
paryaṃtabhāgaviṣamocchvasitātha veṇī||
paryaṃkapaṭṭamalanāt saviśeṣam āpa¦
dīrghyaṃ yad utpaladṛśo lulitaḥ śikhaṃḍaḥ|
yasyāmunā phalam avāpyatatan nitaṃba-
biṃbāgracuṃbanasukhāpitam advitīyaṃ|
svasthānād acalad api kṣaṇena tattadviśraṃbhātiśayamanojñām ācaradbhiḥ|
yat tāsāṃ hṛdayam agṛhyatāṃnunāṃgi priyobhis tad adbhutaṃ tadānīṃ|
nidrāṃ vihāya śanakaiḥ paripītaśīta-
vātāyanasthacaṣakāśrayaśīdhuśe¦
ṣaḥ|
mattodhika śramajalaplutadehayaṣṭir
acchinnanīrasaratābhirato yuvāsīt||
avyaktam āpad amaratvam asau puraṃdhri-
biṃbādharāspadasudhārasapānasaṃgāt|
gāḍhībhavannipuvanotsarasaṃmadena
yenānimeṣanayanatvam avāpi yūnā|
dadhaḥ kaṃti nāsāv anūbhavati kiṃ khaṃḍanadaśān
nipītaḥ sa vāgaṃ prakaṭayati no vā kim adhi¯|
mānaṃdasyeko bhavatitarāṃ hetutārān_
sudhāmūtiś caṃdraḥ kim adharadalanotpaladṛśāṃ||
utkhaṃḍanārditapuraṃdhrividhūtahāni
hastaprakoṣṭhagalite navaratnakaṃbuḥ|
kaṃda
rpalāsakatiraskariṇīviśīrṇṇa-
māṇikyabaṃdhakaṭakasya babhāra śobhāṃ|
romāṃcakaṃṭakitakaṃcikapolabhittir
anyonyasaṃvalitatārakalocanaśrīḥ|
rāgārasāna¦nulitā nipunasya dṛṣṭir
anyaiva nistimitakālakilācirāśīt||
nibiḍaghanarohakāṃḍayugmataralavidhattitatārakakṣaṇaśrīḥ|
dṛḍhatarapariraṃbhavi¦bhramāsīt kamaladṛśaḥ sutāvaśānalīlā||
lāvaṇyakāṃtiviśamāmṛtadhānyamāna-
nasyāṃgadarśanakutūhalanā vitīrṇṇe|
kāṃteni vāsaśi vadhūḥ suratāvasāna-
vailakṣyahāsadaśanāṃśupaṭaṃ tatāna||
preyaḥ karākalitapīnanitaṃbabiṃba-
¯sā vadhūḥ karatalasthagitoramūlā|
hāreṇa caṃdraśucimauktikadaṃtapaṃkti-
niryatprabhāvisadaśobhamahasyatevā||
līlāvilāśakilakiṃcitahārahāre
helābhirāmasukumāramadapragalbhāḥ|
rāgād aparyavasiteccham iti priyāṃs tān_
cchaṃdānuvṛttinipuṇaṃ ramayāṃ babhūvuḥ|
rabhyutsavena śithilārabhasena pūrvvam
utsāritānucitadhārśyaparigrahatvāt|
lajjā tadaṃtakṛtasaṃbhramavibhramaśrī
nāvirbbabhūva sudṛśo vinayāgradūtī|
cetohanā
vidadhatīṣa vapuṣaḥ prayatna-
śaithilyam āśu vihitasmṛtivipramoṣā||
kiṃ matvato kim athavā sudṛśā nidhatta
nidrā vijihmitavighūrṇṇitalocanatvaṃ||
iti mithunasahasra ra¦tnaparyaṃkabhāji
klamagatasukhanidre sā niśā paryaṇaṃśīt|
muhur iva gamavelāmārutaśvāsavātaiḥ
śaśinipatanakhekhaglānim āvedayantī||
cha ||
iti¦ haravijaye mahākāvye saṃbhogavarṇṇano nāma saptaviṃśaḥ sargaḥ||