Jinabhadrasurijñānabhaṇḍāra Jaisalmer 408 J Jaisalmer 408. XXX FIX HEADER XXX Ratnākara Haravijaya Sanskrit in Devanāgarī script. HV-only ba and va not distinguished. 1228 Patan Peter Pasedach

[floral] || cha ||

atha ratirabhasākadalīkanidrārabhasavighūrṇṇitalocanāṃbujābhiḥ| sanavalam asiśri¦ye vadhūbhiḥ saha madamanmathamaṃtharavā yuvānaḥ|| priyeṇa vasasyapanīyamāne māṃ haṃti kāṃtā sravalotpale| aśiśriyat_ pūrvvam itīva dīpas taṃ gaṃḍabhitti pratimāpadeśāt|| ākṛṣyamāṇam atha puṣpasarāsanena saṃraṇāla kāmihṛdayāni bibhatsatārāt|| līnadvirephakularutkṛticittahāri ṭhāṃkaranādamukharasthiti copam āsīt|| bhiṃdaṃta eva hṛdayāny api saṃdadhānāḥ pauṣyā a^pi dūhimasārabhūto viyoge cetonuva surapuraṃdhrikhalūrikāsu petuḥ sarāḥ kusumakārmukacakramuktāḥ|| cetobhuvo bhuvanadurvviṣahā nitāṃtam ākṣiptaśīghragamanā iva cittavṛtteḥ| dhairyaṃ patatrimaruteva vidhūmayaṃto bāṇāḥ puraṃdhrihṛ¦dayeṣu rayān nipetuḥ|| dayitatamahṛtāṃbaraṃ varorvvāḥ kanakaśilāvaikaṭaṃ nitaṃbabimbaṃ| madanakaraviṣāṇaghātaraṃdhrapratimakukuṃdaraṣuṃdaraṃ babhāse|| pīnorvvumūlaṃ rabhasāpanītavāso vilolakṣaṇam īkṣamāṇaṃ| jaghāna roṣāt kila pīvareṇa kucadvayenorasi kāpi kāṃtaṃ|| ucchvāsipīna¦jaghane nidhirīśapūrvvo gāḍhaṃ nitaṃbaphalake ghanagharmmadhārau| tanvyāḥ kukuṃdarayuge śithilāṃ cakarṣa caṃḍāthakaṃ katham api priyamāṇipadmaḥ|| hrīmaṃtharārihṛtavepathunā kareṇa karṇṇotpalaṃ dayitanitaṃbavāsāḥ| cikṣepa dīpahataye parihṛtya tena taddāhasaṃbhramavasād iva tan nipete| avirativibhra¦mo jajṛṃbhe śramajalaśīkacapuṣpaśobhī| kurabakaviṭapīvarastrīstanakalasāhatibhir vvidagdhayūnāṃ|| āliṃgitāyā dayitena tanvyāḥ sparśasya mā bhūd vyava¦dhānakhedaḥ| tadvakṣasotīva mamajja nunnā kucadvayasyopari hārayaṣṭiḥ|| sārodarakramavibhāvyavalīvibhaṃgam uttaṃbhitonnatapayodharatālapatraṃ| nirdṛṣṭacitrakakapolalalāṭalekhā yudbāhu kaṃcukam udakṣipad aṃcitabhrūḥ|| kṛcchrāt tano saghanagharmmajalāṃgayaṣṭi- gāḍhāvaśaktam atha kaṃcukam utkṣipaṃ¦tyāḥ| lāvaṇyakāṃtir amalādhikam unmimīla gaurasya madhyabhuvi cāru valitrayasya|| vapuṣi dayitasaṃgagharmmatoyaiḥ smamukharājya ivābhiṣicyamāne| prathamataram avāpa baṃdhanebhyas taraladṛśāpatha nīvibhir vvimokṣaḥ|| rarāja daṣṭādharadhūtahastavirgata kaṃburathāṃbujākṣyāḥ| nirmadhūta kāmimanāṃsy amaṃdaṃ vilāsamaṃjīra iva smarasya|| rāgārdracāṭucaturasya vimuktanīvim ābaddharepathutayā dayitasya hastaṃ|| roddhuḥ śaśāṃka na karaḥ sutanor adīṣṭa- siddhidhruvaṃ taralatā śithilāṃ vidhatte| preyaḥ karodgrathitakaṃcukalakṣamāna- biṃbāgatāvasanakāspadaratnadīpaḥ| vinyastakorakitacaṃpakapuṃḍarīka- saṃvāditāṃ kucataṭaḥ sutanor babhāra ꣹ śravaṇakuvalayasya garbhamaṃtraṃ nidhuvanakelivamaṃdasīrṇṇam āsīt| mithunahatavilugṇamuṣṭibaṃdhaḥ phalakam ivāsamasāyakāsidhenoḥ|| salīlanirddhūtakarāraviṃdasītkārasaṃdhukṣitamanmathāyāḥ| jagrāha biṃbādharamūḍhagāḍharāgaṃ rama¦ṇyā hṛdayaṃ ca kāṃtaḥ|| yasyoditaṃ bhavati yat tad adhanyam eva tasyānatikramam iha kriyate vidagdhaiḥ| yenoṣṭhapallavam akhaṃḍayad aṃbujākṣyāḥ preyāṃś cucuṃba nayanaṃ ca ratotsaveṣu|| kusumasarakarāvalaṃbarūpaḥ suratapade tu padeśaśikṣito 'pi| anavasitavikāsivibhramaśrīs tanaladṛśāṃ rasabhāvasaṃkaro 'bhūt|| upoḍharāge nayanāraviṃdaṃ vicuṃbabhi preyasi raṃbukaṃṭhāḥ| biṃbādharā svāsakṛtābhighātas tanmatsareṇāva muhuś cakaṃpe|| sītkārakāṃtamalamarthavaco vidagdha- bhāvānubaṃdhi malitaṃ lalitā vilāsāḥ| i¦ty aṃgasaṃgrahamanoharitāpi yena puṣpāyudhaḥ katham aho sa bhaved anaṃgaḥ|| vyaktaṃ na kāryikatayā cirakālagupti- saṃbaṃdhite 'pi bhavati kvaca na vyapekṣā|| āvirbhavadratirasāṃcitavibhramābhir yadāstravijahe sahajāpi lajjā|| yadadharagatam ādadhāti tṛṣṇāṃ diśati na ya bhūpakotpalasya nidrāṃ| kim api tadamṛtaṃ se ko 'pi caṃdro vadanam ayaḥ śri¦yam ātatāna tanvyāḥ| nisvāsavātair adharasya tasyāḥ pīto rasas tvadirahe 'dhunā tvaṃ| ki pāsyamībhi kvaṇitair yuvānam uttaṃsalagno 'bhyadhikeva bhṛṃgaḥ|| āliṃgita¦priyatame vinimagnahāra- muktāpadāṃkitapayodharapīṭhavāḍhaṃ| saṃcchāditāvayavam ucchvasitaṃ viveda romāṃcakaṃcukam api vyavadhe varorūḥ|| lajjāvaśād vidadhī dayitavyapāsta- dīnāṃśukaṃcukayugaṃ karapaṃkajābhyāṃ| biṃbāgataṃ sapadi tatra rasena kāṃtaḥ| maṃtaḥ praveśayitum aiṃcchad ivāṃcitabhrūḥ|| mithunarataparasparaprahārair lulitadalaṃ makaraṃdadṛṣṭim aujjhīt| sarasabakulapuṣpadāma sīdhuśrutim iva muṃcavadhūmukhan nipītāṃ| uttānitasyāpaṭujagrahaṇa parispurmānavatīmukheṃdoḥ|| priyeṇaऽऽऽऽऽऽ biṃbādharamānasaṃgād vipīta āsīd iva koparāgaḥ| uddāmarāgarabhasābhimatācarugṇa- baṃdhā śanai nidhuvane patitādhiśayyāṃ| śobhāṃ babhāra sadṛśo makarāvamūla- paryaṃkapaṭṭaracanā kaladhautakāṃcīṃ| maryāsito nidhuvane kalakaṃṭhavartti suśrūṣamāṇa iva kūjitam avyavasthaṃ|| tūṣṇīṃ babhūva mayane ramaṇījanasya kāṃceguṇaḥ kvacanarecitaratna¦ghaṃṭaḥ|| kim api kilamudāharannatabhrū nidhuvanakeliṣu yanniṣedhavākyaṃ| kamitur agamayad viccit tad asyāḥ prabhavati vastuṣu vāma eva kāmaḥ|| aśikṣitaḥ prā¦tibhatām avāpa suśīlitaṃ viśmitarūpam āśīt| rate virohany amānāṃganānāṃ na vāma kāmānaguṇaṃ na jajñe|| saṃraṃbhabhāji dayite varacuṃbanāya- mānāṃgahuṃkṛti mukhaṃ¦ parivarttayaṃtyāḥ| vṛddhiṃ gatopari kucasya babhau taruṇyāḥ veṇīlatā madhupapaṃktir ivāṃbujasya|| cuṃbaty apoḍharasavibhramam ānaneṃdum unnāmitahaṭhakacagrahaṇena kāṃte| u¦tsāryamāna iva viśvasitānilena māmaḥ kṣaṇāniragamaddhṛdayāt puraṃdhreḥ|| śayanam anugata vilūnahāracyutanavamauktikamaṃḍalais taruṇyāḥ| sadanaśikhivilīnagaṃḍabhittipratimitacaṃdrayudhākiṇair ivāsīt|| sparśotsavenāhitagāḍharāga babhāra kāṃcid bahir eva kaṃpaṃ| niḥsyaṃdatām āca puraḥ sthitāṃtaḥ premāmṛtārdre hṛdi vallabhasya|| āliṃgitā sarabhasaṃ dayitena pṛṣṭha- vinyastasārdranakhapaṃktirujā tadānīṃ| gāḍhīcakāra tadurasthalasaṃniveśa- cakrībhavaḥ kucayugā pariraṃbham ekā|| āghūrṇṇanākulitatārakalocanāyāḥ kaṃpākulotpalakapīnatanoḥ priyasyāḥ| āliṃgitaṃ madhumataḥ śithilīcakāra gāhāṃ punar mṛgaḍṛśo vidadhān anaṃgaḥ|| galitasarasakuṃkumarāgāḥ śramajalaśīkarabiṃdavas taruṇyāḥ| hṛdayanihitagāḍharāgaraktā iva tavibhramanirgatā virejuḥ|| preyo¦꣹nakhārdrakṣatibhinnatāṃgyāḥ| parisphuratkāṃcanakāśagaurī| nyarājatodbhinnamanojñarāgabījāṃkurogheva śarīrayaṣṭiḥ|| līlāvatī śakalitāgurupaṃkapatra- bhaṃgaṃprasādhanakarālanakhakṣatāṃgī| gaṃḍasthalīṃ sthagitaratnavataṃsakāni lāvaṇyasaṃbhṛtibharasphuṭitām irauhe|| preyonakhakṣatapadāni kapolabhitti- bhāgeṣu bhāmakuṭilāni vilāsinīnāṃ| bhāṃti sma bibhratiऽऽ harekṣaṇavahniheti- saṃdhukṣamāṇamadanekṣaṇapakṣmalakṣmīṃ|| priyatamaparicuṃbanena bhīro sphuṭam avaro 'pi sa¦jīvatān avāpat| acirataratavibhramābhilāṣā katham iva sasphuraṇo 'nyathā bhavet saḥ|| vibhrāṇa saralatā karaṇapraऽऽऽऽऽऽpaṃca- nānāvikalpakṛtino¦ vadanena pūnaḥ| saṃsargam āpya mamuraṃ karaṇaṃ rateṣu| cārubhruvā makaraketanavaṃśanāḍyāḥ| ākṛṣya cuṃbanavikalpapaṭīyame 'pi biṃdādharāraṃ kapitur oṣṭhadalāṃtarālāṃ| cāturyacārumadanaṃ vadanaṃ cacuṃba kāṃtātmanaḥ kuśalatāṃ kila darśayantī|| adhararucakadaṃśadhūsahastacyutam abhajad valayaṃ punaḥ puraṃdhreḥ vadanavijitakāṃtiduḥkhabhinnasthiti¦hṛdayasphuradiṃdubiṃduśobhāṃ| kaṃṭhe 'bhavad vallabhabāhupāśanipīḍanaṃ jīvitalābhahetuḥ|| vikhaṃḍanaṃ cādharapallavasya kacagrahaś cotsava eva tāsāṃ|| kiṃ karṇṇakeśamṛdubāhumayena tasya pāśabhrameṇa sudṛśām iha mīnaketoḥ| eko 'pi saṃyamayitu pratibaddhaśaktir asyābhavaḥ kracara nāgavato na puṃsaḥ|| utpullavellahaḍhahārividagdhabhāva- saṃsūcitāṃcitamanobhavabhāvahṛdyāḥ| cārubhruvāṃ nidhuvanāvasare prayastur akṣuṇṇarāgarabhasollasitā vilāsāḥ|| kucakalasataṭeṣu kāminīnāṃ dayitanakhakṣatarājayo virejuḥ| ratarabhasavilūnakaṃṭhamālācyutikuṭilāruṇakesarābhirāmāḥ|| āviṣṭatānargalarāgasaṃpadamaṃdaniḥsvāsataraṃgyamāṇaṃ| samarpya¦yaṃtyādharapallavāgram agrāhi tanvyā hṛdayaṃ priyasya|| ābaddhavārisuratasramavāribiṃdu- nirdhautaśeṣarucir āgurupatralekhāṃaṃ| subhrū vilagnamadanāsukṛśānudāha- kālaṃ| kṛtām iva babhāra kapolapālīṃ|| ikkuṃta gharmmaśalilaplavalaṃghyamāna- kālāguruprakarapatralatā yuvānaḥ| svacchāḥ kapolasarasīvatīrṇṇapuṣpa- komaṃḍaketumakarā iva māminīnāṃ| śriyam adadhata pīvarai stanāgraiḥ sarasatanakhakṣatarājibhis taruṇyaḥ|| tanuvighaṭitapatrasaṃdhibaṃdhaiḥ vṛtamukulair nalinair ivāmbujinyaḥ|| jihmāruṇāḥ pakṣmalalocanānāṃ babhur nakhānikṣataya staneṣu| prasūnabāṇāsanaratnavīṇāmaṃtrīkalāvibhramam ākṣipaṃtyaḥ|| bhāti sma nirdayarataśramavāribiṃdu| vṛṃdaāvakīrṇṇaparipāṃḍuragaṃḍabhānaṃ| lāvaṇyasiṃdhusalilotthitavakṣyamāṇa- vistāribudbudam ivānanam aṃgalāyāḥ|| vāmabhruvo nidhuvanaklamagharmmavāri- biṃdūtkaravyatikarocchalitā vireje| gaṃbhīranābhisarasī nijaketuyaṣṭi- koṭipratiṣṭhajhaṣamaṃdaramaṃdiraśrīḥ|| analam iva viśoḍhum aṃganāyās tadanumadavi¦cyutiduḥkham aṃgarāgaḥ| akṛta kucataṭe ratiśramāṃbhaḥplavagatino nakharājiṣu praveśaṃ|| nirbhidya dehasmaramārgaṇeṣu manaḥ praviṣṭeṣu ratābhiyoge| tadraṃdhamārgair iva kāminīnāṃ stanā vyarejuḥ karajakṣatoghaiḥ|| abhyucchvasatpulakamūrabharātibhāra- gurvvī viśoḍhum asaheva tanuṃ mumoca| āvirbhavad ratirasāśithilaprayatna ¦lālasaṃ dayitavakṣasi saṃhatorūḥ|| spaṣṭaṃtaraṃ rasaviśeṣamanojñavṛtti śikṣāprapaṃcarahitaṃ kim api svavedyaṃ| cārubhruvaḥ pratibabhau surate nadāsu puṣpāyudhasya hṛdayaṃ yad akhaṃḍam āsīt|| pravaṇaśikharavinyataṃ taruṇyāḥ śaśidhavalaṃ navaketakīpalāśaṃ| abhṛta makaraketuketudaṃḍaskhalitavimugdhakulānanūnalīlāṃ| vi¦lūnahārojjvalaśekharaśrīr upoḍharāgaśramavāribiṃduḥ| ratāvamanmaḥ surasuṃdarīṇāṃm ākṣiptakopānukṛtir jjajṛṃbhe|| lāvaṇyakāṃtim amalā mṛganābhipaṃka- patrāvalī vilikhitācchakapolabhittau| nyāmīkaroti kim itīva dadhāva gharmma- vāricchaṭā dayitabhāvanajā taruṇyāḥ| gaṃbhīrabhisaramī sudṛśo 'ṃgarāga- piṃ¦ger apūryabha rataśramavārileśaiḥ|| ālakṣyacūcukaṣaḍaṃhrikucāraviṃda- viṣyaṃdasārdramakaraṃdarasāyamāṇaiḥ| dayitanakhavidhūnanaṃ vadhūnāṃ viśadamayūrapadaṃ śaśa¦plutāṃgaṃ| abhṛta madakānanasya lakṣmīṃ| karaśikhareṣukarālakarkkaśeṣu| kacagrahottāninavaktrapaṃkaje bucumbiṣā preyasilolacakṣuṣaḥ| navartta toṣād iva rāsavibhramaḥ sphuṭībhavatspaṃdanasundaro 'dharaḥ|| dhautāṃgarāga kapiśāḥ śramavārileśāḥ| poṣpe nipetuṣi hṛdi smaramārgaṇaughe| tadraṃdhamārgavigalanmakaraṃdabiṃdur vṛṃdāśraiyo mṛgadṛśāṃ surate nirīyuḥ|| yain apyagāmi nitarāṃ prathame samāpti- nārādhva eva navakomalarāgavegaiḥ| te vibhramā sapadi paprathire na teṣu saṃdhukṣitasmararasāḥ sudṛśāṃ dvitīye|| samadamadanasādhvasatradhās tāḥ kim api rasāṃtarāviśaṃtyaḥ| viram api hṛdacetaso 'pi citraṃ dayitatamāmupacerum aṃcitākṣyaḥ|| sukhānubandhod vinimīlite muhuḥ priyāna¦nālokanakānare muhuḥ| avāpatur mmaṃtharatāṃ vilocane nimīlitotyalanavibhramaus tanauḥ|| bibhrāṇayā stutimanoramaramy abhīkṣṇaṃ preyānasevanakadarśanayā tadānīṃ| ākṣiptarāgihṛdayā hariṇīdṛśātha ratyutsave madanamaṃjukayā girāsīt|| āpāta eva yad abhūt_ sukham āpnuvaṃti tenāturatvam itaratra vivarddhamānaṃ| saṃdhukṣitānyasurataṃ kapitur bbabhūva cittaprapaṃcacaturatvam aho smarasya| bhavatu ca parivṛtya nāma tanvyā sthitam adhiśayyam alīkamānakhedāt| hṛdayam abhimate 'nurāgivṛtter abhimukham eva punar bbabhūva tasyā|| priyeṇa haṃtuṃ dayitā galanmadhucchaṭākaṃṇa keśadāma pātitaṃ| napuṃsakatve 'pi magharmmaśīkaran tadaṃgasaṃsparśasukhād ivābhavan|| tatkālasaṃbhṛtara¦sātiśayāni dūram adhyāhataprasaratā sudṛśāṃ dadadbhiḥ| caṃdraḥ karabhimukharam upānināya puṣpāyudhas tu hṛdayāny abhinat pṛṣaṃgaiḥ| tasyāpi viśmayavidhāyi viceṣṭitaṃ tad utthā¦ya caṃcalatarān manaso 'py anaṃgaḥ| sthairyaṃ dadhat suniśitair iṣubhir bhinatti pauṣpair api ca hṛdayāni yadāśu yūnāṃ|| avaratuvi nitaṃbinījanasya priyatamacuṃbanadaṃśabiṃdumā¦lāḥ| dadhur abhinavatopalakṣatāmracchaniśubhagāḥ smararāgabījaśobhāṃ| upeyuṣīṇām upaśūnyatāṃ rate virohaty adhikaṃ natabhruvāṃ|| asūta tāsāṃ pratitaiva tad guṇaṃ na yena yūnāṃ hṛdayena nāharat| preṃkholanātaratitādriśilāviśāla- vālānitaṃbaphalakāni ratotsaveṣu| paryaṃkapaṭṭanamanonnamanakrameṇa naṃturmmano 'dhikataraṃ rama¦yāṃ babhūvuḥ| bhāti sma pakṣaśikharaskhalitadvirepha- kalpāsitā ratigṛhodarakuṭṭimorvvī|| tatkālabaddharabhasasmarakṛṣyamāṇa- kodaṃḍadaṃḍagalitair iva ratnapuṣpaiḥ| aviralakusumopakāralīnaṃ bhramarakulaṃ| rativeśmani vyarājat|| smaraśarahatajarjjarīkṛtaṃ satkam iva vījjhitamānasaṃ bhaṭībhiḥ| madhyasya tān avabhṛto ghaṭate tavāti- dīrghāṃgule tulam astu nitaṃbabhitteḥ| ity anyadhāyi raṇiter iva vallabhasya pāṇiḥ puraṃdhrirasanāmaṇikiṃkiṇībhiḥ|| kautūhalāviratahārirasopagūḍha- ka¦llolitasmaravikalpataraprapaṃcaḥ| hrīmaṃtharatvam apahāya dhiyābhimāna āmeduṣī sutanur anyamayīta jajñe|| śayanagatavinidrakāṃtalīlāciraparihāpitam aprapaṃcarāgaṃ| anṛta subhagarūpatāṃ niśāyā sapadi mukhad api paścimārddhamāsāṃ|| udīrayaṃtī kim api skhalaṃtpada tadābhiyuktā dayitena kāminī| aśikṣitālaṃ¦bitapāṭavā nu kiṃ suśikṣitatvaṃ prakaṭatvam ānayat|| svacchaṃ babhāra viparītarataśrayāṃbu nirvvodaśeṣarucir āgurupatralekhaṃ| dolāyamānamaṇikuṃḍalakoṭikalpa- līlākināṃkitam iva pramadākapolaṃ| tanvyāḥ praऽऽvṛttapuruऽऽऽṣāyitaribhramāyā| vṛṣṭaṃ raṇany upari me katham atra kāṃcī| ity abhyavād iva manoharasiṃjitena paryākulaṃ ratiṣu nūpurapārihāryaḥ|| abhṛta madanamūḍhakāṃtisaṃpatsurataviparyayīvibhrame taruṇyāḥ| sphuṭakavalanarāgarāhuśaṃkānipatadadhaumukhacaṃdrabiṃbaśeobhāṃ viparītaratābhiyogalagnāṃ striyam ālokya vilajjiteva dūraṃ| śramaśīkarabiṃduvābhyamānā vijahau citralatā kapolabhittiṃ|| śūnyātmanoś caraṇabhūṣaṇasiṃjite¦꣹na pratyāhritā caraṇayor navarākaraśrīḥ| rāgeṇa saṃpra¦tibhuvā hariṇekṣaṇāyāḥ dhautopi gharmmaśalile salilo tadāsīt| smararabhasasavīlakāṃtadaṃtakṣatiparijātayiyevaṃ biṃbatena| pracuramadadhipāṭalā taru¦ṇyā sapadi jahe śaśinā kapolabhittiḥ|| saṃpāditāninavavibhramamaṃḍanāni preyonakhātipadāni nus taruṇyāḥ| muktāphalārghakusumair iva niṣpatadbhir ānaṃ꣹da gharmmajalasīkaravṛṃduvṛṃdaiḥ| agrāhi rāgihṛdayaṃ dayitasya yena yaś cānyavastunirapekṣatayā manojñaṃ| cārubhruvaḥ kim api tat punateṣv avadyam akṣuṇṇam eva ramaṇīmayam ādhirāsīt|| cikṣepa dṛṣṭir abhitaḥ sutanor amāṃga- paryastatārakamayūkhajalacchaṭālīḥ| pratyagrakāṃtadaśanakṣatagāḍhapīḍā- nirvvāpaṇārthanavakomalagaṃḍabhi¦tteḥ|| nihitanakhapadaḥ kucāgrabhāge karakamalena vikaṃpinā natabhrūḥ| priyakaram upanābhi kāpi kāmān_ kila kalakomalakūjitā nināśe|| vāmastuvaḥ śayanapaṭṭanivarttanena kāṃtasya cittamṛgabaṃdhanavāgur āsīt| vistārimūlaśithilāśritadairghyaleśa- paryaṃtabhāgaviṣamocchvasitātha veṇī|| paryaṃkapaṭṭamalanāt saviśeṣam āpa¦ dīrghyaṃ yad utpaladṛśo lulitaḥ śikhaṃḍaḥ| yasyāmunā phalam avāpyatatan nitaṃba- biṃbāgracuṃbanasukhāpitam advitīyaṃ| svasthānād acalad api kṣaṇena tattadviśraṃbhātiśayamanojñām ācaradbhiḥ| yat tāsāṃ hṛdayam agṛhyatānunāṃgi priyobhis tad adbhutaṃ tadānīṃ| nidrāṃ vihāya śanakaiḥ paripītaśīta- vātāyanasthacaṣakāśrayaśīdhuśe¦ṣaḥ| mattodhika śramajalaplutadehayaṣṭir acchinnanīrasaratābhirato yuvāsīt|| avyaktam āpad amaratvam asau puraṃdhri- biṃbādharāspadasudhārasapānasaṃgāt| gāḍhībhavannipuvanotsarasaṃmadena yenānimeṣanayanatvam avāpi yūnā| dadhaḥ kaṃti nāsāv anūbhavati kiṃ khaṃḍanadaśān nipītaḥ sa vāgaṃ prakaṭayati no vā kim adhi¯| mānaṃdasyeko bhavatitarāṃ hetutārān_ sudhāmūtiś caṃdraḥ kim adharadalanotpaladṛśāṃ|| utkhaṃḍanārditapuraṃdhrividhūtahāni hastaprakoṣṭhagalite navaratnakaṃbuḥ| kaṃdarpalāsakatiraskariṇīviśīrṇṇa- māṇikyabaṃdhakaṭakasya babhāra śobhāṃ| romāṃcakaṃṭakitakaṃcikapolabhittir anyonyasaṃvalitatārakalocanaśrīḥ| rāgārasāna¦nulitā nipunasya dṛṣṭir anyaiva nistimitakālakilācirāśīt|| nibiḍaghanarohakāṃḍayugmataralavidhattitatārakakṣaṇaśrīḥ| dṛḍhatarapariraṃbhavi¦bhramāsīt kamaladṛśaḥ sutāvaśānalīlā|| lāvaṇyakāṃtiviśamāmṛtadhānyamāna- nasyāṃgadarśanakutūhalanā vitīrṇṇe| kāṃteni vāsaśi vadhūḥ suratāvasāna- vailakṣyahāsadaśanāṃśupaṭaṃ tatāna|| preyaḥ karākalitapīnanitaṃbabiṃba- ¯sā vadhūḥ karatalasthagitoramūlā| hāreṇa caṃdraśucimauktikadaṃtapaṃkti- niryatprabhāvisadaśobhamahasyatevā|| līlāvilāśakilakiṃcitahārahāre helābhirāmasukumāramadapragalbhāḥ| rāgād aparyavasiteccham iti priyāṃs tān_ cchaṃdānuvṛttinipuṇaṃ ramayāṃ babhūvuḥ| rabhyutsavena śithilārabhasena pūrvvam utsāritānucitadhārśyaparigrahatvāt| lajjā tadaṃtakṛtasaṃbhramavibhramaśrī nāvirbbabhūva sudṛśo vinayāgradūtī| cetohanā vidadhatīṣa vapuṣaḥ prayatna- śaithilyam āśu vihitasmṛtivipramoṣā|| kiṃ matvato kim athavā sudṛśā nidhatta nidrā vijihmitavighūrṇṇitalocanatvaṃ|| iti mithunasahasra ra¦tnaparyaṃkabhāji klamagatasukhanidre sā niśā paryaṇaṃśīt| muhur iva gamavelāmārutaśvāsavātaiḥ śaśinipatanakhekhaglānim āvedayantī||

cha ||

iti¦ haravijaye mahākāvye saṃbhogavarṇṇano nāma saptaviṃśaḥ sargaḥ||