ṣaḍviṃśaḥ sargaḥ |
ity āgatāḥ kalitacandrakalāprakāśa-
karpūravāsasurabhīṇy anukūlavṛttīḥ |
premāmṛtārdramanaso dayitā madhūni
nīlāravindaśabalāni vadhūr apīpyan || 1 ||
iti dūtīvacanād āgatāḥ preyāṃso madyāni vadhūr apīpyan_ pāyayām āsuḥ | pibateś caṅ pare
ṇau ‘lopaḥ pibater īc cābhyāsasya’ ity upadhālope 'bhyāsasya cettvekṛte 'pīpyann iti rūpam_ || 1 ||
udgrīvarājatavarāvaravīsalīla-
haṃsīsanāthaśuciśuktiśataikadeśā |
āpānabhūmir amarādritaraṅgiṇīva
lakṣmīṃ tadātanuta kāñcanavālukābhiḥ || 2 ||
āvaravyaḥ kalikā iti prasiddhā madhukalaśikāḥ | tā api salīlahaṃsīvad udgrīvāḥ | śu
ktayaḥ pānapātrāṇi prāṇiviśeṣāś ca | ālukābhir madyadhānībhiḥ kāṃ vā lakṣmīṃ nātanuta sa
rvām eva tene | vāśabdaḥ pūrvaślokāpekṣayā vākyāntarasamuccaye | anyatra kāñcanamayobhir vālu
kābhiḥ sikatābhir ityarthaḥ || 2 ||
indoḥ kalā iva vikāsavatīḥ pṛthaktva-
m abhyāgatā nipatitāḥ katham apy athorvyām |
śuktir janā maṇimayīr jagṛhur vidhūta-
roṣāḥ pipāvayiṣavo 'tha vadhūni yoṣāḥ || 3 ||
3 ||
tāsām adṛṣṭacarapārvaṇacandramukta-
nidrāravindaghaṭanāsadṛśatvam āptāḥ |
līlāgṛhītamadhupūrapiśaṅgaratna-
koṣāḥ karāḥ śriyam atha prathayāṃbabhūvuḥ || 4 ||
adṛṣṭacarī pūrvam adṛṣṭā | ‘bhūtapūrve caraṭ_’ | ko
ṣaś caṣakam_ || 4 ||
kiṃ kāryam atra bhavatā vijahīhi cāpa-
m ity abhyadhād iva rutair madanaṃ dvirephaḥ |
raṅgattaraṅgataralotpalagarbharatna-
pārīvikīrṇasahakārasaharṣacetāḥ || 5 ||
raṅgac calat_ | pārī pānapātram_ || 5 ||
pratyagraśoṇamaṇiśuktitalena śīdhu-
dhārāṃ vadhūḥ karakato madhurābhirāmām |
jagrāha pāṭalapalāśamukhena bāla-
sūryāṃśurājim iva paṅkajinī patantīm || 6 ||
karako madhukalaśaḥ || 6 ||
utkṣipyamāṇakanakāvaravīvikīrṇa-
maireyarecakarayākularatnakoṣaiḥ |
strīṇāṃ vikāsinavatāmarasābhirāma-
rūpair atāmi sukumāratayā karāgraiḥ || 7 ||
maireyaṃ madhuviśeṣaḥ | recako bhramaṇam_ || 7 ||
saṃpādyate bhṛśam anena mamāvataṃsa-
cchāyeti ratnakarakān nipatan ramaṇyāḥ |
vyāvṛttibhiś caṣakamadhyajuṣaś cakāra
śīdhuḥ pradakṣiṇam iva kṣaṇam utpalasya || 8 ||
8 ||
asyā jito 'pi niravadyamukhendunā tvaṃ
tiṣṭhan puro na kim apatrapase sadoṣaḥ |
ity utpale kalaravair iva huṃ cakāra
bhṛṅgaḥ saśīdhucaṣakapratibimbacandram || 9 ||
niravadyo niṣkalaṅkaḥ | sadoṣaḥ saka
laṅkaḥ sarātriś ca || 9 ||
pītaḥ kalaṅkakaluṣaḥ saha śīdhunāya-
m indur mano malinayiṣyati mā tavāccham |
itthaṃ prapañcacaturas taruṇaḥ pibantīṃ
mugdhāṃ kareṇa parihāsaraso vyarautsīt || 10 ||
10 |
śobhāṃ babhāra makarandarasāyamāna-
maireyagarbhamaṇikāṃsyakarālakoṣam |
vāmabhruvāṃ prakṛtitāmratalābhirāma-
dīrghāṅgulīdalakulaṃ karapuṇḍarīkam || 11 ||
kāṃsyaṃ caṣakam eva koṣaḥ kalikā yasya || 11 ||
ālakṣya lakṣmamalināṃ pratimāgatasya
mūrtiṃ tuṣāram ahasaḥ parimārṣṭum icchuḥ |
kācit karāṅgulitaraṅgitaśīdhupūra-
m āyasyati sma caṣake paramārthamugdhā || 12 ||
aṅgu
libhis taraṅgitaḥ surāpūro yatra tathā kṛtvā caṣakapratibimbitaśaśimūrtim unmārṣṭum abhilaṣantī
āyasyati sma saṃrabdhā babhūva || 12 ||
vinyastaśītalarajaḥsurabhiṣv amanda-
m indīvarāṇi caṣakeṣu salīlam ūrdhvam |
aploṣata bhramarapakṣamarudvidhūta-
pakṣmāvalīlalitadhūlilaghūni tāsām || 13 ||
śītalarajaḥ karpūrapāṃsuḥ | laghutvād ūrdhvam aploṣata plu
tāni || 13 ||
vistāraśālimadhurāñcitapakṣmaśobha-
m abhya[rṇavartini lasanmaṇipānapātre] |
bhṛṅgaḥ papau vikacam utpalam ānanena
dṛṣṭyā punar madhuni bimbitam akṣi nāryāḥ || 14 ||
madhuraiḥ svādubhir manojñaiś ca añcitair manoharair dīrghaiś ca pakṣmabhiḥ kesarair lomabhiś ca
śobhā yasya || 14 ||
niḥśvāsavātadhutaśīdhutaraṅgaraṅgi
tasthau prasāritaviloladalaṃ taruṇyāḥ |
tatsaurabhātiśayavāsanam ātmamūrte-
r ādhātum utpalam ivāsavabhājanāgre || 15 ||
teṣāṃ niḥśvāsānāṃ saurabhasya yo 'tiśayas tena vāsanaṃ saṃskāram iva
kartum agre 'tiṣṭhat_ | ivaśabdasya bhinnakramatve yuktir uktā || 15 ||
tvatsaṃnidhiglapitaśobhatayā mayātra
kaṣṭaṃ vataṃsaparabhāgarucir na labdhā |
ity abhyadhād iva śilīmukhaśiñjitena
nīlotpalaṃ caṣakabimbitam akṣi vadhvāḥ || 16 ||
16 ||
nārīviniḥśvasitadhūtamadhūrmipūra-
pāriplavaḥ prapatitaḥ pratimāpadeśāt |
ātmānam indur asakṛtparivṛtya ratna-
pāryām adhāvad iva lagnam alaṃ viśuddhyai || 17 ||
17 ||
anyābhidhāgrahaṇabaddharuṣo 'bhibhartṛ
pārī vilakṣyahasitadyutibhis taruṇyāḥ |
āplāviteva vibabhau pratibimbavarti-
śīdhudravīkṛtamṛgāṅkarasacchaṭābhiḥ || 18 ||
anyābhi
dhā sapatnīnāma | rasacchaṭābhir iva dyutibhir āplāvitā pārī śuśubhe || 18 ||
āvarjite sapadi yatra taraṅgabhaṅga-
dolādhiroharabhasāt sahasodanaṃsīt |
niḥśeṣite madhuni tatra śuceva jāta-
saṃkocam utpalam adhomukhatām ayāsīt || 19 ||
āvarjitaṃ
dattam_ | udanaṃsīd unnanāma | ‘yamaramanamātāṃ sak ca’ iti sagiṭau || 19 ||
vispaṣṭalakṣmaṇi saśīdhutaraṅgaratna-
pārītalapratimite śaśini priyāyāḥ |
gaṇḍasthale ca vikacotpalakarṇapūra-
kalmāṣabhāsi bibhide na janasya dṛṣṭiḥ || 20 ||
20 ||
prāptāvadhūtakamalacchavicandramūrti-
pādāvamarśasubhagaś caṣakālavāle |
lakṣmīm aśokaviṭapīva vikāsitāmra-
vīcicchaṭākisalayo vidadhāra śīdhuḥ || 21 ||
candrasya
mūrtiḥ śarīram_ | candrasyeva mūrtir yasyāḥ sā ca yoṣit_ | pādāḥ kiraṇāḥ | pādaś caraṇaḥ | avamarśa
sparśaḥ | tena prāptena subhagaḥ || 21 ||
āliṅgitā prasṛtaraśmibhujaṃ [masāra-
koṣāntara]pratimitena tuṣārabhāsā |
prītyā vikāsinavanīlasarojacakṣuḥ
sodaryasaṃjanitayeva surā babhūva || 22 ||
masāro maṇiviśeṣaḥ | prītyeva vikasvaraṃ kuvalayam eva
cakṣur yasyāḥ | sodaryaṃ bhrātṛtā | tac ca dvayor api samudrād udgamāt_ || 22 ||
kiṃcin nipīya caṣakāt taralāyatākṣyā
labdhauṣṭhacumbanasukhaḥ pariśeṣitaḥ san |
śīdhur mudeva surabhiśvasitāvadhūta-
paryucchvasatsaralavīcibhujo nanarta || 23 ||
23 ||
niḥśeṣite 'tha madhuni sphaṭikācchaśukti-
garbhād udaiyata śucipratimāpadeśāt |
saṃvāditārakanavotpalaśobhino 'tri-
netrodarād iva tuṣāṇakareṇa bhūyaḥ || 24 ||
saṃvādinī
samā tārakā yasya tena tārakāyamāṇenotpalena śobhinaḥ || 24 ||
sīmantinīvadanapaṅkajadīyamāna-
gaṇḍūṣaśīdhuni rasād dhṛdayālavāle |
puṣpāstrabāṇabakulaḥ kamitur babhāra
paryucchvasanmukuladṛṣṭimanoharatvam || 25 ||
babhāreti bharaṇaṃ poṣaṇaṃ
dhāraṇaṃ ca | mukulākhyā dṛṣṭiḥ | yad uktam_—‘sphuradāśliṣṭapakṣmāgrā mukulordhvapuṭāñcitā |
sukhāmīlitatārā ca mukulā dṛṣṭir iṣyate ||’ mukulānāṃ ca kuḍmalānāṃ dṛṣṭir darśanam_ || 25 ||
nālakṣyatātmamaṇibhājanamadhyagaṃ ya-
t sāvarṇyataḥ sphuṭamalaṃ pratimendubimbam |
utkṣipyamāṇam iva sotpalasindhuvāra-
puṣpāvataṃsaruci tan madhunāvirāsīt || 26 ||
sphuṭamalatvāt sotpalasindhuvārāvataṃsasadṛśam indubimbaṃ candrakāntacaṣakasāmyān na lakṣitaṃ ya
t tan madhunotkṣipyamāṇam ivāvirbhūtam_ | tatpṛṣṭhe plavanāt_ || 26 ||
vīkṣya sphuratsarasaśīdhuni ratnaśukti-
garbhe 'bhilakṣyahariṇaṃ pratibimbam indoḥ |
ālīyate sma madhupo madhupānalobha-
līnālijālaśabalastabakābhiśaṃsī || 27 ||
27 ||
bhāti sma ratnacaṣake śaśino niṣaṇṇa-
m īṣannipītapariśeṣitaśīdhugarbhe |
tadvīcidhautavanitādharabimbalagna-
tāmbūlakṛṣṇikam iva sphuṭalakṣma bimbam || 28 ||
28 ||
āvarjitasya madhuno 'ruṇaratnaśukti-
garbhe 'ṃśujālabhṛti kāñcanakarkarībhiḥ |
pūro 'nvamīyata mukhānilaghūrṇamāna-
vistāritacchadanavotpaladarśanena || 29 ||
karkaryaḥ
karikā ālukā ity anye || 29 ||
koṣodarapratimitaḥ śaśabhṛtpuraṃdhri-
hāsāṃśuvicchuritapāṇḍuramadhyabimbaḥ |
nirmṛṣṭalāñchanamalaḥ śriyam āsasāda
sodaryayā madirayeva taraṅgahastaiḥ || 30 ||
samāne udare śete sodaryā bhaginī | ‘sodarādyat_’
|| 30 ||
saugandhyam āpa madhu ratnakarālakoṣa-
vinyastam utpalavataṃsavikāsaśāram |
pratyagralagnasahakārakṛtādhivāsa-
m ucchvāsabhinnam uta vāmadṛśaḥ pibantyāḥ || 31 ||
kiṃ sahakāremyabhyaḥ saugandhyaṃ kiṃ vā śvāsebhya iti saṃśayāyotaśabdaḥ || 31 ||
āvirbhavanmadanadohadajṛmbhamāṇa-
niḥśvāsamārutavikampipayodharaśrīḥ |
viśramya kāpi kapiśaṃ pibati sma candra-
bimbāvataṃsakusumastabakaṃ natabhrūḥ || 32 ||
kapiśaṃ madhu || 32 ||
sarpanniraṅkuśatayāruṇarāgasāndra-
sindūrarañjitamukho nirapekṣavṛttiḥ |
vāmabhruvāṃ pariṇamannayaneṣu dhairya-
vaprābhighātam akaron madagandhahastī || 33 ||
niraṅkuśaḥ svatantro nirastasṛṇiś ca | rāgaḥ prabhā | rañjitaṃ mukhaṃ yatra
yasya ca | nirapekṣā niḥsaṃkocā ghṛṇāśūnyā ca | pariṇaman kāye prasarpan_ ājighrāṇaś ca (?) |
‘svedaṃ mūtraṃ purīṣaṃ ca madaṃ caiva mataṅgajāḥ | yasyāghrāya vimādyanti tam āhur gandhahastinam_’
|| 33 ||
chāyāgatasphuritacandrakalātamāla-
pattrābhirāmam asitotpalacārunetram |
kācin madaśriya ivānanam udvikāsi-
vīcibhru ratnacaṣakaṃ vibabhau vahantī || 34 ||
candrakalaiva tamālapattraṃ tilakaḥ || 34 ||
niḥśvāsadhūtataralotpalayopalakṣya-
vistārayā dayitapītavimuktayānyā |
śobhāṃ babhāra madhupāṭalayāccharatna-
śuktyā vadhūr lalitatārakayā dṛśā ca || 35 ||
śuktau taralam utpalaṃ dṛśi tu lulitā
tāraketi sāmyam_ || 35 ||
niḥśeṣitāsavam api pratimāgatendu-
bimbāhitām iva dadhad gurutāṃ tadānīm |
āvirbhavanmadaviloladṛśaḥ karāgrā-
d āsraṃsata sphaṭikabhājanam asphuṭokti || 36 ||
36 ||
vāmabhruvām atanunūtanapadmarāga-
khaṇḍāspadārkamaṇibhājananirviśeṣam |
bhāti sma rūḍhamadirāmadagāḍharāga-
gaṇḍasthalapratimitaṃ śiśirāṃśubimbam || 37 ||
37 ||
niḥśvāsamārutahṛtapratimāniṣaṇṇa-
saṃcāriṣaṭcaraṇacitrakabinduśāraiḥ |
śobhāṃ kuśeśayadṛśo bibharāṃbabhūvu-
r ujjṛmbhamāṇamadapallavitaiḥ kapolaiḥ || 38 ||
citrakāṇi tilakāḥ || 38 ||
āghūrṇamānanatapakṣmadṛśo madena
saṃvāditāṃ tadanu gītavidher dadhānaḥ |
akṣṇoḥ kapolaphalake 'dharapallave ca
tristhānaśobhitaguṇo vicakāsa rāgaḥ || 39 ||
trīṇi sthā
nāny akṣiprabhṛtīni uraḥkaṇṭhaśirāṃsi ca | guṇaḥ śobhā dravyatādiś ca || 39 ||
gaṇḍasthalī kapiśapānaparamparābhi-
r ārūḍharāgamadatāmrarucis taruṇyāḥ |
āvṛtticumbanakṛtotsavavallabhauṣṭha-
tāmbūlarāgapariṇāmavaśād ivāsīt || 40 ||
40
||
bimbādharāñcitarucā madhunā tadātha
pītena pakṣmaladṛśo 'cchakapolabhāge |
āsīn madaḥ prakaṭitāruṇarāga eva
kāryaṃ hi kāraṇasadṛg bhavatīti satyam || 41 ||
41 ||
paśyāmi tāvad adhunā madarāgatāmraḥ
puṣṇāti kāṃ śriyamayaṃ lalanānanenduḥ |
ity udvikāsam udamīmilad āśu ratna-
koṣaḥ sakautuka ivotpalam akṣiśobham || 42 ||
42 ||
saṃvādiṣaṭcaraṇatārakapakṣmapaṅkti-
lakṣmīdharāṃ dhavalimānam ivodgirantīm |
tanvyā dṛśaṃ madhumado mukulīcakāra
bālātapaḥ kumudinīm iva gāḍharāgaḥ || 43 ||
pakṣmāṇi kesarāṇy api || 43 ||
preyovilokanarasād vicakāsa pīta-
śīdhoḥ śanair madabharān madirekṣaṇāyāḥ |
pakṣmāgralagnanavakajjaladhūlijāla-
bhārātigauravavaśād iva netrayugmam || 44 ||
madirākhyā dṛṣṭiḥ | uktaṃ ca—‘āghū
rṇamānamadhyā yā kṣāmā cāñcitalocanā | dṛṣṭir vikasitāpāṅgā madirā taruṇe made’ || 44 ||
śobhāṃ babhāra pariṇāmavirūḍhakānta-
dantavraṇaḥ sapadi pītasurāsavāyāḥ |
cārubhruvaś caṣakabimbitacandrabimba-
madhyāvalagnamalabindur ivādharauṣṭhaḥ || 45 ||
surāsavaṃ surābhidhānaṃ madyam_ || 45 ||
prāptasya manmathaśilīmukhatām abhīkṣṇa-
m akṣṇaś ca vibhramavatīkarapuṇḍarīkam |
saṃdhānakāraṇavaśād iva pakṣmapuṅkha-
bhāgāgrakoṭiparimarśavilolam āsīt || 46 ||
manmathaśarībhūtasya cakṣuṣaḥ saṃdhānāyeva kāntāyāḥ
karapadmaṃ pakṣmaiva puṅkhabhāgas tatkoṭisaṃsparśe lolaṃ babhūva | madavaśād akṣṇaḥ pakṣmaṇi karaspṛṣṭe
jñātadayitayaiva (?) smaraśaraḥ priyaṃ prati saṃdhitsita ity abhiprāyaḥ || 46 ||
abhyullasatkanakakuṇḍalapadmarāga-
dhāmāruṇīkṛtakapolatale mukhendau |
vyaktiṃ jagāma na nitambavatījanasya
rūḍho 'pi sāndramadirāmadatāmrarāgaḥ || 47 ||
47 ||
akṣṇor babhūva yad arālakarālapakṣma-
lakṣmībhṛtor madhumadena vipāṭalatvam |
āhūtavaty abhimukhe pratipakṣavarti-
nāmnānvabudhyata tad eva ruṣā taruṇyāḥ || 48 ||
48 ||
uttaṃsapaṅkajavikāsavilāsamoṣa-
m eṣo 'napekṣya madhunaḥ kurute mayūkhaiḥ |
itthaṃ ruṣeva madarāgabharaḥ puraṃdhri-
gaṇḍasthalapratimitaṃ śaśinaṃ vyarautsīt || 49 ||
vi
kāsena vilāsaḥ śobhā tanmoṣaṃ majjanakasya madhunaḥ karoti uttaṃsotpalanimīlanāt_ |
anapekṣya nairghṛṇyena || 49 ||
anyābhidhānaparuṣe vacasi priyeṇa
kāpīrite sapadi muktamadā samanyuḥ |
sthūlāśrubindupaṭalair iva dhāvyamāna-
rāgaṃ kapolatalam indusitaṃ babhāra || 50 ||
50 ||
ārūḍhagāḍhamadirāmadasāndrarāga-
m ādatta tāmrarucigaṇḍatalaṃ taruṇyāḥ |
prātaḥ samunmiṣadanūruvikīrṇadhāma-
nirdhāvyamānaśaśibimbaviḍambakatvam || 51 ||
tāmraṃ śulbaṃ tasyeva rucir yasya || 51 ||
rāmājanasya madhupānaparamparābhi-
r acche kapolaphalake madarāgalakṣmīḥ |
udbhinnabālakuṭilāṅgulicakravāla-
saṃvādinūtananakhakṣatirāvirāsīt || 52 ||
udbhinnā
vyaktā bālasya kuṭilāṅgulyavānukāriṇī nakhapaṅktir yasyām_ || 52 ||
kācit tuṣāramahasaḥ pratimāniṣaṇṇa-
m abhyarṇavarti maṇikuṭṭimasīmni bimbam |
pītāsavācchamaṇikośadhiyā salīla-
m āditsur unmadatayā jahase sakhībhiḥ || 53 ||
53 ||
anyā karāmburuhavartini pītaśīdhau
vistīrṇaratnacaṣake smṛtivipramoṣāt |
ujjṛmbhamāṇamadaghūrṇitanetram ātma-
vaktrendum acchamaṇidarpaṇa ity apaśyat || 54 ||
54 ||
mattā tadābhinavapallavapāṭalābhi-
r anyāparādhagaṇam akramam aṅgulībhiḥ |
smerānanasya purato gaṇayāṃcakāra
bhartur madaskhalitamanmathamantharoktiḥ || 55 ||
akramaṃ
viśarārutayā || 55 ||
sakhyā puro vidhṛtam unnatapadmakoṣa-
hastāruṇāṅgulidalāgrakṛtapratiṣṭham |
āśaṅkate sma vigalatparipītaśeṣa-
maireyadhāram aparā kuruvindakoṣam || 56 ||
padmakoṣo nāmahastaḥ | uktaṃ ca—‘yasyāṅgulyas tu saralāḥ sahāṅgu
ṣṭhena kuñcitāḥ | ūrdhvāntyasaṃyutāgrāś ca sa bhavet padmakoṣakaḥ ||’ kuruvindakoṣaṃ padmarāgavi
śeṣacaṣakam_ || 56 ||
raktāravindadalakomalahastakānti-
piṅgīkṛtāṃ madhuyuteti viśaṅkamānā |
pītāsavām api muhuḥ śuciratnaśukti-
m anyā priyeṇa samadā jahase 'rpayantī || 57 ||
57 ||
ghūrṇaddṛśāṃ rabhasapītaparisruto 'pi
dūrādhirohavikasanmadamantharāṇām |
vāmabhruvām abibharuś caṣakān kathaṃci-
d indīvarāhitagarimṇa ivāgrahastāḥ || 58 ||
parisrut surā | dūrādhiroheṇa prakarṣagatyā | abibharur adhāra
yan_ || 58 ||
gaṇḍasthalī mṛgadṛśo madhupānalīlā-
visrambhasaṃbhṛtamadāruṇatāṃ tathāpat |
tacchāyayā śravaṇavartiparītamūḍha-
raktābjakānti [śitipaṅkaruhaṃ yathābhūt] || 59 ||
śitipaṅkaruhaṃ nīlotpalam_ || 59 ||
... ........................
viśliṣṭabhedamadirāmadatāmrarāgau |
gaṇḍāv adhomukhapṛthaggatapadmarāga-
ratnotpalojjvalasamudgakavāṭaśobhām || 60 ||
adharakānter viśliṣṭabhedaḥ samāno
madasya rāgaḥ prabhā yayoḥ || 60 ||
vyaktiṃ jagāma madarāgabhareṇa dṛṣṭe-
r anyābhidhāgrahaṇajo dayitena roṣaḥ |
niṣṭabdhatāraka........bhinyavedi
spaṣṭaṃ punar mṛgadṛśo hṛdaye viṣādaḥ || 61 ||
dṛṣṭer madainaiva raktatvād gotraskhalanajaḥ krodho na dayita
viṣaye vyaktaḥ viṣādas tu hṛdaye dṛśaḥ stabdhatārakatvena niveditaḥ || 61 ||
pītas tuṣārakiraṇo madhunaiva sārdha-
m antaḥ praviśya caṣakapratibimbavartī |
mānāndhakāram abhivānavatījanasya
nūnaṃ bibheda yad asau prasasāda sadyaḥ || 62 ||
62 ||
ārūḍharāgatarumanmathakampadhūta-
saṃphullaśekharaśikhāgalitair natāṅgyā |
uttuṅgapīvarakucapratimāniṣaṇṇaḥ
preyān ivāśu samabhāvyata puṣpavarṣaiḥ || 63 ||
pu
ṣpavarṣair natāṅgyā priyatamaḥ stanalagnatvād abhinandita iva || 63 ||
kṣīṇātmanaḥ pratiniśaṃ śaśinaḥ krameṇa
saṃbhṛtya kāntim iva viśvasṛjā nidigdhām |
bibhraty arājata madena puraṃdhrigaṇḍa-
bhittiḥ sphuratpiculapallavapāṭalaśrīḥ || 64 ||
saṃbhṛtya saṃghaṭayya |
nidigdhām upacitām_ | piculo 'śokavṛkṣaḥ || 64 ||
rejuḥ striyo madhumadāruṇagaṇḍabhitti-
lagnāvataṃsitavikāsiśirīṣapuṣpāḥ |
ārūḍhapākaphalagocaravartimugdha-
kīrābhir anvitaguṇā navadāḍimībhiḥ || 65 ||
ārūḍha pākāni pakvāni yāni pha
lāni tadviṣayavartinaḥ kīrāḥ śukā yāsām_ | anvitaguṇāḥ sadṛśyaḥ | śukaśirīṣāṇāṃ
tulyavarṇatvāt_ || 65 ||
āvirbhavanmadanavibhramaśubhrahāra-
cchedāṃśavaḥ śaśirucām abhiniṣpatantaḥ |
bhānti sma śīdhusamakālanipītaratna-
pārītalapratimitendukalābhirāmāḥ || 66 ||
śaśiruco 'ṅganāḥ || 66 ||
niḥśeṣitāsavalaghuṃ pratibimbavarti-
śītāṃśumaṇḍalakṛtātibharām ivaikā |
hastāśrayāṃ gurum amanyata ratnaśukti-
m āvirbhavanmadhumadālasadehayaṣṭiḥ || 67 ||
67 ||
uddāmamānahati cāturatāratamya-
bhedānubandhimadhupānaparamparābhiḥ |
hastāśrayaṃ sphaṭikabhājanamañcitākṣyā-
ś cetaś ca nirbharamanāyitarāṃ prasādam || 68 ||
caturam eva cāturam_ | prajñā
ditvād aṇ_ | pānahetau caturatāratam yam atiśayas tasya bhedo nānātvam anubadhnanti yāḥ | pra
sādaḥ svacchatā roṣāpagamaś ca || 68 ||
dṛṣṭavyalīkadayitolbaṇamanyuveśa(ga)-
līlāvidhūtaśiraso 'kṣṇigate vikāsam |
tatpreraṇāhitanijāspada[saṃdhi]bhaṅga-
bhītyeva karṇakusumaṃ sadṛśaś cakampe || 69 ||
tasyākṣṇaḥ preraṇayā kṛto yaḥ karṇasaṃdher bhaṅgas tadbha
yeneva || 69 ||
āvirbhavanmanasi dūranirasyamāna-
mānāndhakāraviśado madanaḥ pibantyāḥ |
sakhy ānvamīyata cakoradṛśo 'bhibhartṛ
vistāritacchadanavotpaladarśanena || 70 ||
vikasitotpaladarśanena sakhyā kasyāścid anumito madanaḥ | evaṃ cāsya
vikāsasamayaḥ prabhātam_ | tāvat tvayātra rantavyam ity āśayenotpalaṃ vikāsya kāntāyādarśa
yat_ | tac cālokya sakhyā vaidagdhyād anumitaṃ samyak_ || 70 ||
prāpyāvataṃsitamanoharagandhapuṣpa-
līnadvirephanavahṛdyamadhuprasaṅgam |
śyāmālatā iva dadhur daśanāṃśupakṣma-
ramyasmitastabakavibhramapallavatvam || 71 ||
aṃśava eva pakṣmāṇi
tai ramyāḥ smitastabakā yeṣāṃ tādṛśā vibhramapallavā yasya tadbhāvaṃ latā iva yo
ṣito madhor madyasya vasantasya ca prasaṅgam āsādya dadhuḥ || 71 ||
pratyakṣam anyayuvateḥ svakaropanīta-
maireyagarbhacaṣakas taruṇīm apīpyat |
yannāyako madam avāpa yathā ca tena
pītena [na] smayavatī madhunā tathāsau || 72 ||
tena sapatnīsaṃnidhau
pāyanena yathā mattā na tathā pītena madyena || 72 ||
akṣṇor vikāram upapādayatāvasāda-
m aṅgeṣu cotpulakapaṅktiṣu bhūyasoccaiḥ |
vyaktetarīkṛtagirāhitadhūnanena
tanvyā madena madanena [ca na] vyabhedi || 73 ||
73 ||
netradvayaṃ madhumadena vipāṭalatva-
m ādhatta mantharitatārakam āyatākṣyāḥ |
gandhākulabhramarapakṣadhutāvataṃsa-
nīlābjapakṣmarajaseva kṛtābhighātam || 74 ||
74 ||
nālīyate sma surabhiśvasite 'vataṃsa-
nīlotpale na caṣake na ca mālyapuṣpe |
tāsāṃ vikāsimadirāmadasāndranirya-
dāmodasaṃpadupanītiratir dvirephaḥ || 75 ||
75 ||
āloka eva dayitasya babhūva baddha-
kampā tanur mṛgadṛaśaḥ pulakoparuddhā |
antaḥsthaśīdhusamakālanipītakāṃsya-
bimbāgatendukṛtaśītavijṛmbhikeva || 76 ||
76 ||
mānāvalepabharasaṃbhṛtam apy upoḍha-
nānāvidhapriyatamānunayavyavastham |
vistāritaṃ hṛdi nitambavatījanena
nirmajjati sma madhupūra ivāśu dhairyam || 77 ||
māno 'parādhāsahiṣṇutvaṃ tadrūpo 'valepo madaḥ tatsaṃbhṛtam api dhairyam upoḍhānunayatvān madhunīva ma
gnam_ | upoḍhaṃ dhṛtam_ || 77 ||
nirmṛṣṭapānalaghukāni manāṃsi kurvaṃ-
l lajjām apāsya vidadhat suratābhilāṣam |
āliṅganānyaśithilāni diśanpriyāṇā-
m āvirbhavan bahumato madavibhramo 'bhūta || 78 ||
bahumato hitasaṃpādanāyādaraṇīyaḥ | atha ca priyatamaḥ
|| 78 ||
līlāravindadhutapakṣmaśikhāparāga-
piṅgīkṛtā galitamānarujo nirīyuḥ |
śvāsā muhur madhumadāruṇitā ivābhi-
bhartṛ smarapravaṇatāpiśunāḥ puraṃdhreḥ || 79 ||
galitā mānarug yasyāḥ || 79 ||
utsāhitā sakalaśīdhumadena vaktu-
m ardhodite navavadhūr avalambitahrīḥ |
ālījaneṣv anupasaṃhṛtavākyaśeṣā
bhartuś cakāra saviśeṣakutūhalatvam || 80 ||
80 ||
mānāndhakāram avadhūya śucau prasāda-
candre 'dhirohati manombaram ambujākṣyāḥ |
ujjṛmbhamāṇasarasotkalikāsahasrai-
r avyāhato makaraketur avāpa vṛddhim || 81 ||
utkalikās taraṅgā api | makaraketuḥ
samudro 'pi || 81 ||
nirmṛṣṭamānalaghutāṃ hṛdayāny avāpu-
r āvirbhavan madhumadāñcitavibhramāṇām |
udbhinnapīnapulakair vihitāvasāda-
m aṅgaiḥ punar mṛgadṛśāṃ gurubhir babhūve || 82 ||
82 ||
jagrāha vaktrakamalaṃ hṛdayaṃ ca rāgo
dṛṣṭis tanuś ca parimantharatāṃ prapede |
caskhāla komalapadaṃ gamanaṃ vacaś ca
cetasy upeyuṣi madaṃ surasundarīṇām || 83 ||
rāgo 'bhiṣaṅgo 'pi | padāni suptiṅṅantāny api | cetaso mado
vaktrādīnāṃ tu rāgādaya iti virodhābhāsaḥ spaṣṭa eva || 83 ||
tāvat salīlam anupaplutarāgagarbha-
m agre jage yuvabhir utpalalocanānām |
āśrāvitaśrutivibhedakṛtavyavastha-
hārisvaragrathitasāraṇavallakīkaiḥ || 84 ||
anupaplutaḥ saṃdaṣṭakakākali
prabhṛtigītadoṣarahito rāgaḥ śāḍavādigītaviśeṣo garbhe yatra | rāgaś cānurāgaḥ | tasyānupa
plutatvam anuttānatā | kalasvarāḥ kākaliprabhṛtayaḥ svarāvayavabhedāḥ śrutayaḥ | tāsām asaṃkī
rṇatayā kṛtaniyamā hāriṇaś ca ye śrutisamāhārarūpāḥ ṣaḍ_jādayaḥ svarās taiḥ prasṛtā sāraṇā
uttaramadrādikā mūrchanā yasyās tādṛśī vallakī āśrāvitā vāditā yaiḥ || 84 ||
āpādayan nayanapakṣmanimīlanāni
bhāvānubandhavaśato dayitāyamānaḥ |
veṇuḥ kayācid adharāgranipīḍanena
vispaṣṭam akriyata nirbhararāgagarbhaḥ || 85 ||
bhāvo
'nubandhaś ca veṇuvādanaviśeṣau bhāvasya ca ratyākhyasyānubandhaḥ pravāhaḥ | rāgaṣṭakkakārā
dir anurāgaś ca || 85 ||
aṅke niveśya caturāṅgulipallavāgra-
saṃcāracāruyatipāṇilayaprapañcām |
āsphālayat karatalādivibhedadhātu-
vādyaprapañcarucirām aparā vipañcīm || 86 ||
samā srotogatā gopucchā ceti tridhā yatiḥ | dhvaniśūnyaḥ
kālaḥ samapāṇir ardhapāṇir iti trividhaḥ pāṇiḥ | drutamadhyavilambitabhedena tredhaivānuraṇana
rūpo layaḥ | karatalādayo vibhedā yasya tādṛśasya dhātoḥ vyañjanapūrvasya yad vācyaṃ tad vi
stareṇa ramyām_ | catvāro hi dhātavo vistārakaraṇaviśuddhavyañjanapūrvā vyañjanadhātoś calā
dayo bhedāḥ | uktaṃ ca—‘vistāraḥ karaṇaś caiva viśuddho vyañjanas tathā | catvāro dhātavo jñeyā
vāditrakaraṇāśrayāḥ ||’ ‘vyañjanadhātau puṣpaṃ karatalaniṣkoṭitaṃ tathotsṛṣṭam_ | rephe 'nubaddhasaṃ
jño 'nusvaritaṃ bindur avasṛṣṭam_ ||’ iti || 86 ||
bhrūvibhramānumitagāḍhatarāvadhāna-
m anyā vilolamaṇikuṇḍalaghṛṣṭagaṇḍam |
gāyanty avādayad anekavikalpakalpa-
koṇāvaghaṭṭanakalakvaṇitāṃ ca kūrmīm || 87 ||
anekaprakāraḥ kalpaḥ kalpanaṃ yasya tathāvidhena
koṇasya vādanakāṣṭhikāyā hananena madhurasvarā kūrmī trisarikā sairandhrīti prasiddhā || 87 ||
anyā niveśya hṛdaye vinipīḍitaika-
pīnastanā sapadi bhāvanayaiva sāram |
āśāvaya....laguṇakvaṇitāmalābu-
vīṇāṃ kiṇāṅkasukumāratarāṅguliśrīḥ || 88 ||
hṛdayaṃ vakṣo manaś ca | bhāvanāvadhānaṃ śraddhā vā || 88 ||
tāsām amandamadamantharamañjukaṇṭha-
kuṇṭhākṣaraskhalitalolapadaprabandham |
ārdro 'pi śuṣka iva geyavidhir babhāra
sadveṇurañjitamanoharavibhramatvam || 89 ||
ārdro manoharaḥ | madavaśāt kuṇṭhākṣaratvena
skhalitapadatvāc chuṣka iva | arthaśūnyaṃ hi gītaṃ śuṣkam abhidhīyate | ārdraś ca kathaṃ śuṣka iti
virodhaḥ || 89 ||
avyaktavarṇam abhavat taruṇījanasya
yat karṇavarti madamantharagītaśeṣam |
ādhitsubhis tad anusaṃdhim ivātimañju-
niḥśvāsamārutahṛtair alibhiḥ śiśiñje || 90 ||
śiṣyata iti śeṣam_ | ‘akartari ca kārake—’ iti ghañ_ | gītam eva śeṣaṃ
gītaśeṣam_ | karmasādhanaḥ śeṣaśabdo vidheyavalliṅgaḥ | yathā—‘mandākinyāḥ payaḥśeṣam_’
iti | bhāvasādhanaṃ tu puṃsy eva saṃmataḥ || 90 ||
itthaṃ vyajṛmbhatatarāṃ madhupānagoṣṭhī-
bandhaḥ kramāt suratanāṭakapūrvaraṅgaḥ |
uddāmakāmakamanīyaguṇābhirāma-
rāmāvirāmaramaṇākulakāmilokaḥ || 91 ||
suratam eva nāṭakaṃ tasya pūrvaraṅgaḥ prastā
vakatvāt_ || 91 ||
tadābhilaṣyanty asakṛt priyānanān nipātum avyāhati kāpiśāyanam |
niśāntakālāvadhi jāgaraṃ rasād iyeṣa pṛṣṭhaṃ na tu kāpi śāyanam || 92 ||
kāpi sundarī priyamukhāt kāpiśāyanaṃ madyam abhilaṣantī ā prabhātā
j jāgaram aicchat_ | na tu śāyanaṃ pṛṣṭhaṃ śayanasaṃbandhi talam_ || 92 ||
bhāvāveśanimīlitekṣaṇayugaṃ saṃpūritair veṇubhi-
r mūrchadbhiḥ kṛtasauṣṭhavaṃ rasabharād ākarṇya gītaṃ punaḥ |
premasnigdham apāyayanta rataye tās tv aryamāṇā iva
srastāṅgaślathasaṃdhiratnaraśanādām asvanaiḥ kāminaḥ || 93 ||
bhāvāveśo gītasya hṛ
dayapraveśas tena mīlite netre yatra tathā kṛtvā gītam ākarṇya punar apāyayanta tāḥ kāminaḥ |
madyam iti sāmarthyāt_ ||
iti śrībālabṛhaspatyanujīvino vāgīśvarāṅkasya vidyādhipatyaparanāmno mahākave
rājānakaśrīratnākarasya kṛtau ratnāṅke haravijaye mahākāvye
pānagoṣṭhīvarṇanaṃ nāma ṣaḍviṃśaḥ sargaḥ |
iti rājānakajayānakasūnor alakasya kṛtau haravijayaviṣamapado
ddyote ṣaḍviṃśaḥ sargaḥ ||