Kāvyamālā 22, OCR KOCR Kāvyamālā from OCR-Here only canto 3 Ratnākara Alaka Haravijaya Viṣamapadoddyota [Sanskrit in Latin script.] Digital unclear [record of ownership] [how it was acquired] Peter Pasedach

ṣaḍviṃśaḥ sargaḥ |

ity āgatāḥ kalitacandrakalāprakāśa- karpūravāsasurabhīṇy anukūlavṛttīḥ | premāmṛtārdramanaso dayitā madhūni nīlāravindaśabalāni vadhūr apīpyan || 1 ||

iti dūtīvacanād āgatāḥ preyāṃso madyāni vadhūr apīpyan_ pāyayām āsuḥ | pibateś caṅ pare ṇau ‘lopaḥ pibater īc cābhyāsasya’ ity upadhālope 'bhyāsasya cettvekṛte 'pīpyann iti rūpam_ || 1 ||

udgrīvarājatavarāvaravīsalīla- haṃsīsanāthaśuciśuktiśataikadeśā | āpānabhūmir amarādritaraṅgiṇīva lakṣmīṃ tadātanuta kāñcanavālukābhiḥ || 2 ||

āvaravyaḥ kalikā iti prasiddhā madhukalaśikāḥ | tā api salīlahaṃsīvad udgrīvāḥ | śuktayaḥ pānapātrāṇi prāṇiviśeṣāś ca | ālukābhir madyadhānībhiḥ kāṃ vā lakṣmīṃ nātanuta sarvām eva tene | vāśabdaḥ pūrvaślokāpekṣayā vākyāntarasamuccaye | anyatra kāñcanamayobhir vālukābhiḥ sikatābhir ityarthaḥ || 2 ||

indoḥ kalā iva vikāsavatīḥ pṛthaktva- m abhyāgatā nipatitāḥ katham apy athorvyām | śuktir janā maṇimayīr jagṛhur vidhūta- roṣāḥ pipāvayiṣavo 'tha vadhūni yoṣāḥ || 3 ||

3 ||

tāsām adṛṣṭacarapārvaṇacandramukta- nidrāravindaghaṭanāsadṛśatvam āptāḥ | līlāgṛhītamadhupūrapiśaṅgaratna- koṣāḥ karāḥ śriyam atha prathayāṃbabhūvuḥ || 4 ||

adṛṣṭacarī pūrvam adṛṣṭā | ‘bhūtapūrve caraṭ_’ | koṣaś caṣakam_ || 4 ||

kiṃ kāryam atra bhavatā vijahīhi cāpa- m ity abhyadhād iva rutair madanaṃ dvirephaḥ | raṅgattaraṅgataralotpalagarbharatna- pārīvikīrṇasahakārasaharṣacetāḥ || 5 ||

raṅgac calat_ | pārī pānapātram_ || 5 ||

pratyagraśoṇamaṇiśuktitalena śīdhu- dhārāṃ vadhūḥ karakato madhurābhirāmām | jagrāha pāṭalapalāśamukhena bāla- sūryāṃśurājim iva paṅkajinī patantīm || 6 ||

karako madhukalaśaḥ || 6 ||

utkṣipyamāṇakanakāvaravīvikīrṇa- maireyarecakarayākularatnakoṣaiḥ | strīṇāṃ vikāsinavatāmarasābhirāma- rūpair atāmi sukumāratayā karāgraiḥ || 7 ||

maireyaṃ madhuviśeṣaḥ | recako bhramaṇam_ || 7 ||

saṃpādyate bhṛśam anena mamāvataṃsa- cchāyeti ratnakarakān nipatan ramaṇyāḥ | vyāvṛttibhiś caṣakamadhyajuṣaś cakāra śīdhuḥ pradakṣiṇam iva kṣaṇam utpalasya || 8 ||

8 ||

asyā jito 'pi niravadyamukhendunā tvaṃ tiṣṭhan puro na kim apatrapase sadoṣaḥ | ity utpale kalaravair iva huṃ cakāra bhṛṅgaḥ saśīdhucaṣakapratibimbacandram || 9 ||

niravadyo niṣkalaṅkaḥ | sadoṣaḥ sakalaṅkaḥ sarātriś ca || 9 ||

pītaḥ kalaṅkakaluṣaḥ saha śīdhunāya- m indur mano malinayiṣyati mā tavāccham | itthaṃ prapañcacaturas taruṇaḥ pibantīṃ mugdhāṃ kareṇa parihāsaraso vyarautsīt || 10 ||

10 |

śobhāṃ babhāra makarandarasāyamāna- maireyagarbhamaṇikāṃsyakarālakoṣam | vāmabhruvāṃ prakṛtitāmratalābhirāma- dīrghāṅgulīdalakulaṃ karapuṇḍarīkam || 11 ||

kāṃsyaṃ caṣakam eva koṣaḥ kalikā yasya || 11 ||

ālakṣya lakṣmamalināṃ pratimāgatasya mūrtiṃ tuṣāram ahasaḥ parimārṣṭum icchuḥ | kācit karāṅgulitaraṅgitaśīdhupūra- m āyasyati sma caṣake paramārthamugdhā || 12 ||

aṅgulibhis taraṅgitaḥ surāpūro yatra tathā kṛtvā caṣakapratibimbitaśaśimūrtim unmārṣṭum abhilaṣantī āyasyati sma saṃrabdhā babhūva || 12 ||

vinyastaśītalarajaḥsurabhiṣv amanda- m indīvarāṇi caṣakeṣu salīlam ūrdhvam | aploṣata bhramarapakṣamarudvidhūta- pakṣmāvalīlalitadhūlilaghūni tāsām || 13 ||

śītalarajaḥ karpūrapāṃsuḥ | laghutvād ūrdhvam aploṣata plutāni || 13 ||

vistāraśālimadhurāñcitapakṣmaśobha- m abhya[rṇavartini lasanmaṇipānapātre] | bhṛṅgaḥ papau vikacam utpalam ānanena dṛṣṭyā punar madhuni bimbitam akṣi nāryāḥ || 14 ||

madhuraiḥ svādubhir manojñaiś ca añcitair manoharair dīrghaiś ca pakṣmabhiḥ kesarair lomabhiś ca śobhā yasya || 14 ||

niḥśvāsavātadhutaśīdhutaraṅgaraṅgi tasthau prasāritaviloladalaṃ taruṇyāḥ | tatsaurabhātiśayavāsanam ātmamūrte- r ādhātum utpalam ivāsavabhājanāgre || 15 ||

teṣāṃ niḥśvāsānāṃ saurabhasya yo 'tiśayas tena vāsanaṃ saṃskāram iva kartum agre 'tiṣṭhat_ | ivaśabdasya bhinnakramatve yuktir uktā || 15 ||

tvatsaṃnidhiglapitaśobhatayā mayātra kaṣṭaṃ vataṃsaparabhāgarucir na labdhā | ity abhyadhād iva śilīmukhaśiñjitena nīlotpalaṃ caṣakabimbitam akṣi vadhvāḥ || 16 ||

16 ||

nārīviniḥśvasitadhūtamadhūrmipūra- pāriplavaḥ prapatitaḥ pratimāpadeśāt | ātmānam indur asakṛtparivṛtya ratna- pāryām adhāvad iva lagnam alaṃ viśuddhyai || 17 ||

17 ||

anyābhidhāgrahaṇabaddharuṣo 'bhibhartṛ pārī vilakṣyahasitadyutibhis taruṇyāḥ | āplāviteva vibabhau pratibimbavarti- śīdhudravīkṛtamṛgāṅkarasacchaṭābhiḥ || 18 ||

anyābhidhā sapatnīnāma | rasacchaṭābhir iva dyutibhir āplāvitā pārī śuśubhe || 18 ||

āvarjite sapadi yatra taraṅgabhaṅga- dolādhiroharabhasāt sahasodanaṃsīt | niḥśeṣite madhuni tatra śuceva jāta- saṃkocam utpalam adhomukhatām ayāsīt || 19 ||

āvarjitaṃ dattam_ | udanaṃsīd unnanāma | ‘yamaramanamātāṃ sak ca’ iti sagiṭau || 19 ||

vispaṣṭalakṣmaṇi saśīdhutaraṅgaratna- pārītalapratimite śaśini priyāyāḥ | gaṇḍasthale ca vikacotpalakarṇapūra- kalmāṣabhāsi bibhide na janasya dṛṣṭiḥ || 20 ||

20 ||

prāptāvadhūtakamalacchavicandramūrti- pādāvamarśasubhagaś caṣakālavāle | lakṣmīm aśokaviṭapīva vikāsitāmra- vīcicchaṭākisalayo vidadhāra śīdhuḥ || 21 ||

candrasyamūrtiḥ śarīram_ | candrasyeva mūrtir yasyāḥ sā ca yoṣit_ | pādāḥ kiraṇāḥ | pādaś caraṇaḥ | avamarśasparśaḥ | tena prāptena subhagaḥ || 21 ||

āliṅgitā prasṛtaraśmibhujaṃ [masāra- koṣāntara]pratimitena tuṣārabhāsā | prītyā vikāsinavanīlasarojacakṣuḥ sodaryasaṃjanitayeva surā babhūva || 22 ||

masāro maṇiviśeṣaḥ | prītyeva vikasvaraṃ kuvalayam eva cakṣur yasyāḥ | sodaryaṃ bhrātṛtā | tac ca dvayor api samudrād udgamāt_ || 22 ||

kiṃcin nipīya caṣakāt taralāyatākṣyā labdhauṣṭhacumbanasukhaḥ pariśeṣitaḥ san | śīdhur mudeva surabhiśvasitāvadhūta- paryucchvasatsaralavīcibhujo nanarta || 23 ||

23 ||

niḥśeṣite 'tha madhuni sphaṭikācchaśukti- garbhād udaiyata śucipratimāpadeśāt | saṃvāditārakanavotpalaśobhino 'tri- netrodarād iva tuṣāṇakareṇa bhūyaḥ || 24 ||

saṃvādinī samā tārakā yasya tena tārakāyamāṇenotpalena śobhinaḥ || 24 ||

sīmantinīvadanapaṅkajadīyamāna- gaṇḍūṣaśīdhuni rasād dhṛdayālavāle | puṣpāstrabāṇabakulaḥ kamitur babhāra paryucchvasanmukuladṛṣṭimanoharatvam || 25 ||

babhāreti bharaṇaṃ poṣaṇaṃ dhāraṇaṃ ca | mukulākhyā dṛṣṭiḥ | yad uktam_—‘sphuradāśliṣṭapakṣmāgrā mukulordhvapuṭāñcitā | sukhāmīlitatārā ca mukulā dṛṣṭir iṣyate ||’ mukulānāṃ ca kuḍmalānāṃ dṛṣṭir darśanam_ || 25 ||

nālakṣyatātmamaṇibhājanamadhyagaṃ ya- t sāvarṇyataḥ sphuṭamalaṃ pratimendubimbam | utkṣipyamāṇam iva sotpalasindhuvāra- puṣpāvataṃsaruci tan madhunāvirāsīt || 26 ||

sphuṭamalatvāt sotpalasindhuvārāvataṃsasadṛśam indubimbaṃ candrakāntacaṣakasāmyān na lakṣitaṃ yat tan madhunotkṣipyamāṇam ivāvirbhūtam_ | tatpṛṣṭhe plavanāt_ || 26 ||

vīkṣya sphuratsarasaśīdhuni ratnaśukti- garbhe 'bhilakṣyahariṇaṃ pratibimbam indoḥ | ālīyate sma madhupo madhupānalobha- līnālijālaśabalastabakābhiśaṃsī || 27 ||

27 ||

bhāti sma ratnacaṣake śaśino niṣaṇṇa- m īṣannipītapariśeṣitaśīdhugarbhe | tadvīcidhautavanitādharabimbalagna- tāmbūlakṛṣṇikam iva sphuṭalakṣma bimbam || 28 ||

28 ||

āvarjitasya madhuno 'ruṇaratnaśukti- garbhe 'ṃśujālabhṛti kāñcanakarkarībhiḥ | pūro 'nvamīyata mukhānilaghūrṇamāna- vistāritacchadanavotpaladarśanena || 29 ||

karkaryaḥ karikā ālukā ity anye || 29 ||

koṣodarapratimitaḥ śaśabhṛtpuraṃdhri- hāsāṃśuvicchuritapāṇḍuramadhyabimbaḥ | nirmṛṣṭalāñchanamalaḥ śriyam āsasāda sodaryayā madirayeva taraṅgahastaiḥ || 30 ||

samāne udare śete sodaryā bhaginī | ‘sodarādyat_’ || 30 ||

saugandhyam āpa madhu ratnakarālakoṣa- vinyastam utpalavataṃsavikāsaśāram | pratyagralagnasahakārakṛtādhivāsa- m ucchvāsabhinnam uta vāmadṛśaḥ pibantyāḥ || 31 ||

kiṃ sahakāremyabhyaḥ saugandhyaṃ kiṃ vā śvāsebhya iti saṃśayāyotaśabdaḥ || 31 ||

āvirbhavanmadanadohadajṛmbhamāṇa- niḥśvāsamārutavikampipayodharaśrīḥ | viśramya kāpi kapiśaṃ pibati sma candra- bimbāvataṃsakusumastabakaṃ natabhrūḥ || 32 ||

kapiśaṃ madhu || 32 ||

sarpanniraṅkuśatayāruṇarāgasāndra- sindūrarañjitamukho nirapekṣavṛttiḥ | vāmabhruvāṃ pariṇamannayaneṣu dhairya- vaprābhighātam akaron madagandhahastī || 33 ||

niraṅkuśaḥ svatantro nirastasṛṇiś ca | rāgaḥ prabhā | rañjitaṃ mukhaṃ yatra yasya ca | nirapekṣā niḥsaṃkocā ghṛṇāśūnyā ca | pariṇaman kāye prasarpan_ ājighrāṇaś ca (?) | ‘svedaṃ mūtraṃ purīṣaṃ ca madaṃ caiva mataṅgajāḥ | yasyāghrāya vimādyanti tam āhur gandhahastinam_’ || 33 ||

chāyāgatasphuritacandrakalātamāla- pattrābhirāmam asitotpalacārunetram | kācin madaśriya ivānanam udvikāsi- vīcibhru ratnacaṣakaṃ vibabhau vahantī || 34 ||

candrakalaiva tamālapattraṃ tilakaḥ || 34 ||

niḥśvāsadhūtataralotpalayopalakṣya- vistārayā dayitapītavimuktayānyā | śobhāṃ babhāra madhupāṭalayāccharatna- śuktyā vadhūr lalitatārakayā dṛśā ca || 35 ||

śuktau taralam utpalaṃ dṛśi tu lulitā tāraketi sāmyam_ || 35 ||

niḥśeṣitāsavam api pratimāgatendu- bimbāhitām iva dadhad gurutāṃ tadānīm | āvirbhavanmadaviloladṛśaḥ karāgrā- d āsraṃsata sphaṭikabhājanam asphuṭokti || 36 ||

36 ||

vāmabhruvām atanunūtanapadmarāga- khaṇḍāspadārkamaṇibhājananirviśeṣam | bhāti sma rūḍhamadirāmadagāḍharāga- gaṇḍasthalapratimitaṃ śiśirāṃśubimbam || 37 ||

37 ||

niḥśvāsamārutahṛtapratimāniṣaṇṇa- saṃcāriṣaṭcaraṇacitrakabinduśāraiḥ | śobhāṃ kuśeśayadṛśo bibharāṃbabhūvu- r ujjṛmbhamāṇamadapallavitaiḥ kapolaiḥ || 38 ||

citrakāṇi tilakāḥ || 38 ||

āghūrṇamānanatapakṣmadṛśo madena saṃvāditāṃ tadanu gītavidher dadhānaḥ | akṣṇoḥ kapolaphalake 'dharapallave ca tristhānaśobhitaguṇo vicakāsa rāgaḥ || 39 ||

trīṇi sthānāny akṣiprabhṛtīni uraḥkaṇṭhaśirāṃsi ca | guṇaḥ śobhā dravyatādiś ca || 39 ||

gaṇḍasthalī kapiśapānaparamparābhi- r ārūḍharāgamadatāmrarucis taruṇyāḥ | āvṛtticumbanakṛtotsavavallabhauṣṭha- tāmbūlarāgapariṇāmavaśād ivāsīt || 40 ||

40 ||

bimbādharāñcitarucā madhunā tadātha pītena pakṣmaladṛśo 'cchakapolabhāge | āsīn madaḥ prakaṭitāruṇarāga eva kāryaṃ hi kāraṇasadṛg bhavatīti satyam || 41 ||

41 ||

paśyāmi tāvad adhunā madarāgatāmraḥ puṣṇāti kāṃ śriyamayaṃ lalanānanenduḥ | ity udvikāsam udamīmilad āśu ratna- koṣaḥ sakautuka ivotpalam akṣiśobham || 42 ||

42 ||

saṃvādiṣaṭcaraṇatārakapakṣmapaṅkti- lakṣmīdharāṃ dhavalimānam ivodgirantīm | tanvyā dṛśaṃ madhumado mukulīcakāra bālātapaḥ kumudinīm iva gāḍharāgaḥ || 43 ||

pakṣmāṇi kesarāṇy api || 43 ||

preyovilokanarasād vicakāsa pīta- śīdhoḥ śanair madabharān madirekṣaṇāyāḥ | pakṣmāgralagnanavakajjaladhūlijāla- bhārātigauravavaśād iva netrayugmam || 44 ||

madirākhyā dṛṣṭiḥ | uktaṃ ca—‘āghūrṇamānamadhyā yā kṣāmā cāñcitalocanā | dṛṣṭir vikasitāpāṅgā madirā taruṇe made’ || 44 ||

śobhāṃ babhāra pariṇāmavirūḍhakānta- dantavraṇaḥ sapadi pītasurāsavāyāḥ | cārubhruvaś caṣakabimbitacandrabimba- madhyāvalagnamalabindur ivādharauṣṭhaḥ || 45 ||

surāsavaṃ surābhidhānaṃ madyam_ || 45 ||

prāptasya manmathaśilīmukhatām abhīkṣṇa- m akṣṇaś ca vibhramavatīkarapuṇḍarīkam | saṃdhānakāraṇavaśād iva pakṣmapuṅkha- bhāgāgrakoṭiparimarśavilolam āsīt || 46 ||

manmathaśarībhūtasya cakṣuṣaḥ saṃdhānāyeva kāntāyāḥ karapadmaṃ pakṣmaiva puṅkhabhāgas tatkoṭisaṃsparśe lolaṃ babhūva | madavaśād akṣṇaḥ pakṣmaṇi karaspṛṣṭe jñātadayitayaiva (?) smaraśaraḥ priyaṃ prati saṃdhitsita ity abhiprāyaḥ || 46 ||

abhyullasatkanakakuṇḍalapadmarāga- dhāmāruṇīkṛtakapolatale mukhendau | vyaktiṃ jagāma na nitambavatījanasya rūḍho 'pi sāndramadirāmadatāmrarāgaḥ || 47 ||

47 ||

akṣṇor babhūva yad arālakarālapakṣma- lakṣmībhṛtor madhumadena vipāṭalatvam | āhūtavaty abhimukhe pratipakṣavarti- nāmnānvabudhyata tad eva ruṣā taruṇyāḥ || 48 ||

48 ||

uttaṃsapaṅkajavikāsavilāsamoṣa- m eṣo 'napekṣya madhunaḥ kurute mayūkhaiḥ | itthaṃ ruṣeva madarāgabharaḥ puraṃdhri- gaṇḍasthalapratimitaṃ śaśinaṃ vyarautsīt || 49 ||

vikāsena vilāsaḥ śobhā tanmoṣaṃ majjanakasya madhunaḥ karoti uttaṃsotpalanimīlanāt_ | anapekṣya nairghṛṇyena || 49 ||

anyābhidhānaparuṣe vacasi priyeṇa kāpīrite sapadi muktamadā samanyuḥ | sthūlāśrubindupaṭalair iva dhāvyamāna- rāgaṃ kapolatalam indusitaṃ babhāra || 50 ||

50 ||

ārūḍhagāḍhamadirāmadasāndrarāga- m ādatta tāmrarucigaṇḍatalaṃ taruṇyāḥ | prātaḥ samunmiṣadanūruvikīrṇadhāma- nirdhāvyamānaśaśibimbaviḍambakatvam || 51 ||

tāmraṃ śulbaṃ tasyeva rucir yasya || 51 ||

rāmājanasya madhupānaparamparābhi- r acche kapolaphalake madarāgalakṣmīḥ | udbhinnabālakuṭilāṅgulicakravāla- saṃvādinūtananakhakṣatirāvirāsīt || 52 ||

udbhinnā vyaktā bālasya kuṭilāṅgulyavānukāriṇī nakhapaṅktir yasyām_ || 52 ||

kācit tuṣāramahasaḥ pratimāniṣaṇṇa- m abhyarṇavarti maṇikuṭṭimasīmni bimbam | pītāsavācchamaṇikośadhiyā salīla- m āditsur unmadatayā jahase sakhībhiḥ || 53 ||

53 ||

anyā karāmburuhavartini pītaśīdhau vistīrṇaratnacaṣake smṛtivipramoṣāt | ujjṛmbhamāṇamadaghūrṇitanetram ātma- vaktrendum acchamaṇidarpaṇa ity apaśyat || 54 ||

54 ||

mattā tadābhinavapallavapāṭalābhi- r anyāparādhagaṇam akramam aṅgulībhiḥ | smerānanasya purato gaṇayāṃcakāra bhartur madaskhalitamanmathamantharoktiḥ || 55 ||

akramaṃ viśarārutayā || 55 ||

sakhyā puro vidhṛtam unnatapadmakoṣa- hastāruṇāṅgulidalāgrakṛtapratiṣṭham | āśaṅkate sma vigalatparipītaśeṣa- maireyadhāram aparā kuruvindakoṣam || 56 ||

padmakoṣo nāmahastaḥ | uktaṃ ca—‘yasyāṅgulyas tu saralāḥ sahāṅguṣṭhena kuñcitāḥ | ūrdhvāntyasaṃyutāgrāś ca sa bhavet padmakoṣakaḥ ||’ kuruvindakoṣaṃ padmarāgaviśeṣacaṣakam_ || 56 ||

raktāravindadalakomalahastakānti- piṅgīkṛtāṃ madhuyuteti viśaṅkamānā | pītāsavām api muhuḥ śuciratnaśukti- m anyā priyeṇa samadā jahase 'rpayantī || 57 ||

57 ||

ghūrṇaddṛśāṃ rabhasapītaparisruto 'pi dūrādhirohavikasanmadamantharāṇām | vāmabhruvām abibharuś caṣakān kathaṃci- d indīvarāhitagarimṇa ivāgrahastāḥ || 58 ||

parisrut surā | dūrādhiroheṇa prakarṣagatyā | abibharur adhārayan_ || 58 ||

gaṇḍasthalī mṛgadṛśo madhupānalīlā- visrambhasaṃbhṛtamadāruṇatāṃ tathāpat | tacchāyayā śravaṇavartiparītamūḍha- raktābjakānti [śitipaṅkaruhaṃ yathābhūt] || 59 ||

śitipaṅkaruhaṃ nīlotpalam_ || 59 ||

... ........................ viśliṣṭabhedamadirāmadatāmrarāgau | gaṇḍāv adhomukhapṛthaggatapadmarāga- ratnotpalojjvalasamudgakavāṭaśobhām || 60 ||

adharakānter viśliṣṭabhedaḥ samāno madasya rāgaḥ prabhā yayoḥ || 60 ||

vyaktiṃ jagāma madarāgabhareṇa dṛṣṭe- r anyābhidhāgrahaṇajo dayitena roṣaḥ | niṣṭabdhatāraka........bhinyavedi spaṣṭaṃ punar mṛgadṛśo hṛdaye viṣādaḥ || 61 ||

dṛṣṭer madainaiva raktatvād gotraskhalanajaḥ krodho na dayitaviṣaye vyaktaḥ viṣādas tu hṛdaye dṛśaḥ stabdhatārakatvena niveditaḥ || 61 ||

pītas tuṣārakiraṇo madhunaiva sārdha- m antaḥ praviśya caṣakapratibimbavartī | mānāndhakāram abhivānavatījanasya nūnaṃ bibheda yad asau prasasāda sadyaḥ || 62 ||

62 ||

ārūḍharāgatarumanmathakampadhūta- saṃphullaśekharaśikhāgalitair natāṅgyā | uttuṅgapīvarakucapratimāniṣaṇṇaḥ preyān ivāśu samabhāvyata puṣpavarṣaiḥ || 63 ||

puṣpavarṣair natāṅgyā priyatamaḥ stanalagnatvād abhinandita iva || 63 ||

kṣīṇātmanaḥ pratiniśaṃ śaśinaḥ krameṇa saṃbhṛtya kāntim iva viśvasṛjā nidigdhām | bibhraty arājata madena puraṃdhrigaṇḍa- bhittiḥ sphuratpiculapallavapāṭalaśrīḥ || 64 ||

saṃbhṛtya saṃghaṭayya | nidigdhām upacitām_ | piculo 'śokavṛkṣaḥ || 64 ||

rejuḥ striyo madhumadāruṇagaṇḍabhitti- lagnāvataṃsitavikāsiśirīṣapuṣpāḥ | ārūḍhapākaphalagocaravartimugdha- kīrābhir anvitaguṇā navadāḍimībhiḥ || 65 ||

ārūḍha pākāni pakvāni yāni phalāni tadviṣayavartinaḥ kīrāḥ śukā yāsām_ | anvitaguṇāḥ sadṛśyaḥ | śukaśirīṣāṇāṃ tulyavarṇatvāt_ || 65 ||

āvirbhavanmadanavibhramaśubhrahāra- cchedāṃśavaḥ śaśirucām abhiniṣpatantaḥ | bhānti sma śīdhusamakālanipītaratna- pārītalapratimitendukalābhirāmāḥ || 66 ||

śaśiruco 'ṅganāḥ || 66 ||

niḥśeṣitāsavalaghuṃ pratibimbavarti- śītāṃśumaṇḍalakṛtātibharām ivaikā | hastāśrayāṃ gurum amanyata ratnaśukti- m āvirbhavanmadhumadālasadehayaṣṭiḥ || 67 ||

67 ||

uddāmamānahati cāturatāratamya- bhedānubandhimadhupānaparamparābhiḥ | hastāśrayaṃ sphaṭikabhājanamañcitākṣyā- ś cetaś ca nirbharamanāyitarāṃ prasādam || 68 ||

caturam eva cāturam_ | prajñāditvād aṇ_ | pānahetau caturatāratam yam atiśayas tasya bhedo nānātvam anubadhnanti yāḥ | prasādaḥ svacchatā roṣāpagamaś ca || 68 ||

dṛṣṭavyalīkadayitolbaṇamanyuveśa(ga)- līlāvidhūtaśiraso 'kṣṇigate vikāsam | tatpreraṇāhitanijāspada[saṃdhi]bhaṅga- bhītyeva karṇakusumaṃ sadṛśaś cakampe || 69 ||

tasyākṣṇaḥ preraṇayā kṛto yaḥ karṇasaṃdher bhaṅgas tadbhayeneva || 69 ||

āvirbhavanmanasi dūranirasyamāna- mānāndhakāraviśado madanaḥ pibantyāḥ | sakhy ānvamīyata cakoradṛśo 'bhibhartṛ vistāritacchadanavotpaladarśanena || 70 ||

vikasitotpaladarśanena sakhyā kasyāścid anumito madanaḥ | evaṃ cāsya vikāsasamayaḥ prabhātam_ | tāvat tvayātra rantavyam ity āśayenotpalaṃ vikāsya kāntāyādarśayat_ | tac cālokya sakhyā vaidagdhyād anumitaṃ samyak_ || 70 ||

prāpyāvataṃsitamanoharagandhapuṣpa- līnadvirephanavahṛdyamadhuprasaṅgam | śyāmālatā iva dadhur daśanāṃśupakṣma- ramyasmitastabakavibhramapallavatvam || 71 ||

aṃśava eva pakṣmāṇi tai ramyāḥ smitastabakā yeṣāṃ tādṛśā vibhramapallavā yasya tadbhāvaṃ latā iva yoṣito madhor madyasya vasantasya ca prasaṅgam āsādya dadhuḥ || 71 ||

pratyakṣam anyayuvateḥ svakaropanīta- maireyagarbhacaṣakas taruṇīm apīpyat | yannāyako madam avāpa yathā ca tena pītena [na] smayavatī madhunā tathāsau || 72 ||

tena sapatnīsaṃnidhau pāyanena yathā mattā na tathā pītena madyena || 72 ||

akṣṇor vikāram upapādayatāvasāda- m aṅgeṣu cotpulakapaṅktiṣu bhūyasoccaiḥ | vyaktetarīkṛtagirāhitadhūnanena tanvyā madena madanena [ca na] vyabhedi || 73 ||

73 ||

netradvayaṃ madhumadena vipāṭalatva- m ādhatta mantharitatārakam āyatākṣyāḥ | gandhākulabhramarapakṣadhutāvataṃsa- nīlābjapakṣmarajaseva kṛtābhighātam || 74 ||

74 ||

nālīyate sma surabhiśvasite 'vataṃsa- nīlotpale na caṣake na ca mālyapuṣpe | tāsāṃ vikāsimadirāmadasāndranirya- dāmodasaṃpadupanītiratir dvirephaḥ || 75 ||

75 ||

āloka eva dayitasya babhūva baddha- kampā tanur mṛgadṛaśaḥ pulakoparuddhā | antaḥsthaśīdhusamakālanipītakāṃsya- bimbāgatendukṛtaśītavijṛmbhikeva || 76 ||

76 ||

mānāvalepabharasaṃbhṛtam apy upoḍha- nānāvidhapriyatamānunayavyavastham | vistāritaṃ hṛdi nitambavatījanena nirmajjati sma madhupūra ivāśu dhairyam || 77 ||

māno 'parādhāsahiṣṇutvaṃ tadrūpo 'valepo madaḥ tatsaṃbhṛtam api dhairyam upoḍhānunayatvān madhunīva magnam_ | upoḍhaṃ dhṛtam_ || 77 ||

nirmṛṣṭapānalaghukāni manāṃsi kurvaṃ- l lajjām apāsya vidadhat suratābhilāṣam | āliṅganānyaśithilāni diśanpriyāṇā- m āvirbhavan bahumato madavibhramo 'bhūta || 78 ||

bahumato hitasaṃpādanāyādaraṇīyaḥ | atha ca priyatamaḥ || 78 ||

līlāravindadhutapakṣmaśikhāparāga- piṅgīkṛtā galitamānarujo nirīyuḥ | śvāsā muhur madhumadāruṇitā ivābhi- bhartṛ smarapravaṇatāpiśunāḥ puraṃdhreḥ || 79 ||

galitā mānarug yasyāḥ || 79 ||

utsāhitā sakalaśīdhumadena vaktu- m ardhodite navavadhūr avalambitahrīḥ | ālījaneṣv anupasaṃhṛtavākyaśeṣā bhartuś cakāra saviśeṣakutūhalatvam || 80 ||

80 ||

mānāndhakāram avadhūya śucau prasāda- candre 'dhirohati manombaram ambujākṣyāḥ | ujjṛmbhamāṇasarasotkalikāsahasrai- r avyāhato makaraketur avāpa vṛddhim || 81 ||

utkalikās taraṅgā api | makaraketuḥ samudro 'pi || 81 ||

nirmṛṣṭamānalaghutāṃ hṛdayāny avāpu- r āvirbhavan madhumadāñcitavibhramāṇām | udbhinnapīnapulakair vihitāvasāda- m aṅgaiḥ punar mṛgadṛśāṃ gurubhir babhūve || 82 ||

82 ||

jagrāha vaktrakamalaṃ hṛdayaṃ ca rāgo dṛṣṭis tanuś ca parimantharatāṃ prapede | caskhāla komalapadaṃ gamanaṃ vacaś ca cetasy upeyuṣi madaṃ surasundarīṇām || 83 ||

rāgo 'bhiṣaṅgo 'pi | padāni suptiṅantāny api | cetaso mado vaktrādīnāṃ tu rāgādaya iti virodhābhāsaḥ spaṣṭa eva || 83 ||

tāvat salīlam anupaplutarāgagarbha- m agre jage yuvabhir utpalalocanānām | āśrāvitaśrutivibhedakṛtavyavastha- hārisvaragrathitasāraṇavallakīkaiḥ || 84 ||

anupaplutaḥ saṃdaṣṭakakākaliprabhṛtigītadoṣarahito rāgaḥ śāḍavādigītaviśeṣo garbhe yatra | rāgaś cānurāgaḥ | tasyānupaplutatvam anuttānatā | kalasvarāḥ kākaliprabhṛtayaḥ svarāvayavabhedāḥ śrutayaḥ | tāsām asaṃkīrṇatayā kṛtaniyamā hāriṇaś ca ye śrutisamāhārarūpāḥ ṣaḍ_jādayaḥ svarās taiḥ prasṛtā sāraṇā uttaramadrādikā mūrchanā yasyās tādṛśī vallakī āśrāvitā vāditā yaiḥ || 84 ||

āpādayan nayanapakṣmanimīlanāni bhāvānubandhavaśato dayitāyamānaḥ | veṇuḥ kayācid adharāgranipīḍanena vispaṣṭam akriyata nirbhararāgagarbhaḥ || 85 ||

bhāvo 'nubandhaś ca veṇuvādanaviśeṣau bhāvasya ca ratyākhyasyānubandhaḥ pravāhaḥ | rāgaṣṭakkakārādir anurāgaś ca || 85 ||

aṅke niveśya caturāṅgulipallavāgra- saṃcāracāruyatipāṇilayaprapañcām | āsphālayat karatalādivibhedadhātu- vādyaprapañcarucirām aparā vipañcīm || 86 ||

samā srotogatā gopucchā ceti tridhā yatiḥ | dhvaniśūnyaḥ kālaḥ samapāṇir ardhapāṇir iti trividhaḥ pāṇiḥ | drutamadhyavilambitabhedena tredhaivānuraṇanarūpo layaḥ | karatalādayo vibhedā yasya tādṛśasya dhātoḥ vyañjanapūrvasya yad vācyaṃ tad vistareṇa ramyām_ | catvāro hi dhātavo vistārakaraṇaviśuddhavyañjanapūrvā vyañjanadhātoś calādayo bhedāḥ | uktaṃ ca—‘vistāraḥ karaṇaś caiva viśuddho vyañjanas tathā | catvāro dhātavo jñeyā vāditrakaraṇāśrayāḥ ||’ ‘vyañjanadhātau puṣpaṃ karatalaniṣkoṭitaṃ tathotsṛṣṭam_ | rephe 'nubaddhasaṃjño 'nusvaritaṃ bindur avasṛṣṭam_ ||’ iti || 86 ||

bhrūvibhramānumitagāḍhatarāvadhāna- m anyā vilolamaṇikuṇḍalaghṛṣṭagaṇḍam | gāyanty avādayad anekavikalpakalpa- koṇāvaghaṭṭanakalakvaṇitāṃ ca kūrmīm || 87 ||

anekaprakāraḥ kalpaḥ kalpanaṃ yasya tathāvidhena koṇasya vādanakāṣṭhikāyā hananena madhurasvarā kūrmī trisarikā sairandhrīti prasiddhā || 87 ||

anyā niveśya hṛdaye vinipīḍitaika- pīnastanā sapadi bhāvanayaiva sāram | āśāvaya....laguṇakvaṇitāmalābu- vīṇāṃ kiṇāṅkasukumāratarāṅguliśrīḥ || 88 ||

hṛdayaṃ vakṣo manaś ca | bhāvanāvadhānaṃ śraddhā vā || 88 ||

tāsām amandamadamantharamañjukaṇṭha- kuṇṭhākṣaraskhalitalolapadaprabandham | ārdro 'pi śuṣka iva geyavidhir babhāra sadveṇurañjitamanoharavibhramatvam || 89 ||

ārdro manoharaḥ | madavaśāt kuṇṭhākṣaratvena skhalitapadatvāc chuṣka iva | arthaśūnyaṃ hi gītaṃ śuṣkam abhidhīyate | ārdraś ca kathaṃ śuṣka iti virodhaḥ || 89 ||

avyaktavarṇam abhavat taruṇījanasya yat karṇavarti madamantharagītaśeṣam | ādhitsubhis tad anusaṃdhim ivātimañju- niḥśvāsamārutahṛtair alibhiḥ śiśiñje || 90 ||

śiṣyata iti śeṣam_ | ‘akartari ca kārake—’ iti ghañ_ | gītam eva śeṣaṃ gītaśeṣam_ | karmasādhanaḥ śeṣaśabdo vidheyavalliṅgaḥ | yathā—‘mandākinyāḥ payaḥśeṣam_’ iti | bhāvasādhanaṃ tu puṃsy eva saṃmataḥ || 90 ||

itthaṃ vyajṛmbhatatarāṃ madhupānagoṣṭhī- bandhaḥ kramāt suratanāṭakapūrvaraṅgaḥ | uddāmakāmakamanīyaguṇābhirāma- rāmāvirāmaramaṇākulakāmilokaḥ || 91 ||

suratam eva nāṭakaṃ tasya pūrvaraṅgaḥ prastāvakatvāt_ || 91 ||

tadābhilaṣyanty asakṛt priyānanān nipātum avyāhati kāpiśāyanam | niśāntakālāvadhi jāgaraṃ rasād iyeṣa pṛṣṭhaṃ na tu kāpi śāyanam || 92 ||

kāpi sundarī priyamukhāt kāpiśāyanaṃ madyam abhilaṣantī ā prabhātāj jāgaram aicchat_ | na tu śāyanaṃ pṛṣṭhaṃ śayanasaṃbandhi talam_ || 92 ||

bhāvāveśanimīlitekṣaṇayugaṃ saṃpūritair veṇubhi- r mūrchadbhiḥ kṛtasauṣṭhavaṃ rasabharād ākarṇya gītaṃ punaḥ | premasnigdham apāyayanta rataye tās tv aryamāṇā iva srastāṅgaślathasaṃdhiratnaraśanādām asvanaiḥ kāminaḥ || 93 ||

bhāvāveśo gītasya hṛdayapraveśas tena mīlite netre yatra tathā kṛtvā gītam ākarṇya punar apāyayanta tāḥ kāminaḥ | madyam iti sāmarthyāt_ ||

iti śrībālabṛhaspatyanujīvino vāgīśvarāṅkasya vidyādhipatyaparanāmno mahākave rājānakaśrīratnākarasya kṛtau ratnāṅke haravijaye mahākāvye pānagoṣṭhīvarṇanaṃ nāma ṣaḍviṃśaḥ sargaḥ |

iti rājānakajayānakasūnor alakasya kṛtau haravijayaviṣamapadoddyote ṣaḍviṃśaḥ sargaḥ ||