Kāvyamālā 22, E Text Acharya K [description of manuscript] [author] [commentator] Haravijaya [title of commentary] [Sanskrit in Latin script.] HV-only Digital unclear [record of ownership] [how it was acquired] Peter Pasedach

ṣaḍviṃśaḥ sargaḥ |

ity āgatāḥ kalitacandrakalāprakāśa- karpūravāsasurabhīṇy anukūlavṛttīḥ | premāmṛtārdramanaso dayitā madhūni nīlāravindaśabalāni vadhūr apīpyan || 1 ||

iti dūtīvacanād āgatāḥ preyāṃso madyāni vadhūr apīpyan pāyayāmāsuḥ | pibateś caṅ pare ṇau ‘lopaḥ pibater īccābhyāsasya’ ity upadhālope 'bhyāsasya cettvekṛte 'pīpyann iti rūpam || 1 ||

udgrīvarājatavarāvaravīsalīla- haṃsīsanāthaśuciśuktiśataikadeśā | āpānabhūmir amarādritaraṅgiṇīva lakṣmīṃ tadātanuta kāñcanavālukābhiḥ || 2 ||

āvaravyaḥ kalikā iti prasiddhā madhukalaśikāḥ | tā api salīlahaṃsīvad udgrīvāḥ | śu- ktayaḥ pānapātrāṇi prāṇiviśeṣāś ca | ālukābhir madyadhānībhiḥ kāṃ vā lakṣmīṃ nātanuta sa- rvām eva tene | vāśabdaḥ pūrvaślokāpekṣayā vākyāntarasamuccaye | anyatra kāñcanamayobhir vālu- kābhiḥ sikatābhir ity arthaḥ || 2 ||

indoḥ kalā iva vikāsavatīḥ pṛthaktva- m abhyāgatā nipatitāḥ katham apy athorvyām | śuktir janā maṇimayīr gṛhur vidhūta- roṣāḥ pipāvayiṣavo 'tha vadhūni yoṣāḥ || 3 ||

3 ||

tāsām adṛṣṭacarapārvaṇacandramukta- nidrāravindaghaṭanāsadṛśatvam āptāḥ | līlāgṛhītamadhupūrapiśaṅgaratna- koṣāḥ karāḥ śriyam atha prathayāṃbabhūvuḥ || 4 ||

adṛṣṭacarī pūrvam adṛṣṭā | ‘bhūtapūrva caraṭ’ | ko- paś caṣakam || 4 ||

kiṃ kāryam atra bhavatā vijahīhi cāpa- m ity abhyadhād iva rutair madanaṃ dvirephaḥ| raṅgattaraṅgataralotpalagarbharatna- pārīvikīrṇasahakārasaharṣacetāḥ || 5 ||

raṅgac calat | pārī pānapātram || 5||

pratyagraśoṇamaṇiśuktitalena śīdhu- dhārāṃ vadhūḥ karakato madhurābhirāmām | jagrāha pāṭalapalāśamukhena bāla- sūryāṃśurājim iva paṅkajinī patantīm || 6 ||

karako madhukalaśaḥ || 6 ||

utkṣipyamāṇakanakāvaravīvikīrṇa- maireyarecakarayākularatnakoṣaiḥ| strīṇāṃ vikāsinavatāmarasābhirāma- rūpair atāmi sukumāratayā karāgraiḥ || 7 ||

maireyaṃ madhuviśeṣaḥ | recako bhramaṇam || 7 ||

saṃpādyate bhṛśam anena mamāvataṃsa- cchāyeti ratnakarakānnipatanramaṇyāḥ | vyāvṛtibhiś caṣakamadhyajuṣaś cakāra śīdhuḥ pradakṣiṇam iva kṣaṇam utpalasya || 8 ||

8||

asyā jito 'pi niravadyamukhendunā tvaṃ tiṣṭhan puro na kim apatrapase sadoṣaḥ| ityutpale kalaravair iva huṃ cakāra bhṛṅgaḥ saśīdhucaṣakapratibimbacandram || 9||

niravadyo niṣkalaṅkaḥ | sadoṣaḥ saka- laṅkaḥ sarātriś ca || 9 ||

pītaḥ kalaṅkakaluṣaḥ saha śīdhunāya- m indur mano malinayiṣyati mā tavāccham | itthaṃ prapañcacaturastaruṇaḥ pibantīṃ mugdhāṃ kareṇa parihāsaraso vyarautsīt || 10 || śobhāṃ babhāra makarandarasāyamāna- maireyagarbhamaṇikāṃsyakarālakoṣam | vāmabhruvāṃ prakṛtitāmratalābhirāma- dīrghāṅgulīdalakulaṃ karapuṇḍarīkam || 11 || ālakṣya lakṣmamalināṃ pratimāgatasya mūrti tuṣāramahasaḥ parimāṣṭumicchuḥ | kācitkarāṅgulitaraṅgitaśīdhupūra- m āyasyati sma caṣake paramārthamugdhā || 12 || vinyastaśītalarajaḥsurabhiṣv amanda- m indīvarāṇi caṣakeṣu salīlam ūrdhvam | aploṣata bhramarapakṣamarudvidhūta- pakṣmāvalīlalitadhūlilaghūni tāsām || 13 || vistāraśālimadhurāñcitapakṣmaśobha- m abhya[rṇavartini lasanmaṇipānapātre] | bhṛṅgaḥ papau vikacam utpalam ānanena dṛṣṭyā punar madhuni bimbitam akṣi nāryāḥ || 14 || niḥśvāsavātadhutaśīdhutaraṅgaraṅgi tasthau prasāritaviloladalaṃ taruṇyāḥ | tatsaurabhātiśayavāsanam ātmamūrte- r ādhātum utpalam ivāsavabhājanāgre || 15 || tvatsaṃnidhiglapitaśobhatayā mayātra kaṣṭaṃ vataṃsaparabhāgarucir na labdhā | ity abhyadhād iva śilīmukhaśiñjitena nīlotpalaṃ caṣakabimbitam akṣi vadhvāḥ || 16 || nārīviniḥśvasitadhūtamadhūrmipūra- pāriplavaḥ prapatitaḥ pratimāpadeśāt | ātmānam indur asakṛtparivṛtya ratna- pāryāmadhāvad iva lagnam alaṃ viśuddhyai || 17 || anyābhidhāgrahaṇabaddharuṣo'bhibhartṛ pārī vilakṣyahasitadyutibhis taruṇyāḥ | āplāviteva vibabhau pratibimbavarti- śīdhudravīkṛtamṛgāṅkarasacchaṭābhiḥ || 18 || āvarjite sapadi yatra taraṅgabhaṅga- dolādhiroharabhasāt sahasodanaṃsīt | niḥśeṣite madhuni tatra śuceva jāta- saṃkocam utpalam adhomukhatām ayāsīt || 19 || vispaṣṭalakṣmaṇi saśīdhutaraṅgaratna- pārītalapratimite śaśini priyāyāḥ | gaṇḍasthale ca vikacotpalakarṇapūra- kalmāṣabhāsi bibhide na janasya dṛṣṭiḥ || 20 || prāptāvadhūtakamalacchavicandramūrti- pādāvamarśasubhagaś caṣakālavāle | lakṣmīm aśokaviṭapīva vikāsitāmra- vīcicchaṭākisalayo vidadhāra śīdhuḥ || 21 || āliṅgitā prasṛtaraśmibhujaṃ [masāra- koṣāntara] pratimitena tuṣārabhāsā | prītyā vikāsinavanīlasarojacakṣuḥ sodaryasaṃjanitayeva surā babhūva || 22 || kiṃcin nipīya caṣakāt taralāyatākṣyā labdhauṣṭhacumbanasukhaḥ pariśeṣitaḥ san | śīdhur mudeva surabhiśvasitāvadhūta- paryucchvasatsaralavīcibhujo nanarta || 23 || niḥśeṣite'tha madhuni sphaṭikācchaśukti- garbhād udaiyata śucipratimāpadeśāt | saṃvāditārakanavotpalaśobhino'tri- netrodarād iva tuṣāṇakareṇa bhūyaḥ || 24 || sīmantinīvadanapaṅkajadīyamāna- gaṇḍūṣaśīdhuni rasād dhṛdayālavāle | puṣpāstrabāṇabakulaḥ kamitur babhāra paryucchrasanmukuladṛṣṭimanoharatvam || 25 || nālakṣyatātmamaṇibhājanamadhyagaṃ ya- tsāvarṇyataḥ sphuṭam alaṃ pratimendubimbam | utkṣipyamāṇam iva sotpalasindhuvāra- puṣpāvataṃsaruci tanmadhunāvirāsīt || 26 || vīkṣya sphuratsarasaśīdhuni ratnaśukti- garbhe'bhilakṣyahariṇaṃ pratibimbam indoḥ | ālīyate sma madhupo madhupānalobha- līnālijālaśabalastabakābhiśaṃsī || 27 || bhāti sma ratnacaṣake śaśino niṣaṇṇa- mīṣannipītapariśeṣitaśīdhugarbhe | tadvīcidhautavanitādharabimbalagna- tāmbūlakṛṣṇikam iva sphuṭalakṣma bimbam || 28 || āvarjitasya madhuno'ruṇaratnaśukti- garbheṃ'śujālabhṛti kāñcanakarkarībhiḥ | pūro'nvamīyata mukhānilaghūrṇamāna- vistāritacchadanavotpaladarśanena || 29 || koṣodarapratimitaḥ śaśabhṛtpuraṃdhri- hāsāṃśuvicchuritapāṇḍuramadhyabimbaḥ | nirmṛṣṭalāñchanamalaḥ śriyam āsasāda sodaryayā madirayeva taraṅgahastaiḥ || 30 || saugandhyam āpa madhu ratnakarālakoṣa- vinyastam utpalavataṃsavikāsaśāram | pratyagralagnasahakārakṛtādhivāsa- m ucchvāsabhinnam uta vāmadṛśaḥ pibantyāḥ || 31 || āvirbhavanmadanadohadajṛmbhamāṇa- niḥśvāsamārutavikampipayodharaśrīḥ | viśramya kāpi kapiśaṃ pibati sma candra- bimbāvataṃsakusumastabakaṃ natabhrūḥ || 32 || sarpanniraṅkuśatayāruṇarāgasāndra- sindūrarañjitamukho nirapekṣavṛttiḥ | vāmabhruvāṃ pariṇamannayaneṣu dhairya- vaprābhighātam akaron madagandhahastī || 33 || chāyāgatasphuritacandrakalātamāla- pattrābhirāmam asitotpalacārunetram | kācin madaśriya ivānanam udvikāsi- vīcinnu ratnacaṣakaṃ vibabhau vahantī || 34 || niḥśvāsadhūtataralotpalayopalakṣya- vistārayā dayitapītavimuktayānyā | śobhāṃ babhāra madhupāṭalayāccharatna- śuktyā vadhūr lalitatārakayā dṛśā ca || 35 || niḥśeṣitāsavam api pratimāgatendu- bimbāhitām iva dadhad gurutāṃ tadānīm | āvirbhavanmadaviloladṛśaḥ karāgrā- dāsata sphaṭikabhājanamasphuṭokti || 36 || vāmabhruvām atanunūtanapadmarāga- khaṇḍāspadārkamaṇibhājananirviśeṣam | bhāti sma rūḍhamadirāmadagāḍharāga- gaṇḍasthalapratimitaṃ śiśirāṃśubimbam || 37 || niḥśvāsamārutahṛtapratimāniṣaṇṇa- saṃcāriṣaṭcaraṇacitrakabinduśāraiḥ | śobhāṃ kuśeśayadṛśo bibharāṃbabhūvu- r ujjṛmbhamāṇamadapallavitaiḥ kapolaiḥ || 38 || āghūrṇamānanatapakṣmadṛśo madena saṃvāditāṃ tadanu gītavidher dadhānaḥ | akṣṇoḥ kapolaphalake'dharapallave ca tristhānaśobhitaguṇo vicakāsa rāgaḥ || 39 || gaṇḍasthalī kapiśapānaparamparābhi- r ārūḍharāgamadatāmrarucis taruṇyāḥ | āvṛtticumbanakṛtotsavavallabhauṣṭha- tāmbūlarāgapariṇāmavaśād ivāsīt || 40 || bimbādharāñcitarucā madhunā tadātha pītena pakṣmaladṛśo'cchakapolabhāge | āsīn madaḥ prakaṭitāruṇarāga eva kāryaṃ hi kāraṇasadṛg bhavatīti satyam || 4 1 || paśyāmi tāvad adhunā madarāgatāmraḥ puṣṇāti kāṃ śriyamayaṃ lalanānanenduḥ | ity udvikāsam udamīmilad āśu ratna- koṣaḥ sakautuka ivotpalam akṣiśobham || 42 || saṃvādiṣaṭcaraṇatārakapakṣmapaṅkti- lakṣmīdharāṃ dhavalimānam ivodgirantīm | tanvyā dṛśaṃ madhumado mukulīcakāra bālātapaḥ kumudinīm iva gāḍharāgaḥ || 43 || preyovilokanarasād vicakāsa pīta- śīdhoḥ śanair madabharānmadirekṣaṇāyāḥ | pakṣmāgralagnanavakajjaladhūlijāla- bhārātigauravavaśād iva netrayugmam || 44 || śobhāṃ babhāra pariṇāmavirūḍhakānta- dantavraṇaḥ sapadi pītasurāsavāyāḥ | cārubhruvaś caṣakabimbitacandrabimba- madhyāvalagnamalabindur ivādharauṣṭhaḥ || 45 || prāptasya manmathaśilīmukhatāmabhīkṣṇa- makṣṇaś ca vibhramavatīkarapuṇḍarīkam | saṃdhānakāraṇavaśād iva pakṣmapuṅkha- bhāgāgrakoṭiparimarśavilolam āsīt || 46 || abhyullasatkanakakuṇḍalapadmarāga- dhāmāruṇīkṛtakapolatale mukhendau | vyaktiṃ jagāma na nitambavatījanasya rūḍho'pi sāndramadirāmadatāmrarāgaḥ || 47 || akṣṇor babhūva yadarālakarālapakṣma- lakṣmībhṛtor madhumadena vipāṭalatvam | āhūtavaty abhimukhe pratipakṣavarti- nāmnānvabudhyata tad eva ruṣā taruṇyāḥ || 18 || uttaṃsapaṅkajavikāsavilāsamoṣa- meṣo'napekṣya madhunaḥ kurute mayūkhaiḥ | itthaṃ ruṣeva madarāgabharaḥ puraṃdhri- gaṇḍasthalapratimitaṃ śaśinaṃ vyarautsīt || 49 || anyābhidhānaparuṣe vacasi priyeṇa kāpīrite sapadi muktamadā samanyuḥ | sthūlāśrubindupaṭalair iva dhāvyamāna- rāgaṃ kapolatalamindusitaṃ babhāra||| 50 || ārūḍhagāḍhamadirāmadasāndrarāga- m ādatta tāmrarucigaṇḍatalaṃ taruṇyāḥ | prātaḥ samunmiṣadanūruvikīrṇadhāma- nirdhāvyamānaśaśibimbaviḍambakatvam || 11 || rāmājanasya madhupānaparamparābhi- r acche kapolaphalake madarāgalakṣmīḥ | udbhinnabālakuṭilāṅgulicakravāla- saṃvādinūtananakhakṣatirāvirāsīt || 52 || kācit tuṣāramahasaḥ pratimāniṣaṇṇa- m abhyarṇavarti maṇikuṭṭimasīmni bimbam | pītāsavācchamaṇikośadhiyā salīla- m āditsur unmadatayā jahase sakhībhiḥ || 53 || anyā karāmburuhavartini pītaśīdhau vistīrṇaratnacaṣake smṛtivipramoṣāt | ujjṛmbhamāṇamadaghūrṇitanetram ātma- vakrendum acchamaṇidarpaṇa ity apaśyat || 54 || mattā tadābhinavapallavapāṭalābhi- r anyāparādhagaṇam akramam aṅgulībhiḥ | smerānanasya purato gaṇayāṃcakāra bhartur madaskhalitamanmathamantharoktiḥ || 55 || sakhyā puro vidhṛtam unnatapadmakoṣa- hastāruṇāṅgulidalāgrakṛtapratiṣṭham | āśaṅkate sma vigalatparipītaśeṣa- maireyadhāramaparā kuruvindakoṣam || 56 || raktāravindadalakomalahastakānti- piṅgīkṛtāṃ madhuyuteti viśaṅkamānā | pītāsavām api muhuḥ śuciratnaśukti- m anyā priyeṇa samadā jahase'rpayantī || 57 || | ghūrṇaddṛśāṃ rabhasapītaparisruto'pi dūrādhirohavikasanmadamantharāṇām | vāmabhruvām abibharuś caṣakān kathaṃci- d indīvarāhitagarimṇa ivāgrahastāḥ || 18 || gaṇḍasthalī mṛgadṛśo madhupānalīlā- visrambhasaṃbhṛtamadāruṇatāṃ tathāpat | tacchāyayā śravaṇavartiparītamūḍha- raktābjakānti [śitipaṅkaruhaṃ yathābhūt] || 59 || ............... viśliṣṭabhedamadirāmadatāmrarāgau | gaṇḍāvadhomukhapṛthaggatapadmarāga- ratnotpalojjvalasamudgakavāṭaśobhām || 60 || vyaktiṃ jagāma madarāgabhareṇa dṛṣṭe- r anyābhidhāgrahaṇajo dayitena roṣaḥ | niṣṭabdhatāraka........bhinyavedi spaṣṭaṃ punar mṛgadṛśo hṛdaye viṣādaḥ || 61 || pītas tuṣārakiraṇo madhunaiva sārdha- m antaḥ praviśya caṣakapratibimbavartī | mānāndhakāram abhivānavatījanasya nūnaṃ bibheda yad asau prasasāda sadyaḥ || 62 || ārūḍharāgatarumanmathakampadhūta- saṃphullaśekharaśikhāgalitair natāṅgyā| uttuṅgapīvarakucapratimāniṣaṇṇaḥ preyānivāśu samabhāvyata puṣpavarṣaiḥ || 63 || kṣīṇātmanaḥ pratiniśaṃ śaśinaḥ krameṇa saṃbhṛtya kāntim iva viśvasṛjā nidigdhām | bibhraty arājata madena puraṃdhrigaṇḍa- bhittiḥ sphuratpiculapallavapāṭalaśrīḥ || 64 || rejuḥ striyo madhumadāruṇagaṇḍabhitti- lagnāvataṃsitavikāsiśirīṣapuṣpāḥ | ārūḍhapākaphalagocaravartimugdha- kīrābhir anvitaguṇā navadāḍimībhiḥ || 65 || āvirbhavanmadanavibhramaśubhrahāra- cchedāṃśavaḥ śaśirucām abhiniṣpatantaḥ | bhānti sma śīdhusamakālanipītaratna- pārītalapratimitendukalābhirāmāḥ || 66 || niḥśeṣitāsavalaghuṃ pratibimbavarti- śītāṃśumaṇḍalakṛtātibharām ivaikā | hastāśrayāṃ gurum amanyata ratnaśukti- m āvirbhavanmadhumadālasadehayaṣṭiḥ || 17 || uddāmamānahati cāturatāratamya- bhedānubandhimadhupānaparamparābhiḥ | hastāśrayaṃ sphaṭikabhājanamañcitākṣyā- ś cetaś ca nirbharamanāyitarāṃ prasādam || 68 || dṛṣṭavyalīkadayitolbaṇamanyuveśa(ga)- līlāvidhūtaśiraso'kṣṇigate vikāsam | tatpreraṇāhitanijāspada[saṃdhi]bhaṅga- bhītyeva karṇakusumaṃ sadṛśaś cakampe || 69 || āvirbhavan manasi dūranirasyamāna- mānāndhakāraviśado madanaḥ pibantyāḥ | sakhyānvamīyata cakoradṛśo'bhibhartṛ vistāritacchadanavotpaladarśanena || 70 || prāpyāvataṃsitamanoharagandhapuṣpa- līnadvirephanavahṛdyamadhuprasaṅgam | śyāmālatā iva dadhur daśanāṃśupakṣma- ramyasmitastabakavibhramapallavatvam || 71 || pratyakṣam anyayuvateḥ svakaropanīta- maireyagarbhacaṣakas taruṇīm apīpyat | yannāyako madam avāpa yathā ca tena pītena [na] smayavatī madhunā tathāsau || 72 || akṣṇorvikāram upapādayatāvasāda- maṅgeṣu cotpulakapaṅktiṣu bhūyasoccaiḥ| vyaktetarīkṛtagirāhitadhūnanena tanvyā madena madanena [ca na] vyabhedi || 73 || netradvayaṃ madhumadena vipāṭalatva- m ādhatta mantharitatārakam āyatākṣyāḥ | gandhākulabhramarapakṣadhutāvataṃsa- nīlābjapakṣmarajaseva kṛtābhighātam || 74 || nālīyate sma surabhiśvasite'vataṃsa- nīlotpale na caṣake na ca mālyapuṣpe | tāsāṃ vikāsimadirāmadasāndranirya- dāmodasaṃpadupanītiratir dvirephaḥ || 79 || āloka eva dayitasya babhūva baddha- kampā tanur mṛgadṛaśaḥ pulakoparuddhā| antaḥsthaśīdhusamakālanipītakāṃsya- bimbāgatendukṛtaśītavijṛmbhikeva || 76 || mānāvalepabharasaṃbhṛtam apy upoḍha- nānāvidhapriyatamānunayavyavastham | vistāritaṃ hṛdi nitambavatījanena nirmajjati sma madhupūra ivāśu dhairyam || 77 || nirmṛṣṭapānalaghukāni manāṃsi kurvaṃ- lajjām apāsya vidadhat suratābhilāṣam | āliṅganānyaśithilāni diśanpriyāṇā- m āvirbhavan bahumato madavibhramo'bhūta || 78 || līlāravindadhutapakṣmaśikhāparāga- piṅgīkṛtā galitamānarujo nirīyuḥ | śvāsā muhur madhumadāruṇitā ivābhi- bhartṛ smarapravaṇatāpiśunāḥ puraṃdhreḥ || 79 || utsāhitā sakalaśīdhumadena vaktu- m ardhodite navavadhūr avalambitahrīḥ | ālījaneṣv anupasaṃhṛtavākyaśeṣā bhartuś cakāra saviśeṣakutūhalatvam || 80 || mānāndhakāram avadhūya śucau prasāda- candre'dhirohati manombaram ambujākṣyāḥ | ujjṛmbhamāṇasarasotkalikāsahasrai- r avyāhato makaraketur avāpa vṛddhim || 81 || nirmṛṣṭamānalaghutāṃ hṛdayānyavāpu- r āvirbhavan madhumadāñcitavibhramāṇām | udbhinnapīnapulakair vihitāvasāda- m aṅgaiḥ punar mṛgadṛśāṃ gurubhir babhūve || 82 || jagrāha vaktrakamalaṃ hṛdayaṃ ca rāgo dṛṣṭis tanuś ca parimantharatāṃ prapede | caskhāla komalapadaṃ gamanaṃ vacaś ca cetasy upeyuṣi madaṃ surasundarīṇām || 83 || tāvat salīlam anuplutarāgagarbha- m agre jage yuvabhir utpalalocanānām | āśrāvitaśrutivibhedakṛtavyavastha- hārisvaragrathitasāraṇavallakīkaiḥ || 84 || āpādayan nayanapakṣmanimīlanāni bhāvānubandhavaśato dayitāyamānaḥ | veṇuḥ kayācid adharāgranipīḍanena vispaṣṭam akriyata nirbhararāgagarbhaḥ || 85 || aṅke niveśya caturāṅgulipallavāgra- saṃcāracāruyatipāṇilayaprapañcām | āsphālayat karatalādivibhedadhātu- vādyaprapañcarucirāmaparā vipañcīm || 86 || bhrūvibhramānumitagāḍhatarāvadhāna- m anyā vilolamaṇikuṇḍalaghṛṣṭagaṇḍam | gāyanty avādayad anekavikalpakalpa- koṇāvaghaṭṭanakalakvaṇitāṃ ca kūrmīm || 87 || anyā niveśya hṛdaye vinipīḍitaika- pīnastanā sapadi bhāvanayaiva sāram | āśāvaya....laguṇakvaṇitāmalābu- vīṇāṃ kiṇāṅkasukumāratarāṅguliśrīḥ || 8|| tāsām amandamadamantharamajhukaṇṭha- kuṇṭhākṣaraskhalitalolapadaprabandham | ārdro'pi śuṣka iva geyavidhir babhāra sadveṇurañjitamanoharavibhramatvam || 89 || avyaktavarṇam abhavat taruṇījanasya yatkarṇavarti madamantharagītaśeṣam | ādhitsubhis tadanusaṃdhim ivātimañju- niḥśvāsamārutahṛtair alibhiḥ śiśiñje || 90 || itthaṃ vyajṛmbhatatarāṃ madhupānagoṣṭhī- bandhaḥ kramātsuratanāṭakapūrvaraṅgaḥ | uddāmakāmakamanīyaguṇābhirāma- rāmāvirāmaramaṇākulakāmilokaḥ || 91 || tadābhilaṣyanty asakṛt priyānanān nipātum avyāhati kāpiśāyanam | niśāntakālāvadhi jāgaraṃ rasādiyeṣa pṛṣṭhaṃ na tu kāpi śāyanam || 92|| bhāvāveśanimīlitekṣaṇayugaṃ saṃpūritaveṇubhi- r mūrchadbhiḥ kṛtasauṣṭhavaṃ rasabharād ākarṇya gītaṃ punaḥ | premasnigdham apāyayanta rataye tās tv aryamāṇā iva srastāṅgaślathasaṃdhiratnaraśanādāmasvanaiḥ kāminaḥ || 93 ||

iti.śrībālabṛhaspatyanujīvino vāgīśvarāṅkasya vidyādhipatyaparanāmno mahākave rājānakaśrīratnākarasya kṛtau ratnāṅke haravijaye mahākāvye pānagoṣṭhīvarṇanaṃ nāma ṣaḍviṃśaḥ sargaḥ |