[Stein 187] Śc [description of manuscript] [author] [commentator] Haravijaya [title of commentary] [Sanskrit in Latin script.] Digital unclear [record of ownership] [how it was acquired] Peter Pasedach

||śrī gaṇeśāya namaḥ||

itthaṃ śaśāṅkātapadarśanena vijṛmbhamāṇāṃ surasundarīṇām_| sasambhramaṃ kāścana tām avasthām abhyetya dūtyas suhṛdāṃ vivabruḥ||1|| dhṛtārabindacchadasaukumārye haste ca puṣpāstaraṇe ca tasyāḥ| vipāṇḍuratvaṃ dadhatī nitāntaṃ kapolabhittiś ca tanuś ca tasthau||2|| saugandhyakṛṣṭaiś śvasitānilānāṃ dtadūṣmadāhāhitagāḍhakhedaiḥ| pipāsyamānā madhupair bhramadbhiḥ patanti tasyā nayanāmbudhārāḥ||3|| candrodayārambhavijṛmbhitena vyadhāyi tasyā makaradhvajena| velātaṭorvyā iva netraśuktimuktāśrubindusphuṭamauktikatvam_||4|| doẖkandalīnirjitasaukumāryaṃ mṛṇālamasyā nihitaṃ sakhībhiḥ| karoti cāhaṃ saviśeṣam eva tanmatsareṇeva śarīrayaṣṭeḥ||5|| ābibhratī candanapaṅkalekhāṃ lalāṭabhittiś śriyam eti tanvyāḥ| āvirbhavac candrakaleva dugdhasindhūrmilekhā virahātipāṇḍoḥ||6|| kucadvayaṃ samprati sā bibharti śvāsāgatālipratibimbagarbham_| uṣṇoṣṇabāṣpāmbukaṇapratānaploṣeṇa śāratvam iva prayātam_||7|| sampraty asau muñcati bāṇavarṣamābaddhakopāva manobhave pi| prajāgareṇāruṇite bibharti vilocane padmapalāśadīrghe||8|| anekasaṅkalpavikalpagāḍhāṃ daśāṃ vahantyā virahatvam eva| svapne pi jāgraccarite ca tasyās sukhasya duẖkhasa ca hetur ekaḥ||9|| viyujyatāsau bhavatā ca yasmin kṣaṇe sakhedaṃ vivaśā sakhī me| sa dagdhabimbas smarabandhur eko didhakṣur evām udiyāya candraḥ||10|| tvayā vinaptāvasaro natāṅgyāś śaraiś śarīraṃ kṛśatāṃ nayadbhiḥ| bhinatti tasyā niśitair anaṅgaḥ kṣatis tu me cetasi gāḍhagurvī||11|| viniṣpatantaś śalabhāḫ pradīpaśikhām ivābhyujjvalacārukāntim_| akampayan dagdhadaśāśrayāṃ tāṃ smareṣavas sambhṛtapakṣmaśobhāḥ||12|| antarviyogajvalanoṣmatāpa|parīyamāṇair iva jātatṛṣṇaiḥ| nipīyate mugdhadṛśo darāgraraso dhunā niḥśvasitaprabandhaiḥ||13|| niśāsu vinyastamarīcidaṇḍamṛṇālanālena śarīrayaṣṭau| tuṣārabhāsāpi nipīyamānalāvaṇyatoyeva vibhāvyate sau||14|| lāvaṇyalakṣmyā maṇipārihāryaṃ rūpāmṛtāṃśoḫ pariveśacakram_| na bhāti sākalyakaśalyaviddhā mṛṇālavallīvalayaṃ vahantī||15|| kutūhaleneva kucadvayasya madhye vakāśādhigamāya tanvī| sakhīkaranyastamṛṇālasūtrainālasūtraiḫ parītaṃ hṛdayaṃ bibharti||16|| rūpaṃ vahantī harati sma yūnāṃ yā cittavṛttiṃ śubhalakṣaṇāḍhyā| avaimi tatpādatalastham eva jhaṣāṅkamāviṣkṛtacāruśobhām_||17|| na niṣṭhuratvaṃ hṛdayaṃ viyoge na saukumāryaṃ ca bibharti tasyāḥ| vibhidyamānaṃ smaramārgaṇair yan na dārḍhyam āpnoti na śīryate vā||18|| niśāgame mandiraratnabhitticchāyāgatenārdratayā sakhe me| anāmayapraśnavidhitsasyeva niśevyate sau śiśiratviṣārāt_||19|| upoḍharāgaiḥ pratibaddhakhedam ālokamārgaṃ dayitaṃ nayadbhiḥ| gṛhītacittaiḥ kriyate kṛśāṅgyās sakhījanasyānukṛtir vikalpaiḥ||20|| sthūlāśrudhārāpatanānubandhapramṛṣṭasañjātabhayeva tanvyāḥ|| gaṇḍārpite samprati pāṇipadme na bhāti lagnāgurupattravallī||21|| vidūyate sā nipataddvirephakalmāṣitābhir navamañjarībhiḥ| smareṣvabhi dhūrjaṭilocanāgniśikhāvadagdhābhir ivekṣitābhiḥ||22|| sandhukṣaṇāyeva jhaṣāvaśūlanāḍindhamenograviyogavahneḥ| nyastāṃ śarīre bisadaṇḍakhaṇḍanāḍīṃ natabhrūs saralāṃ bibharti||23|| tvadviprayogānaladāhatapte mlānīkṛtāmbhoruhiṇīpalāśe| acchinnapātāẖ kucakumbhapṛṣṭhe tasyāśchamityaśrukaṇāḥ patanti||24|| krotena sā ketuśikhāgralagnam ivānurāgān makaraṃ smarasya| niśāsu lakṣmodvahatā tuṣāramarīcinā dagdhaśarīrayaṣṭiḥ||25|| lalāvapaṭāmbaracandralekhā lāvaṇyaratnākaraphenarājim_| lalāṭikāṃ candanapaṅkadigdhāṃ kandarpalīlākadalīṃ bibharti||26||

yugalakam_||

sacandanās taddhṛdaye sakhībhir muhur vyadhīyanta śamāya hastāḥ| vinirgalatsvacchanakhāṃśutoyadhāpraṇālīsaralāṅgulīkāḥ||27|| niśāsu tasyāḫ pratibimbam indor alakṣyata kṣāmakapolabhāge| lakṣmodvahatta¯yanīkṛtaikahastāṅguliśyāmakiṇāyamānam_||28|| santāpyamānā virahānalena śaśāṅkalekhārucirā sakhīnām_| tasyās tanus svedajalacchalena vilīyamāneva tanoti khedam_||29|| vibhāvyate mauktikahārayaṣṭyā viyogavahneḫ praśamāya subhrūḥ| nijaprabhācandanavārivarṣais sakhyegava saṃsiktakṛśāṅgalekhyā||30|| vinidranīlotpalapuṇḍarīkamṛṇālavallīvalayānvitāṃ sā| dhatte daśāmasrujalāvakīrṇām udyānavāpīm iva manmathasya||31|| vikalpajālākulitaṃ tadīyaṃ cetaḫ paribhrāmyati nirvyavasthām_| viniṣpatanmanmathamārgaṇaughapatattravātair iva nudyamānam_||32 dhṛtoṣmabhiś śvāsasamīrapātair nidagdham evoṣṭhadalaṃ tayādya| na dahyate yāvad alaṃ śarīram upaiti tāṃ tāvad apāsya mānam_||33|| viḍambitāpūrvavinidrapadmavicumbanālagnamṛgāṅkabimbam_ na bhāti cintāhitaśūnyadṛṣṭi karārabinde vadanaṃ tadīyam_||34|| mṛṇālinī candanapaṅkadigdhalalāṭikā ketakaśobhivaktrā| prasannalāvaṇyajalā vipāṇḍupayodharā śrīr iva śāradī mām_||35|| bimbāyamānādhararāgalakṣmīkadarthanākhedabhayād ivācchām_ aśruśrutiṃ jarjaratāṃ nayadbhiḥ śvāsānilair dattakucāgrakampā||36|| niragarhyamānātanuviprayogakṛśānusantāpadaseva dūram_ rutena bhṛṅgaiẖ kṛtaśoṣapuṣpaśayyāmadhusyandavivṛddhakhedaiḥ||37|| bibharti bimbāgatacandrabimbasaṃsparśaśītārtatayeva naktam_| gaṇḍasthalīmutpulakāmanekakandarpasaṅkalpavaśān natabhrūḥ||38||

cakkalakam_||

rchānubandhaśvasitapralāpaprajāgarotkampavijṛmbhaṇāni| phalāny avāptāni tayā sukhārtham ātmārpaṇaṃ tvayy api nāma kṛtvā||39|| vyartho hāro mṛṇālaiś citam api śayanaṃ dhikkamaṃbhoruhair vā karpūraṃ dūra eva kṣapita himaśilāśarkarābhiẖ kimābhiḥ| mithyā maivātikhedaṃ bhajati gurutaraḥ ko pi dāhajvaro syā ity anyonyaṃ tadālyaḥ subhaga parigadanty ambupūraplutākṣyaḥ||40|| tadehi ryāvan na bhajaty avācyāṃ daśāṃ sakhī me tava viprayogāt_| sañcārikāyā vacaseti dūram utsādhitas satvaram atya kaścit_||41|| upāsyamānāṃ śiśiropacāravyagrātmanā tatra sakhījanena| niketanāntaḥ kadalīgṛhasya garbhe niṣaṇṇāṃ dayitām apaśyat_||42|| śayyīkṛtaṃ gaṇḍatalasya bāṣpadhārāñjanaśyāmalitaṃ karāgram_| jṛmbhāpi dhāneva danasya dattaṃ śvāsair iva pluṣṭam upādadhānām_||43|| kucadvayenāmalamauktikāṃśuplutāṃ vahantīm adhikonnatena| antarviyogānalatīvratāpavilīyamānām iva hārayaṣṭim_||44|| śarīkṛtair ebhir ananyajanmā bhinatti cetāṃsi viyoginīnām_| itīva puṣpāṇy upakārabhūmau śaśoṣayantīṃ śvasitoṣṇavātaiḥ||45|| dhautāñjanair asrukaṇaiḫ patadbhir ālakṣyamāṇāṃ kṣarapaṅktiśobhaiḥ| anaṅgasandeśavidhitsayeva kalmāṣayantīṃ śvasitoṣṇavātaiḥ||46|| candrodayenāhitavṛddhiyogāṃ vikīrṇamuktāphalacūrṇarāśim_ velām ivākrantanavapravālāṃ daśāṃ vahantīṃ makaradhvajasya||47|| antaḫ patanmanmathapuṣpabāṇapakṣānileneva kṛtābhivṛddhīn_ vikampitottuṅgapayodharāgrānniśśvāsadaṇḍān muhur utsṛjantīm_||49|| sugandhiniśśvāsarasāt patadbhis tadūṣmadāhā hitagāḍhakhedaiḥ| na sevyamānaṃ nacam ucyamānaṃ śilīmukhair ānanam udvahantīm_||49|| atyuṣṇabāṣpāmbukaṇapratānavidāhabhītyeva vikampamānam_| bimbādharaṃ niśśvasitānubandhanitāntapāriplavam udvahantīm_50 muktāphalatvaṃ nijakarṇaśuktipātena bāṣpāmbukaṇair ivāptaiḥ| salīlamuttānitavaktracandrāṃ site bjamālāśayane niṣaṇṇām_||51|| sugandhiniśśvāsarasena līnaṃ tadūṣmadāho pi puro bhramantam_| viniṣpatadbhir daśanāṃśutoyair nirvāpapyantīm iva piṅgayutham_ ||52|| sakhīlatāḫ paṅkajajālaśayyāvidhūtadhūlīkapilais sadeśe| niśśvāsavātair hṛdayasthagāḍharāgopaliptair iva dhūtayantīm_||53|| stanasrajā sārdham avāptaśoṣāṃ sakaṃ galantī nayanāmbupūraiḥ| dagdhāṃ sahālījanacittavṛttyā viyogasantāpacaśānubandhaiḥ||54| sabhrūlatāṣaṭpadamālayauṣṭhadalābhirāmāṃ śriyam udvahantyā| avāptavaktrāśrayayārabindakāntyā pratīpaṃ vijitendubimbam_||55|| payodharāgrapratiphālalīlāsamucchvasaccandanacūrṇadigdhaiḥ| atyuṣṇadīrghaiś śvasitānubandhair utkṣepanirhāsakadarthitāsām_||56|| mā smodgamanniśśvasitena sārdhaṃ viyogaduẖkhādasavo bhitaptāḥ| itīva sañcitayat āśu bāṣpastamena sambhramya niruddhakaṇṭhām_||57|| samudvahantīṃ kṛśatātinimnagaṇḍasthalīghūrṇanimandavegān_ āvegasamphullapuṭāgranāsāmārgāgatāṃl locanavāribindūn_||58|| cintānubaddhasphuṭaśūnyadṛṣṭi karārpitākṣāmakapolabhāgam_| mukhaṃ dadhānāṃ vinikuñcitabhrūlekhāpariṣvaktalalāṭalekham_||59|| nāsāpathenopagatāṃ nirugṇamuktāphalakṣodaparāgaśītām_| antarviyogānalatāpatṛṣṇāvaśād ivāsrusrutimāpabantīm_||60|| upekṣitāṃ vibhramaṣaṭpadaughaiḥ paryastadordaṇḍamṛṇāladaṇḍām_ smaradvipasyāmbujinīm ivātiniśātanānārācaviṣāṇabhagnām_||61||

kulakam_||

sambhramya kaṇṭakitagātralatā salīlam āvedyamānadayitāṃ gamanā kathañcit_| ānandabāṣpajalabindugurūkṛtāgra- pakṣmodamīmiladatho nayanadvayaṃ sā||62|| śvāsāniloṣmagurudāhavidhūsarasya nirvāpaṇaṃ sapadi kartum ivādharasya| śītān mumoca muhur asrukaṇān vilambi- pātānasau kuṭilapakṣmaśikhāgralagnām_63|| tasyās tadā ruciracandanavāripaṅka- carcākṛtām iva vidhūsaratāṃ pramāṣṭum_ svedāmbhasi plutisamunnamitapraharṣa- romāñcarājini mamajja śarīrayaṣṭiḥ||64|| kiṃ kāryamatra bhavatā dayitāgame pi santāpaśoṣitarasena śarīrayaṣṭau| tanvyā itīva ghanacandanapaṅkalepo romāñcarājibhir anudyata nirgatābhiḥ||65|| preyasyupeyuṣi sasambhramamaśruvāri yaccakṣuṣoḫ parimamārja sukhotsukāsau| vispaṣṭam eva punar añjanapaṅkadigdha- paryantatā ruditam āha tayos sma tasyāḥ||66|| romāñcabhinnanavacandanapaṅkacarcaṃ bhraśyanmṛṇālaśakalaṃ vicalajjalārdram_ visrastahāram upajagmuṣi sā priye tha sārdhaṃ mumoca daśayāmbujapattraśayyām_|67|| vicchidyamānavirahāvalatāpaśuṣka- sūtrā tadā dayitagāḍhanigūhanena| muktāphalānyamarahāralatā mumoca gharmodabindupaṭalāni tanuś ca tanvyāḥ||68 madhyasya tānavabhṛto dayitādalabdha- sparśatvam unnativaśād vata māvayor bhūt_ cakrīkṛtau tadupagūhavaśād itīva tanvyās stanau sapadi vāmanatāmadhattām_||69|| romāñcapīnatanutāṃ dadhatoẖ krameṇa samprāptayos taruṇayor atha kātaratvam_ āliṅganena cirasambhṛtaviprayoga- taptākhilāṅgaghaṭanā sudṛḍhā babhūva||70| itthaṃ dūtīmadhuravacanākarṇanādāgatānāṃ ślāghyaḥ kālo vipulapulakālaṅkṛtiẖ ko py apūrvāḥ| yūnām āsīd atanuvirahopaplavaklāntakāntā- gāḍhāśleṣaślathabharagalattāraratnāṅkahārāḥ||71||

iti śrīrājānakaratnaviracite haravijaye mahākāvye| pañcaviṃśaḥ sargaḥ|| dūtīsaṅkalpo nāma ||