||śrī gaṇe
śāya namaḥ||
itthaṃ śaśāṅkātapadarśanena vijṛmbhamāṇāṃ surasundarīṇām_|
sa
sambhramaṃ kāścana tām avasthām abhyetya dūtyas suhṛdāṃ vivabruḥ||1||
dhṛtārabindacchadasau
kumārye haste ca puṣpāstaraṇe ca tasyāḥ|
vipāṇḍuratvaṃ dadhatī nitāntaṃ kapolabhitti
ś ca tanuś ca tasthau||2||
saugandhyakṛṣṭaiś śvasitānilānāṃ dtadūṣmadāhāhitagāḍhakhe
daiḥ|
pipāsyamānā madhupair bhramadbhiḥ patanti tasyā nayanāmbudhārāḥ||3||
candrodayāra
mbhavijṛmbhitena vyadhāyi tasyā makaradhvajena|
velātaṭorvyā iva netraśuktimuktāśru
bindusphuṭamauktikatvam_||4||
doẖkandalīnirjitasaukumāryaṃ mṛṇālamasyā
nihitaṃ sakhībhiḥ|
karoti cāhaṃ saviśeṣam eva tanmatsareṇeva śarīrayaṣṭeḥ||5||
ābibhratī candanapaṅkalekhāṃ lalāṭabhittiś śriyam eti tanvyāḥ|
āvirbhavac candraka
leva dugdhasindhūrmilekhā virahātipāṇḍoḥ||6||
kucadvayaṃ samprati sā bibharti
śvāsāgatālipratibimbagarbham_|
uṣṇoṣṇabāṣpāmbukaṇapratānaploṣeṇa śāra
tvam iva prayātam_||7||
sampraty asau muñcati bāṇavarṣamābaddhakopāva manobhave
pi|
prajāgareṇāruṇite bibharti vilocane padmapalāśadīrghe||8||
anekasa
ṅkalpavikalpagāḍhāṃ daśāṃ vahantyā virahatvam eva|
svapne pi jāgraccarite ca tasyā
s sukhasya duẖkhasa ca hetur ekaḥ||9||
viyujyatāsau bhavatā ca yasmin kṣaṇe sakhe
daṃ vivaśā sakhī me|
sa dagdhabimbas smarabandhur eko didhakṣur evām udiyāya candraḥ||
10||
tvayā vinaptāvasaro natāṅgyāś śaraiś śarīraṃ kṛśatāṃ nayadbhiḥ|
bhinatti tasyā ni
śitair anaṅgaḥ kṣatis tu me cetasi gāḍhagurvī||11||
viniṣpatantaś śalabhāḫ pradīpa
śikhām ivābhyujjvalacārukāntim_|
akampayan dagdhadaśāśrayāṃ tāṃ smareṣa
vas sambhṛtapakṣmaśobhāḥ||12||
antarviyogajvalanoṣmatāpa|parīyamāṇair iva
jātatṛṣṇaiḥ|
nipīyate mugdhadṛśo darāgraraso dhunā niḥśvasitaprabandhaiḥ||13||
niśāsu vinyastamarīcidaṇḍamṛṇālanālena śarīrayaṣṭau|
tuṣārabhāsāpi
nipīyamāna⋂lāvaṇyatoyeva vibhāvyate sau||14||
lāvaṇyalakṣmyā maṇipā
rihāryaṃ rūpāmṛtāṃśoḫ pariveśacakram_|
na bhāti sākalyakaśalyaviddhā mṛ
ṇālavallīvalayaṃ vahantī||15||
kutūhaleneva kucadvayasya madhye vakāśā
dhigamāya tanvī|
sakhīkaranyastamṛṇālasūtrainālasūtraiḫ parītaṃ hṛdayaṃ bibharti||
16||
rūpaṃ vahantī harati sma yūnāṃ yā cittavṛttiṃ śubhalakṣaṇāḍhyā|
avaimi tatpāda
talastham eva jhaṣāṅkamāviṣkṛtacāruśobhām_||17||
na niṣṭhuratvaṃ hṛdayaṃ viyoge na
saukumāryaṃ ca bibharti tasyāḥ|
vibhidyamānaṃ smaramārgaṇair yan na dārḍhyam āpnoti na śī
ryate vā||18||
niśāgame mandiraratnabhitticchāyāgatenārdratayā sakhe me|
anāma
yapraśnavidhitsasyeva niśevyate sau śiśiratviṣārāt_||19||
upoḍharāgaiḥ pratibaddha
khedam ālokamārgaṃ dayitaṃ nayadbhiḥ|
gṛhītacittaiḥ kriyate kṛśāṅgyās sakhījanasyā
nukṛtir vikalpaiḥ||20||
sthūlāśrudhārāpatanānubandhapramṛṣṭasañjātabhayeva tanvyāḥ||
gaṇḍārpite samprati pāṇipadme na bhāti lagnāgurupattravallī||21||
vidūyate sā
nipataddvirephakalmāṣitābhir navamañjarībhiḥ|
smareṣvabhi dhūrjaṭilocanāgniśi
khāvadagdhābhir ivekṣitābhiḥ||22||
sandhukṣaṇāyeva jhaṣāvaśūlanāḍindhameno
graviyogavahneḥ|
nyastāṃ śarīre bisadaṇḍakhaṇḍanāḍīṃ natabhrūs saralāṃ bibharti||23||
tvadviprayogānaladāhatapte mlānīkṛtāmbhoruhiṇīpalāśe|
acchinnapātāẖ ku
cakumbhapṛṣṭhe tasyāśchamityaśrukaṇāḥ patanti||24||
krotena sā ketuśikhāgralagna
m ivānurāgān makaraṃ smarasya|
niśāsu lakṣmodvahatā tuṣāramarīcinā dagdhaśarī
rayaṣṭiḥ||25||
lalāvapaṭāmbaracandralekhā lāvaṇyaratnākaraphenarājim_|
lalāṭikāṃ candanapaṅkadigdhāṃ kandarpalīlākadalīṃ bibharti||26||
yugalaka
m_||
sacandanās taddhṛdaye sakhībhir muhur vyadhīyanta śamāya hastāḥ|
vinirgalatsvaccha
nakhāṃśutoyadhārāpraṇālīsaralāṅgulīkāḥ||27||
niśāsu tasyāḫ pratibimbam indo
r alakṣyata kṣāmakapolabhāge|
lakṣmodvahatta¯yanīkṛtaikahastāṅguliśyāmaki
ṇāyamānam_||28||
santāpyamānā virahānalena śaśāṅkalekhārucirā sa
khīnām_|
tasyās tanus svedajalacchalena vilīyamāneva tanoti khedam_||29||
vibhāvyate mauktikahārayaṣṭyā viyogavahneḫ praśamāya subhrūḥ|
nijaprabhācanda
navārivarṣais sakhyegava saṃsiktakṛśāṅgalekhyā||30||
vinidranīlotpalapuṇḍa
rīkamṛṇālavallīvalayānvitāṃ sā|
dhatte daśāmasrujalāvakīrṇām udyāna
vāpīm iva manmathasya||31||
vikalpajālākulitaṃ tadīyaṃ cetaḫ paribhrāmyati
nirvyavasthām_|
viniṣpatanmanmathamārgaṇaughapatattravātair iva nudyamānam_||32
dhṛtoṣmabhiś śvāsasamīrapātair nidagdham evoṣṭhadalaṃ tayādya|
na dahyate yāvad alaṃ
śarīram upaiti tāṃ tāvad apāsya mānam_||33||
viḍambitāpūrvavinidrapadmavi
cumbanālagnamṛgāṅkabimbam_
na bhāti cintāhitaśūnyadṛṣṭi karārabinde vadanaṃ ta
dīyam_||34||
mṛṇālinī candanapaṅkadigdhalalāṭikā ketakaśobhivaktrā|
prasannalāvaṇyajalā vipāṇḍupayodharā śrīr iva śāradī mām_||35||
bi
mbāyamānādhararāgalakṣmīkadarthanākhedabhayād ivācchām_
aśruśrutiṃ jarjaratāṃ nayadbhiḥ śvāsānilair dattakucāgrakampā||36||
niragarhyamānātanuviprayogakṛ
śānusantāpadaseva dūram_
rutena bhṛṅgaiẖ kṛtaśoṣapuṣpaśayyāmadhusyandavivṛddhakhe
daiḥ||37||
bibharti bimbāgatacandrabimbasaṃsparśaśītārtatayeva naktam_|
gaṇḍastha
līmutpulakāmanekakandarpasaṅkalpavaśān natabhrūḥ||38||
cakkalakam_||
mū
rchānubandhaśvasitapralāpaprajāgarotkampavijṛmbhaṇāni|
phalāny avāptāni tayā su
khārtham ātmārpaṇaṃ tvayy api nāma kṛtvā||39||
vyartho hāro mṛṇālaiś citam api śayanaṃ
dhikkamaṃbhoruhair vā
karpūraṃ dūra eva kṣapita himaśilāśarkarābhiẖ kimābhiḥ|
mithyā maivātikhedaṃ bhajati gurutaraḥ ko pi dāhajvaro syāḥ
ity anyonyaṃ tadālyaḥ
subhaga parigadanty ambupūraplutākṣyaḥ||40||
tadehi ryāvan na bhajaty avācyāṃ daśāṃ sa
khī me tava viprayogāt_|
sañcārikāyā vacaseti dūram utsādhitas satvaram atya
kaścit_||41||
upāsyamānāṃ śiśiropacāravyagrātmanā tatra sakhījanena|
ni
ketanāntaḥ kadalīgṛhasya garbhe niṣaṇṇāṃ dayitām apaśyat_||42||
śayyīkṛtaṃ ga
ṇḍatalasya bāṣpadhārāñjanaśyāmalitaṃ karāgram_|
jṛmbhāpi dhāneva danasya dattaṃ
śvāsair iva pluṣṭam upādadhānām_||43||
kucadvayenāmalamauktikāṃśuplu
tāṃ vahantīm adhikonnatena|
antarviyogānalatīvratāpavilīyamānām iva hā
rayaṣṭim_||44||
śarīkṛtair ebhir ananyajanmā bhinatti cetāṃsi viyoginīnām_|
itīva puṣpāṇy upakārabhūmau śaśoṣayantīṃ śvasitoṣṇavātaiḥ||45||
dhautāñja
nair asrukaṇaiḫ patadbhir ālakṣyamāṇāṃ kṣarapaṅktiśobhaiḥ|
anaṅgasandeśavidhitsaye
va kalmāṣayantīṃ śvasitoṣṇavātaiḥ||46||
candrodayenāhitavṛddhiyogāṃ vikīrṇa
muktāphalacūrṇarāśim_
velām ivākrantanavapravālāṃ daśāṃ vahantīṃ makaradhva
jasya||47||
antaḫ patanmanmathapuṣpabāṇapakṣānileneva kṛtābhivṛddhīn_
vika
mpitottuṅgapayodharāgrānniśśvāsadaṇḍān muhur utsṛjantīm_||49||
sugandhiniśśvāsa
rasāt patadbhis tadūṣmadāhā hitagāḍhakhedaiḥ|
na sevyamānaṃ nacam ucyamānaṃ śilī
mukhair ānanam udvahantīm_||49||
atyuṣṇabāṣpāmbukaṇapratānavidāhabhītye
va vikampamānam_|
bimbādharaṃ niśśvasitānubandhanitāntapāriplavam udvahantīm_50
muktāphalatvaṃ nijakarṇaśuktipātena bāṣpāmbukaṇair ivāptaiḥ|
salīlamuttā
nitavaktracandrāṃ site bjamālāśayane niṣaṇṇām_||51||
sugandhiniśśvāsarase
na līnaṃ tadūṣmadāho pi puro bhramantam_|
viniṣpatadbhir daśanāṃśutoyair nirvāpap
yantīm iva piṅgayutham_ ||52||
sakhīlatāḫ paṅkajajālaśayyāvidhūtadhū
līkapilais sadeśe|
niśśvāsavātair hṛdayasthagāḍharāgopaliptair iva dhūta
yantīm_||53||
stanasrajā sārdham avāptaśoṣāṃ sakaṃ galantī nayanāmbupūraiḥ|
da
gdhāṃ sahālījanacittavṛttyā viyogasantāpacaśānubandhaiḥ||54|
sabhrūlatāṣa
ṭpadamālayauṣṭhadalābhirāmāṃ śriyam udvahantyā|
avāptavaktrāśrayayārabinda
kāntyā pratīpaṃ vijitendubimbam_||55||
payodharāgrapratiphālalīlāsamu
cchvasaccandanacūrṇadigdhaiḥ|
atyuṣṇadīrghaiś śvasitānubandhair utkṣepanirhāsakadarthi
tāsām_||56||
mā smodgamanniśśvasitena sārdhaṃ viyogaduẖkhādasavo bhitaptāḥ|
itīva sañcitayat āśu bāṣpastamena sambhramya niruddhakaṇṭhām_||57||
samudvaha
ntīṃ kṛśatātinimnagaṇḍasthalīghūrṇanimandavegān_
āvegasamphullapuṭāgra
nāsāmārgāgatāṃl locanavāribindūn_||58||
cintānubaddhasphuṭaśūnyadṛṣṭi karā
rpitākṣāmakapolabhāgam_|
mukhaṃ dadhānāṃ vinikuñcitabhrūlekhāpariṣvaktala
lāṭalekham_||59||
nāsāpathenopagatāṃ nirugṇamuktāphalakṣodaparāgaśī
tām_|
antarviyogānalatāpatṛṣṇāvaśād ivāsrusrutimāpabantīm_||60||
upekṣitāṃ vibhramaṣaṭpadaughaiḥ paryastadordaṇḍamṛṇāladaṇḍām_
smaradvipasyāmbu
jinīm ivātiniśātanānārācaviṣāṇabhagnām_||61||
kulakam_||
sambhra
mya kaṇṭakitagātralatā salīlam
āvedyamānadayitāṃ gamanā kathañcit_|
ānandabāṣpajalabindugurūkṛtāgra-
pakṣmodamīmiladatho nayanadvayaṃ sā||62||
śvāsāniloṣmagurudāhavidhūsarasya
nirvāpaṇaṃ sapadi kartum ivādharasya|
śī
tān mumoca muhur asrukaṇān vilambi-
pātānasau kuṭilapakṣmaśikhāgralagnām_
63||
tasyās tadā ruciracandanavāripaṅka-
carcākṛtām iva vidhūsaratāṃ pramāṣṭum_
svedāmbhasi plutisamunnamitapraharṣa-
romāñcarājini mamajja śarīrayaṣṭiḥ||64||
kiṃ kāryamatra bhavatā dayitāgame pi
santāpaśoṣitarasena śarīrayaṣṭau|
tanvyā i
tīva ghanacandanapaṅkalepo
romāñcarājibhir anudyata nirgatābhiḥ||65||
preyasyu
peyuṣi sasambhramamaśruvāri
yaccakṣuṣoḫ parimamārja sukhotsukāsau|
vispa
ṣṭam eva punar añjanapaṅkadigdha-
paryantatā ruditam āha tayos sma tasyāḥ||66||
ro
māñcabhinnanavacandanapaṅkacarcaṃ
bhraśyanmṛṇālaśakalaṃ vicalajjalārdram_
visrastahāram upajagmuṣi sā priye tha
sārdhaṃ mumoca daśayāmbujapattraśayyām_|
67||
vicchidyamānavirahāvalatāpaśuṣka-
sūtrā tadā dayitagāḍhanigūhanena|
muktāphalānyamarahāralatā mumoca
gharmodabindupaṭalāni tanuś ca tanvyāḥ||68
madhyasya tānavabhṛto dayitādalabdha-
sparśatvam unnativaśād vata māvayor bhūt_
cakrī
kṛtau tadupagūhavaśād itīva
tanvyās stanau sapadi vāmanatāmadhattām_||69||
romāñcapīnatanutāṃ dadhatoẖ krameṇa
samprāptayos taruṇayor atha kātaratvam_
āli
ṅganena cirasambhṛtaviprayoga-
taptākhilāṅgaghaṭanā sudṛḍhā babhūva||70|
itthaṃ dūtīmadhuravacanākarṇanādāgatānāṃ
ślāghyaḥ kālo vipulapulakāla
ṅkṛtiẖ ko py apūrvāḥ|
yūnām āsīd atanuvirahopaplavaklāntakāntā-
gāḍhāśleṣaślatha
bharagalattāraratnāṅkahārāḥ||71||
iti śrīrājānakaratnaviracite haravi
jaye mahākāvye| pañcaviṃśaḥ sargaḥ|| dūtīsaṅkalpo nāma ||