[floral] || cha ||
iti rātrimukhe samaṃ priyaighaṭamānāsu cakoradṛṣṭiṣu|
aparāḥ priyaviprayogato bhṛśamāsedur upaplutāṃ daśāṃ||
śmarakārmukayaṣṭivibhramaṃ| kuṭilā cāṃdramasī kalāvaṭhat|
dadhati sma rudīritā śarā iva tanvyās tada¦
bhīṣavo vyathāṃ||
na tadā tamaso 'bhavat_ kvacic chasidhāmnaś ca viśeṣadarśanaṃ|
akarot sutanoryadanvatāṃ cirayasyā viraheṣv ajṛṃbhitaṃ||
pratibiṃbitavallabhākṛtau¦ gurumūrcchātimiraiḥ sa dūyate|
api cetasi dhvasarīkṛte svasite darppaṇavattadāparā|
kusumaṃ nijabaṃdhanārdiraprasardakṣiṇamārutāhatāṃ|
hṛdayaṃ śvasiti sma nirbharaṃ gurucitāṃbharabhārapīḍitaṃ||
vijahīhi śucaṃ pura tāva nyapayāty eṣa viyogajajvaraḥ|
kṣaṇam āsvasihi vyapohitaṃ vyasanaṃ dhīratayā hi¦
śakyate|
cirakālavataṃsitotpalaspṛhayā maṃjarutaiḥ savibhramaṃ|
iti dhīrayati kām api śravaṇopāṃtam ivetya ṣaṭpadaḥ|
iha vallabhaviprayogaḥ praviṣṭanujjhitaśaṃkamāvayaḥ|
vyadhita vraṇitaṃ śaraiḥ smaro vidhṛtadvāram itīva tanmanaḥ||
aviluptaparasparāsthitair dayitaṃ premavimarśavistaraiḥ|
kṛtatīrtha ivāvṛtastanor avatāraṃ kurute sma mānase||
asamāptavikalpasaṃkulasmarasaṃkalpanibaddhamāyayā| ꣹
atidairghyamateva subhruva sma sṛpe bhāvanayaiva vallabhaṃ||
na ca kāśyadaśān nataṃbhruvaṃ sadano jyāṃ ca śarāsanāvaniṃ|
sumanaḥsukumāravigrahaṃ virarāmāpaghṛṇo¦ viropayat||
kṛtacaṃdanapaṃkacaṃdanām aparāṃ tāpavṛṇo vyadhuḥ kṣaṇāt|
guruśeṣakṛṣāṃ sarojinī꣹m iva sugmīṣyikabhaṃgavāsarāḥ|
sphuṭasaurabhasaṃpadāgatā madhupāṇi śvasitānilāṃstanoḥ|
vapur eva tadbaṣmaviplutāḥ sukhamecādhikaduḥkhasādhanaṃ|
nisitair aśarīramārgaṇair hṛdayasya kṣatim īyuṣakṣaṇāt|
śaśicaṃdrikayāṃcitabhruvaḥ paruṣakṣārarajacchaṭāyitaṃ|
virahānalatāpaviplavavyathayevāsu palāyano¦nmukhaṃ|
aparā hṛdayaṃ ca prāṇinā gurucitānihitena nārudhat||
abhinaṃdacanas tathā śaraiḥ suhṛdaś cittasaraṃtam utsukaṃ|
na punaḥ prītisaṃdavo tathā| tabhirhāsavinā¦
nākṛtair dhanuḥ|
taṭābhūmir ivāparā parā dadhe makarāṃkena vivṛddhim īyuṣā|
niśi locanaśuktisaṃpuṭaṃ nahi bāṣpodakabiṃdumauktikāḥ||
apanidramadhūkapāṃḍurā dadṛṣo 'dṛśyata gaṃḍamaṃḍalī|
gamitāstujalaplavair iva krasimākīrṇṇatayātinimnatāṃ||
surabhiśvasitānilāgatāḥ kṛtamūrcchā madhupāyino 'parāṃ¦
anayadbhṛśamākulātmatāsurarāgāś caṃdanavallarīm iva||
bhavanonnatacaṃdraśālikāśayanī dīrghaviyogabhītitaḥ|
prathamaṃ priyakaṃṭhavarttinī niśi nidrām abhajat_
kṣaṇaṃ nayān|
aparakṣitum āhitaspṛhā dayitaṃ svapnavidīrṇṇadarśanaṃ||
bata tām api bahvatamaṃtastayastadaho kāryagate vicitratā|
vyadhitātarucāgatārdratāṃ| śa¦śikāṃtopalaśālabhaṃjikā|
śaśino jaladher udīyuṣo gurur udgarbhaviṣāgnineva tāṃ||
upagūḍhaśikhā marīcayo ghanamūrcchākulatāṃ niṣavyadhuḥ|
vibhabhau ghanasārasaṃhatir nihatā snigdhasakhījanastanau|
sudṛśo 'śrukadarthanabhayād galitā gaṃḍatalād iva cchaviḥ|
smaratāpabhare 'pi vibhramoāṇa parimlāvimavāpu
r adbhutaṃ|
sudṛśas tarupallavā iva śmitapuṣpābharaṇojvalaśriyaḥ||
karamarpitamānane dadhau smarajṛṃbhāsu vidhānalīlayā|
galitaṃjanadhūsaraṃ vadhūṣv asitaiḥ pluṣṭam ivātadṛśmibhiḥ|
vinimīlitalocanāṃbujā dadhatī kaṃṭhakitāṃ tanutvacaṃ|
nalinīva śaśāṃkaraśmibhiḥ| drutamamlāmyata kācid utsukā|
virahāna¦dahyamānatattanusphuṭaṭaṃkāra ivopaśuśruve||
śayanīkṛtaphullapaṃkajasphuṭapakṣmaspadaṣaṭpadāravaḥ|
dayitāgamane 'pi bhāvinī sthitim ālokya vikalpasaṃ¦
bhṛtaiḥ|
vidadhe pulakādibhis tanau sakṛdabhyāsa ivācitabhruvaḥ||
vyajanīkṛtapadminīdalaskhalitair mūlam ivānalair vvapuḥ|
samupodvasito mṛgīdṛṣaḥ saviśeṣasadanānalo 'dahat||
lulitālakallarīkatāṃ dadhatā pāṇitale niṣeduṣā|
aparākṣadanāla
paṃty api smarasaṃtāpadaśāṃ mukheṃdunā||
śaśibhṛmaṇihārayaṣṭayo na śacaivotpalacakṣuṣo 'bhavat|
smarasaṃjvarasaṃsitocchvasiviṣyaṃditavāribiṃdavaḥ||
virahe mṛgaśāvaca¦kṣuṣāmayugāṃtapralaye vijṛṃbhate|
navapaṃkajalohitaṃ yayāvahimāghātavivarṇṇatāṃ vapuḥ||
yadi te cirayaty anukramādviyadāskaṃdati ceṃdumaṃḍale|
bhṛśam u¦tkālikākulā^ muhurmuhuḥ pūrṇṇamanorathā striyaḥ||
jagrāha nūnam anuṣāramarīcibiṃba-
madhyapraveśapunaruktivaśotthamauṣṇyaṃ|
yadviprayuktataruṇījaladehadāham
iṃdu¦
ḥ spṛśat_karaśikhāvalibhiś cakāra||
āścaryam etad asamaṃ makaraṃdabiṃdu-
saṃdohavatir api prasarātmakair yat|
vāmabhruvaṃ virahaviplutacetanānāṃ
saṃśoṣyate tanuraho viśikhaiḥ patadbhiḥ|
digdhā ivodadhiviloḍanavibhramottha-
lakṣmacchalocchalitahālahalacchaṭābhiḥ|
mūrcchāṃ dadhuḥ śaśabhṛtaḥ kiraṇāḥ śudhāṃbu-
viṣyaṃdino 'pi viraturasuṃdarīṇāṃ||
anyādṛśāpyamarathaivajanasya nūnaṃ
bhāvasthitir bhavati viplutacittavṛtteḥ||
raktaṃkarasya kiraṇāḥ sudha꣹
꣹yā yadārdrāḥ|
preyo viyogavidhurāstaruṇīnadhākṣuḥ||
vikṣiptavellaphalabāhulatāḥ karābja-
raktāṃgulīdalamarīcimadhucchaṭābhiḥ|
tāḥ saṃvibhāgam iva paṃkajasaṃstarasya
saṃtāpaśuṣkamakaraṃdakaṇa¦sya cakruḥ||
nisvāsamārutaparāhatapuṃḍarīka-
paryaṃkapiṃgalaparāga꣹꣹kaṇāpadeśāt||
reje viyogaśikhibhītipalāyamāna-
gaurātmadehaparamānugaṇeva kācit|
srastā bhujābjaśayanātmanikuṭṭimastha-
ratnāraviṃdamukhalagnanakhāṃśurekhāṃ|
tadgrīvahaṃsasisucaṃcuvikṛṣyamāṇa|
sūtrā mṛṇālakalikeva tanorabhāsīt||
tanvyāḥ śaśāṃkasakalaṃ pratibiṃbitaṃ sad-
acche kapolaphalake vidadhāra lakṣmīṃ|
cetonimagnaniśi
tasmarabāṇaśalya-
niṣkarṣaṇāhitakakaṃkamukhāyamānaṃ||
śayyīkṛtaikakarapaṃkajasanniṣannam
acchaṃ kapolaphalakaṃ vidadhāna kācit||
saṃdhukṣitasmarakṛṣāṇuśikhāhatasya
ruddhuṃ ruseva śaśinaḥ pratimāvikāśaṃ|
itthaṃ visaṃsthuladaśāḥ sudṛśo babhūvur
iṃdūdayollasitaratnanidhau pradeśe|
ujjṛṃbhamāṇaramaṇaprathamānurāga¦-
mānapravāsavidhurasthitivipralaṃbhāḥ||
cha ||
iti haravijaye mahākāvye virahīnavarṇṇana paṃcaviṃśamaḥ sargaḥ||