Jinabhadrasurijñānabhaṇḍāra Jaisalmer 408 J Jaisalmer 408. XXX FIX HEADER XXX Ratnākara Haravijaya Sanskrit in Devanāgarī script. HV-only ba and va not distinguished. 1228 Patan Peter Pasedach

[floral] || cha ||

iti rātrimukhe samaṃ priyaighaṭamānāsu cakoradṛṣṭiṣu| aparāḥ priyaviprayogato bhṛśamāsedur upaplutāṃ daśāṃ|| śmarakārmukayaṣṭivibhramaṃ| kuṭilā cāṃdramasī kalāvaṭhat| dadhati sma rudīritā śarā iva tanvyās tada¦bhīṣavo vyathāṃ|| na tadā tamaso 'bhavat_ kvacic chasidhāmnaś ca viśeṣadarśanaṃ| akarot sutanoryadanvatāṃ cirayasyā viraheṣv ajṛṃbhitaṃ|| pratibiṃbitavallabhākṛtau¦ gurumūrcchātimiraiḥ sa dūyate| api cetasi dhvasarīkṛte svasite darppaṇavattadāparā| kusumaṃ nijabaṃdhanārdiraprasardakṣiṇamārutāhatāṃ| hṛdayaṃ śvasiti sma nirbharaṃ gurucitāṃbharabhārapīḍitaṃ|| vijahīhi śucaṃ pura tāva nyapayāty eṣa viyogajajvaraḥ| kṣaṇam āsvasihi vyapohitaṃ vyasanaṃ dhīratayā hi¦ śakyate| cirakālavataṃsitotpalaspṛhayā maṃjarutaiḥ savibhramaṃ| iti dhīrayati kām api śravaṇopāṃtam ivetya ṣaṭpadaḥ| iha vallabhaviprayogaḥ praviṣṭanujjhitaśaṃkamāvayaḥ| vyadhita vraṇitaṃ śaraiḥ smaro vidhṛtadvāram itīva tanmanaḥ|| aviluptaparasparāsthitair dayitaṃ premavimarśavistaraiḥ| kṛtatīrtha ivāvṛtastanor avatāraṃ kurute sma mānase|| asamāptavikalpasaṃkulasmarasaṃkalpanibaddhamāyayā| ꣹ atidairghyamateva subhruva sma sṛpe bhāvanayaiva vallabhaṃ|| na ca kāśyadaśān nataṃbhruvaṃ sadano jyāṃ ca śarāsanāvaniṃ| sumanaḥsukumāravigrahaṃ virarāmāpaghṛṇo¦ viropayat|| kṛtacaṃdanapaṃkacaṃdanām aparāṃ tāpavṛṇo vyadhuḥ kṣaṇāt| guruśeṣakṛṣāṃ sarojinī꣹m iva sugmīṣyikabhaṃgavāsarāḥ| sphuṭasaurabhasaṃpadāgatā madhupāṇi śvasitānilāṃstanoḥ| vapur eva tadbaṣmaviplutāḥ sukhamecādhikaduḥkhasādhanaṃ| nisitair aśarīramārgaṇair hṛdayasya kṣatim īyuṣakṣaṇāt| śaśicaṃdrikayāṃcitabhruvaḥ paruṣakṣārarajacchaṭāyitaṃ| virahānalatāpaviplavavyathayevāsu palāyano¦nmukhaṃ| aparā hṛdayaṃ ca prāṇinā gurucitānihitena nārudhat|| abhinaṃdacanas tathā śaraiḥ suhṛdaś cittasaraṃtam utsukaṃ| na punaḥ prītisaṃdavo tathā| tabhirhāsavinā¦kṛtair dhanuḥ| taṭābhūmir ivāparā parā dadhe makarāṃkena vivṛddhim īyuṣā| niśi locanaśuktisaṃpuṭaṃ nahi bāṣpodakabiṃdumauktikā|| apanidramadhūkapāṃḍurā dadṛṣo 'dṛśyata gaṃḍamaṃḍalī| gamitāstujalaplavair iva krasimākīrṇṇatayātinimnatāṃ|| surabhiśvasitānilāgatāḥ kṛtamūrcchā madhupāyino 'parāṃ¦ anayadbhṛśamākulātmatāsurarāgāś caṃdanavallarīm iva|| bhavanonnatacaṃdraśālikāśayanī dīrghaviyogabhītitaḥ| prathamaṃ priyakaṃṭhavarttinī niśi nidrām abhajat_ kṣaṇaṃ nayān| aparakṣitum āhitaspṛhā dayitaṃ svapnavidīrṇṇadarśanaṃ|| bata tām api bahvatamaṃtastayastadaho kāryagate vicitratā|

vyadhitātarucāgatārdratāṃ| śa¦śikāṃtopalaśālabhaṃjikā| śaśino jaladher udīyuṣo gurur udgarbhaviṣāgnineva tāṃ|| upagūḍhaśikhā marīcayo ghanamūrcchākulatāṃ niṣavyadhuḥ| vibhabhau ghanasārasaṃhatir nihatā snigdhasakhījanastanau| sudṛśo 'śrukadarthanabhayād galitā gaṃḍatalād iva cchaviḥ| smaratāpabhare 'pi vibhramoāṇa parimlāvimavāpur adbhutaṃ| sudṛśas tarupallavā iva śmitapuṣpābharaṇojvalaśriyaḥ|| karamarpitamānane dadhau smarajṛṃbhāsu vidhānalīlayā| galitaṃjanadhūsaraṃ vadhūṣv asitaiḥ pluṣṭam ivātadṛśmibhiḥ| vinimīlitalocanāṃbujā dadhatī kaṃṭhakitāṃ tanutvacaṃ| nalinīva śaśāṃkaraśmibhiḥ| drutamamlāmyata kācid utsukā| virahāna¦dahyamānatattanusphuṭaṭaṃkāra ivopaśuśruve|| śayanīkṛtaphullapaṃkajasphuṭapakṣmaspadaṣaṭpadāravaḥ| dayitāgamane 'pi bhāvinī sthitim ālokya vikalpasaṃ¦bhṛtaiḥ| vidadhe pulakādibhis tanau sakṛdabhyāsa ivācitabhruvaḥ|| vyajanīkṛtapadminīdalaskhalitair mūlam ivānalair vvapuḥ| samupodvasito mṛgīdṛṣaḥ saviśeṣasadanānalo 'dahat|| lulitālakallarīkatāṃ dadhatā pāṇitale niṣeduṣā| aparākṣadanālapaṃty api smarasaṃtāpadaśāṃ mukheṃdunā|| śaśibhṛmaṇihārayaṣṭayo na śacaivotpalacakṣuṣo 'bhavat| smarasaṃjvarasaṃsitocchvasiviṣyaṃditavāribiṃdavaḥ|| virahe mṛgaśāvaca¦kṣuṣāmayugāṃtapralaye vijṛṃbhate| navapaṃkajalohitaṃ yayāvahimāghātavivarṇṇatāṃ vapuḥ|| yadi te cirayaty anukramādviyadāskaṃdati ceṃdumaṃḍale| bhṛśam u¦tkālikākulā^ muhurmuhuḥ pūrṇṇamanorathā striyaḥ|| jagrāha nūnam anuṣāramarīcibiṃba- madhyapraveśapunaruktivaśotthamauṣṇyaṃ| yadviprayuktataruṇījaladehadāham iṃdu¦ḥ spṛśat_karaśikhāvalibhiś cakāra|| āścaryam etad asamaṃ makaraṃdabiṃdu- saṃdohavatir api prasarātmakair yat| vāmabhruvaṃ virahaviplutacetanānāṃ saṃśoṣyate tanuraho viśikhaiḥ patadbhiḥ| digdhā ivodadhiviloḍanavibhramottha- lakṣmacchalocchalitahālahalacchaṭābhiḥ| mūrcchāṃ dadhuḥ śaśabhṛtaḥ kiraṇāḥ śudhāṃbu- viṣyaṃdino 'pi viraturasuṃdarīṇāṃ|| anyādṛśāpyamarathaivajanasya nūnaṃ bhāvasthitir bhavati viplutacittavṛtteḥ|| raktaṃkarasya kiraṇāḥ sudha꣹꣹yā yadārdrāḥ| preyo viyogavidhurāstaruṇīnadhākṣuḥ|| vikṣiptavellaphalabāhulatāḥ karābja- raktāṃgulīdalamarīcimadhucchaṭābhiḥ| tāḥ saṃvibhāgam iva paṃkajasaṃstarasya saṃtāpaśuṣkamakaraṃdakaṇa¦sya cakruḥ|| nisvāsamārutaparāhatapuṃḍarīka- paryaṃkapiṃgalaparāga꣹꣹kaṇāpadeśāt|| reje viyogaśikhibhītipalāyamāna- gaurātmadehaparamānugaṇeva kācit| srastā bhujābjaśayanātmanikuṭṭimastha- ratnāraviṃdamukhalagnanakhāṃśurekhāṃ| tadgrīvahaṃsasisucaṃcuvikṛṣyamāṇa| sūtrā mṛṇālakalikeva tanorabhāsīt|| tanvyāḥ śaśāṃkasakalaṃ pratibiṃbitaṃ sad- acche kapolaphalake vidadhāra lakṣmīṃ| cetonimagnaniśitasmarabāṇaśalya- niṣkarṣaṇāhitakakaṃkamukhāyamānaṃ|| śayyīkṛtaikakarapaṃkajasanniṣannam acchaṃ kapolaphalakaṃ vidadhāna kācit|| saṃdhukṣitasmarakṛṣāṇuśikhāhatasya ruddhuṃ ruseva śaśinaḥ pratimāvikāśaṃ| itthaṃ visaṃsthuladaśāḥ sudṛśo babhūvur iṃdūdayollasitaratnanidhau pradeśe| ujjṛṃbhamāṇaramaṇaprathamānurāga¦- mānapravāsavidhurasthitivipralaṃbhāḥ||

cha ||

iti haravijaye mahākāvye virahīnavarṇṇana paṃcaviṃśamaḥ sargaḥ||