Stein 189 ŚA(A) Stein 189 Ratnākara Alaka Haravijaya Viṣamapadoddyota [Sanskrit in Latin script.] HVVU-only Digital unclear [record of ownership] [how it was acquired] Peter Pasedach

|| rāgo nurāgo pi caṇḍātakaṃ calanakam arogakam ityarthāntaram_ pulakas sito bindunicayo romāś cāś ca

purā bhavati bhaviṣyati atha|

saṃvalitās saṃkocitāḥ aṅgulayo yasya tādṛk karakamalā kuṭikeśī keśenāpi yad abandhāt tad valayam asyāḫ priyavirahaduẖkhād ayatnena patitaṃ

puṃkhabhāgavatpuṃkhabhāgena cābhirāmo nakhakoṭir eva śilīmukhaḥ śaras sa niveśito yāsāṃ tābhir aṅgulībhir dhate samantād bhātam_

arcā pratimā ākṛtir iti yāvat_ rāgo vyasanam api rucako maṇiviśeṣaḥ |

amuṃ lāvaṇyakāntiṃ pratibimbitendurucir akleśayanmalinīcakāra |

tilakaḥ taruviśeṣo pi pattralatā pattrayuktam api chāyayā pratibimbena niṣaṇṇo hariṇāṅgaḥ śaśī yasmin_ chāyā cātapapratipakṣas tatropaviṣṭā hariṇā yeṣāṃ tādṛśā aṅkās samīpadeśāya yasya

paryuṣitaṃ pariṇatam_ kesaraṃ bahulam_

tiryat_ sāci rata ānanendur yatra tathā kṛtvā niveśayantī hastaśākhā aṅgulyaḥ

tanor aṅganāyāś śravaṇasya pāśaḫ pālī pāś caśaś ca mṛgabandhanī rajjuḥ tayor abhedavivakṣayātrotprekṣā

kambalibāhyakaṃ gantrīti prasiddhaṃ śakaṭikā kambalibhir dāntair bāhyata iti kṛtvā cakkracatuṣṭayāṅkitasya tasyaiva śrīr yasyāḥ kuṇḍalayoẖ kacadvaye pratibimbitatvāt_

nirupaplavaṃ rāhunirmuktam_ viśiṣṭa yasya tena tāḍaṅko na tāḍyā maṅkitaṃ maṇḍitam_ maki maṇḍane |

parasyātmanaś ca ¯¯ṣam avimṛṣyedam utpalaṃ mama kāntiprakarṣam apahartum utsahata iti roṣād iva dadṛśā karṇāntaprasṛtatvāt karṇotpalasya svasthānabhūr uparuddhā jalaṃ toyo ¯¯lāś ca rkhāḥ

tārakāẖ kanīnikā pratibimbitā ca jyotīṃ ṣi¯¯ritaṃ yasyām_ nīlotpalānām iya taiś ca sphuṭatarā kāntir yasyā dīrghikā vistīrṇā puṣkariṇī dṛśīti jātāv ekavacanam_

svavarṇaśṛṃkhalābaddho nānāratnavibhūṣitaḥ | lalāṭalambyalaṅkāraś caṭulas tilakas smṛtaḥ | tasya pena sāmyam_ lalāmnā na dhāmnā lalitā śrīr yasya puruṣāvajaśṛṅgeṣu havirbhūṣaṇalakṣmasu | dhāmaśreṣṭhāvanīdhreṣu lalāmaṃ navasu smṛtam_ iti dhāmany api lalāmaśabdaḥ

naiśaṃ rātribhavam_ niśāpradoṣābhyāṃ cety aṇ_ śaśilekhā sīmantadeśe muktāmayā vibhūṣāviśeṣāḥ

śeṣā mālāś cāru kṛtvā strībhir avatsata paridadhire

tāḥ purandhrayo dhūmanikaraṃ niśātama ivotpādayantyo virejuḥ śarvaryā vikāraś śārvaram iti vikāro trāṇ vidheyaḥ |

bhavādau tu kālāṭ ṭhañi | ta ṭhañ prasajyeta

gabhastayaẖ karāḥ

śṛṅgāro ratisthāyiko rasaḥ sindūrādi raṃjanaṃ ca madaḥ kṣīvatā dānaṃ ca | kakṣyā kāṃcī madhyabandhaś ca karāv eva puṣkare padme | karasya ca puṣkaraṃ prāgram_

savayās sakhī gṛhe candrabimbam ādarśaḥ

ucchvasantyā iti viśeṣaṇadvāreṇa hetuḥ | ucchvāso na priyeṇa sandhānām anubudhya tadgṛham anuktāpi jagāmetyarthaḥ

laghu tvaritam_

raso rāgas toyaṃ ca | ārdrā snigdhā knūtā ca

tad vadanam asphuṭaṃ darśaṇe vīkṣamāṇā adūyata kasmād abhimukhaṃ na dṛṣṭam iti | paścād apatapyata |

kṣīṇo parādhas tasmin saty api | tvayaiṣa dayito vipriyaṃ na bhāṣaṇīyo nyathā|vaśyam anuśayaṃ prāpsyasīti kasyā api virūkṣam abhidhātuṃ bāṣpapūra iva nādāt

sāgasi priyatame sati

hastīkṛtaḥ svīkṛta

ānanagato mukhe jṛmbhāvakāśād uttānapatitas tripatākākhyaḥ karo yasyāḥ yasya lakṣaṇam_ prasāritāḥ samāḥ sarvā yasyāṅgulyo bhavanti | hi kuṃcitaś ca tathāṅguṣṭhaḥ sa patāka iti smṛtaḥ ity upakramya patāke tu yadā vakrāgamikā tv aṅgulir bhavet_ tripatākas sa vijñeya iti | sācīkṛte tryaśrite jajṛmbhe gātravirāmaṃ cakāra |

karkaṭākṣas saṃyuktaẖ karaḥ | aṃgulyo yasya hastasya hy an¯¯nirgatāḥ | sa karkaṭa iti jñeyo jṛmbhādau ca prayujyate

vyatiriktābhyadhikā tārādyutir yāsām_ āvṛttiḫ paunaḫpuṇyam_

keśaś caṣakam_

jhaṣāvacūlaẖ k❝ tatkṛtasya vaśīkaraṇasya vartayo mārgāḥ

apāśrayaḫ paryaṅkaḥ ||

|| iti haravijaye trayoviṃśas sargaḥ ||