|| rāgo nurāgo pi caṇḍātakaṃ calana
kam arogakam ityarthāntaram_ pulakas sito bindunicayo romāś cāś ca
purā bhava
ti bhaviṣyati atha
saṃvalitās saṃkocitāḥ aṅgulayo yasya tādṛk karakamalā ku
ṭikeśī keśenāpi yad abandhāt tad valayam asyāḫ priyavirahaduẖkhād ayatnena pa
titaṃ
puṃkhabhāgavatpuṃkhabhāgena cābhirāmo nakhakoṭir eva śilīmukhaḥ śaras sa
niveśito yāsāṃ tābhir aṅgulībhir dhate samantād bhātam_
arcā pratimā ākṛti
r iti yāvat_ rāgo vyasanam api rucako maṇiviśeṣaḥ |
amuṃ lāvaṇyakāntiṃ
pratibimbitendurucir akleśayanmalinīcakāra
tilakaḥ taruviśeṣo pi pa
ttralatā pattrayuktam api chāyayā pratibimbena niṣaṇṇo hariṇāṅgaḥ śaśī ya
smin_ chāyā cātapapratipakṣas tatropaviṣṭā hariṇā yeṣāṃ tādṛśā aṅkās samī
padeśāya yasya
paryuṣitaṃ pariṇatam_ kesaraṃ bahulam_
tiryat_ sāci rata ānane
ndur yatra tathā kṛtvā niveśayantī hastaśākhā aṅgulyaḥ
tanor aṅganāyāś śravaṇasya pā
śaḫ pālī pāś ca
kambali
bāhyakaṃ gantrīti prasiddhaṃ śakaṭikā kambalibhir dāntair bāhyata iti kṛtvā cakkraca
tuṣṭayāṅkitasya tasyaiva śrīr yasyāḥ kuṇḍalayoẖ kacadvaye pratibimbitatvāt_
niru
paplavaṃ rāhunirmuktam_ viśiṣṭa yasya tena tāḍaṅko na tāḍyā maṅkitaṃ maṇḍitam_ ma
ki maṇḍane
parasyātmanaś ca ¯¯ṣam avimṛṣyedam utpalaṃ mama kāntiprakarṣam apahartu
m utsahata iti roṣād iva dadṛśā karṇāntaprasṛtatvāt karṇotpalasya svasthānabhūr u
paruddhā jalaṃ toyo ¯¯lāś ca
tārakāẖ kanīnikā pratibimbitā ca jyo
tīṃ ṣi¯¯ritaṃ yasyām_ nīlotpalānām iya taiś ca sphuṭatarā kāntir yasyā dīrghi
kā vistīrṇā puṣkariṇī dṛśīti jātāv ekavacanam_
svavarṇaśṛṃkhalābaddho nānā
ratnavibhūṣitaḥ | lalāṭalambyalaṅkāraś caṭulas tilakas smṛtaḥ | tasya cāpena sā
myam_ lalāmnā na dhāmnā lalitā śrīr yasya puruṣāvajaśṛṅgeṣu havirbhūṣaṇa
lakṣmasu iti dhāmany api la
lāmaśabdaḥ
naiśaṃ rātribhavam_ niśāpradoṣābhyāṃ cety aṇ_ śaśilekhā sīma
ntadeśe muktāmayā vibhūṣāviśeṣāḥ
śeṣā mālāś cāru kṛtvā strībhir avatsa
ta paridadhire
tāḥ purandhrayo dhūmanikaraṃ niśātama ivotpādayantyo virejuḥ śa
rvaryā vikāraś śārvaram iti vikāro trāṇ vidheyaḥ
bhavādau tu kālāṭ ṭhañi
ñ prasajyeta
gabhastayaẖ karāḥ
śṛṅgāro ratisthāyiko rasaḥ sindūrādi raṃjanaṃ ca
madaḥ kṣīvatā dānaṃ ca
ca puṣkaraṃ prāgram_
savayās sakhī gṛhe candrabimbam ādarśaḥ
ucchvasantyā iti vi
śeṣaṇadvāreṇa hetuḥ | ucchvāso na priyeṇa sandhānām anubudhya tadgṛham anuktāpi
jagāmetyarthaḥ
laghu tvaritam_
raso rāgas toyaṃ ca
tad va
danam asphuṭaṃ darśaṇe vīkṣamāṇā adūyata kasmād abhimukhaṃ na dṛṣṭam iti
d apatapyata |
kṣīṇo parādhas tasmin saty api
yo nyathā
nādāt
sāgasi priyatame sati
hastīkṛtaḥ svīkṛta
ānanagato mukhe jṛmbhāvakāśā
d uttānapatitas tripatākākhyaḥ karo yasyāḥ yasya lakṣaṇam_ prasāritāḥ samāḥ
sarvā yasyāṅgulyo bhavanti
kramya patāke tu yadā vakrāgamikā tv aṅgulir bhavet_ tripatākas sa vijñeya iti |
sācīkṛte tryaśrite jajṛmbhe gātravirāmaṃ cakāra
karkaṭākṣas saṃyuktaẖ karaḥ | aṃ
gulyo yasya hastasya hy an¯¯nirgatāḥ
vyatiriktābhyadhikā tārādyutir yāsām_ āvṛttiḫ paunaḫpuṇyam_
keśaś caṣakam_
jhaṣāvacūlaẖ k❝ tatkṛtasya vaśīkaraṇasya vartayo mārgāḥ
apāśrayaḫ paryaṅkaḥ ||
|| iti haravijaye trayoviṃśas sargaḥ ||