Stein 187 Śc [description of manuscript] [author] [commentator] Haravijaya [title of commentary] [Sanskrit in Latin script.] HV-only Digital unclear [record of ownership] [how it was acquired] Peter Pasedach

||śrī gaṇeśāya namaḥ||

ity ambudhau śaśadharodayalabdhatoyam ullāsaivīcibhujasambhṛtanṛttaśobhe| āsannavallabhajanāgamanaḥ purandhri- lokaḫ prasādhanavidhāvavadhānam ādhāt_||1|| preṅkhannakhaskhalitacandramarīcayo tha lakṣmīṃ purandhricaraṇā bibharāṃ babhūvuḥ| preyassu tāvi vinateṣv aparādhavatsu mūrtaṃ prasādam iva sambhṛtam udvahantaḥ||2|| āviṣkṛtātiśayanirbhararāgasampa- dāsāditātinibirīsanitambabimbaḥ| sthāne babhāra surakāmavatījanasya caṇḍātakaḫ pulakabandhamanoharatvam_||3|| vinyastayāvakarasāruṇasāndrarāga- bhāsvannakhaikacaraṇāṅgulipaṅktir ābhāt_ bhīroraśokaviṭapiprasavapraklṛpta- śalyorumanmathaśilīmukhapañcakaśrīḥ||4|| rāmājanena nibiḍaṃ kaladhautakāñcī baddhā śilātalaviśālanitambabicmbe| udbhinnakomalamanoramaromavallī- ratnālavālavalayasya vilāsam āpat_||5|| baddhāstu nāma bhavatī vanitā nitamba- bimbe purā bhavati te rata eva mokṣaḥ| mā bhūnmudhaiva mukharā virutair itīva kāñcīm uvāca caraṇābharaṇaṃ raṇantīm_6 madhye sthitā śithilabandhanabhāgapāda- padmāgrapātikaladhautakarālakāñcyāḥ| śobhāṃ babhāra racitāñcitahemavapra- cakrā kṣaṇaṃ kusumaketupurīva kācit_||7|| kāñcīguṇair viracitā jaghaneṣu lakṣmīr labdhā sthitis stanataṭeṣu ca ratnahāraiḥ| no bhūṣitā vayam itīva nitambinīnāṃ kārśyaṃ nirargalam adhāryata madhyabhāgaiḥ||8|| lāvaṇyakāntijalaśevalavallarībhir akṣuṇṇapuṣpaśarakānanapadminībhiḥ| śobhāṃ purandhijanatā bibharāṃ cakāra hārāśmagarbhakaśikhākiraṇacchaṭābhiḥ||9|| tārāvalīdyutiranamrakucadvayānta- rālambinī bhṛśam aśobhita hārayaṣṭiḥ| abhyunmiṣannavakuśena?śayakośayugma- bhinnānanā bhisalateva vilāsavatyāḥ||10|| hārasya madhyagata indumaṇir mṛgāṅka- pādāvamarṣagalitais sudṛśo jalaughaiḥ| mūkecakāra raśanāguṇamārdratantuṃ madhyasthatām api dadhattaralo na bhūtyai||11|| ceto haratkucayugaṃ maṇihārayaṣṭi- madhyasphuranmarakatāṃśuvilaṅghitāgram_| līlāgṛhītanavaśevalavallarīka- cañcvagrakokayugavibhramamañcitorvāḥ||12|| kṛcchreṇa yannibiḍasaṃvalitāṅgulīka- hastāmbujetarakarīritam apy anahyat_| preyasyanīyuṣi śucā galati sma yatra śūnye kṣaṇena balayaṃ tadarālakeśyāḥ||13|| pratyekam eva viniveśitadṛśyapuṅkha- bhāgābhirāmanakhakoṭiśilīmukhābhiḥ| tūṇīrayaṣṭibhir ivābhibate smarasya līlāprasāritapurandhrikarāṅgulībhiḥ||16|| prāptasya sāmikṛtamaṇḍanadehayaṣṭir arcālatākisalaye lalanā salīlam_| rāgaṃ nijoṣṭharucake viniveśayantī kācidvyadhatta hṛdaye hṛdayeśvarasya||15|| ślāghyātmanā daśanakoṭikṛtakṣatena| samprāpya cumbanasukhānubhavaṃ tadānīm_| rāgaḥ kuśeśayadṛśāmadhareṣu nāga- vallīdalena yadabhāri kim adbhutaṃ tat_||16|| tāmbūlanāgarucirādharamadhyabhāga- rekhā jahāra hṛdayaṃ hariṇekṣaṇāyāḥ| utkṛṣṭacāpajhaṣaketukṛṣāṇayaṣṭi- dhārānipātakṛtasakṛtajavraṇaśrīḥ||17|| bhāti sma kācana tiraskṛtabimbakāntiṃ dantacchadonmiṣitadīdhitimaṇḍalaśrīḥ| antaḫpraviṣṭabharasambhṛtapuṣpabāṇa- nārācagarbhamakarandam ivodgirantī||18|| lāvaṇyakāntiramalā malinātra mā bhūd bhītyā sakhīti vililekha na pattralekhām_| akleśayat punar amūṃ pratimāgatendu- bimbaprabhādhikataraṃ taruṇīkapole||19|| gaṇḍasthalaṃ lakucakuṅmalapāṇḍuśobhām abhyucchvasattilakapattralatābhirāmam| chāyāniṣaṇṇahariṇāṅkam adhatta puṣpa- kodaṇḍakānanam ivonnatam aṅganāyāḥ||20|| sāvarṇyanihnutavipāṇḍuramaṇḍalasya gaṇḍasthalībhuvi tuṣāraruco parasyāḥ| sṛṣṭābhilakṣyavapuṣā mṛganābhipattra- pattrāvalīruciratanyata lakṣmaṇaiva||21|| bibhraty arājarad asitāgurupaṅkadigdha- parrrāvalīviracanāśabalaṃ kapolam_| ālokakuṇḍalaśikhāruṇaratnadīpa- niṣṭhyūtakajjalaviliptam ivāñcitabhrūḥ||22|| bhāti sma paryuṣitakesarapuṣpapāṇḍu- gaṇḍasthalīviracitāgurupattralekhā| vāmabhruvo rajatabhittivilagnakāla- vallīvilāsamasamānaguṇaṃ vahantī||2bhū(?)|| tiryakkṛtānanahimāṃśukarālahasta- śākhānakhāṃśubharasāndrataraprakāśam_| subhrūrarājata vilambini karṇapāśe māṇikyakuṇḍalamudaṃśu niveśayantī||24|| lāvaṇyakāntivisarāmṛtavāñchayeva bibhrat sudhānikaranirbharatām apīnduḥ| chāyāchalena nipapāta vadhūkapole santoṣavān bhavati ko guṇavān guṇeṣu||25|| saṃśikṣitāṃ lalitavibhramaceṣṭitāni pāriplavakṣaṇagatāni mṛgo ṅganāyāḥ| ity ādarād iva śuci pratimāchalena svacche kapolaphalake pratimāniṣaṇṇaḥ||26|| lāvaṇyakāntisalilasrutidhautalakṣma- lekhaẖ kapolaphalake pratimāniṣaṇṇaḥ| akṣuṇṇam eva vibabhau hariṇena mukta- madhyastanoś śravaṇapāśabhayād ivenduḥ||27|| śyāmīkṛte nipatatā navarodhrareṇu- bhasmotkareṇa parimārjanavāñchayārāt_| kandarpadarpaṇa ivendukarāḫ purandhri- gaṇḍasthale kamalakāntimuṣo nipeduḥ||28|| ālokyatonnatapayodharapṛṣṭhabhāga- bimbāgataśravaṇakāñcanakuṇḍalaikāḥ| sajjīkṛtaprakaṭacakracatuṣṭayāṅka- sañcāripuṣpaśarakambalivāhyakaśrīḥ||29|| ekāṃ pinaddhanirupaplavacandrabimba- vistāraśāliśucidīdhitiśaṅkhapattrām_ bibhraty arājad aparāṃ taruṇī viṭaṅka- tāḍaṅkam aṅkitatalāṃ śravaṇāgrapālīm_||30|| sthūlendranīladaradanturamadhyabhāga- muktāphalagrathitavibhramakarṇapūrā| śobhāṃ babhāra ramaṇī nibhṛtadvirepha- kalmāṣitastabakakomalakalpavallyāḥ||31|| kāntiprakarṣam anapekṣya parātmatattvaṃ hartuṃ pragalbhata idaṃ jalasaṅgameṣu| itthaṃ rūṣeva rurudhe nijasanniveśa- bhūmir dṛśāyatadṛśaḥ śravaṇotpalasya||32|| pāriplavasphuritatārakacakravāla- nīlotpalasphuṭataratviṣi dīrghikāyām_ vispaṣṭamañjanarajaś chaṭayā dvirepha- paṅktyeva pakṣmaladṛśo dṛśi sannipete||33|| bhrūlekhayā kuṭilapakṣmadṛśaś śalākā- nyastāñjanādhikavilīnarucā vyaroci| karṇāśritotpalaśalanmakarandapāna- lorbhād ivopagatayā madhupāyipaṅktyā||34|| cakre lalāṭabhuvam indumukhījanasya kastūrikātilakabinduramandaśobhām_| sañcāripuṣpaśarakuñjarapāśacakra- mudrāniveśa iva kardamadhūsaraśrīḥ||35|| dolāyamānacaṭulātilakaṃ lalāṭa- paṭṭaṃ lalāmalaliteśriyam udvahantī| ekībhavatsuraśarāsanaśītaraśmi- khaṇḍāṅkitāmanucakāra divaṃ natabhrūḥ||36|| naiśāndhakāranikareṇa sahāviruddham ekatra sādhu yadi sanniviśeta tejaḥ| baddhāspadā mṛgadṛśaḥ śaśilekhayā tad āsādayet sadṛśatāṃ kacahastabhūmiḥ||37|| uddhūtadhūlimakarandakaṇārdramukta- nidrasphuradvalanapuñjitacārupuṣpāḥ| utsṛṣṭadairghyaghaṭanāẖ kabarīṣu g❝- bandhāḥ purandhribhir ivātsata cāru śeṣāḥ||38|| gantuṃ priyāntikamatho rabhasena keśa- saṃskāradhūmanikaraṃ kavaroravastāḥ śītāṃśudīdhitiśikhādalitaṃ virejur utpādayantya iva śārvaram andhakāram||39|| lāvaṇyakāntikaluṣīkaraṇāya tāsām ālījanena racitaḥ paramaṅgarāgaḥ| sthairyaṃ jagāma dayitāgamabhāvanottha- gharmāciteṣu na cirād api vigraheṣu||40|| lakṣyīkṛtaṃ smṛtibhuvā bibharāṃ cakāra śobhāṃ vapus sarasakuṅkumakardamāṅkam_ nirmuktapuṣpaśarakesarasāndradhūli- sampātapiṅgitam ivādhikamaṅganāyāḥ||41|| vinyasya bhūṣaṇaśatāni mudhaiva deha- kāntiḥ kuśeśayamṛśā kaluṣīkṛteyam_ rubhruvaḫ pratimito cchakapolabhitti- bhāge gabhastibhir itīva jahāsa candraḥ||42 vyaktāṅgarāgaghanasaurabhabaddhavāñcha- vyāvartanākulaśilīmukhacakravālā| durvāramāraśarapātabhayena loha- varmāntarālaghaṭiteva rarāja kācit_||43|| jahrur manāṃsi saralonnatacārunāsā vaṃśāḥ payodharamṛdaṅgabhṛtastaruṇyaḥ| dolāyamāṇamaṇikuṇḍalakāṃsyatālās saṅgītabhūmaya iva smaralāsakasya||44|| śṛṅgāriṇī dhṛtamadojjvalakāladhauta- kakṣyā kalāpakarapuṣkaracāruśobhā| bhāti sma kāmakariṇīva pinaddhahāra- nakṣatramālakucakumbhataṭā varorūḥ||45|| āhlādahetuniravadyaśarīrayaṣṭi- lāvaṇyakāntikaluṣīkaraṇena tāsām_| āsīt kuśeśayadṛśāṃ mayathārthataiva paryastabhāsvararucām api bhūṣaṇānām_||46|| preyojanāgamanabhāvanayānyacetās svacche dhṛte savayasā gṛhacandrabimbe| bhūṣāṃ viśeṣaracanā sadasadviveka- śūlyaiva kācid avalokayati sma vaktram_||47|| citraprasādhanaparigrahaśobhivaktram ālokya darpaṇatale muhur ucchvasantyāḥ| matvābhisandhim adhivallabhadhāma baddha- rāgā yayāvan uditāpi vidagdhadūtī||48|| eṣā gataiva nibirīsanitambabimba- bhāreṇa pakṣmaladṛśaḥ kriyate tu vighnaḥ| ntyā itīva dayitāntivameṇa dṛṣṭer agre jagāma gadituṃ laghu cittavṛttiḥ||49|| śrotrābhirāmam upakalpya rasārdravṛtter abhyeyuṣo dayitavāridharasya śabdam_ ramyābhyupadyata vidūrabhuvaś ca nāryā paryucchvasat pulakaratnakal❝ śrīḥ||50|| preyāṃ samīkṣitum athekṣaṇatārakasya dūrād apāṅgapadavīm abhidhāvato syāḥ| ānandabāṣpajalabindunibhena sāndrās svedāmbuśīkarakaṇā iva sannipetuḥ||51|| kācid vikalparacitākṛticittanātha- gāḍhopagūhanarasasrutigharmaleśaiḥ| lāvaṇyakāntijalamajjanalagnabindu- vṛndām ivābhṛta tanuṃ sphuṭaromaharṣām_||52|| bhītā vadhūr abhimukhaṃ na śaśāka bhartur udvīkṣituṃ yadaciroḍhatayā kathañcit_| pṛṣṭhāgatasya vadanaṃ śvasitāhate tha paśyanty adūyata tad asphuṭam ātmadarśe||53|| kācid vidhūsaritakāntim adhatta dattaṃ duẖkhāsikādharamaṇiṃ cirayaty abhīṣṭe| niśśvāsamārutaparamparayā bandhi- raṣāndhakārakaluṣīkṛtayeva bhinnam_||54|| prāptās sabhītirasitāgurupaṅkapattra- bhaṅgām avaikṣata purandhrijanasya kāntaḥ| antarvyalīkacakitas sphuraṇānubandhi- mānāgnidhūmakaluṣām iva gaṇḍalekhām_||55|| kṣīṇo pi mugdhavadane nuśayāptihetor vācyas tvayā na khalu vipriyam eṣa kiñcit_| spaṣṭāgasi priyatame sudṛśo na bāṣpa- stambho virūkṣam abhidhātum adāditīva||56|| kānte praṇemuṣi kṛtāgasi tadvataṃsa| puṣpādhivāsasurabhau vibabhau taruṇyāḥ| bhrāmyanmadhuvratagaṇaś caraṇārabinda- pārśve muhūrtamasitopalanūpuraśrīḥ||57|| saṃsaktakajjalakareṇa vilocanāmbu- pūraplavaṃ prasarbham unmṛjatā sarāgam_ hastīkṛtaẖ kṛśatanor abhavat priyeṇa mānāndhakāra iva raty upabhogavighnaḥ||58|| kṛṣṇāyatānamitapārśvanitambacumbi- veṇīlatānanagatatripatākapāṇiḥ| sācīkṛtabhru vinimīlitalocanātha kācit puras smararasātkamiturjajṛmbhe||59|| anyāḫ punas sarabhasordhvaviviktabhāsva- duttānakarkaṭakarasthitibāhuyaṣṭiḥ| utkṣiptamūlakuṭilīkṛtakuñcitabhrū- lekhātaraṅgikatarālalalāṭapaṭṭā||60|| preṅkhannirtambataṭaśumbikarālakāla- veṇīlatonnamitapīnapayodharaśrīḥ| dīrghībhavattanutarodaraluptapārśva- bhāgā bibhartivalanaṃ vapuṣaś cakāra||61||

yugalakam_||

tāsām apāṅgapadarvīvyatiriktanīla- tāratviṣo lalitavīkṣitavibhrameṣu| āvṛttipītabharanirgatakajjalaugha- dhūlicchaṭā iva dṛśo dadhati sma lakṣmīm_||62|| prāptāḫ pradoṣasamaye sphuradindranīla- kośābhirāmaśititārakamaṇḍalābhiḥ| digbhis savibhramamapāyipatāvadhūta- mānāndhakāramarabindadṛśāṃ yuvānaḥ||63|| tāsāṃ dṛśastaralatārakacakravāla- pakṣmacchaṭāṃśuśabalīkṛtagaṇḍubhāgāḥ| ācikṣipuḫ priyamanāṃsi jhaṣāvacūla| līlāvaśīkaraṇavibhramavartayas tāḥ||64|| priyatamam avalokyāpāśrayād utpatantyās sarabhasamaparasyāḫ pādamūle salīlam_| nyapatad atha karāgrādaccharatnas sadarśaś śaśadhara iva vaktracchāyayā nirjitaśrīḥ||65||

iti rājānaratnakaviracite haravijaye mahākāvye prasādhanavarṇano nāma trayoviṃśas sargaḥ ||