||śrī gaṇeśāya namaḥ||
ity ambudhau śaśadharo
dayalabdhatoyam
ullāsaivīcibhujasambhṛtanṛttaśobhe|
āsannavallabhajanāgamanaḥ purandhri-
lokaḫ prasādhanavidhāvavadhānam ādhāt_||1||
preṅkhannakhaskhali
tacandramarīcayo tha
lakṣmīṃ purandhricaraṇā bibharāṃ babhūvuḥ|
preyassu tāvi vi
nateṣv aparādhavatsu
mūrtaṃ prasādam iva sambhṛtam udvahantaḥ||2||
āviṣkṛtāti
śayanirbhararāgasampa-
dāsāditātinibirīsanitambabimbaḥ|
sthāne babhāra su
rakāmavatījanasya
caṇḍātakaḫ pulakabandhamanoharatvam_||3||
vinyastayā
vakarasāruṇasāndrarāga-
bhāsvannakhaikacaraṇāṅgulipaṅktir ābhāt_
bhīro
raśokaviṭapiprasavapraklṛpta-
śalyorumanmathaśilīmukhapañcakaśrīḥ||4||
rāmājanena nibiḍaṃ kaladhautakāñcī
baddhā śilātalaviśālanitambabicmbe|
udbhinnakomalamanoramaromavallī-
ratnālavālavalayasya vilāsam ā
pat_||5||
baddhāstu nāma bhavatī vanitā nitamba-
bimbe purā bhavati te rata eva mokṣaḥ|
mā bhūnmudhaiva mukharā virutair itīva
kāñcīm uvāca caraṇābharaṇaṃ raṇantīm_6
madhye sthitā śithilabandhanabhāgapāda-
padmāgrapātikaladhautakarālakāñcyāḥ|
śobhāṃ babhāra racitāñcitahemavapra-
cakrā kṣaṇaṃ kusumaketupurīva kāci
t_||7||
kāñcīguṇair viracitā jaghaneṣu lakṣmīr
labdhā sthitis stanataṭeṣu ca
ratnahāraiḥ|
no bhūṣitā vayam itīva nitambinīnāṃ
kārśyaṃ nirargalam adhāryata madhya
bhāgaiḥ||8||
lāvaṇyakāntijalaśevalavallarībhir
akṣuṇṇapuṣpaśarakānanapa
dminībhiḥ|
śobhāṃ purandhijanatā bibharāṃ cakāra
hārāśmagarbhakaśikhākira
ṇacchaṭābhiḥ||9||
tārāvalīdyutiranamrakucadvayānta-
rālambinī bhṛśam aśobhi
ta hārayaṣṭiḥ|
abhyunmiṣannavakuśena?śayakośayugma-
bhinnānanā bhisalateva vi
lāsavatyāḥ||10||
hārasya madhyagata indumaṇir mṛgāṅka-
pādāvamarṣagalitais su
dṛśo jalaughaiḥ|
mūkecakāra raśanāguṇamārdratantuṃ
madhyasthatām api dadhatta
ralo na bhūtyai||11||
ceto haratkucayugaṃ maṇihārayaṣṭi-
madhyasphuranmarakatāṃśu
vilaṅghitāgram_|
līlāgṛhītanavaśevalavallarīka-
cañcvagrakokayugavi
bhramamañcitorvāḥ||12||
kṛcchreṇa yannibiḍasaṃvalitāṅgulīka-
hastāmbujeta
rakarīritam apy anahyat_|
preyasyanīyuṣi śucā galati sma yatra
śūnye kṣaṇena
balayaṃ tadarālakeśyāḥ||13||
pratyekam eva viniveśitadṛśyapuṅkha-
bhāgābhirāmanakhakoṭiśilīmukhābhiḥ|
tūṇīrayaṣṭibhir ivābhibate smarasya
līlāpra
sāritapurandhrikarāṅgulībhiḥ||16||
prāptasya sāmikṛtamaṇḍanadehayaṣṭir
arcā
latākisalaye lalanā salīlam_|
rāgaṃ nijoṣṭharucake viniveśayantī
kāci
dvyadhatta hṛdaye hṛdayeśvarasya||15||
ślāghyātmanā daśanakoṭikṛtakṣatena|
samprāpya
cumbanasukhānubhavaṃ tadānīm_|
rāgaḥ kuśeśayadṛśāmadhareṣu nāga-
vallīdalena
yadabhāri kim adbhutaṃ tat_||16||
tāmbūlanāgarucirādharamadhyabhāga-
rekhā jahāra
hṛdayaṃ hariṇekṣaṇāyāḥ|
utkṛṣṭacāpajhaṣaketukṛṣāṇayaṣṭi-
dhārānipātakṛ
tasakṛtajavraṇaśrīḥ||17||
bhāti sma kācana tiraskṛtabimbakāntiṃ
dantacchadonmiṣi
tadīdhitimaṇḍalaśrīḥ|
antaḫpraviṣṭabharasambhṛtapuṣpabāṇa-
nārācagarbhamakaranda
m ivodgirantī||18||
lāvaṇyakāntiramalā malinātra mā bhūd
bhītyā sakhīti vili
lekha na pattralekhām_|
akleśayat punar amūṃ pratimāgatendu-
bimbaprabhādhikataraṃ ta
ruṇīkapole||19||
gaṇḍasthalaṃ lakucakuṅmalapāṇḍuśobhām
abhyucchvasattila
kapattralatābhirāmam|
chāyāniṣaṇṇahariṇāṅkam adhatta puṣpa-
kodaṇḍakānanam i
vonnatam aṅganāyāḥ||20||
sāvarṇyanihnutavipāṇḍuramaṇḍalasya
gaṇḍasthalībhuvi tu
ṣāraruco parasyāḥ|
sṛṣṭābhilakṣyavapuṣā mṛganābhipattra-
pattrāvalīruciratanyata
lakṣmaṇaiva||21||
bibhraty arājarad asitāgurupaṅkadigdha-
parrrāvalīviracanāśabalaṃ
kapolam_|
ālokakuṇḍalaśikhāruṇaratnadīpa-
niṣṭhyūtakajjalaviliptam ivā
ñcitabhrūḥ||22||
bhāti sma paryuṣitakesarapuṣpapāṇḍu-
gaṇḍasthalīviracitāguru
pattralekhā|
vāmabhruvo rajatabhittivilagnakāla-
vallīvilāsamasamānaguṇaṃ
vahantī||2bhū(?)||
tiryakkṛtānanahimāṃśukarālahasta-
śākhānakhāṃśubharasāndratara
prakāśam_|
subhrūrarājata vilambini karṇapāśe
māṇikyakuṇḍalamudaṃśu nive
śayantī||24||
lāvaṇyakāntivisarāmṛtavāñchayeva
bibhrat sudhānikaranirbhara
tām apīnduḥ|
chāyāchalena nipapāta vadhūkapole
santoṣavān bhavati ko guṇavān gu
ṇeṣu||25||
saṃśikṣitāṃ lalitavibhramaceṣṭitāni
pāriplavakṣaṇagatāni mṛgo
ṅganāyāḥ|
ity ādarād iva śuci pratimāchalena
svacche kapolaphalake pratimāniṣa
ṇṇaḥ||26||
lāvaṇyakāntisalilasrutidhautalakṣma-
lekhaẖ kapolaphalake pratimāniṣaṇṇaḥ|
akṣuṇṇam eva vibabhau hariṇena mukta-
madhyastanoś śravaṇapāśabhayād i
venduḥ||27||
śyāmīkṛte nipatatā navarodhrareṇu-
bhasmotkareṇa parimārjanavāñcha
yārāt_|
kandarpadarpaṇa ivendukarāḫ purandhri-
gaṇḍasthale kamalakāntimuṣo ni
peduḥ||28||
ālokyatonnatapayodharapṛṣṭhabhāga-
bimbāgataśravaṇakāñcanakuṇḍalai
kāḥ|
sajjīkṛtaprakaṭacakracatuṣṭayāṅka-
sañcāripuṣpaśarakambalivāhyakaśrīḥ||
29||
ekāṃ pinaddhanirupaplavacandrabimba-
vistāraśāliśucidīdhitiśaṅkhapattrām_
bibhraty arājad aparāṃ taruṇī viṭaṅka-
tāḍaṅkam aṅkitatalāṃ śravaṇāgrapālīm_||
30||
sthūlendranīladaradanturamadhyabhāga-
muktāphalagrathitavibhramakarṇapūrā|
śo
bhāṃ babhāra ramaṇī nibhṛtadvirepha-
kalmāṣitastabakakomalakalpavallyāḥ||31||
kāntiprakarṣam anapekṣya parātmatattvaṃ
hartuṃ pragalbhata idaṃ jalasaṅgameṣu|
itthaṃ rū
ṣeva rurudhe nijasanniveśa-
bhūmir dṛśāyatadṛśaḥ śravaṇotpalasya||32||
pāripla
vasphuritatārakacakravāla-
nīlotpalasphuṭataratviṣi dīrghikāyām_
vispaṣṭa
mañjanarajaś chaṭayā dvirepha-
paṅktyeva pakṣmaladṛśo dṛśi sannipete||33||
bhrūle
khayā kuṭilapakṣmadṛśaś śalākā-
nyastāñjanādhikavilīnarucā vyaroci|
ka
rṇāśritotpalaśalanmakarandapāna-
lorbhād ivopagatayā madhupāyipaṅktyā||
34||
cakre lalāṭabhuvam indumukhījanasya
kastūrikātilakabinduramandaśo
bhām_|
sañcāripuṣpaśarakuñjarapāśacakra-
mudrāniveśa iva kardamadhūsaraśrīḥ||
35||
dolāyamānacaṭulātilakaṃ lalāṭa-
paṭṭaṃ lalāmalaliteśriyam udva
hantī|
ekībhavatsuraśarāsanaśītaraśmi-
khaṇḍāṅkitāmanucakāra divaṃ nata
bhrūḥ||36||
naiśāndhakāranikareṇa sahāviruddham
ekatra sādhu yadi sanniviśeta te
jaḥ|
baddhāspadā mṛgadṛśaḥ śaśilekhayā tad
āsādayet sadṛśatāṃ kacahastabhū
miḥ||37||
uddhūtadhūlimakarandakaṇārdramukta-
nidrasphuradvalanapuñjitacā
rupuṣpāḥ|
utsṛṣṭadairghyaghaṭanāẖ kabarīṣu g❝-
bandhāḥ purandhribhir ivātsata cāru śe
ṣāḥ||38||
gantuṃ priyāntikamatho rabhasena keśa-
saṃskāradhūmanikaraṃ kavaroravastāḥ
śītāṃśudīdhitiśikhādalitaṃ virejur
utpādayantya iva śārvaram andhakāram||39||
lāvaṇyakāntikaluṣīkaraṇāya tāsām
ālījanena racitaḥ paramaṅgarāgaḥ|
sthairyaṃ jagāma dayitāgamabhāvanottha-
gharmāciteṣu na cirād api vigraheṣu||40||
lakṣyīkṛtaṃ smṛtibhuvā bibharāṃ cakāra
śobhāṃ vapus sarasakuṅkumakardamāṅkam_
nirmuktapuṣpaśarakesarasāndradhūli-
sampātapiṅgitam ivādhikamaṅganāyāḥ||41||
vinyasya bhūṣaṇaśatāni mudhaiva deha-
kāntiḥ kuśeśayamṛśā kaluṣīkṛteyam_
cā
rubhruvaḫ pratimito cchakapolabhitti-
bhāge gabhastibhir itīva jahāsa candraḥ||42
vyaktāṅgarāgaghanasaurabhabaddhavāñcha-
vyāvartanākulaśilīmukhacakravālā|
du
rvāramāraśarapātabhayena loha-
varmāntarālaghaṭiteva rarāja kācit_||43||
jahrur manāṃsi saralonnatacārunāsā
vaṃśāḥ payodharamṛdaṅgabhṛtastaruṇyaḥ|
do
lāyamāṇamaṇikuṇḍalakāṃsyatālās
saṅgītabhūmaya iva smaralāsakasya||
44||
śṛṅgāriṇī dhṛtamadojjvalakāladhauta-
kakṣyā kalāpakarapuṣkaracāru
śobhā|
bhāti sma kāmakariṇīva pinaddhahāra-
nakṣatramālakucakumbhataṭā varorūḥ||
45||
āhlādahetuniravadyaśarīrayaṣṭi-
lāvaṇyakāntikaluṣīkaraṇena tāsā
m_|
āsīt kuśeśayadṛśāṃ mayathārthataiva
paryastabhāsvararucām api bhūṣaṇānā
m_||46||
preyojanāgamanabhāvanayānyacetās
svacche dhṛte savayasā gṛhacandrabimbe|
bhūṣāṃ viśeṣaracanā sadasadviveka-
śūlyaiva kācid avalokayati sma vaktram_||
47||
citraprasādhanaparigrahaśobhivaktram
ālokya darpaṇatale muhur ucchvasantyāḥ|
matvābhisandhim adhivallabhadhāma baddha-
rāgā yayāvan uditāpi vidagdhadūtī||48||
eṣā gataiva nibirīsanitambabimba-
bhāreṇa pakṣmaladṛśaḥ kriyate tu vighnaḥ|
yā
ntyā itīva dayitāntivameṇa dṛṣṭer
agre jagāma gadituṃ laghu cittavṛttiḥ||49||
śrotrābhirāmam upakalpya rasārdravṛtter
abhyeyuṣo dayitavāridharasya śabdam_
ramyābhyu
padyata vidūrabhuvaś ca nāryā
paryucchvasat pulakaratnakal❝ śrīḥ||50||
preyāṃ
samīkṣitum athekṣaṇatārakasya
dūrād apāṅgapadavīm abhidhāvato syāḥ|
ānandabā
ṣpajalabindunibhena sāndrās
svedāmbuśīkarakaṇā iva sannipetuḥ||51||
kāci
d vikalparacitākṛticittanātha-
gāḍhopagūhanarasasrutigharmaleśaiḥ|
lāvaṇyakāntijalamajjanalagnabindu-
vṛndām ivābhṛta tanuṃ sphuṭaromaharṣām_||
52||
bhītā vadhūr abhimukhaṃ na śaśāka bhartur
udvīkṣituṃ yadaciroḍhatayā katha
ñcit_|
pṛṣṭhāgatasya vadanaṃ śvasitāhate tha
paśyanty adūyata tad asphuṭam ātmadarśe||
53||
kācid vidhūsaritakāntim adhatta dattaṃ
duẖkhāsikādharamaṇiṃ cira
yaty abhīṣṭe|
niśśvāsamārutaparamparayā bandhi-
raṣāndhakārakaluṣīkṛta
yeva bhinnam_||54||
prāptās sabhītirasitāgurupaṅkapattra-
bhaṅgām avaikṣata
purandhrijanasya kāntaḥ|
antarvyalīkacakitas sphuraṇānubandhi-
mānāgnidhūma
kaluṣām iva gaṇḍalekhām_||55||
kṣīṇo pi mugdhavadane nuśayāptihe
tor
vācyas tvayā na khalu vipriyam eṣa kiñcit_|
spaṣṭāgasi priyatame sudṛśo na
bāṣpa-
stambho virūkṣam abhidhātum adāditīva||56||
kānte praṇemuṣi kṛtā
gasi tadvataṃsa|
puṣpādhivāsasurabhau vibabhau taruṇyāḥ|
bhrāmyanmadhuvratagaṇa
ś caraṇārabinda-
pārśve muhūrtamasitopalanūpuraśrīḥ||57||
saṃsaktakajja
lakareṇa vilocanāmbu-
pūraplavaṃ prasarbham unmṛjatā sarāgam_
hastṃīkṛ
taẖ kṛśatanor abhavat priyeṇa
mānāndhakāra iva raty upabhogavighnaḥ||58||
kṛ
ṣṇāyatānamitapārśvanitambacumbi-
veṇīlatānanagatatripatākapāṇiḥ|
sācīkṛtabhru vinimīlitalocanātha
kācit puras smararasātkamiturjajṛm
bhe||59||
anyāḫ punas sarabhasordhvaviviktabhāsva-
duttānakarkaṭakarasthitibā
huyaṣṭiḥ|
utkṣiptamūlakuṭilīkṛtakuñcitabhrū-
lekhātaraṅgikatarālalalā
ṭapaṭṭā||60||
preṅkhannirtambataṭaśumbikarālakāla-
veṇīlatonnamitapīnapa
yodharaśrīḥ|
dīrghībhavattanutarodaraluptapārśva-
bhāgā bibhartivalanaṃ vapuṣaś cakā
ra||61||
yugalakam_||
tāsām apāṅgapadarvīvyatiriktanīla-
tāratviṣo la
litavīkṣitavibhrameṣu|
āvṛttipītabharanirgatakajjalaugha-
dhūlicchaṭā iva
dṛśo dadhati sma lakṣmīm_||62||
prāptāḫ pradoṣasamaye sphuradindranīla-
kośā
bhirāmaśititārakamaṇḍalābhiḥ|
digbhis savibhramamapāyipatāvadhūta-
mānāndhakāramarabindadṛśāṃ yuvānaḥ||63||
tāsāṃ dṛśastaralatārakacakravāla-
pa
kṣmacchaṭāṃśuśabalīkṛtagaṇḍubhāgāḥ|
ācikṣipuḫ priyamanāṃsi jhaṣāvacū
la|
līlāvaśīkaraṇavibhramavartayas tāḥ||64||
priyatamam avalokyāpā
śrayād utpatantyās
sarabhasamaparasyāḫ pādamūle salīlam_|
nyapatad atha karāgrā
daccharatnas sadarśaś
śaśadhara iva vaktracchāyayā nirjitaśrīḥ||65||
iti rājā
naratnakaviracite haravijaye mahākāvye prasādhanavarṇano nāma trayoviṃ
śas sargaḥ ||