trayoviṃśaḥ sargaḥ |
ity ambudhau śaśadharodayalabdhatoṣa-
m ullāsivīcibhujasaṃbhṛtanṛttaśobhe |
āsannavallabhajanāgamanaḥ puraṃdhri-
lokaḥ prasādhanavidhāv avadhānam ādhāt || 1 ||
|| 1 ||
preṅkhannakhaskhalitacandramarīcayo 'tha
lakṣmīṃ puraṃdhricaraṇā bibharāṃbabhūvuḥ |
preyaḥsu bhāvi(?)vinateṣv aparādhavatsu
mūrtaṃ prasādam iva saṃbhṛtam udvahantaḥ || 2 ||
2 ||
āviṣkṛtātiśayanirbhararāgasaṃpa-
dāsāditātinibirīsanitambabimbaḥ |
sthāne babhāra surakām avatījanasya
caṇḍātakaḥ pulakabandhamanoharatvam || 3 ||
rāgo 'nurāgo 'pi | caṇḍātakaṃ calanakam_ | ardhorukam ityarthāntaram_ |
pulakaḥ sito bindunicayaḥ romāñcaś ca || 3 ||
vinyastayāvakarasāruṇasāndrarāga-
bhāsvannakhaikacaraṇāṅgulipaṅktir ābhāt |
bhīror aśokaviṭapiprasavaprakḷpta-
śalyorumanmathaśilīmukhapañcakaśrīḥ || 4 ||
4 ||
rāmājanena nibiḍaṃ kaladhautakāñcī
baddhā śilātalaviśālanitambabimbe |
udbhinnakomalamanoramaromavallī-
ratnālavālavalayasya vilāsam āpat || 5 ||
5 ||
baddhās tu nāma bhavatī vanitā nitamba-
bimbe purā bhavati te rata eva mokṣaḥ |
mā bhūn mudhaiva mukharā virutair itīva
kāñcīm uvāca caraṇābharaṇaṃ raṇantīm || 6 ||
purā bhavati bhaviṣyati || 6
||
madhye sthitā śithilabandhanabhāgapāda-
padmāgrapātikaladhautakarālakāñcyāḥ |
śobhāṃ babhāra racitāñcitahemavapra-
cakrāṃ kṣaṇaṃ kusumaketupurīva kācit || 7 ||
7 ||
kāñcīguṇair viracitā jaghaneṣu lakṣmī-
r labdhā sthitiḥ stanataṭeṣu ca ratnahāraiḥ |
no bhūṣitā vayam itīva nitambinīnāṃ
kārśyaṃ nirargalam adhāryata madhyabhāgaiḥ || 8 ||
8 ||
lāvaṇyakāntijalaśaivalavallarībhi-
r akṣuṇṇapuṣpaśarakānanapadminībhiḥ |
śobhāṃ puraṃdhrijanatā bibharāṃcakāra
hārāśmagarbhakaśikhākiraṇacchaṭābhiḥ || 9 ||
9 ||
tārāvalīdyutiranamrakucadvayānta-
rālambinī bhṛśam aśobhata hārayaṣṭiḥ |
abhyunmiṣannavakuśeśayakośayugma-
bhinnānanā bisalateva vilāsavatyāḥ || 10 ||
10 ||
hārasya madhyagata indumaṇir mṛgāṅka-
pādāvamarśagalitaiḥ sudṛśo jalaughaiḥ |
mūkīcakāra raśanāguṇam ārdratantuṃ
madhyasthatām api dadhattaralo na bhūtyai || 11 ||
11 ||
ceto 'haratkucayugaṃ maṇihārayaṣṭi-
madhyasphuranmarakatāṃśuvilaṅghitāgram |
līlāgṛhītanavaśevalavallarīka-
cañcvagrakokayugavibhramam añcitorvāḥ || 12 ||
12 ||
kṛcchreṇa yannibiḍasaṃvalitāṅgulīka-
hastāmbujetarakareritam apy anahyat |
preyasyanīyuṣi śucā galati sma tatra
śūnye kṣaṇena valayaṃ tadarālakeśyāḥ || 13 ||
saṃvalitāḥ saṃkocitā aṅgulayo yasya tādṛ
k karakamalā | arālakeśī kuṭilakeśī | kleśenāpi yad abadhnāt tad valayam asyāḥ priyavirahaduḥ
khād ayatnena patitam_ || 13 ||
pratyekam eva viniveśitadṛśyapuṅkha-
bhāgābhirāmanakhakoṭiśilīmukhābhiḥ |
tūṇīrayaṣṭibhir ivābhibabhe smarasya
līlāprasāritapuraṃdhrikarāṅgulībhiḥ || 14 ||
puṅkhabhāgavatpuṅkhabhāgena cābhirāmo nakhakoṭir eva śilī
mukhaḥ śaraḥ sa niveśito yāsāṃ tābhir aṅgulībhir abhibabhe samantād bhātam_ || 14 ||
prāptasya sāmikṛtamaṇḍanadehayaṣṭi-
r arcālatākisalaye lalanā salīlam |
rāgaṃ nijoṣṭharucake viniveśayantī
kācid vyadhatta hṛdaye hṛdayeśvarasya || 15 ||
arcā
pratimā | ākṛtir iti yāvat_ | rāgo vyasanam api | rucako maṇiviśeṣaḥ || 15 ||
ślāghyātmanā daśanakoṭikṛtakṣatena
saṃprāpya cumbanasukhānubhavaṃ tadānīm |
rāgaḥ kuśeśayadṛśām adhareṣu nāga-
vallīdalena yad abhāri kim adbhutaṃ tat || 16 ||
16
||
tāmbūlarāgarucirādharamadhyabhāga-
rekhā jahāra hṛdayaṃ hariṇekṣaṇāyāḥ |
utkṛṣṭacāpajhaṣaketukṛpāṇayaṣṭi-
dhāranipātakṛtasakṣatajavraṇaśrīḥ || 17 ||
17 ||
bhāti sma kācana tiraskṛtabimbakānti-
dantacchadonmiṣitadīdhitimaṇḍalaśrīḥ |
antaḥpraviṣṭabharasaṃbhṛtapuṣpabāṇa-
nārācagarbhamakarandam ivodgirantī || 18 ||
18 ||
lāvaṇyakāntir amalā malinātra mā bhū-
d bhītyā sakhīti vililekha na pattralekhām |
akleśayat punar amūṃ pratimāgatendu-
bimbaprabhādhikataraṃ taruṇīkapole || 19 ||
amūṃ lāvaṇyakāntiṃ pratibimbitendurucir akleśayanmalinīcakāra || 19 ||
gaṇḍasthalaṃ lakucakuḍmalapāṇḍuśobhā-
m abhyucchvasattilakapattralatābhirāmam |
chāyāniṣaṇṇahariṇāṅkam adhatta puṣpa-
kodaṇḍakānanam ivonnatam aṅganāyāḥ || 20 ||
tilakas taruviśeṣo 'pi | pattralatā pattrayuktatvam api | chāyayā pratibimbena niṣaṇṇo hariṇāṅkaḥ
śaśī yasmin_ | chāyā cātapapratipakṣaḥ tatropaviṣṭā hariṇā yeṣāṃ tādṛśā aṅkāḥ samī
padeśā yasya || 20 ||
sāvarṇyanihnutavipāṇḍuramaṇḍalasya
gaṇḍasthalībhuvi tuṣāraruco 'parasyāḥ |
spaṣṭābhilakṣyavapuṣā mṛganābhipattra-
pattrāvalīrucir atanyata lakṣmaṇaiva || 21 ||
21 ||
bibhraty arājad asitāgurupaṅkadigdha-
pattrāvalīviracanāśabalaṃ kapolam |
ālolakuṇḍalaśikhāruṇaratnadīpa-
niṣṭhyūtakajjalaviliptam ivāñcitabhrūḥ || 22 ||
22 ||
bhāti sma paryuṣitakesarapuṣpapāṇḍu-
gaṇḍasthalīviracitāgurupattralekhā |
vāmabhruvo rajatabhittivilagnakāla-
vallīvilāsam asamānaguṇaṃ vahantī || 23 ||
paryuṣitaṃ pariṇataṃ kesaraṃ bakulam_ || 23 ||
tiryakkṛtānanahimāṃśukarālahasta-
śākhānakhāṃśubharasāndrataraprakāśam |
subhrūr arājata vilambini karṇapāśe
māṇikyakuṇḍalamudaṃśu niveśayantī || 24 ||
ti
ryak_ sāci nata ānanendur yatra tathā kṛtvā niveśayantī | hastaśākhā aṅgulyaḥ || 24
||
lāvaṇyakāntivisarāmṛtavāñchayeva
bibhratsudhānikaranirbharatām apīnduḥ |
chāyāchalena nipapāta vadhūkapole
saṃtoṣavān bhavati ko guṇavān guṇeṣu || 25 ||
25 ||
saṃśikṣitāṃ lalitavibhramaceṣṭitāni
pāriplavakṣaṇagatāni mṛgo 'ṅganāyāḥ |
ity ādarād iva śaśī pratimāchalena
svacche kapolaphalake vasatiṃ cakāra || 26 ||
26 ||
lāvaṇyakāntisalilasrutidhautalakṣma-
lekhaḥ kapolaphalake pratimāniṣaṇṇaḥ |
akṣuṇṇam eva vibabhau hariṇena mukta-
madhyas tanoḥ śravaṇapāśabhayādivenduḥ || 27 ||
tanor aṅganāyāḥ | śravaṇasya pāśaḥ pālī | pāśaś ca mṛgabandhanī rajjuḥ |
tayor abhedavivakṣayātrotprekṣā || 27 ||
śyāmīkṛte nipatatā navalodhrareṇu-
bhasmotkareṇa parimārjanavāñchayārāt |
kaṃdarpadarpaṇa ivendukarāḥ puraṃdhri-
gaṇḍasthale kamalakāntimuṣo nipetuḥ || 28 ||
28 ||
ālokyatonnatapayodharapṛṣṭhabhāga-
bimbāgataśravaṇakāñcanakuṇḍalaikā |
sajjīkṛtaprakaṭacakracatuṣṭayāṅka-
saṃcāripuṣpaśarakambalivāhyakaśrīḥ || 29 ||
kambalivāhyakaṃ gantrīti prasiddhā śaka
ṭikā | kambalibhir dāntair vāhyata iti kṛtvā | cakracatuṣṭayāṅkitasya tasyeva śrīr yasyāḥ |
kuṇḍalayoḥ kucadvaye pratibimbitatvāt_ || 29 ||
ekāṃ pinaddhanirupaplavacandrabimba-
vistārśāliśucidīdhitiśaṅkhapattrām |
bibhraty arājad aparā taruṇī viṭaṅka-
tāṭaṅkam aṅkitatalāṃ śravaṇāgrapālīm || 30 ||
nirupaplavaṃ rāhunirmuktam_ | (viśiṣṭaṃ
yasya tena) tāṭaṅkena tāḍyā maṅkitaṃ maṇḍitam_ | ‘maki maṇḍane’ || 30 ||
sthūlendranīladaradanturamadhyabhāga-
muktāphalagrathitavibhramakarṇapūrā |
śobhāṃ babhāra ramaṇī nibhṛtadvirepha-
kalmāṣitastabakakomalakalpavallyāḥ || 31 ||
31 ||
kāntiprakarṣam anapekṣya parātmatattvaṃ
hartuṃ pragalbhata idaṃ jalasaṃgameṣu |
itthaṃ rūṣeva rurudhe nijasaṃniveśa-
bhūmir dṛśāyatadṛśaḥ śravaṇotpalasya || 32 ||
parasyā
tmanaś ca rūpam avimṛṣyedam utpalaṃ mama kāntiprakarṣam apahartum utsahata iti roṣād iva dṛśā karṇā
ntaprasṛtatvāt_ karṇotpalasya svasthānabhūr uparuddhā | jalaṃ toyam_ | jaḍāś ca mūrkhāḥ || 32 ||
pāriplavasphuritatārakacakravāla-
nīlotpalasphuṭataratviṣi dīrghikāyām |
vispaṣṭamañjanarajaś chaṭayā dvirepha-
paṅktyeva pakṣmaladṛśo dṛśi saṃnipete || 33 ||
tārakā kanīnikā | pratibimbitā ca jyotiṣāṃ ca (?) sphuritaṃ yasyām_ | nīlotpalā
nām iva taiś ca sphuṭatarā kāntir yasyāḥ | dīrghikā vistīrṇā puṣkariṇī | dṛśīti jātāv e
kavacanam_ || 33 ||
bhrūlekhayā kuṭilapakṣmadṛśaḥ śalākā-
nyastāñjanādhikavilīnarucā vyaroci |
karṇāśritotpalagalanmakarandapāna-
lobhād ivopagatayā madhupāyipaṅktyā || 34 ||
34 ||
cakre lalāṭabhuvam indumukhījanasya
kastūrikātilakabindur amandaśobhām |
saṃcāripuṣpaśarakuñjarapādacakra-
mudrāniveśa iva kardamadhūsaraśrīḥ || 35 ||
35 ||
dolāyamānacaṭulātilakaṃ lalāṭa-
paṭṭaṃ lalāmalalitaśriyam udvahantī |
ekībhavatsuraśarāsanaśītaraśmi-
khaṇḍāṅkitām anucakāra divaṃ natabhrūḥ || 36 ||
‘suvarṇaśṛṅkhalābaddho nānāratnavibhūṣitaḥ | lalāṭala
mbyalaṃkāraś caṭulātilakaḥ smṛtaḥ ||’ tasya cāpena sāmyam_ | lalāmena taddhāmnā lalitā
śrīr yasya | ‘pradhānadhvajaśṛṅgeṣu havirbhūṣaṇalakṣmasu | dhāmaśreṣṭhāvanīdhreṣu lalāmaṃ navasu smṛ
tam_ ||’ iti dhāmany api lalāmaśabdaḥ || 36 ||
naiśāndhakāranikareṇa sahāviruddha-
m ekatra sādhu yadi saṃniviśeta tejaḥ |
baddhāspadā mṛgadṛśaḥ śaśilekhayā ta-
d āsādayet sadṛśatāṃ kacahastabhūmiḥ || 37 ||
naiśaṃ rātribhavam_ | ‘niśāpradoṣābhyāṃ ca’
ity aṇ_ | śaśilekhā sīmantadeśe muktāmayo vibhūṣāviśeṣaḥ || 37 ||
uddhūtadhūlimakarandakaṇārdramukta-
nidrasphuradvalanapuñjitacārupuṣpāḥ |
utsṛṣṭadairghyaghaṭanāḥ kabarīṣu gāḍha-
bandhāḥ puraṃdhribhir avatsata cāru śeṣāḥ || 38 ||
śeṣā mālāś cāru
kṛtvā strībhir avatsata paridadhire || 38 ||
gantuṃ priyāntikamatho rabhasena keśa-
saṃskāradhūmanikaraṃ karabhoravastāḥ |
śītāṃśudīdhitiśikhādalitaṃ vireju-
r utpādayantya iva śārvaram andhakāram || 39 ||
tāḥ puraṃdhrayo dhūmanikaraṃ niśātama ivotpāda
yantyo virejuḥ | śarvaryā vikāraḥ śārvaram iti vikāre 'trāṇ_ vidheyaḥ || 39 ||
lāvaṇyakāntikaluṣīkaraṇāya tāsā-
m ālībhajena racitaḥ paramaṅgarāgaḥ ||
sthairyaṃ jagāma dayitāgamabhāvanottha-
gharmāciteṣu na cirād api vigraheṣu || 40 ||
bhavādau
tu ‘kālāṭ ṭhañ_’ iti ṭhañ_ prasajyeta || 40 ||
lakṣyīkṛtaṃ smṛtibhuvā bibharāṃcakāra
śobhāṃ vapuḥ sarasakuṅkumakardamāṅkam |
nirmuktapuṣpaśarakesarasāndradhūli-
saṃpātapiṅgitam ivādhikam aṅganāyāḥ || 41 ||
41 ||
vinyasya bhūṣaṇaśatāni mudhaiva deha-
kāntiḥ kuśeśayadṛśā kaluṣīkṛteyam |
cārubhruvaḥ pratimito 'cchakapolabhitti-
bhāge gabhastibhir itīva jahāsa candraḥ || 42 ||
gabhastayaḥ karāḥ || 42 ||
vyaktāṅgarāgaghanasaurabhabaddhavāñcha-
vyāvartanākulaśilīmukhacakravālā |
durvāramāraśarapātabhayena loha-
varmāntarālaghaṭiteva rarāja kācit || 43 ||
43
||
jahrur manāṃsi saralonnatacārunāsā
vaṃśāḥ payodharamṛdaṅgabhṛtas taruṇyaḥ |
dolāyamānamaṇikuṇḍalakāṃsyatālāḥ
saṃgītabhūmaya iva smaralāsakasya || 44 ||
44 ||
śṛṅgāriṇī dhṛtamadojjvalakāladhauta-
kakṣyā kalāpakarapuṣkaracāruśobhā |
bhāti sma kāmakariṇīva pinaddhahāra-
nakṣatramālakucakumbhataṭā varorūḥ || 45 ||
śṛṅgāro ratisthāyiko rasaḥ, sindūrādi rañjanaṃ ca | madaḥ kṣībatā, dānaṃ ca |
kakṣyā kāñcī, madhyabandhaś ca | karāv eva puṣkare padme, karasya ca puṣkaraṃ prāgram_ || 45
||
āhlādahetuniravadyaśarīrayaṣṭi-
lāvaṇyakāntikaluṣīkaraṇena tāsām |
āsīt kuśeśayadṛśāmayathārthataiva
paryastabhāsvararucām api bhūṣaṇānām || 46 ||
46 ||
preyogṛhāgamanabhāvanayānyacetāḥ
svacche dhṛte savayasā gṛhacandrabimbe |
bhūṣāviśeṣaracanāsadasadviveka-
śūnyaiva kācid avalokayati sma vaktram || 47 ||
savayāḥ sakhī | gṛhacandrabimbam ādarśaḥ || 47 ||
citraprasādhanaparigrahaśobhivaktra-
m ālokya darpaṇatale muhur ucchvasantyāḥ |
matvābhisaṃdhim abhivallabhadhāma baddha-
rāgā yayāv anuditāpi vidagdhadūtī || 48 ||
ucchvasantyā iti viśeṣaṇa
dvāreṇa hetuḥ | ucchvāsena priyeṇa saṃdhānam anubudhya tadgṛham anuktāpi jagāmetyarthaḥ || 48 ||
eṣā gataiva nibirīsanitambabimba-
bhāreṇa pakṣmaladṛśaḥ kriyate tu vighnaḥ |
yāntyā itīva dayitāntakameṇadṛṣṭe-
r agre jagāma gadituṃ laghu cittavṛttiḥ || 49 ||
laghu tvaritam_ || 49 ||
śrotrābhirāmam upakalpya rasārdravṛtte-
r abhyeyuṣo dayitavāridharasya śabdam |
ramyābhyapadyata vidūrabhuveva nāryā
paryucchvasatpulakaratnaśalākaya śrīḥ || 50 ||
raso rāgas toyaṃ ca | ādrā snigdhā knūtā ca || 50 ||
preyāṃsam īkṣitum athekṣaṇatārakasya
dūrād apāṅgapadavīm abhidhāvato 'syāḥ |
ānandabāṣpajalabindunibhena sāndrāḥ
svedāmbuśīkarakaṇā iva saṃnipetuḥ || 51 ||
51
||
kācid vikalparacitākṛticittanātha-
gāḍhopagūhanarasasrutagharmaleśaiḥ |
lāvaṇyakāntijalamajjanalagnabindu-
vṛndām ivābhṛta tanuṃ sphuṭaromaharṣām || 52 ||
52 ||
bhītā vadhūr abhimukhaṃ na śaśāka bhartu-
r udvīkṣituṃ yad aciroḍhatayā kathaṃcit |
pṛṣṭhāgatasya vadanaṃ śvasitāhate 'tha
paśyanty adūyata tad asphuṭam ātmadarśe || 53 ||
tad vadanam asphuṭaṃ darpaṇe vīkṣamāṇā adūyata kasmād abhimukhaṃ na dṛṣṭam iti paścād a
tapyat_ || 53 ||
kācid vidhūsaritakāntim adhatta datta-
duḥkhāsikādharamaṇiṃ cirayaty abhīṣṭe |
niḥśvāsamārutaparamparayānubandhi-
roṣandhakārakaluṣīkṛtayeva bhinnam || 54 ||
54 ||
prāptaḥ sabhītir asitāgurupaṅkapattra-
bhaṅgām avaikṣata puraṃdhrijanasya kāntaḥ |
antarvyalīkacakitaḥ sphuraṇānubandhi-
mānāgnidhūmakaluṣām iva gaṇḍalekhām || 55 ||
55 ||
kṣī(hrī)ṇo 'pi mugdhavadane 'nuśayāptiheto-
r vācyas tvayā na khalu vipriyam eṣa kiṃcit |
spaṣṭāgasi priyatame sudṛśo na bāṣpa-
stambho virūkṣam abhidhātum adād itīva || 56 ||
kṣī(hrī)ṇo 'parāddhas tasmin saty api tvayaiṣa dayito vi
priyaṃ na bhāṣaṇīyaḥ | anyathāvaśyam anuśayaṃ prāpsyatīti kasyā api virūkṣam abhidhātuṃ bā
ṣpapūra iva nādāt_ || 56 ||
kānte praṇemuṣi kṛtāgasi tadvataṃsa-
puṣpādhivāsasurabhau vibabhau taruṇyāḥ |
bhrāmyanmadhuvratagaṇaścaraṇāravinda-
pārśve muhūrtam asitopalanūpuraśrīḥ || 57 ||
sāgasi priyatame sati || 57 ||
saṃsaktakajjalakareṇa vilocanāmbu-
pūraplavaṃ prasabham unmṛjatā sarāgam |
hastīkṛtaḥ kṛśatanor abhavat priyeṇa
mānāndhakāra iva ratyupabhogavighnaḥ || 58 ||
hastīkṛtaḥ svīkṛtaḥ
|| 58 ||
kṛṣṇāyatānamitapārśvanitambacumbi-
veṇīlatānanagatatripatākapāṇiḥ |
sācīkṛtabhru vinimīlitalocanātha
kācit puraḥ smararasāt kamitur jajṛmbhe || 59 ||
ānanagato mukhe jṛmbhāvaśād uttānapatitas tripatākākhyaḥ karo yasyāḥ | yasya
lakṣaṇam_—‘prasāritāḥ samāḥ sarvā yasyāṅgulyo bhavanti hi | kuñcitaś ca tathāṅguṣṭhaḥ sa patāka
iti smṛtaḥ ||’ ity upakramya ‘patāke tu yadā vakrānāmikā tv aṅgulir bhavet_ | tripatākaḥ
sa vijñeyaḥ’ iti | sācīkṛte tryaśrite | jajṛmbhe gātravināmaṃ cakāra || 59 ||
anyā punaḥ sarabhasordhvaviviktabhāsva-
duttānakarkaṭakarasthitibāhuyaṣṭiḥ |
utkṣiptamūlakuṭilīkṛtakuñcitabhrū-
lekhātaraṅgitakarālalalāṭapaṭṭā || 60 ||
karkaṭaḥ
saṃyuktaḥ karaḥ | ‘aṅgulyo yasya hastasya hy antarāle vinirgatāḥ | sa karkaṭa iti jñeyo
jṛmbhādau ca prayujyate’ || 60 ||
preṅkhannitambataṭacumbikarālakāla-
veṇīlatonnamitapīnapayodharaśrīḥ |
dīrghībhavattanutarodaraluptapārśva-
bhāgā vivartavalanaṃ vapuṣaś cakāra || 61 ||
61 ||
(yugalakam_)
tāsām apāṅgapadavīvyatiriktanīla-
tāratviṣo lalitavīkṣitavibhrameṣu |
āvṛttipītabharanirgatakajjalaugha-
dhūlicchaṭā iva dṛśo dadhati sma lakṣmīm || 62 ||
vyatiriktābhyadhikā tārādyutir yāsām_ | ā
vṛttiḥ paunaḥpunyam_ || 62 ||
prāptāḥ pradoṣasamaye sphuradindranīla-
koṣābhirāmaśititārakamaṇḍalābhiḥ |
dṛgbhiḥ savibhramam apāyiṣatāvadhūta-
mānāndhakāram aravindadṛśāṃ yuvānaḥ || 63 ||
koṣaś caṣakam_ || 63 ||
tāsāṃ dṛśas taralatārakacakravāla-
pakṣmacchaṭāṃśuśabalīkṛtagaṇḍabhāgāḥ |
ācikṣipuḥ priyamanāṃsi jhaṣāvacūla-
līlāvaśīkaraṇavibhramavartayas tāḥ || 64 ||
jhaṣāvacūlaḥ kāmaḥ | tatkṛtasya
vaśīkaraṇasya vartayo mārgāḥ || 64 ||
priyatamam avalokyāpāśrayād utpatantyāḥ
sarabhasam aparasyāḥ pādamūle salīlam |
nyapatad atha karāgrād accharatnātmadarśaḥ
śaśadhara iva vaktracchāyayā nirjitaśrīḥ || 65 ||
apāśrayaḥ paryaṅkaḥ || 65 ||
iti śrībālabṛhaspatyanujīvino vāgīśvarāṅkasya vidyādhipatyaparanāmno mahākave
rājānakaśrīratnākarasya kṛtau ratnāṅke haravijaye mahākāvye
prasādhanavarṇano nāma trayoviṃśaḥ sargaḥ |
iti rājānakajayā
nakasūnor alakasya kṛtau haravijayaviṣamapadoddyote trayoviṃśaḥ sargaḥ ||