Kāvyamālā 22, OCR KOCR Kāvyamālā from OCR-Here only canto 3 Ratnākara Alaka Haravijaya Viṣamapadoddyota [Sanskrit in Latin script.] Digital unclear [record of ownership] [how it was acquired] Peter Pasedach

trayoviṃśaḥ sargaḥ |

ity ambudhau śaśadharodayalabdhatoṣa- m ullāsivīcibhujasaṃbhṛtanṛttaśobhe | āsannavallabhajanāgamanaḥ puraṃdhri- lokaḥ prasādhanavidhāv avadhānam ādhāt || 1 ||

|| 1 ||

preṅkhannakhaskhalitacandramarīcayo 'tha lakṣmīṃ puraṃdhricaraṇā bibharāṃbabhūvuḥ | preyaḥsu bhāvi(?)vinateṣv aparādhavatsu mūrtaṃ prasādam iva saṃbhṛtam udvahantaḥ || 2 ||

2 ||

āviṣkṛtātiśayanirbhararāgasaṃpa- dāsāditātinibirīsanitambabimbaḥ | sthāne babhāra surakām avatījanasya caṇḍātakaḥ pulakabandhamanoharatvam || 3 ||

rāgo 'nurāgo 'pi | caṇḍātakaṃ calanakam_ | ardhorukam ityarthāntaram_ | pulakaḥ sito bindunicayaḥ romāñcaś ca || 3 ||

vinyastayāvakarasāruṇasāndrarāga- bhāsvannakhaikacaraṇāṅgulipaṅktir ābhāt | bhīror aśokaviṭapiprasavaprakḷpta- śalyorumanmathaśilīmukhapañcakaśrīḥ || 4 ||

4 ||

rāmājanena nibiḍaṃ kaladhautakāñcī baddhā śilātalaviśālanitambabimbe | udbhinnakomalamanoramaromavallī- ratnālavālavalayasya vilāsam āpat || 5 ||

5 ||

baddhās tu nāma bhavatī vanitā nitamba- bimbe purā bhavati te rata eva mokṣaḥ | mā bhūn mudhaiva mukharā virutair itīva kāñcīm uvāca caraṇābharaṇaṃ raṇantīm || 6 ||

purā bhavati bhaviṣyati || 6 ||

madhye sthitā śithilabandhanabhāgapāda- padmāgrapātikaladhautakarālakāñcyāḥ | śobhāṃ babhāra racitāñcitahemavapra- cakrāṃ kṣaṇaṃ kusumaketupurīva kācit || 7 ||

7 ||

kāñcīguṇair viracitā jaghaneṣu lakṣmī- r labdhā sthitiḥ stanataṭeṣu ca ratnahāraiḥ | no bhūṣitā vayam itīva nitambinīnāṃ kārśyaṃ nirargalam adhāryata madhyabhāgaiḥ || 8 ||

8 ||

lāvaṇyakāntijalaśaivalavallarībhi- r akṣuṇṇapuṣpaśarakānanapadminībhiḥ | śobhāṃ puraṃdhrijanatā bibharāṃcakāra hārāśmagarbhakaśikhākiraṇacchaṭābhiḥ || 9 ||

9 ||

tārāvalīdyutiranamrakucadvayānta- rālambinī bhṛśam aśobhata hārayaṣṭiḥ | abhyunmiṣannavakuśeśayakośayugma- bhinnānanā bisalateva vilāsavatyāḥ || 10 ||

10 ||

hārasya madhyagata indumaṇir mṛgāṅka- pādāvamarśagalitaiḥ sudṛśo jalaughaiḥ | mūkīcakāra raśanāguṇam ārdratantuṃ madhyasthatām api dadhattaralo na bhūtyai || 11 ||

11 ||

ceto 'haratkucayugaṃ maṇihārayaṣṭi- madhyasphuranmarakatāṃśuvilaṅghitāgram | līlāgṛhītanavaśevalavallarīka- cañcvagrakokayugavibhramam añcitorvāḥ || 12 ||

12 ||

kṛcchreṇa yannibiḍasaṃvalitāṅgulīka- hastāmbujetarakareritam apy anahyat | preyasyanīyuṣi śucā galati sma tatra śūnye kṣaṇena valayaṃ tadarālakeśyāḥ || 13 ||

saṃvalitāḥ saṃkocitā aṅgulayo yasya tādṛk karakamalā | arālakeśī kuṭilakeśī | kleśenāpi yad abadhnāt tad valayam asyāḥ priyavirahaduḥkhād ayatnena patitam_ || 13 ||

pratyekam eva viniveśitadṛśyapuṅkha- bhāgābhirāmanakhakoṭiśilīmukhābhiḥ | tūṇīrayaṣṭibhir ivābhibabhe smarasya līlāprasāritapuraṃdhrikarāṅgulībhiḥ || 14 ||

puṅkhabhāgavatpuṅkhabhāgena cābhirāmo nakhakoṭir eva śilīmukhaḥ śaraḥ sa niveśito yāsāṃ tābhir aṅgulībhir abhibabhe samantād bhātam_ || 14 ||

prāptasya sāmikṛtamaṇḍanadehayaṣṭi- r arcālatākisalaye lalanā salīlam | rāgaṃ nijoṣṭharucake viniveśayantī kācid vyadhatta hṛdaye hṛdayeśvarasya || 15 ||

arcā pratimā | ākṛtir iti yāvat_ | rāgo vyasanam api | rucako maṇiviśeṣaḥ || 15 ||

ślāghyātmanā daśanakoṭikṛtakṣatena saṃprāpya cumbanasukhānubhavaṃ tadānīm | rāgaḥ kuśeśayadṛśām adhareṣu nāga- vallīdalena yad abhāri kim adbhutaṃ tat || 16 ||

16 ||

tāmbūlarāgarucirādharamadhyabhāga- rekhā jahāra hṛdayaṃ hariṇekṣaṇāyāḥ | utkṛṣṭacāpajhaṣaketukṛpāṇayaṣṭi- dhāranipātakṛtasakṣatajavraṇaśrīḥ || 17 ||

17 ||

bhāti sma kācana tiraskṛtabimbakānti- dantacchadonmiṣitadīdhitimaṇḍalaśrīḥ | antaḥpraviṣṭabharasaṃbhṛtapuṣpabāṇa- nārācagarbhamakarandam ivodgirantī || 18 ||

18 ||

lāvaṇyakāntir amalā malinātra mā bhū- d bhītyā sakhīti vililekha na pattralekhām | akleśayat punar amūṃ pratimāgatendu- bimbaprabhādhikataraṃ taruṇīkapole || 19 ||

amūṃ lāvaṇyakāntiṃ pratibimbitendurucir akleśayanmalinīcakāra || 19 ||

gaṇḍasthalaṃ lakucakuḍmalapāṇḍuśobhā- m abhyucchvasattilakapattralatābhirāmam | chāyāniṣaṇṇahariṇāṅkam adhatta puṣpa- kodaṇḍakānanam ivonnatam aṅganāyāḥ || 20 ||

tilakas taruviśeṣo 'pi | pattralatā pattrayuktatvam api | chāyayā pratibimbena niṣaṇṇo hariṇāṅkaḥ śaśī yasmin_ | chāyā cātapapratipakṣaḥ tatropaviṣṭā hariṇā yeṣāṃ tādṛśā aṅkāḥ samīpadeśā yasya || 20 ||

sāvarṇyanihnutavipāṇḍuramaṇḍalasya gaṇḍasthalībhuvi tuṣāraruco 'parasyāḥ | spaṣṭābhilakṣyavapuṣā mṛganābhipattra- pattrāvalīrucir atanyata lakṣmaṇaiva || 21 ||

21 ||

bibhraty arājad asitāgurupaṅkadigdha- pattrāvalīviracanāśabalaṃ kapolam | ālolakuṇḍalaśikhāruṇaratnadīpa- niṣṭhyūtakajjalaviliptam ivāñcitabhrūḥ || 22 ||

22 ||

bhāti sma paryuṣitakesarapuṣpapāṇḍu- gaṇḍasthalīviracitāgurupattralekhā | vāmabhruvo rajatabhittivilagnakāla- vallīvilāsam asamānaguṇaṃ vahantī || 23 ||

paryuṣitaṃ pariṇataṃ kesaraṃ bakulam_ || 23 ||

tiryakkṛtānanahimāṃśukarālahasta- śākhānakhāṃśubharasāndrataraprakāśam | subhrūr arājata vilambini karṇapāśe māṇikyakuṇḍalamudaṃśu niveśayantī || 24 ||

tiryak_ sāci nata ānanendur yatra tathā kṛtvā niveśayantī | hastaśākhā aṅgulyaḥ || 24 ||

lāvaṇyakāntivisarāmṛtavāñchayeva bibhratsudhānikaranirbharatām apīnduḥ | chāyāchalena nipapāta vadhūkapole saṃtoṣavān bhavati ko guṇavān guṇeṣu || 25 ||

25 ||

saṃśikṣitāṃ lalitavibhramaceṣṭitāni pāriplavakṣaṇagatāni mṛgo 'ṅganāyāḥ | ity ādarād iva śaśī pratimāchalena svacche kapolaphalake vasatiṃ cakāra || 26 ||

26 ||

lāvaṇyakāntisalilasrutidhautalakṣma- lekhaḥ kapolaphalake pratimāniṣaṇṇaḥ | akṣuṇṇam eva vibabhau hariṇena mukta- madhyas tanoḥ śravaṇapāśabhayādivenduḥ || 27 ||

tanor aṅganāyāḥ | śravaṇasya pāśaḥ pālī | pāśaś ca mṛgabandhanī rajjuḥ | tayor abhedavivakṣayātrotprekṣā || 27 ||

śyāmīkṛte nipatatā navalodhrareṇu- bhasmotkareṇa parimārjanavāñchayārāt | kaṃdarpadarpaṇa ivendukarāḥ puraṃdhri- gaṇḍasthale kamalakāntimuṣo nipetuḥ || 28 ||

28 ||

ālokyatonnatapayodharapṛṣṭhabhāga- bimbāgataśravaṇakāñcanakuṇḍalaikā | sajjīkṛtaprakaṭacakracatuṣṭayāṅka- saṃcāripuṣpaśarakambalivāhyakaśrīḥ || 29 ||

kambalivāhyakaṃ gantrīti prasiddhā śakaṭikā | kambalibhir dāntair vāhyata iti kṛtvā | cakracatuṣṭayāṅkitasya tasyeva śrīr yasyāḥ | kuṇḍalayoḥ kucadvaye pratibimbitatvāt_ || 29 ||

ekāṃ pinaddhanirupaplavacandrabimba- vistārśāliśucidīdhitiśaṅkhapattrām | bibhraty arājad aparā taruṇī viṭaṅka- tāṭaṅkam aṅkitatalāṃ śravaṇāgrapālīm || 30 ||

nirupaplavaṃ rāhunirmuktam_ | (viśiṣṭaṃ yasya tena) tāṭaṅkena tāḍyā maṅkitaṃ maṇḍitam_ | ‘maki maṇḍane’ || 30 ||

sthūlendranīladaradanturamadhyabhāga- muktāphalagrathitavibhramakarṇapūrā | śobhāṃ babhāra ramaṇī nibhṛtadvirepha- kalmāṣitastabakakomalakalpavallyāḥ || 31 ||

31 ||

kāntiprakarṣam anapekṣya parātmatattvaṃ hartuṃ pragalbhata idaṃ jalasaṃgameṣu | itthaṃ rūṣeva rurudhe nijasaṃniveśa- bhūmir dṛśāyatadṛśaḥ śravaṇotpalasya || 32 ||

parasyātmanaś ca rūpam avimṛṣyedam utpalaṃ mama kāntiprakarṣam apahartum utsahata iti roṣād iva dṛśā karṇāntaprasṛtatvāt_ karṇotpalasya svasthānabhūr uparuddhā | jalaṃ toyam_ | jaḍāś ca mūrkhāḥ || 32 ||

pāriplavasphuritatārakacakravāla- nīlotpalasphuṭataratviṣi dīrghikāyām | vispaṣṭamañjanarajaś chaṭayā dvirepha- paṅktyeva pakṣmaladṛśo dṛśi saṃnipete || 33 ||

tārakā kanīnikā | pratibimbitā ca jyotiṣāṃ ca (?) sphuritaṃ yasyām_ | nīlotpalānām iva taiś ca sphuṭatarā kāntir yasyāḥ | dīrghikā vistīrṇā puṣkariṇī | dṛśīti jātāv ekavacanam_ || 33 ||

bhrūlekhayā kuṭilapakṣmadṛśaḥ śalākā- nyastāñjanādhikavilīnarucā vyaroci | karṇāśritotpalagalanmakarandapāna- lobhād ivopagatayā madhupāyipaṅktyā || 34 ||

34 ||

cakre lalāṭabhuvam indumukhījanasya kastūrikātilakabindur amandaśobhām | saṃcāripuṣpaśarakuñjarapādacakra- mudrāniveśa iva kardamadhūsaraśrīḥ || 35 ||

35 ||

dolāyamānacaṭulātilakaṃ lalāṭa- paṭṭaṃ lalāmalalitaśriyam udvahantī | ekībhavatsuraśarāsanaśītaraśmi- khaṇḍāṅkitām anucakāra divaṃ natabhrūḥ || 36 ||

‘suvarṇaśṛṅkhalābaddho nānāratnavibhūṣitaḥ | lalāṭalambyalaṃkāraś caṭulātilakaḥ smṛtaḥ ||’ tasya cāpena sāmyam_ | lalāmena taddhāmnā lalitā śrīr yasya | ‘pradhānadhvajaśṛṅgeṣu havirbhūṣaṇalakṣmasu | dhāmaśreṣṭhāvanīdhreṣu lalāmaṃ navasu smṛtam_ ||’ iti dhāmany api lalāmaśabdaḥ || 36 ||

naiśāndhakāranikareṇa sahāviruddha- m ekatra sādhu yadi saṃniviśeta tejaḥ | baddhāspadā mṛgadṛśaḥ śaśilekhayā ta- d āsādayet sadṛśatāṃ kacahastabhūmiḥ || 37 ||

naiśaṃ rātribhavam_ | ‘niśāpradoṣābhyāṃ ca’ ity aṇ_ | śaśilekhā sīmantadeśe muktāmayo vibhūṣāviśeṣaḥ || 37 ||

uddhūtadhūlimakarandakaṇārdramukta- nidrasphuradvalanapuñjitacārupuṣpāḥ | utsṛṣṭadairghyaghaṭanāḥ kabarīṣu gāḍha- bandhāḥ puraṃdhribhir avatsata cāru śeṣāḥ || 38 ||

śeṣā mālāś cāru kṛtvā strībhir avatsata paridadhire || 38 ||

gantuṃ priyāntikamatho rabhasena keśa- saṃskāradhūmanikaraṃ karabhoravastāḥ | śītāṃśudīdhitiśikhādalitaṃ vireju- r utpādayantya iva śārvaram andhakāram || 39 ||

tāḥ puraṃdhrayo dhūmanikaraṃ niśātama ivotpādayantyo virejuḥ | śarvaryā vikāraḥ śārvaram iti vikāre 'trāṇ_ vidheyaḥ || 39 ||

lāvaṇyakāntikaluṣīkaraṇāya tāsā- m ālībhajena racitaḥ paramaṅgarāgaḥ || sthairyaṃ jagāma dayitāgamabhāvanottha- gharmāciteṣu na cirād api vigraheṣu || 40 ||

bhavādau tu ‘kālāṭ ṭhañ_’ iti ṭhañ_ prasajyeta || 40 ||

lakṣyīkṛtaṃ smṛtibhuvā bibharāṃcakāra śobhāṃ vapuḥ sarasakuṅkumakardamāṅkam | nirmuktapuṣpaśarakesarasāndradhūli- saṃpātapiṅgitam ivādhikam aṅganāyāḥ || 41 ||

41 ||

vinyasya bhūṣaṇaśatāni mudhaiva deha- kāntiḥ kuśeśayadṛśā kaluṣīkṛteyam | cārubhruvaḥ pratimito 'cchakapolabhitti- bhāge gabhastibhir itīva jahāsa candraḥ || 42 ||

gabhastayaḥ karāḥ || 42 ||

vyaktāṅgarāgaghanasaurabhabaddhavāñcha- vyāvartanākulaśilīmukhacakravālā | durvāramāraśarapātabhayena loha- varmāntarālaghaṭiteva rarāja kācit || 43 ||

43 ||

jahrur manāṃsi saralonnatacārunāsā vaṃśāḥ payodharamṛdaṅgabhṛtas taruṇyaḥ | dolāyamānamaṇikuṇḍalakāṃsyatālāḥ saṃgītabhūmaya iva smaralāsakasya || 44 ||

44 ||

śṛṅgāriṇī dhṛtamadojjvalakāladhauta- kakṣyā kalāpakarapuṣkaracāruśobhā | bhāti sma kāmakariṇīva pinaddhahāra- nakṣatramālakucakumbhataṭā varorūḥ || 45 ||

śṛṅgāro ratisthāyiko rasaḥ, sindūrādi rañjanaṃ ca | madaḥ kṣībatā, dānaṃ ca | kakṣyā kāñcī, madhyabandhaś ca | karāv eva puṣkare padme, karasya ca puṣkaraṃ prāgram_ || 45 ||

āhlādahetuniravadyaśarīrayaṣṭi- lāvaṇyakāntikaluṣīkaraṇena tāsām | āsīt kuśeśayadṛśāmayathārthataiva paryastabhāsvararucām api bhūṣaṇānām || 46 ||

46 ||

preyogṛhāgamanabhāvanayānyacetāḥ svacche dhṛte savayasā gṛhacandrabimbe | bhūṣāviśeṣaracanāsadasadviveka- śūnyaiva kācid avalokayati sma vaktram || 47 ||

savayāḥ sakhī | gṛhacandrabimbam ādarśaḥ || 47 ||

citraprasādhanaparigrahaśobhivaktra- m ālokya darpaṇatale muhur ucchvasantyāḥ | matvābhisaṃdhim abhivallabhadhāma baddha- rāgā yayāv anuditāpi vidagdhadūtī || 48 ||

ucchvasantyā iti viśeṣaṇadvāreṇa hetuḥ | ucchvāsena priyeṇa saṃdhānam anubudhya tadgṛham anuktāpi jagāmetyarthaḥ || 48 ||

eṣā gataiva nibirīsanitambabimba- bhāreṇa pakṣmaladṛśaḥ kriyate tu vighnaḥ | yāntyā itīva dayitāntakameṇadṛṣṭe- r agre jagāma gadituṃ laghu cittavṛttiḥ || 49 ||

laghu tvaritam_ || 49 ||

śrotrābhirāmam upakalpya rasārdravṛtte- r abhyeyuṣo dayitavāridharasya śabdam | ramyābhyapadyata vidūrabhuveva nāryā paryucchvasatpulakaratnaśalākaya śrīḥ || 50 ||

raso rāgas toyaṃ ca | ādrā snigdhā knūtā ca || 50 ||

preyāṃsam īkṣitum athekṣaṇatārakasya dūrād apāṅgapadavīm abhidhāvato 'syāḥ | ānandabāṣpajalabindunibhena sāndrāḥ svedāmbuśīkarakaṇā iva saṃnipetuḥ || 51 ||

51 ||

kācid vikalparacitākṛticittanātha- gāḍhopagūhanarasasrutagharmaleśaiḥ | lāvaṇyakāntijalamajjanalagnabindu- vṛndām ivābhṛta tanuṃ sphuṭaromaharṣām || 52 ||

52 ||

bhītā vadhūr abhimukhaṃ na śaśāka bhartu- r udvīkṣituṃ yad aciroḍhatayā kathaṃcit | pṛṣṭhāgatasya vadanaṃ śvasitāhate 'tha paśyanty adūyata tad asphuṭam ātmadarśe || 53 ||

tad vadanam asphuṭaṃ darpaṇe vīkṣamāṇā adūyata kasmād abhimukhaṃ na dṛṣṭam iti paścād atapyat_ || 53 ||

kācid vidhūsaritakāntim adhatta datta- duḥkhāsikādharamaṇiṃ cirayaty abhīṣṭe | niḥśvāsamārutaparamparayānubandhi- roṣandhakārakaluṣīkṛtayeva bhinnam || 54 ||

54 ||

prāptaḥ sabhītir asitāgurupaṅkapattra- bhaṅgām avaikṣata puraṃdhrijanasya kāntaḥ | antarvyalīkacakitaḥ sphuraṇānubandhi- mānāgnidhūmakaluṣām iva gaṇḍalekhām || 55 ||

55 ||

kṣī(hrī)ṇo 'pi mugdhavadane 'nuśayāptiheto- r vācyas tvayā na khalu vipriyam eṣa kiṃcit | spaṣṭāgasi priyatame sudṛśo na bāṣpa- stambho virūkṣam abhidhātum adād itīva || 56 ||

kṣī(hrī)ṇo 'parāddhas tasmin saty api tvayaiṣa dayito vipriyaṃ na bhāṣaṇīyaḥ | anyathāvaśyam anuśayaṃ prāpsyatīti kasyā api virūkṣam abhidhātuṃ bāṣpapūra iva nādāt_ || 56 ||

kānte praṇemuṣi kṛtāgasi tadvataṃsa- puṣpādhivāsasurabhau vibabhau taruṇyāḥ | bhrāmyanmadhuvratagaṇaścaraṇāravinda- pārśve muhūrtam asitopalanūpuraśrīḥ || 57 ||

sāgasi priyatame sati || 57 ||

saṃsaktakajjalakareṇa vilocanāmbu- pūraplavaṃ prasabham unmṛjatā sarāgam | hastīkṛtaḥ kṛśatanor abhavat priyeṇa mānāndhakāra iva ratyupabhogavighnaḥ || 58 ||

hastīkṛtaḥ svīkṛtaḥ || 58 ||

kṛṣṇāyatānamitapārśvanitambacumbi- veṇīlatānanagatatripatākapāṇiḥ | sācīkṛtabhru vinimīlitalocanātha kācit puraḥ smararasāt kamitur jajṛmbhe || 59 ||

ānanagato mukhe jṛmbhāvaśād uttānapatitas tripatākākhyaḥ karo yasyāḥ | yasya lakṣaṇam_—‘prasāritāḥ samāḥ sarvā yasyāṅgulyo bhavanti hi | kuñcitaś ca tathāṅguṣṭhaḥ sa patāka iti smṛtaḥ ||’ ity upakramya ‘patāke tu yadā vakrānāmikā tv aṅgulir bhavet_ | tripatākaḥ sa vijñeyaḥ’ iti | sācīkṛte tryaśrite | jajṛmbhe gātravināmaṃ cakāra || 59 ||

anyā punaḥ sarabhasordhvaviviktabhāsva- duttānakarkaṭakarasthitibāhuyaṣṭiḥ | utkṣiptamūlakuṭilīkṛtakuñcitabhrū- lekhātaraṅgitakarālalalāṭapaṭṭā || 60 ||

karkaṭaḥ saṃyuktaḥ karaḥ | ‘aṅgulyo yasya hastasya hy antarāle vinirgatāḥ | sa karkaṭa iti jñeyo jṛmbhādau ca prayujyate’ || 60 ||

preṅkhannitambataṭacumbikarālakāla- veṇīlatonnamitapīnapayodharaśrīḥ | dīrghībhavattanutarodaraluptapārśva- bhāgā vivartavalanaṃ vapuṣaś cakāra || 61 ||

61 ||

(yugalakam_)

tāsām apāṅgapadavīvyatiriktanīla- tāratviṣo lalitavīkṣitavibhrameṣu | āvṛttipītabharanirgatakajjalaugha- dhūlicchaṭā iva dṛśo dadhati sma lakṣmīm || 62 ||

vyatiriktābhyadhikā tārādyutir yāsām_ | āvṛttiḥ paunaḥpunyam_ || 62 ||

prāptāḥ pradoṣasamaye sphuradindranīla- koṣābhirāmaśititārakamaṇḍalābhiḥ | dṛgbhiḥ savibhramam apāyiṣatāvadhūta- mānāndhakāram aravindadṛśāṃ yuvānaḥ || 63 ||

koṣaś caṣakam_ || 63 ||

tāsāṃ dṛśas taralatārakacakravāla- pakṣmacchaṭāṃśuśabalīkṛtagaṇḍabhāgāḥ | ācikṣipuḥ priyamanāṃsi jhaṣāvacūla- līlāvaśīkaraṇavibhramavartayas tāḥ || 64 ||

jhaṣāvacūlaḥ kāmaḥ | tatkṛtasya vaśīkaraṇasya vartayo mārgāḥ || 64 ||

priyatamam avalokyāpāśrayād utpatantyāḥ sarabhasam aparasyāḥ pādamūle salīlam | nyapatad atha karāgrād accharatnātmadarśaḥ śaśadhara iva vaktracchāyayā nirjitaśrīḥ || 65 ||

apāśrayaḥ paryaṅkaḥ || 65 ||

iti śrībālabṛhaspatyanujīvino vāgīśvarāṅkasya vidyādhipatyaparanāmno mahākave rājānakaśrīratnākarasya kṛtau ratnāṅke haravijaye mahākāvye prasādhanavarṇano nāma trayoviṃśaḥ sargaḥ |

iti rājānakajayānakasūnor alakasya kṛtau haravijayaviṣamapadoddyote trayoviṃśaḥ sargaḥ ||