Jinabhadrasurijñānabhaṇḍāra Jaisalmer 408 J Jaisalmer 408. XXX FIX HEADER XXX Ratnākara Haravijaya Sanskrit in Devanāgarī script. HV-only ba and va not distinguished. 1228 Patan Peter Pasedach

[floral] ||

ity aṃbudhau śaśaparodayabaddhatoṣam ullāsivīcibhujasaṃbhṛtanṛttaśobhe| āsannavallabhajanāgamanaḥ puraṃdhri- lokaḥ¦ prasādhavidhāvarddhadhānam ādhāt|| preṃkhannakhāskhalitacārumarīcayo 'tha lakṣmīṃ puraṃdhricaraṇā bibharāṃ babhūvuḥ| preyaḥsu bhāvi virahiṣv aparārddhavatsu mūrttaṃ prasāda¦m ibha saṃbhṛtam udvahantaḥ|| āviṣkṛtātithayanirbhararāgasaṃpa- dāsāditātinidhirīṣanitambabiṃbaḥ| sthāne babhā^ra4 surakāmavatījanasya caṃḍātakaḥ pulabaṃdhamanoharatvaṃ|| vi¦nyastayāvakarasātaruṇasārdrarāga- bhāsvannakhaicaraṇāṃgulipaṃktir ābhāt|| bhīror aśokaviṭapaprasavapraktṛpta- śalyorumanmathaśilīmukhapaṃcakaśrīḥ|| rāmājanena¦ nibiḍaṃ kaladhautakāṃcī baddhā śilātalaviśālanitaṃbabiṃbe| udbhinnakomalamanoramaromavallī- ratnālavālavalayasya vilāsam āpat|| baddhāstu nāma bhavatī vanitāṃbabiṃbe- ¯¯ purā bhavaṃti te rata eva mokṣaḥ| mā bhūr mudhaivar mukharā virutaivitīva kāṃcīm uvāca caraṇābharaṇaṃ raṇaṃtīṃ|| madhye sthitā śithilabaṃdhanabhāgapāda¦- ꣹padmāgrapātakaradhautakarālakāṃcyāḥ| śobhāṃ babhāra racitāṃcitahemavapra- cakre kṣaṇaṃ kusumaketupurīva¦ kācit|| kāṃcīguṇair vviracitā jaghaneṣu lakṣmī labdhā sthiti stanataṭeṣu ca ratnahāraiḥ| no bhūṣitā vayam itīva nitaṃbinīnāṃ kārśya nirargalam adhāryata madhyabhāgaiḥ|| lāvaṇyakāṃtijalaśaivalavallarībhir akṣunnapuṣpaśarakānanapadminībhiḥ|| ꣹ śobhāṃ puraṃdhrijanatā bibharāṃ cakāra hārasmagarbhakaśikhākiraṇacchaṭābhiḥ|| hārasya madhyagata iṃdumaṇir mṛgāṃka- pādāvamarśagalitaiḥ sudṛśo jalaughaiḥ| mūkīcakāra rasanāguṇasārdrataṃtum adhyasthatām api dadhattaralo na bhūtyai|| ceto 'haratkucayugaṃ maṇihārayaṣṭi- madhyasphuranmarakatāṃśuvilaṃghitāgraṃ| līlāgṛhītanaśevavalavallarīkaṃ kaṃcugrakoruyumavibhramamaṃcikorvvāḥ|| kṛcchreṇa yan nibiḍasaṃvalitāṃgulīru- hastāṃbujetarakareritamadhyanahyaṃ| preyasyanīyuṣi śucā galiti¦ sma yatna śūnyaṃ kṣaṇena balayaṃ tadurālakesyāḥ|| pratyekam eva viniveśitadṛśyapuṃga- bhāgābhirāmanakhakoṭiśikhīmukhābhiḥ|| tūṇīrayaṣṭibhir ivāvivaheśmarasya līlāprasāritapuraṃdhrikarāṃgulībhiḥ| prāptasya sāmikṛtamaṃḍanadehayaṣṭir arcākṛtākisalaye lalanā salīlaṃ| romān nijoṣkarucake viniveśayaṃtī kācidvyadhatta hṛdayo hṛdayeśvarasya|| ślāghyātmanā daśanakoṭikṛtakṣaṇena saṃprāpya cuṃbanasukhānubhavaṃ tadānīṃ| rāgāḥ kuśeśayadṛṣāmadhareṣu nā¦ga- vallīdayena yadakāri kim adbhutaṃ tat|| tāṃbūlarāgarucirādharamadhyabhāga- rekhā jahāra hṛdayaṃ hariṇekṣaṇāyāḥ| ut¯cāparāṣaketukṛpāṇayaṣṭi- dhārānipātakṛtasakṣatajavraṇaśrīḥ|| bhāti sma kāṃcana tiraskṛtacaṃdrakāṃti- daṃtacchatonmiṣitadīdhitimaṃḍalaśrīḥ| antaḥpraviṣṭarasaṃbhṛtapuṣpeabāṇa- nārācagarbhamakaraṃdam ivodgiraṃtī|| lāvaṇyakāṃtimalinābhra mā bhūḥ| bhītyā sakhīti vililekha na patralekhāṃ| akleśayan_ punar amūn_ pratimāgateṃdu- biṃbaprabhādhikataraṃ taruṇākapole|| gaṃḍasthalaṃ lakucakuṅmalapāṃḍuśobham abhyucchvatilakapatralatābhirāmaṃ| cchāyāniṣannahariṇāṃkam adhatta puṣpa- kodaṃḍakānanam ivonnatam aṃganāyāḥ|| ¦varṇṇyanihnutavipāṃḍuramaṃḍalasya gaṃḍasthalībhuvi tuṣāraruco 'tharasyāḥ| spaṣṭābhilakṣyavapuṣā mṛganābhipaṃka- patrāvalīruciratanyata lakṣmaṇāvā|| bibhraty arājad asigurupaṃkadik- yatrāvalīviracanāgabalaṃ kapolaṃ| ālolakuṃḍalaśikhāruṇaratnadīpa- niṣṭhyūtakajjalaviliptam ivāṃcitabhrūḥ|| bhāti sma paryuṣitakeśarapuṣpa꣹pāṃḍu- gaṃḍasthalīvilulitāgurupatralekhāṃ| vācibhruvo va¦litabhittivilagnakāla- vallīvilāsamasamānaguṇaṃ vahaṃtī|| tiryaggatānanahimāṃśukarālahasta- śākhānanāṃśubharasārdrataraprakāśaṃ| subhrūrarājata vilaṃbini karṇṇapāśe māṇikyakuṇḍalamudaṃśu viveśayaṃtī|| lāvaṇyakāṃtivisarāmṛtavāṃcchayeva bibhrat_sudhānikaranirbharatām apīṃduḥ| cchāyācchalena nipapāta vadhūkapo꣹le saṃtoṣavān_ bhavati ko guṇavān_ guṇeṣu|| saṃśikṣituṃ lalitavibhramaceṣṭitāni pāriplavekṣaṇagatāni mṛdaṃganāyāḥ| ity ādarād avaśucipratimācchalena svacche kapolaphalake niṣasādacaṃdraḥ|| vaṇyakāṃtiśalilaśrutidhautalakṣma- lekhaḥ kapolaphalaka pratimāniṣaṇṇaḥ| akṣuṇṇam eva vivatau hariṇāna mukta- madhyastano śravaṇapāśatayād iveṃduḥ|| śyāmīkṛte nipatitā navarodhrareṇu- bhasmotkareṇa parimārjanavāṃcchayorāt| kaṃdarppadarppaṇariveṃdrakarāḥ puraṃdhri- gaṃḍasthale kamalakāṃtimuṣe niṣevuḥ|| ālokyatonnatapayodharapṛṣṭhabhāga- biṃbāgataśravaṇakāṃcanakuṃḍalaikā| sajjīkṛtaprakaṭacakracatuṣṭayāṃka- saṃcāripuṣpasanakaṃbalivāhyakaśrīḥ|| ekāpinaddhanirupaplavacaṃdrabiṃba- vistāraśāliśucidīdhitiśaṃkhapatraṃ bibhrajy arāpad aparāṃ taruṇī viṭaṃka- tāḍaṃkam aṃkitatalāṃ śravaṇāgrapālīn|| sthūleṃdranīladaladaṃturamadhyabhāga- muktāphalāgrathitavibhramakarṇṇapūrā śobhāṃ babhāra ramaṇā nibhṛtadvirepha- kalmāṣitastabakakomalakalpavallyāḥ| kāṃtiprakarṣam anapekṣya parātmatatva haṃtuṃ pragalbhata idaṃ jalamadhyagā sma| itthaṃ ruṣeva rurudhe nijasaṃniveśe bhūmir ddṛgāyatadṛśaśravaṇotpalasya|| pāriplavasphuritatārakacakravāla- nīlotpalasphuṭataratviṣi dīrghakāyat| vispaṣṭamaṃjanarajac chaṭayā dvirepha- paṃktyeva pakṣmaladṛśo dṛṣi saṃnipeta| bhrūlekhayā kuṭilapakṣmadṛśaḥ śalākā- vyastāṃjanādhikavinīlarucā vyaroci| karṇṇāśritotpalanmakaraṃdapāna- lobhād ivopagatayā madhupāyipaṃktyā| cakre lalāṭabhavam iṃdumukhījanasya| kastūrikātilakabiṃduramaṃdaśobhāṃ| saṃcāripuṣpasarakuṃja¦napaādamudrā- mu¯niveśa iva kaṃdamadhūsaraśrīḥ|| dolāyamānacaṭulātilakaṃ lalāṭa- paṭṭaṃ lalāmavalitaśriyam udvahaṃtī| ekībhavatsurakaṇāsanaśī¦taraśmi- khaṃḍāṃkitaṃ manucakāra divan natabhrūḥ| naiśāṃdhakāratimireṇa sahāviruddham ekatra sādhu yadi saṃniveśeta tejaḥ| baddhāspadā mṛgadṛśaḥ śalilekhayā ta- yāsādayet sadṛtatāṃ kacahastam iṃduḥ|| uddhūtadhūlimakaraṃdaruṇārdrimukta- nirdrasphuradvalanapuṃjitacārupuṣpāḥ| utsṛṣṭadairghyaghaṭanāḥ kabarīṣu gāḍha- baṃdhāḥ puraṃdhrir abhavan_ staru cāru śeṣāḥ|| gaṃtuṃ priyāṃtakamatho rabhasena keśa- saṃskāradhūmanikaraṃ karabhoruvasthāḥ| śītāṃśudīdhitiśikhādalitaṃ vireju|- rutpādayaṃtya iva sārvva¦ram aṃdhakāraṃ|| lāvaṇyakāṃtikaluṣīkaraṇāya bhāsā- mālījagena racitaḥ paramaṃgarāgaḥ| sthairyaṃ jagāma dayitāgamabhāvanottha- gharmmārciteṣu na parād api vigraheṣu|| lakṣmīkṛtasmarabhuvā bibharāṃ cakāra śobhā vapuḥ sarasakuṃkumakarmmamāṃkaṃ| nirmuktapuṣpasarakesarasārdradhūli- saṃpātapiṃgitamavārikamaṃganāyāḥ|| vinyasta bhūṣaṇaśatāni mudaiva dehe kāṃtiḥ kuśeśayadṛśāṃ kaluṣīkṛteyat| cārubhruvaḥ parimito 'ccharūpaubhalitti- bhāge gabhastibhir itīva jahāsa caṃdraḥ| vyaktāṃgarāgaghanasaurabhabaddhavāṃccha- vyāvarttanākulaśilīmukhacakravālā durvvāramāraśatapātarayena loha- vaprāṃtarālaghaṭite ca rarāja kācit|| jahnur mmanāṃsi saralo¦nnatacārunāsāḥ payodharamṛdaṃgabhṛtastaruṇyāḥ| dolāyamānamaṇikuṃḍalakāṃśyatālāḥ saṃgītabhūmaya iva smaralāsakasya|| śṛṃgārinī vṛtamidojvalakāladhauta- kakṣā kalāpakarapuṣkaracāruśobhā| bhāti sma kāmakariṇīva pinaddhahāra- nakṣatramākucakuṃbhataṭā varorūḥ|| āhlādahetuniravadyaśarīrayaṣṭi- lāvaṇyakāṃtikaluṣīkareaṇena tāsāṃ| āsīt kuśeśayadṛśāmavadhāyathārthataiva paryastabhāsurarucām api bhūṣaṇānāṃ| preyājanāgamanabhāvana¦yānyacetāḥ svacche vate savayasā gṛhacaṃdrabiṃboe| bhūmāviveśaracanā sadasadviveka- śūnyaiva kācid avalokayati sma caṃdraṃ|| citraprasādhanaparigrahaśobhivaktram ālokya darppaṇatale muhur ucchvasaṃtyaḥ| satvābhisaṃdhim avivalla|bhadhāma baddha- rāgā yayāvan uditāpi vidagdhadūtī|| eṣā gataiva nibarīsitaṃbabiṃ¦ba- bhāreṇa pakṣasadṛśaḥ kriyate tu vighnaḥ| yāṃtyā itīva dayitānukrameṇa dṛṣṭer agre jagāma gadituṃ laghu cittavṛttiḥ| śrotrābhirāmam upakarṇṇya rasāt pravṛttir abhyeyuṣo dayitavārivanasya śabdaṃ| ramyātyapadyata vidūrabhuveva nāryā paryucchvasat_pulakaratnasalākaya śrīḥ|| priyāsamaikṣitum athaikṣaṇatārakasya dūrād a¦pāṃgapadavīm ahidhāvato 'syāḥ| ānaṃdabāṣpajalabiṃdunibhena sārdraḥ svecchāṃbuśīkarakaṇā iva sannipetuḥ| kācid vilparacitākṛticittanātha- ḍhopagūḍhanarasaśrutigharmmaleśaiḥ| lāvaṇyakāṃtijalamajjanalagnabiṃdu- vṛṃdām ivābhṛta tanuṃ sthitaromaharṣāt|| hrītā vadhūr abhimukhaṃ na śaśāṃka bhartum udvīkṣi¦tuṃ yadiroḍhatayā kathaṃcit| pṛṣṭāgatasya vadanaṃ śvasitāvateva paśyaṃtadūyata tadasphuṭam ātmadarśe|| kācid vidhūsaritakāṃtim adatta daṃta- duḥkhāsikādharamaṇiṃ cirayaty abhīṣṭe| viśvāsamārutaparasparayānubaṃdhi- roṣaṃdhakārakaluṣīkṛtayeva bhinnaṃ|| prāptaḥ sabhītirasitāgurupaṃkapatra- bhaṃgām avekṣitaripuraṃdhrijanasya kāṃtaḥ| aṃtarvyalīkacakita sphuraṇānubaṃdhi- mānāgnidhūmakaluṣām iva gaṃḍalekhāṃ|| kṣīṇo 'pi mugdhavadane 'nuṣayāptihetor vācyas tvayā ꣹ na khalu vipriyam eva kiṃcit| spaṣṭāṃgasi priyatame sudṛṣo nubāṣpa- staṃbho 'pi rūkṣam abhidhātum adātitīva| kāṃte praṇemuṣi kṛtāgasirutāpa- puṣpādhivāsasurabhau vibabhau taruṇyaḥ| bhrāmyanmadhuvratagaṇāś caraṇāraviṃda- pārśve muhūrttamasitopalanūpurāśrīḥ|| saṃśaktakajjalakareṇa vilocanāṃbu- pūraplava prasabham udvṛjatā sarāgaṃ|| ꣹ hastīkṛtaḥ kṛśatanor abhava ghriyena māyāṃdhakāra iva rabhyupayogavighnaḥ|| kṛṣṇāyatānamitapārśvanitacuṃbi- veṇalatānanagatatripatākapāṇiḥ| sācīkṛtabhu¦vinimīlitalocanātha kācit suraḥ smararasāktamiturja|jṛṃbhe|| anyāḥ puraḥ sarabhasordhvanivarttibhāsva- duttānakarkkaṭarasthitabāhuyaṣṭiḥ| utkṣiptamūlakuṭi¦līkṛtakuṃcitabhrūḥ lekhetaraṃgitakarālalāṭapaṭṭā|| preṃkhannitaṃbataṭamuktakarālakāce- lanīlatonamitepīnapayodharaśrīḥ| dīrghībhavattanutarodaraluptapārśva¦- bhāgābhibhartṛvalataṃ vapuṣaś cakāra||

tāsām ataṃgapadavīvyatiriktanīla- tāradviṣo lalitavīkṣitavibhrameṣu| āvṛttipītabharanirjitakajjalaugha- dhūlicchaṭā iva dṛṣo dadhati sma lakṣmīṃ|| prāptāḥ pradoṣasamaye sphuradiṃdranīla- kośābhirāmasititārakamaṃḍalābhiḥ| tṛptiḥ savibhramamapāśriṣatāvadhūta- mānāṃdhakāramaraviṃdadṛśo yuvānaḥ|| tāsāṃ dṛśarastaralatārakacakravāla- pakṣmacchaṭāśuśabalīkṛtadigvibhāgāḥ| āvikṣiyuḥ priyamanāṃsi kaṣovadhūla- līlāvaśīkaraṇavibhramavarttayas tāḥ| priyatamam avalokyāpāśrayād utpataṃtyāḥ sarabhāsamaparasyāḥ pādamūle salīlaṃ vyapatad atha karāgrādaccharatnān_dadarśa śaśadhara iva vaktracchāyayā nirjita¦śrīḥ||

cha ||

iti haravijaye mahākāvye prasādhanavarṇṇanas trayoviṃśaḥ sarggaḥ||