[floral] ||
ity aṃbudhau śaśaparodayabaddhatoṣam
ullāsivīcibhujasaṃbhṛtanṛttaśobhe|
āsannavallabhajanāgamanaḥ puraṃdhri-
lokaḥ¦ prasādhavidhāvarddhadhānam ādhāt||
preṃkhannakhāskhalitacārumarīcayo 'tha
lakṣmīṃ puraṃdhricaraṇā bibharāṃ babhūvuḥ|
preyaḥsu bhāvi virahiṣv aparārddhavatsu
mūrttaṃ prasāda¦m ibha saṃbhṛtam udvahantaḥ||
āviṣkṛtātithayanirbhararāgasaṃpa-
dāsāditātinidhirīṣanitambabiṃbaḥ|
sthāne babhā^ra4 surakāmavatījanasya
caṃḍātakaḥ pulabaṃdhamanoharatvaṃ||
vi¦
nyastayāvakarasātaruṇasārdrarāga-
bhāsvannakhaicaraṇāṃgulipaṃktir ābhāt||
bhīror aśokaviṭapaprasavapraktṛpta-
śalyorumanmathaśilīmukhapaṃcakaśrīḥ||
rāmājanena¦ nibiḍaṃ kaladhautakāṃcī
baddhā śilātalaviśālanitaṃbabiṃbe|
udbhinnakomalamanoramaromavallī-
ratnālavālavalayasya vilāsam āpat||
baddhāstu nāma bhavatī vanitāṃbabiṃbe-
¯¯ purā bhavaṃti te rata eva mokṣaḥ|
mā bhūr mudhaivar mukharā virutaivitīva
kāṃcīm uvāca caraṇābharaṇaṃ raṇaṃtīṃ||
madhye sthitā śithilabaṃdhanabhāgapāda¦-
꣹padmāgrapātakaradhautakarālakāṃcyāḥ|
śobhāṃ babhāra racitāṃcitahemavapra-
cakre kṣaṇaṃ kusumaketupurīva¦ kācit||
kāṃcīguṇair vviracitā jaghaneṣu lakṣmī
labdhā sthiti stanataṭeṣu ca ratnahāraiḥ|
no bhūṣitā vayam itīva nitaṃbinīnāṃ
kārśya nirargalam adhāryata madhyabhāgaiḥ||
lāvaṇyakāṃtijalaśaivalavallarībhir
akṣunnapuṣpaśarakānanapadminībhiḥ|| ꣹
śobhāṃ puraṃdhrijanatā bibharāṃ cakāra
hārasmagarbhakaśikhākiraṇacchaṭābhiḥ||
hārasya madhyagata iṃdumaṇir mṛgāṃka-
pādāvamarśagalitaiḥ sudṛśo jalaughaiḥ|
mūkīcakāra rasanāguṇasārdrataṃtum
adhyasthatām api dadhattaralo na bhūtyai||
ceto 'haratkucayugaṃ maṇihārayaṣṭi-
madhyasphuranmarakatāṃśuvilaṃghitāgraṃ|
līlāgṛhītanaśevavalavallarīkaṃ
kaṃcugrakoruyumavibhramamaṃcikorvvāḥ||
kṛcchreṇa yan nibiḍasaṃvalitāṃgulīru-
hastāṃbujetarakareritamadhyanahyaṃ|
preyasyanīyuṣi śucā galiti¦
sma yatna
śūnyaṃ kṣaṇena balayaṃ tadurālakesyāḥ||
pratyekam eva viniveśitadṛśyapuṃga-
bhāgābhirāmanakhakoṭiśikhīmukhābhiḥ||
tūṇīrayaṣṭibhir ivāvivaheśmarasya
līlāprasāritapuraṃdhrikarāṃgulībhiḥ|
prāptasya sāmikṛtamaṃḍanadehayaṣṭir
arcākṛtākisalaye lalanā salīlaṃ|
romān nijoṣkarucake viniveśayaṃtī
kācidvyadhatta hṛdayo hṛdayeśvarasya||
ślāghyātmanā daśanakoṭikṛtakṣaṇena
saṃprāpya cuṃbanasukhānubhavaṃ tadānīṃ|
rāgāḥ kuśeśayadṛṣāmadhareṣu nā¦
ga-
vallīdayena yadakāri kim adbhutaṃ tat||
tāṃbūlarāgarucirādharamadhyabhāga-
rekhā jahāra hṛdayaṃ hariṇekṣaṇāyāḥ|
ut¯cāparāṣaketukṛpāṇayaṣṭi-
dhārānipātakṛtasakṣatajavraṇaśrīḥ||
bhāti sma kāṃcana tiraskṛtacaṃdrakāṃti-
daṃtacchatonmiṣitadīdhitimaṃḍalaśrīḥ|
antaḥpraviṣṭarasaṃbhṛtapuṣpeabāṇa-
nārācagarbhamakaraṃdam ivodgiraṃtī||
lāvaṇyakāṃtimalinābhra mā bhūḥ|
bhītyā sakhīti vililekha na patralekhāṃ|
akleśayan_ punar amūn_ pratimāgateṃdu-
biṃbaprabhādhikataraṃ taru
ṇākapole||
gaṃḍasthalaṃ lakucakuṅmalapāṃḍuśobham
abhyucchvatilakapatralatābhirāmaṃ|
cchāyāniṣannahariṇāṃkam adhatta puṣpa-
kodaṃḍakānanam ivonnatam aṃganāyāḥ||
sā¦varṇṇyanihnutavipāṃḍuramaṃḍalasya
gaṃḍasthalībhuvi tuṣāraruco 'tharasyāḥ|
spaṣṭābhilakṣyavapuṣā mṛganābhipaṃka-
patrāvalīruciratanyata lakṣmaṇāvā||
bibhraty arājad asigurupaṃkadik-
yatrāvalīviracanāgabalaṃ kapolaṃ|
ālolakuṃḍalaśikhāruṇaratnadīpa-
niṣṭhyūtakajjalaviliptam ivāṃcitabhrūḥ||
bhāti sma paryuṣitakeśarapuṣpa
꣹pāṃḍu-
gaṃḍasthalīvilulitāgurupatralekhāṃ|
vācibhruvo va¦litabhittivilagnakāla-
vallīvilāsamasamānaguṇaṃ vahaṃtī||
tiryaggatānanahimāṃśukarālahasta-
śākhānanāṃśubharasārdrataraprakāśaṃ|
subhrūrarājata vilaṃbini karṇṇapāśe
māṇikyakuṇḍalamudaṃśu viveśayaṃtī||
lāvaṇyakāṃtivisarāmṛtavāṃcchayeva
bibhrat_sudhānikaranirbharatām apīṃduḥ|
cchāyācchalena nipapāta vadhūkapo꣹le
saṃtoṣavān_ bhavati ko guṇavān_ guṇeṣu||
saṃśikṣituṃ lalitavibhramaceṣṭitāni
pāriplavekṣaṇagatāni mṛdaṃganāyāḥ|
ity ādarād avaśucipratimācchalena
svacche kapolaphalake niṣasādacaṃdraḥ||
lāvaṇyakāṃtiśalilaśrutidhautalakṣma-
lekhaḥ kapolaphalaka pratimāniṣaṇṇaḥ|
akṣuṇṇam eva vivatau hariṇāna mukta-
madhyastano śravaṇapāśatayād iveṃduḥ||
śyāmīkṛ
te nipatitā navarodhrareṇu-
bhasmotkareṇa parimārjanavāṃcchayorāt|
kaṃdarppadarppaṇariveṃdrakarāḥ puraṃdhri-
gaṃḍasthale kamalakāṃtimuṣe niṣevuḥ||
ālokyatonnatapayodharapṛṣṭhabhāga-
biṃbāgataśravaṇakāṃcanakuṃḍalaikā|
sajjīkṛtaprakaṭacakracatuṣṭayāṃka-
saṃcāripuṣpasanakaṃbalivāhyakaśrīḥ||
ekāpinaddhanirupaplavacaṃdrabiṃba-
vistāraśāliśucidīdhitiśaṃkhapatraṃ
bibhrajy arāpad aparāṃ taruṇī viṭaṃka-
tāḍaṃkam aṃkitatalāṃ śravaṇāgrapālīn||
sthūleṃdranīladaladaṃturamadhyabhāga-
muktāphalā
grathitavibhramakarṇṇapūrā
śobhāṃ babhāra ramaṇā nibhṛtadvirepha-
kalmāṣitastabakakomalakalpavallyāḥ|
kāṃtiprakarṣam anapekṣya parātmatatva
haṃtuṃ pragalbhata idaṃ jalamadhyagā sma|
itthaṃ ruṣeva rurudhe nijasaṃniveśe
bhūmir ddṛgāyatadṛśaśravaṇotpalasya||
pāriplavasphuritatārakacakravāla-
nīlotpalasphuṭataratviṣi dīrghakāyat|
vispaṣṭamaṃjanarajac chaṭayā dvirepha-
paṃktyeva pakṣmaladṛśo dṛṣi saṃnipeta|
bhrūlekhayā kuṭilapakṣmadṛśaḥ śalākā-
vyastāṃjanādhikavinīlarucā vyaroci|
karṇṇā
śritotpalanmakaraṃdapāna-
lobhād ivopagatayā madhupāyipaṃktyā|
cakre lalāṭabhavam iṃdumukhījanasya|
kastūrikātilakabiṃduramaṃdaśobhāṃ|
saṃcāripuṣpasarakuṃja¦napaādamudrā-
mu¯niveśa iva kaṃdamadhūsaraśrīḥ||
dolāyamānacaṭulātilakaṃ lalāṭa-
paṭṭaṃ lalāmavalitaśriyam udvahaṃtī|
ekībhavatsurakaṇāsanaśī¦taraśmi-
khaṃḍāṃkitaṃ manucakāra divan natabhrūḥ|
naiśāṃdhakāratimireṇa sahāviruddham
ekatra sādhu yadi saṃniveśeta tejaḥ|
baddhāspadā mṛgadṛśaḥ śalilekhayā ta-
yāsādaye
t sadṛtatāṃ kacahastam iṃduḥ||
uddhūtadhūlimakaraṃdaruṇārdrimukta-
nirdrasphuradvalanapuṃjitacārupuṣpāḥ|
utsṛṣṭadairghyaghaṭanāḥ kabarīṣu gāḍha-
baṃdhāḥ puraṃdhrir abhavan_ staru cāru śeṣāḥ||
gaṃtuṃ priyāṃtakamatho rabhasena keśa-
saṃskāradhūmanikaraṃ karabhoruvasthāḥ|
śītāṃśudīdhitiśikhādalitaṃ vireju|-
rutpādayaṃtya iva sārvva¦ram aṃdhakāraṃ||
lāvaṇyakāṃtikaluṣīkaraṇāya bhāsā-
mālījagena racitaḥ paramaṃgarāgaḥ|
sthairyaṃ jagāma dayitāgamabhāvanottha-
gharmmārciteṣu na parād api vigraheṣu||
lakṣmīkṛtasmarabhuvā bibharāṃ cakāra
śobhā vapuḥ sarasakuṃkumakarmmamāṃkaṃ|
nirmuktapuṣpasarakesarasārdradhūli-
saṃpātapiṃgitamavārikamaṃganāyāḥ||
vinyasta bhūṣaṇaśatāni mudaiva dehe
kāṃtiḥ kuśeśayadṛśāṃ kaluṣīkṛteyat|
cārubhruvaḥ parimito 'ccharūpaubhalitti-
bhāge gabhastibhir itīva jahāsa caṃdraḥ|
vyaktāṃgarāgaghanasaurabhabaddhavāṃccha-
vyāvarttanākulaśilīmukhacakravālā
durvvāramāraśatapātarayena loha-
vaprāṃtarālaghaṭite ca rarāja kācit||
jahnur mmanāṃsi saralo¦
nnatacārunāsāḥ
payodharamṛdaṃgabhṛtastaruṇyāḥ|
dolāyamānamaṇikuṃḍalakāṃśyatālāḥ
saṃgītabhūmaya iva smaralāsakasya||
śṛṃgārinī vṛtamidojvalakāladhauta-
kakṣā kalāpakarapuṣkaracāruśobhā|
bhāti sma kāmakariṇīva pinaddhahāra-
nakṣatramākucakuṃbhataṭā varorūḥ||
āhlādahetuniravadyaśarīrayaṣṭi-
lāvaṇyakāṃtikaluṣīkareaṇena tāsāṃ|
āsīt kuśeśayadṛśāmavadhāyathārthataiva
paryastabhāsurarucām api bhūṣaṇānāṃ|
preyājanāgamanabhāvana¦
yānyacetāḥ
svacche vate savayasā gṛhacaṃdrabiṃboe|
bhūmāviveśaracanā sadasadviveka-
śūnyaiva kācid avalokayati sma caṃdraṃ||
citraprasādhanaparigrahaśobhivaktram
ālokya darppaṇatale muhur ucchvasaṃtyaḥ|
satvābhisaṃdhim avivalla|bhadhāma baddha-
rāgā yayāvan uditāpi vidagdhadūtī||
eṣā gataiva nibarīsitaṃbabiṃ¦ba-
bhāreṇa pakṣasadṛśaḥ kriyate tu vighnaḥ|
yāṃtyā itīva dayitānukrameṇa dṛṣṭer
agre jagāma gadituṃ laghu cittavṛttiḥ|
śrotrābhirāmam upakarṇṇya rasāt pravṛtti
r
abhyeyuṣo dayitavārivanasya śabdaṃ|
ramyātyapadyata vidūrabhuveva nāryā
paryucchvasat_pulakaratnasalākaya śrīḥ||
priyāsamaikṣitum athaikṣaṇatārakasya
dūrād a¦pāṃgapadavīm ahidhāvato 'syāḥ|
ānaṃdabāṣpajalabiṃdunibhena sārdraḥ
svecchāṃbuśīkarakaṇā iva sannipetuḥ|
kācid vilparacitākṛticittanātha-
gāḍhopagūḍhanarasaśrutigharmmaleśaiḥ|
lāvaṇyakāṃtijalamajjanalagnabiṃdu-
vṛṃdām ivābhṛta tanuṃ sthitaromaharṣāt||
hrītā vadhūr abhimukhaṃ na śaśāṃka bhartum
udvīkṣi¦
tuṃ yadiroḍhatayā kathaṃcit|
pṛṣṭāgatasya vadanaṃ śvasitāvateva
paśyaṃtadūyata tadasphuṭam ātmadarśe||
kācid vidhūsaritakāṃtim adatta daṃta-
duḥkhāsikādharamaṇiṃ cirayaty abhīṣṭe|
viśvāsamārutaparasparayānubaṃdhi-
roṣaṃdhakārakaluṣīkṛtayeva bhinnaṃ||
prāptaḥ sabhītirasitāgurupaṃkapatra-
bhaṃgām avekṣitaripuraṃdhrijanasya kāṃtaḥ|
aṃtarvyalīkacakita sphuraṇānubaṃdhi-
mānāgnidhūmakaluṣām iva gaṃḍalekhāṃ||
kṣīṇo 'pi mugdhavadane 'nuṣayāptihetor
vācyas tvayā ꣹
na khalu vipriyam eva kiṃcit|
spaṣṭāṃgasi priyatame sudṛṣo nubāṣpa-
staṃbho 'pi rūkṣam abhidhātum adātitīva|
kāṃte praṇemuṣi kṛtāgasirutāpa-
puṣpādhivāsasurabhau vibabhau taruṇyaḥ|
bhrāmyanmadhuvratagaṇāś caraṇāraviṃda-
pārśve muhūrttamasitopalanūpurāśrīḥ||
saṃśaktakajjalakareṇa vilocanāṃbu-
pūraplava prasabham udvṛjatā sarāgaṃ|| ꣹
hastīkṛtaḥ kṛśatanor abhava ghriyena
māyāṃdhakāra iva rabhyupayogavighnaḥ||
kṛṣṇāyatānamitapārśvanitacuṃbi-
veṇalatānanagatatripatākapāṇiḥ|
sācīkṛtabhu¦vinimīlitalocanātha
kācit suraḥ smararasāktamiturja|jṛṃbhe||
anyāḥ puraḥ sarabhasordhvanivarttibhāsva-
duttānakarkkaṭarasthitabāhuyaṣṭiḥ|
utkṣiptamūlakuṭi¦līkṛtakuṃcitabhrūḥ
lekhetaraṃgitakarālalāṭapaṭṭā||
preṃkhannitaṃbataṭamuktakarālakāce-
lanīlatonamitepīnapayodharaśrīḥ|
dīrghībhavattanutarodaraluptapārśva¦-
bhāgābhibhartṛvalataṃ vapuṣaś cakāra||
tāsām ataṃgapadavīvyatiriktanīla-
tāradviṣo lalitavīkṣitavibhrameṣu|
āvṛttipītabharanirjitakajjalaugha-
dhūlicchaṭā iva dṛṣo dadhati sma lakṣmīṃ||
prāptāḥ pradoṣasamaye sphuradiṃdranīla-
kośābhirāmasititārakamaṃḍalābhiḥ|
tṛptiḥ savibhramamapāśriṣatāvadhūta-
mānāṃdhakāramaraviṃdadṛśo yuvānaḥ||
tāsāṃ dṛśarastaralatārakacakravāla-
pakṣmacchaṭāśuśabalīkṛtadigvibhāgāḥ|
āvikṣiyuḥ priyamanāṃsi kaṣovadhūla-
līlāvaśīkaraṇavibhra
mavarttayas tāḥ|
priyatamam avalokyāpāśrayād utpataṃtyāḥ
sarabhāsamaparasyāḥ pādamūle salīlaṃ
vyapatad atha karāgrādaccharatnān_dadarśa
śaśadhara iva vaktracchāyayā nirjita¦śrīḥ||
cha ||
iti haravijaye mahākāvye prasādhanavarṇṇanas trayoviṃśaḥ sarggaḥ||