Kāvyamālā 22, OCR KOCR Kāvyamālā from OCR-Here only canto 3 Ratnākara Alaka Haravijaya Viṣamapadoddyota [Sanskrit in Latin script.] Digital unclear [record of ownership] [how it was acquired] Peter Pasedach

dvāviṃśaḥ sargaḥ |

ity ardhadeharacitasthitim uttamāṅga- gaṅgābhyasūyanaparāṃ giriśasya gaurīm | nātho 'dhigamya saritām atha candradhāma- saṃmūrchitaḥ krudha iva kṣubhitas tadāsīt || 1 ||

matpatnī gaṅgā mudhaiva gauryā asūyyate iti krodhād ivāmbhodhirakṣubhyat_ | uttamāṅge śirasi | uttabhāny aṅgāni yasyā iti dhvanitam_ || 1 ||

utplutya dūram anuvavrajuṣā mṛgāṅka- m aṅkādivābhrapadavīm avagāhamānam | svasthāna eva parivṛttijuṣā muhūrta- m ambhodhinā stimitaśāntajalena tasthe || 2 ||

mṛgāṅkam ivānuvavrajuṣā anugatena || 2 ||

tāvad vidhāya jaladhiḥ stimitām avasthā- m unmīlitānukṛtalocanaratnaśuktiḥ | ścyotatsudhārdraśiśirāṃśukarāvamarśa- viśliṣṭaśeṣaviṣamūrcha ivodatiṣṭhat || 3 ||

śeṣaṃ śaṃbhubhuktāvaśiṣṭam_ || 3 ||

tārāpathaṃ sapadi śiśrayiṣaḥ salīla- m ardhena yojayitum icchur ivāmṛtāṃśoḥ | ullāsivīciphalakapratibimbitaṃ sa- d abhyutsasarja payasāṃ patirañjasārdham || 4 ||

ardhoditasya śaśinaḥ pamāgate(?)nārdhana pūrṇacandrakaraṇāya yojayitum iva jaladhiḥ pratibimbitam ardhaṃ tad abhimukham utkṣiptavān_ || 4 ||

unnamramīnamakaraprakarāvacūla- kallolaketugajavājisamākulaṃ sat | atyaurvavahnim agamajjaladher amanda- m āskandadānarabhasād iva toyasainyam || 5 ||

5 ||

antargataurvaviṣavahniśikhābhitaptā ratnojjvalāḥ śitiruco vavaluḥ payodhau | kallolabhogipatayaḥ parirabdhaśīta- sacchāyacandrakaracandanaśākhivṛndāḥ || 6 ||

6 ||

abhyutthitena rabhasordhvataraṅgabāhu- saṃchāditāmbaratalaṃ kṣitipṛṣṭhapīṭhe | asraṃsi ratnanidhinānadhijagmuṣātra sindhūpagūhanasukhaṃ saśuceva dūrāt || 7 ||

ambaraṃ vāso 'pi | yo hi preyasīm āliṅgitum ūrdhvabāhur utthitaḥ sa tad aprāptyā śokād aṃśukam ācchādya bhūmau patati || 7 ||

antaḥsphuradvikaṭavidrumadaṇḍanirya- cchāyanuviddham udadheḥ śaradabhrabhāsaḥ | āvartamaṇḍalam arājata muktanidra- raktāmbujaṃ madhuripor iva nābhicakram || 8 ||

abhraṃ nabhaḥ || 8 ||

madhyādhirūḍhasakalapratimāgatendu- bimbasphuradvikaṭaratnaviṭaṅkapīṭhā | adhyamburāśi racitā jaladevatābhi- r doleva rājatitarāṃ sma taraṅgalekhā || 9 ||

9 ||

nīhāragaurarucibhir makarākarasya tārāgaṇair adhijalaṃ pratimāniṣaṇṇaiḥ | dadhre taraṅgabhujadaṇḍadṛḍhopagūḍha- jyotsnānidāghajalaśīkarabindulakṣmīḥ || 10 ||

nidāgho gharmaḥ || 10 ||

chāyāgatāvikalanūtanacandrabimba- vispaṣṭacakraghaṭanaṃ kṣubhitasya sindhoḥ | muktāmbaraṃ nipatati sma vinīlakānti daityādhipasya bhujavṛndam ivormijālam || 11 ||

cakraṃ sudarśanas tena ghaṭanā yogo yasya | ambaraṃ vasanam api | daityādhipo bāṇaḥ || 11 ||

cakre 'ṅkagāmaranadīśucihāragaura- kallolapīvarapayodharapṛṣṭhabhājaḥ | vīcīkarair jalanidhiḥ phaṇiphūtkṛtāgni- dhūmacchaṭāsitanavāgurupattravallīḥ || 12 ||

aṅkagā utsaṅgavartinī || 12 ||

pāriplavordhvavalitātanuratnakambu- sāvartacakrakaravartanavīcibāhuḥ | velāṅganā vilulitāñjananīlanāga- veṇīlatāś ciram anartayateva sindhuḥ || 13 ||

ratnāni kambavaḥ śaṅkhāś ca ratnakambavaś ca maṇivalayāḥ | te atanavo yeṣām_ | āvartacakrāṇy eva karaveṣṭanās tābhiś ca saha vartamānā vīcaya eva bāhavaḥ te cālaṃkṛtvā valitā yena || 13 ||

vyaktaṃ rasātalamukhaṃ kṣaṇam udvahantī niḥśeṣanetrakumudotsavahetum indum | draṣṭuṃ kutūhalavaśād iva nāgaloka- lakṣmīr vyudāsa jalarāśijalottarīyam || 14 ||

vyudāsa samutkṣiptavatī || 14 ||

velānilāhativijarjaritasya sindhoḥ pratyagraratnakusumastabakāny amandam | kallolakam pratanukānanamaṇḍalāni bhasmīcakāra vaḍavāmukhasaṃkṣayāgniḥ || 15 ||

saṃkṣayaḥ kalpāntaḥ || 15 ||

preṅkhatpravālavalayāruṇam indumauli- paryastalagnaviśikhāgniśikhāsahasram | sindhoḥ puratrayam iva sphuradaindranīla- stambhāyatormi nabhasaḥ salilaṃ nyapaptat || 16 ||

sindhujalaṃ vidrumāruṇatvāl lagnaharaśarāgnijvālam iva puratrayaṃ vyomnaḥ patitam_ || 16 ||

vaimānikāmaravadhūr gagane taraṅgaiḥ kṣiptāḥ sarāgam avalokya payomanuṣyāḥ | adhyaurvavahni tadalābhavijṛmbhamaṇa- śokā ivāśu jaladhau dadati sma jhampām || 17 ||

vimānaiś caranti vaimānikāḥ | ‘carati’ iti ṭhak_ | jhampā abhighātaḥ || 17 ||

kṣiptās tathordvham udadhes taralais taraṅga- bhaṅgaiḥ plavāḥ saha vimānagaṇair viceruḥ | ālokya saspṛham amīṣu yathā surastrīḥ sāṃyātrikāścyutim amaṃsata nākadhāmnaḥ || 18 ||

plavā uḍupāḥ | sāṃyātrikāḥ potavaṇijaḥ || 18 ||

garbhīkṛtasphuritavidrumatāmratoya- tālūni rejur udadher vivṛtāni pātum | tālūramaṇḍalamukhāny asamaurvatāpa- tṛṣṇāvaśād iva niśākaracandrikāmbhaḥ || 19 ||

toyam eva tālu yeṣām_ | vikṛtāni vikasitāni || 19 ||

abhraṃkaṣaiḥ sphuṭamalair jaladhis taraṅga- bhaṅgeṣu śītakiraṇasya babhāra bimbaiḥ | śyāmāṅganājanakṛtāspadacāruratna- vātāyanāsitaśilācitaharmyalīlām || 20 ||

sphaṭikavātāyanāni aṅganājanāspadabhūtāni yasya tadasitaśilābhirācitaṃ marakatadṛṣan nirmitaṃ yaddharmyaṃ prāsādas tasya līlām_ || 20 ||

prāpte vivṛddhim udadhau sphuṭaphenahāsa- sindhuprabhādhavalakañcukapūrṇapātram | velāṅganāḥ phaṇabhṛtāṃ tarasāpajahru- r jihmapravālanikarāṅgulikoṭikṛṣṭam || 21 ||

kañcukaṃ nirmokaḥ sa eva pūrṇapātram_ | ‘āvedayadbhir udayaṃ pṛṣṭhād yad apanīyate | vibhūṣaṇaṃ vā vastraṃ vā pūrṇapātraṃ tad ucyate’ || 21 ||

ālokyatoddhataparasparasaṃprahāra- kaṇḍūyanākulabhujair mukharāgalakṣmīḥ | saṃsaktaśaṅkhaśakalatsaruvīcibhaṅga- khaḍgodareṣv adhipayodhi payomanuṣyaiḥ || 22 ||

śaṅkhaśakalāny eva muṣṭayo yeṣām_ | vīrāṇāṃ ca yuddhasamaye khaḍgeṣv eva svamukharāgadarśanaṃ samayaḥ || 22 ||

abhyuddhṛtapracuraratnanidhānakumbha- gambhīragartanikarair iva sindhur ābhāt | āvartamaṇḍalaśataiḥ prasabhāpaviddha- paryantavartibhujagāyasaśṛṅkhalaughaiḥ || 23 ||

abhyuddhṛtāḥ pracuramaṇayo nidhighaṭā yebhyas tādṛśair gartasamūhair iva | apaviddhāḥ pratikṣiptā bhujagā eva nidhighaṭabandhanāya niveśitāḥ śastraśṛṅkhalā yebhyaḥ || 23 ||

kāśmīrakesaraparāgarucir vyaloki lokena śītakiraṇasya niśāmukhe yat | taddhāvyamānam iva nīranidher udagra- vīcicchaṭābhir abhavat paripāṇḍu bimbam || 24 ||

kāśmīraṃ kuḍamam_ || 24 ||

abhraṃkaṣakṣubhitasindhutaraṅgabhaṅga- dhautān mṛgāṅkavapuṣo 'viralaṃ galadbhiḥ | phullāni kairavakulāni kalaṅkabindu- vṛndair ivālivalayaiḥ śabalībabhūvuḥ || 25 ||

25 ||

kallolacakram udadhes taṭaśailasānu- nirdhautadhāturasarañjitam ābabhāse | prātaḥ samunmiṣadanūrukarātapāṅka- m abhraṃkaṣaṃ śikharajālam ivāśmadhāmnaḥ || 26 ||

26 ||

helāvidāritataṭācaladaityavapra- vakṣaḥsthalaprakaṭaśuktinakhormihastaḥ | sindhur nṛsiṃha iva tāravirāvavṛtti- r uddhūtavāḍavakṛśānuśikhāsaṭo 'bhūt || 27 ||

taṭācalo velāgiriḥ | sa eva daityo hiraṇyakaśipuḥ || 27 ||

bhāti sma garbhagirikāñcanakūṭakoṭi- niryanmayūkhanikurambakarambyamāṇam | māyāśayālumadhusūdananābhipadma- paryastakesarasahasram ivāmbu sindhoḥ || 28 ||

garbhagirayo 'ntaḥsthitā mainākādayaḥ || 28 ||

vibhrājire jalanidher bhujagottamāṅga- māṇikyakhaṇḍakiraṇacchuritās tadānīm | tīreṣu lagnavaḍavāgniśikhās taraṅga- bhaṅgāḥ palāyanaparāyaṇatām ivāptāḥ || 29 ||

29 ||

sindhor udīyuṣi himatviṣi candrakānta- viṣyandivāribhir ivāhitavṛddhiyogāḥ | āsphālanena taṭaśailaśilātaleṣu pasphāyire sphuritaratnarucas taraṅgāḥ || 30 ||

pasphāyire vavṛdhire || 30 ||

bhogīndrabhogaviniṣaṇṇatanos tadānīṃ pratyakṣam eva bhujagāśanaketanasya | bhasmīcakāra makarākaram aurvavahniḥ śakto na rakṣitum ihāpadi ko 'pi kaṃcit || 31 ||

bhujagāśanaketano garuḍadhvajaḥ || 31 ||

lakṣmacchalabhramaramaṇḍalaśāratāra- bhāsā śaśipratimayotthitayā cakāśe | paryantaghūrṇitataraṅgapalāśajāla- tālūratāmarasakarṇikayārṇavaśrīḥ || 32 ||

32 ||

jvālājaṭālavaḍavāmukhavahnisāndra- dhūmābhighātaghaṭanavyathitair ivācchām | muktāphalāśrukaṇasaṃtatim utsasarja vistāribhir jalanidhir maṇiśuktinetraiḥ || 33 ||

33 ||

pratyagraśoṇamaṇidīdhiticakravāla- gaṇḍūṣaśīdhuvisarāḥ pulināni sasruḥ | aprauḍhatīravanakesaraśākhikhaṇḍa- sekakriyārtham iva sindhutaraṅkalekhāḥ || 34 ||

śoṇamaṇayaḥ padmarāgāḥ || 34 ||

ūhuḥ pravālaviṭapāṅkurakoṭibhāga- lagnā vilolavaḍavānaladhumadigdhāḥ | śaṅkhāḥ karālajalavīciṣu tāmranāla- nīlāravindamukulaśriyam ambudhāmnaḥ || 35 ||

35 ||

cakruḥ sthitā nabhasi kūrmakuṭīrakasya kirmīritāḥ phaṇiphaṇāmaṇiraśmirāgaiḥ | saudāminīśabalitāmbudavṛndamoha- vidrāṇahaṃsavisaraṃ taṭam ūrmibhaṅgāḥ || 36 ||

kirmīritāḥ śabalitāḥ | saudāminī vidyut_ | vidrāṇā duḥsthitāḥ || 36 ||

sthūlasphuliṅganikarāruṇarāgapuṣpa- śārīkṛtāḥ pavanavegavitanyamānāḥ | lakṣmīṃ dadhur jalanidher vaḍavāgnidhūma- lekhās tadaṅkasaritām iva dīrghaveṇyaḥ || 37 ||

sphuliṅgā evāruṇarāgāṇi raktadyutīni puṣpāṇi || 37 ||

kākolakaṇṭharucibhir vikasatkarāla- ratnāṅkaśīkarakaṇaiḥ sadṛśībhavadbhiḥ | preṅkholitair divi nijuhnuvire taraṅga- bhaṅgair bhujaṃgapatayaḥ kṣubhitasya sindhoḥ || 38 ||

kākolā jaraṭhavāyasāḥ | ratnāny aṅkaṃ cihnaṃ yeṣām_ | bhujaṃgapakṣe—ratnānām aṅke samīpa iti yojyam_ | nibaddhapracurabindu pānīyaṃ śīkaraḥ | nijuhnuvire nihnutāḥ || 38 ||

vistāribhiḥ sphuritaratnamarīcirāga- dhātucchaṭāśabalitais tarasā taraṅgaiḥ | preṅkhadbhir ambaram atastarad amburāśi- r ucchrāyam āpya śikharair iva vindhyaśailaḥ || 39 ||

atastarad iti stṛṇāter luṅi caṅpare ṇau ‘atsmṛddṛttvaraprathamradastṝspaśām_’ ity attve kṛte rūpam_ || 39 ||

vīcīvighaṭṭanavikīrṇavilolaśukti- r muktāṃśubhir makaraketur avāpa lakṣmīm | saṃcāravartmabhir ivābhinavotthitasya śītatviṣaḥ pramathanāthakirīṭadhāmnaḥ || 40 ||

pramathanātho haras tanmukuṭam āspadaṃ yasya || 40 ||

abhyāhatān iva vighūrṇitamandarādri- sānucyutair niśitakoṭibhir aśmakūṭaiḥ | ucchvāsalakṣyarudhirasrutitāmrarāga- cchedāj jhaṣā jalanidhau dadhati sma kaṇṭhān || 41 ||

ucchvāsaḥ plavanaṃ tena dṛśyā rudhirasrutivattāmrarāgakhaṇḍā yeṣām_ | keṣāṃcid raktakaṇṭhatvāt_ | ye cāśmahatās te udgataniḥśvāsāḥ, dṛśyaś ca raktasrutyā tāmrarāgo 'ruṇaprabhaś chedo dvidhābhavanaṃ yeṣāṃ tādṛśā bhavanti | jhaṣā matsyāḥ || 41 ||

vyātenuṣībhir abhitaḥ sphutaphenahāsa- lakṣmīṃ rarāja jaladhiḥ saridaṅganābhiḥ | paścād upetya parihāsavidhatsayeva kallolapāṇipihitātanuśuktinetraḥ || 42 ||

42 ||

mandīkṛtasya śikhino jaṭharāspadasya toyātipānavaśataḥ pṛthuvīcihastaiḥ | uttejanārtham iva tīravanāntarāla- tālīsacūrṇanikaraṃ vicakarṣa sindhuḥ || 43 ||

tālīsās taruviśeṣās teṣāṃ cūrṇaṃ śalkaśakalaprāyam_ | tālīsākhyaṃ ca vaidyaśāstraprasiddhaṃ mandāgnibhir agnyuttejanāya hastair āhartuṃ kutaścid ākṛṣyate || 43 ||

ujjṛmbhitāviralavepathavo 'dhijagmu- r āsajyamānavikaṭotkalikānubandhāḥ | abhyullasanmakaraketuśarābhighāta- kroḍīkṛtās taṭabhuvo bhṛśam ākulatvam || 44 ||

ujjṛmbhito vikasitaḥ | udgataṃ ca jṛmbhitaṃ dhyāmanikā yāsām_ | utkalikās taraṅgā utkaṇṭhāś ca | makaraketuḥ samudraḥ kāmaś ca | śaraṃ toyam_ | śarāś ca bāṇāḥ || 44 ||

yasyodayādhigama eva kulādrituṅga- bhaṅgīśataiḥ śriyam avāpa viśeṣagurvīm | tasya pramārṣṭum iva bimbakalaṅkam indo- r ambhodavartma jaladhis tarasā jagāhe || 45 ||

45 ||

candrāvadātarucayo jaladher vireju- r ujjṛmbhitā diśi diśi sphutaphenapālyaḥ | preṅkhattaraṅgabhujagādhipadīrghabhoga- nirmuktakañcukakalāpapulākaśobhāḥ || 46 ||

46 ||

saṃkṣobham ādadhatam uddhatavīcicāpa- maurvīnirargalaśarasthitim aurvavahneḥ | gaurīpater iva vilocanam ūrdhvasaṃstha- m oṣaṃcakāra makaradhvajam iddham arciḥ || 47 ||

oṣāṃcakāra dadāha | ‘uṣavidajāgṛbhyo 'nyatarasyām_’ ity ām_ | makaradhvajaḥ samudraḥ kāmaś ca || 47 ||

uddāmavāḍavakṛśānuśikhāsahasra- tāpānubandhaśamanārtham ivormihastaiḥ | nītā nadībhir arucajjhaṣaketanasya phenacchaṭāruciracandanapaṅkacarcā || 48 ||

48 ||

abhyutpatatsarabhasaṃ suracakrapīta- śeṣodarasthamadirāvyatiṣaṅgahetoḥ | muktāmbaraṃ nipatati sma taraṅgajāla- m ujjṛmbhamāṇamadamoham ivāmbudhāmnaḥ || 49 ||

ambaraṃ vasanam api || 49 ||

niḥśeṣalokanayanotsavahetum eka- m ālokya candram iva saṃbhṛtagāḍhatoṣaḥ | ambhonidhir galitamauktikabāṣpabindu- saṃdohaśāraśuciśuktivilocano 'bhūt || 50 ||

50 ||

sindhoś cakāsatitarāṃ sma maṇiprakāṇḍa- raśmicchaṭāvisaravicchuritās tadānīm | hartuṃ rasātalatamāṃsi gṛhītadīpra- dīpā iva pratidiśaṃ pṛthuvīcihastāḥ || 51 ||

51 ||

tārāpathaṃ caturapātasamīravega- dhūtā tathodapatadambudhivīcipaṅktiḥ | tanmadhyavartibhir alābhi yathā muhūrta- m ārād grahais taralabudbudavṛndalakṣmīḥ || 52 ||

52 ||

kallolapaṅktibhir athoragaphūtkṛtāgni- dhūmacchaṭāśabalitābhir apāti nākāt | bimbaṃ tuṣārakiraṇasya dadhāvuṣībhi- r ālagnatadgatamalābhir ivāmburāśeḥ || 53 ||

53 ||

aurvāgnidāham anapekṣya rasānubandha- bhājo javād viviśuṣīḥ kakubhāṃ mukhebhyaḥ | sindhuś cakāra tarasā saritaḥ parācīḥ snigdhe 'pi jātu na jaḍasya bhavaty apekṣā || 54 ||

rasas toyam anurāgaś ca | parācīḥ parāṅmukhīḥ | snigdha ārdo 'pi | jaḍaḥ śītalo 'pi || 54 ||

antasthaśeṣaphaṇamaṇḍalaphūtkṛtottha- niḥśvāsavātavaśato nu saratnarāgāḥ | sindhor avardhiṣata dhautadiśaḥ śaśāṅka- dhāmāvamarśajanitās tarasā taraṅgāḥ || 55 ||

jyotsnāsparśajanitatvāt taraṅgā vavṛdhire | śeṣaniḥśvāsavaśād iva | nur ivārthe || 55 ||

saṃkṣobham āgatavataḥ prasarattaraṅga- bhaṅgotthitaṃ kramaviśaṅkaṭam amburāśeḥ | tālūramaṇḍaladhatta kulālacakra- nirvartyamānapariṇāhiśarāvalīlām || 56 ||

56 ||

velāparyastakukṣiprakaravigalitasthūlamuktāphalāccha- jyotsnālokopaliptagrahamaṇiśabalavyomavīthīvilagnāḥ | tasthuḥ sindhos taraṅgāḥ kṣaṇam atanuśikhāśekharaurvānalārci- s tāpaploṣapraśāntyai śiśiraśaśadharasparśatarṣād ivordhvam || 57 ||

57 ||

vitanvanto lakṣmīm aviraladarīdattaghaṭanāṃ sphuradratnacchāyārucirataṭavallīvanabhuvaḥ | virejuḥ kallolāḥ kṣitibhṛta iva vyālavasatiṃ vihāyottiṣṭhantaḥ kṣubhitajalajālasya jaladheḥ || 58 ||

vallīvanaṃ latāgulmakam_ | tadbhūmeḥ śobhāṃ janayanto giraya iva vīcayo babhuḥ | darīṣu parvatakhadāsu tābhiś ca dattā ghaṭanā saṃśleṣo nirmāṇa ca yasyāḥ || 58 ||

saṃdhyānṛttānubandhadrutarayaśithilagranthinirmuktamadhyaṃ sthāṇorvaiyāghram ārād ajinam iva bhuvi sraṃsamānaṃ vireje | vajratrāsākulāntaḥśritaśikharikacatkāñcanādhityakorvī- niṣṭhyūtābhīṣuvaṃśavyatikaraśabalacchāyam ambho 'mburāśeḥ || 59 ||

druto mahān_ | antaḥśritā madhyam anupraviṣṭāḥ śikhariṇo mainākādigirayaḥ | abhīṣuvaṃśo raśminicayaḥ || 59 ||

dhutataṭagiridhātuvrātadhūlicchaṭābhi- ś churitapṛthumukhānāṃ sindhur ambhogajānām | drutam akṛta śiraḥsu svachanakṣatramālā- śriyam atanutaraṅgakṣiptaratnāvalībhiḥ || 60 ||

nakṣatramālā gajānāṃ śirobhūṣaṇam_ || 60 ||

kṣiptvā tīreṣv anarghān glapitaśaśirucaḥ saṃcayāṃs tān maṇīnāṃ tac conmūlyānukūlaṃ sarasaphalabhṛtāṃ maṇḍalaṃ pādapānām | dūrārūḍhā nipetur jaladhijalarayās tatkṣaṇaṃ vāḍavāgnau ke vā na prāpnuvanti vyasanam upagatā vikriyāṃ jāḍyahetoḥ || 61 ||

anukūlaṃ kūlasamīpe | ye 'pi dūrārūḍhāḥ prakṛṣṭapadasevino vivekaśūnyatayā maṇinicayam asthāne 'bhivarṣanti tathānukūlam aviruddham api rāṣṭram unmūlayanti teṣāṃ tatkṣaṇam eva pātayogaḥ | vyasanaṃ vināśaḥ | jāḍyaṃ mugdhatā śaityaṃ ca || 61 ||

ādāyaurvānalakavalitaṃ śaṅkhacūrṇaṃ tadānī- m akarṣantas taṭavanabhuvo nāgavallīdalaughān | bhagnān ekakramukaśakala(khadira)granthayo vīcibhaṅgā- s tāmbūlasya sthitim avikalāṃ cakrur abdhe(r indo)r ivettham || 62 ||

śaṅkha eva cūrṇaṃ raṅgaḥ | tasya cāgnipātena niṣpattiḥ | nāgavallī tāmbūlīlatā | kramukaṃ pūgaphalam_ || 62 ||

prāptaḥ kām apy abhikyāṃ yad udayasamayārabdhavelāvijṛmbhā- saṃbhāroddāmitāmbhaḥ kulagiriśikharaśreṇituṅgais taraṅgaiḥ | tasyāśaktaḥ pramārṣṭuṃ malam amṛtaruco naktamaṅkotthitasya sthāne dhūmāyamānaṃ hṛdayam iva dadhau sindhur aurvānalārciḥ || 63 ||

sthāne yuktam_ | yad adbhir vāḍavīyam arcir dhūmāyamānaṃ dadhre | adhūmavad dhūmavadbhavad dhūmāyamānam_ | ‘lohitādiḍājbhyaḥ kyaṣ_’ | vṛttiviṣaye ca dhūmaśabdas tadvati svabhāvād vartate | hṛdayam api dhūmāyamānaṃ malinam_ | atra dhūmavad ivācaraddhūmāyamānam_ | ‘kartuḥ kyaṅ_ salopaś ca’ || 63 ||

saṃbhogoddāmalīlārasarabhasahasadvaktracandrāḥ puraṃdhrīḥ kurvāṇasyāparādhasmṛtivimukhadhiyo vallabheṣv astamānāḥ | kaṃdarpasyeva ketuṃ samakaram udadhir vīcidaṇḍaṃ jalaugha- kṣobhavirbhavighoṣasphuṭajayapaṭahārāvaramyaṃ vyudāse || 64 ||

vyudāse samuccikṣepa | ‘upasargādasyatyūhorvā vacanam_’ iti taṅ_ || 64 ||

pratikakubhaṃ gavākṣaghaṭitā vikāsikumudaśriyaṃ vidadhataḥ sphuṭataram aindavānarahitā gṛhītavikaṭadrumādriśikharāḥ | punar api seturabhasād valīmukhagaṇā ivāśukiraṇāḥ sakalam acukṣubhanpatim apāṃ vikīrṇanavaratnaśārapulinam || 65 ||

gavākṣeṣu ca vātāyaneṣu gavākṣeṇa ca vānarādhipena ghaṭitāḥ śliṣṭāḥ | kumudāni kairavāṇi kumudaś ca vānareśaḥ | aindavāś candrasaṃbandhinaḥ, narebhyaś ca hitāḥ | maindākhyāya vānarāya ca hitāḥ | valīmukhāḥ kapayaḥ || 65 ||

iti śrībālabṛhaspatyanujīvino vāgīśvarāṅkasya vidyādhipatyaparanāmno mahākave rājānakaśrīratnākarasya kṛtau ratnāṅke haravijaye mahākāvye samudrollāsavarṇano nāma dvāviṃśaḥ sargaḥ |

iti rājānakajayānakasūnor alakasya kṛtau haravijayaviṣamapadoddyote dvāviṃśaḥ sargaḥ ||