dvāviṃśaḥ sargaḥ |
ity ardhadeharacitasthitim uttamāṅga-
gaṅgābhyasūyanaparāṃ giriśasya gaurīm |
nātho 'dhigamya saritām atha candradhāma-
saṃmūrchitaḥ krudha iva kṣubhitas tadāsīt || 1 ||
matpatnī gaṅgā mudhaiva gauryā asūyyate iti krodhād ivāmbhodhirakṣubhyat_ | uttamāṅge śi
rasi | uttabhāny aṅgāni yasyā iti dhvanitam_ || 1 ||
utplutya dūram anuvavrajuṣā mṛgāṅka-
m aṅkādivābhrapadavīm avagāhamānam |
svasthāna eva parivṛttijuṣā muhūrta-
m ambhodhinā stimitaśāntajalena tasthe || 2 ||
mṛgāṅkam ivānuvavrajuṣā anugatena
|| 2 ||
tāvad vidhāya jaladhiḥ stimitām avasthā-
m unmīlitānukṛtalocanaratnaśuktiḥ |
ścyotatsudhārdraśiśirāṃśukarāvamarśa-
viśliṣṭaśeṣaviṣamūrcha ivodatiṣṭhat || 3 ||
śeṣaṃ śaṃbhubhuktāvaśiṣṭam_ || 3 ||
tārāpathaṃ sapadi śiśrayiṣaḥ salīla-
m ardhena yojayitum icchur ivāmṛtāṃśoḥ |
ullāsivīciphalakapratibimbitaṃ sa-
d abhyutsasarja payasāṃ patirañjasārdham || 4 ||
ardhoditasya śaśinaḥ pamāgate(?)nārdhana pūrṇa
candrakaraṇāya yojayitum iva jaladhiḥ pratibimbitam ardhaṃ tad abhimukham utkṣiptavān_ || 4 ||
unnamramīnamakaraprakarāvacūla-
kallolaketugajavājisamākulaṃ sat |
atyaurvavahnim agamajjaladher amanda-
m āskandadānarabhasād iva toyasainyam || 5 ||
5
||
antargataurvaviṣavahniśikhābhitaptā
ratnojjvalāḥ śitiruco vavaluḥ payodhau |
kallolabhogipatayaḥ parirabdhaśīta-
sacchāyacandrakaracandanaśākhivṛndāḥ || 6 ||
6 ||
abhyutthitena rabhasordhvataraṅgabāhu-
saṃchāditāmbaratalaṃ kṣitipṛṣṭhapīṭhe |
asraṃsi ratnanidhinānadhijagmuṣātra
sindhūpagūhanasukhaṃ saśuceva dūrāt || 7 ||
ambaraṃ vāso 'pi | yo hi preyasīm āliṅgitum ūrdhvabāhur utthitaḥ sa tad aprāptyā śo
kād aṃśukam ācchādya bhūmau patati || 7 ||
antaḥsphuradvikaṭavidrumadaṇḍanirya-
cchāyanuviddham udadheḥ śaradabhrabhāsaḥ |
āvartamaṇḍalam arājata muktanidra-
raktāmbujaṃ madhuripor iva nābhicakram || 8 ||
abhraṃ nabhaḥ || 8 ||
madhyādhirūḍhasakalapratimāgatendu-
bimbasphuradvikaṭaratnaviṭaṅkapīṭhā |
adhyamburāśi racitā jaladevatābhi-
r doleva rājatitarāṃ sma taraṅgalekhā || 9 ||
9 ||
nīhāragaurarucibhir makarākarasya
tārāgaṇair adhijalaṃ pratimāniṣaṇṇaiḥ |
dadhre taraṅgabhujadaṇḍadṛḍhopagūḍha-
jyotsnānidāghajalaśīkarabindulakṣmīḥ || 10 ||
nidāgho gharmaḥ || 10 ||
chāyāgatāvikalanūtanacandrabimba-
vispaṣṭacakraghaṭanaṃ kṣubhitasya sindhoḥ |
muktāmbaraṃ nipatati sma vinīlakānti
daityādhipasya bhujavṛndam ivormijālam || 11 ||
cakraṃ sudarśanas tena ghaṭanā yogo yasya | ambaraṃ vasanam api | daityādhipo bāṇaḥ || 11 ||
cakre 'ṅkagāmaranadīśucihāragaura-
kallolapīvarapayodharapṛṣṭhabhājaḥ |
vīcīkarair jalanidhiḥ phaṇiphūtkṛtāgni-
dhūmacchaṭāsitanavāgurupattravallīḥ || 12 ||
aṅkagā utsaṅgavartinī || 12 ||
pāriplavordhvavalitātanuratnakambu-
sāvartacakrakaravartanavīcibāhuḥ |
velāṅganā vilulitāñjananīlanāga-
veṇīlatāś ciram anartayateva sindhuḥ || 13 ||
ratnāni kambavaḥ śaṅkhāś ca ratnakambavaś ca maṇivalayāḥ | te
atanavo yeṣām_ | āvartacakrāṇy eva karaveṣṭanās tābhiś ca saha vartamānā vīcaya eva bāhavaḥ
te cālaṃkṛtvā valitā yena || 13 ||
vyaktaṃ rasātalamukhaṃ kṣaṇam udvahantī
niḥśeṣanetrakumudotsavahetum indum |
draṣṭuṃ kutūhalavaśād iva nāgaloka-
lakṣmīr vyudāsa jalarāśijalottarīyam || 14 ||
vyudāsa samutkṣiptavatī || 14 ||
velānilāhativijarjaritasya sindhoḥ
pratyagraratnakusumastabakāny amandam |
kallolakam pratanukānanamaṇḍalāni
bhasmīcakāra vaḍavāmukhasaṃkṣayāgniḥ || 15 ||
saṃkṣayaḥ kalpāntaḥ
|| 15 ||
preṅkhatpravālavalayāruṇam indumauli-
paryastalagnaviśikhāgniśikhāsahasram |
sindhoḥ puratrayam iva sphuradaindranīla-
stambhāyatormi nabhasaḥ salilaṃ nyapaptat || 16 ||
sindhujalaṃ vidrumāruṇatvāl lagnaharaśarāgnijvālam iva puratrayaṃ vyomnaḥ patitam_
|| 16 ||
vaimānikāmaravadhūr gagane taraṅgaiḥ
kṣiptāḥ sarāgam avalokya payomanuṣyāḥ |
adhyaurvavahni tadalābhavijṛmbhamaṇa-
śokā ivāśu jaladhau dadati sma jhampām || 17 ||
vimānaiś caranti vaimānikāḥ | ‘carati’ iti ṭhak_ | jhampā abhighātaḥ || 17 ||
kṣiptās tathordvham udadhes taralais taraṅga-
bhaṅgaiḥ plavāḥ saha vimānagaṇair viceruḥ |
ālokya saspṛham amīṣu yathā surastrīḥ
sāṃyātrikāścyutim amaṃsata nākadhāmnaḥ || 18 ||
plavā uḍupāḥ | sāṃyātrikāḥ potavaṇijaḥ || 18 ||
garbhīkṛtasphuritavidrumatāmratoya-
tālūni rejur udadher vivṛtāni pātum |
tālūramaṇḍalamukhāny asamaurvatāpa-
tṛṣṇāvaśād iva niśākaracandrikāmbhaḥ || 19 ||
toyam eva tālu yeṣām_ | vikṛtāni
vikasitāni || 19 ||
abhraṃkaṣaiḥ sphuṭamalair jaladhis taraṅga-
bhaṅgeṣu śītakiraṇasya babhāra bimbaiḥ |
śyāmāṅganājanakṛtāspadacāruratna-
vātāyanāsitaśilācitaharmyalīlām || 20 ||
sphaṭikavātāyanāni aṅganājanāspadabhūtāni yasya tadasitaśi
lābhirācitaṃ marakatadṛṣan nirmitaṃ yaddharmyaṃ prāsādas tasya līlām_ || 20 ||
prāpte vivṛddhim udadhau sphuṭaphenahāsa-
sindhuprabhādhavalakañcukapūrṇapātram |
velāṅganāḥ phaṇabhṛtāṃ tarasāpajahru-
r jihmapravālanikarāṅgulikoṭikṛṣṭam || 21 ||
kañcukaṃ nirmokaḥ
sa eva pūrṇapātram_ | ‘āvedayadbhir udayaṃ pṛṣṭhād yad apanīyate | vibhūṣaṇaṃ vā vastraṃ vā pūrṇapātraṃ
tad ucyate’ || 21 ||
ālokyatoddhataparasparasaṃprahāra-
kaṇḍūyanākulabhujair mukharāgalakṣmīḥ |
saṃsaktaśaṅkhaśakalatsaruvīcibhaṅga-
khaḍgodareṣv adhipayodhi payomanuṣyaiḥ || 22 ||
śaṅkhaśakalāny eva muṣṭayo yeṣām_ | vīrāṇāṃ ca yuddhasamaye khaḍgeṣv eva
svamukharāgadarśanaṃ samayaḥ || 22 ||
abhyuddhṛtapracuraratnanidhānakumbha-
gambhīragartanikarair iva sindhur ābhāt |
āvartamaṇḍalaśataiḥ prasabhāpaviddha-
paryantavartibhujagāyasaśṛṅkhalaughaiḥ || 23 ||
abhyuddhṛtāḥ pracuramaṇayo nidhighaṭā yebhyas tādṛśair garta
samūhair iva | apaviddhāḥ pratikṣiptā bhujagā eva nidhighaṭabandhanāya niveśitāḥ śastraśṛṅkha
lā yebhyaḥ || 23 ||
kāśmīrakesaraparāgarucir vyaloki
lokena śītakiraṇasya niśāmukhe yat |
taddhāvyamānam iva nīranidher udagra-
vīcicchaṭābhir abhavat paripāṇḍu bimbam || 24 ||
kāśmīraṃ kuḍamam_ || 24 ||
abhraṃkaṣakṣubhitasindhutaraṅgabhaṅga-
dhautān mṛgāṅkavapuṣo 'viralaṃ galadbhiḥ |
phullāni kairavakulāni kalaṅkabindu-
vṛndair ivālivalayaiḥ śabalībabhūvuḥ || 25 ||
25 ||
kallolacakram udadhes taṭaśailasānu-
nirdhautadhāturasarañjitam ābabhāse |
prātaḥ samunmiṣadanūrukarātapāṅka-
m abhraṃkaṣaṃ śikharajālam ivāśmadhāmnaḥ || 26 ||
26 ||
helāvidāritataṭācaladaityavapra-
vakṣaḥsthalaprakaṭaśuktinakhormihastaḥ |
sindhur nṛsiṃha iva tāravirāvavṛtti-
r uddhūtavāḍavakṛśānuśikhāsaṭo 'bhūt || 27 ||
taṭācalo velāgiriḥ |
sa eva daityo hiraṇyakaśipuḥ || 27 ||
bhāti sma garbhagirikāñcanakūṭakoṭi-
niryanmayūkhanikurambakarambyamāṇam |
māyāśayālumadhusūdananābhipadma-
paryastakesarasahasram ivāmbu sindhoḥ || 28 ||
garbhagirayo 'ntaḥsthitā mainākādayaḥ || 28
||
vibhrājire jalanidher bhujagottamāṅga-
māṇikyakhaṇḍakiraṇacchuritās tadānīm |
tīreṣu lagnavaḍavāgniśikhās taraṅga-
bhaṅgāḥ palāyanaparāyaṇatām ivāptāḥ || 29 ||
29 ||
sindhor udīyuṣi himatviṣi candrakānta-
viṣyandivāribhir ivāhitavṛddhiyogāḥ |
āsphālanena taṭaśailaśilātaleṣu
pasphāyire sphuritaratnarucas taraṅgāḥ || 30 ||
pasphāyire vavṛdhire || 30 ||
bhogīndrabhogaviniṣaṇṇatanos tadānīṃ
pratyakṣam eva bhujagāśanaketanasya |
bhasmīcakāra makarākaram aurvavahniḥ
śakto na rakṣitum ihāpadi ko 'pi kaṃcit || 31 ||
bhujagāśanaketano garuḍadhvajaḥ || 31 ||
lakṣmacchalabhramaramaṇḍalaśāratāra-
bhāsā śaśipratimayotthitayā cakāśe |
paryantaghūrṇitataraṅgapalāśajāla-
tālūratāmarasakarṇikayārṇavaśrīḥ || 32 ||
32
||
jvālājaṭālavaḍavāmukhavahnisāndra-
dhūmābhighātaghaṭanavyathitair ivācchām |
muktāphalāśrukaṇasaṃtatim utsasarja
vistāribhir jalanidhir maṇiśuktinetraiḥ || 33 ||
33 ||
pratyagraśoṇamaṇidīdhiticakravāla-
gaṇḍūṣaśīdhuvisarāḥ pulināni sasruḥ |
aprauḍhatīravanakesaraśākhikhaṇḍa-
sekakriyārtham iva sindhutaraṅkalekhāḥ || 34 ||
śoṇamaṇayaḥ padmarāgāḥ || 34 ||
ūhuḥ pravālaviṭapāṅkurakoṭibhāga-
lagnā vilolavaḍavānaladhumadigdhāḥ |
śaṅkhāḥ karālajalavīciṣu tāmranāla-
nīlāravindamukulaśriyam ambudhāmnaḥ || 35 ||
35 ||
cakruḥ sthitā nabhasi kūrmakuṭīrakasya
kirmīritāḥ phaṇiphaṇāmaṇiraśmirāgaiḥ |
saudāminīśabalitāmbudavṛndamoha-
vidrāṇahaṃsavisaraṃ taṭam ūrmibhaṅgāḥ || 36 ||
kirmīritāḥ śabalitāḥ | saudāminī
vidyut_ | vidrāṇā duḥsthitāḥ || 36 ||
sthūlasphuliṅganikarāruṇarāgapuṣpa-
śārīkṛtāḥ pavanavegavitanyamānāḥ |
lakṣmīṃ dadhur jalanidher vaḍavāgnidhūma-
lekhās tadaṅkasaritām iva dīrghaveṇyaḥ || 37 ||
sphuliṅgā evāruṇarāgāṇi raktadyutīni puṣpāṇi
|| 37 ||
kākolakaṇṭharucibhir vikasatkarāla-
ratnāṅkaśīkarakaṇaiḥ sadṛśībhavadbhiḥ |
preṅkholitair divi nijuhnuvire taraṅga-
bhaṅgair bhujaṃgapatayaḥ kṣubhitasya sindhoḥ || 38 ||
kākolā jaraṭhavāyasāḥ | ratnāny aṅkaṃ cihnaṃ yeṣām_ | bhujaṃgapakṣe—ratnānām aṅke
samīpa iti yojyam_ | nibaddhapracurabindu pānīyaṃ śīkaraḥ | nijuhnuvire nihnutāḥ || 38 ||
vistāribhiḥ sphuritaratnamarīcirāga-
dhātucchaṭāśabalitais tarasā taraṅgaiḥ |
preṅkhadbhir ambaram atastarad amburāśi-
r ucchrāyam āpya śikharair iva vindhyaśailaḥ || 39 ||
atastarad iti stṛṇāter luṅi caṅpare ṇau ‘atsmṛddṛttvaraprathamradastṝspaśām_’ ity attve kṛte
rūpam_ || 39 ||
vīcīvighaṭṭanavikīrṇavilolaśukti-
r muktāṃśubhir makaraketur avāpa lakṣmīm |
saṃcāravartmabhir ivābhinavotthitasya
śītatviṣaḥ pramathanāthakirīṭadhāmnaḥ || 40 ||
pramathanātho haras tanmukuṭam āspadaṃ yasya || 40 ||
abhyāhatān iva vighūrṇitamandarādri-
sānucyutair niśitakoṭibhir aśmakūṭaiḥ |
ucchvāsalakṣyarudhirasrutitāmrarāga-
cchedāj jhaṣā jalanidhau dadhati sma kaṇṭhān || 41 ||
ucchvāsaḥ plavanaṃ tena
dṛśyā rudhirasrutivattāmrarāgakhaṇḍā yeṣām_ | keṣāṃcid raktakaṇṭhatvāt_ | ye cāśmahatās te
udgataniḥśvāsāḥ, dṛśyaś ca raktasrutyā tāmrarāgo 'ruṇaprabhaś chedo dvidhābhavanaṃ yeṣāṃ tādṛśā
bhavanti | jhaṣā matsyāḥ || 41 ||
vyātenuṣībhir abhitaḥ sphutaphenahāsa-
lakṣmīṃ rarāja jaladhiḥ saridaṅganābhiḥ |
paścād upetya parihāsavidhatsayeva
kallolapāṇipihitātanuśuktinetraḥ || 42 ||
42 ||
mandīkṛtasya śikhino jaṭharāspadasya
toyātipānavaśataḥ pṛthuvīcihastaiḥ |
uttejanārtham iva tīravanāntarāla-
tālīsacūrṇanikaraṃ vicakarṣa sindhuḥ || 43 ||
tālīsās taruviśeṣās teṣāṃ cūrṇaṃ śalkaśakala
prāyam_ | tālīsākhyaṃ ca vaidyaśāstraprasiddhaṃ mandāgnibhir agnyuttejanāya hastair āhartuṃ kutaścid ā
kṛṣyate || 43 ||
ujjṛmbhitāviralavepathavo 'dhijagmu-
r āsajyamānavikaṭotkalikānubandhāḥ |
abhyullasanmakaraketuśarābhighāta-
kroḍīkṛtās taṭabhuvo bhṛśam ākulatvam || 44 ||
ujjṛmbhito vikasitaḥ | udgataṃ ca jṛmbhitaṃ dhyāmanikā yāsām_ |
utkalikās taraṅgā utkaṇṭhāś ca | makaraketuḥ samudraḥ kāmaś ca | śaraṃ toyam_ | śarāś ca bāṇāḥ
|| 44 ||
yasyodayādhigama eva kulādrituṅga-
bhaṅgīśataiḥ śriyam avāpa viśeṣagurvīm |
tasya pramārṣṭum iva bimbakalaṅkam indo-
r ambhodavartma jaladhis tarasā jagāhe || 45 ||
45 ||
candrāvadātarucayo jaladher vireju-
r ujjṛmbhitā diśi diśi sphutaphenapālyaḥ |
preṅkhattaraṅgabhujagādhipadīrghabhoga-
nirmuktakañcukakalāpapulākaśobhāḥ || 46 ||
46 ||
saṃkṣobham ādadhatam uddhatavīcicāpa-
maurvīnirargalaśarasthitim aurvavahneḥ |
gaurīpater iva vilocanam ūrdhvasaṃstha-
m oṣaṃcakāra makaradhvajam iddham arciḥ || 47 ||
oṣāṃcakāra dadāha | ‘uṣavidajāgṛbhyo 'nyatarasyām_’ ity ām_ |
makaradhvajaḥ samudraḥ kāmaś ca || 47 ||
uddāmavāḍavakṛśānuśikhāsahasra-
tāpānubandhaśamanārtham ivormihastaiḥ |
nītā nadībhir arucajjhaṣaketanasya
phenacchaṭāruciracandanapaṅkacarcā || 48 ||
48 ||
abhyutpatatsarabhasaṃ suracakrapīta-
śeṣodarasthamadirāvyatiṣaṅgahetoḥ |
muktāmbaraṃ nipatati sma taraṅgajāla-
m ujjṛmbhamāṇamadamoham ivāmbudhāmnaḥ || 49 ||
ambaraṃ vasanam api || 49 ||
niḥśeṣalokanayanotsavahetum eka-
m ālokya candram iva saṃbhṛtagāḍhatoṣaḥ |
ambhonidhir galitamauktikabāṣpabindu-
saṃdohaśāraśuciśuktivilocano 'bhūt || 50 ||
50 ||
sindhoś cakāsatitarāṃ sma maṇiprakāṇḍa-
raśmicchaṭāvisaravicchuritās tadānīm |
hartuṃ rasātalatamāṃsi gṛhītadīpra-
dīpā iva pratidiśaṃ pṛthuvīcihastāḥ || 51 ||
51
||
tārāpathaṃ caturapātasamīravega-
dhūtā tathodapatadambudhivīcipaṅktiḥ |
tanmadhyavartibhir alābhi yathā muhūrta-
m ārād grahais taralabudbudavṛndalakṣmīḥ || 52 ||
52 ||
kallolapaṅktibhir athoragaphūtkṛtāgni-
dhūmacchaṭāśabalitābhir apāti nākāt |
bimbaṃ tuṣārakiraṇasya dadhāvuṣībhi-
r ālagnatadgatamalābhir ivāmburāśeḥ || 53 ||
53 ||
aurvāgnidāham anapekṣya rasānubandha-
bhājo javād viviśuṣīḥ kakubhāṃ mukhebhyaḥ |
sindhuś cakāra tarasā saritaḥ parācīḥ
snigdhe 'pi jātu na jaḍasya bhavaty apekṣā || 54 ||
rasas toyam anurāgaś ca | parācīḥ parāṅmukhīḥ | snigdha ārdo 'pi | jaḍaḥ
śītalo 'pi || 54 ||
antasthaśeṣaphaṇamaṇḍalaphūtkṛtottha-
niḥśvāsavātavaśato nu saratnarāgāḥ |
sindhor avardhiṣata dhautadiśaḥ śaśāṅka-
dhāmāvamarśajanitās tarasā taraṅgāḥ || 55 ||
jyotsnāsparśajanitatvāt taraṅgā vavṛdhire | śeṣaniḥśvāsavaśād iva |
nur ivārthe || 55 ||
saṃkṣobham āgatavataḥ prasarattaraṅga-
bhaṅgotthitaṃ kramaviśaṅkaṭam amburāśeḥ |
tālūramaṇḍaladhatta kulālacakra-
nirvartyamānapariṇāhiśarāvalīlām || 56 ||
56 ||
velāparyastakukṣiprakaravigalitasthūlamuktāphalāccha-
jyotsnālokopaliptagrahamaṇiśabalavyomavīthīvilagnāḥ |
tasthuḥ sindhos taraṅgāḥ kṣaṇam atanuśikhāśekharaurvānalārci-
s tāpaploṣapraśāntyai śiśiraśaśadharasparśatarṣād ivordhvam || 57 ||
57 ||
vitanvanto lakṣmīm aviraladarīdattaghaṭanāṃ
sphuradratnacchāyārucirataṭavallīvanabhuvaḥ |
virejuḥ kallolāḥ kṣitibhṛta iva vyālavasatiṃ
vihāyottiṣṭhantaḥ kṣubhitajalajālasya jaladheḥ || 58 ||
vallīvanaṃ latāgulmakam_ | tadbhūmeḥ śobhāṃ janayanto gi
raya iva vīcayo babhuḥ | darīṣu parvatakhadāsu tābhiś ca dattā ghaṭanā saṃśleṣo nirmāṇa ca
yasyāḥ || 58 ||
saṃdhyānṛttānubandhadrutarayaśithilagranthinirmuktamadhyaṃ
sthāṇorvaiyāghram ārād ajinam iva bhuvi sraṃsamānaṃ vireje |
vajratrāsākulāntaḥśritaśikharikacatkāñcanādhityakorvī-
niṣṭhyūtābhīṣuvaṃśavyatikaraśabalacchāyam ambho 'mburāśeḥ || 59 ||
druto mahān_ | antaḥśritā madhyam anupraviṣṭāḥ śikhariṇo mainākādi
girayaḥ | abhīṣuvaṃśo raśminicayaḥ || 59 ||
dhutataṭagiridhātuvrātadhūlicchaṭābhi-
ś churitapṛthumukhānāṃ sindhur ambhogajānām |
drutam akṛta śiraḥsu svachanakṣatramālā-
śriyam atanutaraṅgakṣiptaratnāvalībhiḥ || 60 ||
nakṣatramālā gajānāṃ śirobhūṣaṇam_ || 60 ||
kṣiptvā tīreṣv anarghān glapitaśaśirucaḥ saṃcayāṃs tān maṇīnāṃ
tac conmūlyānukūlaṃ sarasaphalabhṛtāṃ maṇḍalaṃ pādapānām |
dūrārūḍhā nipetur jaladhijalarayās tatkṣaṇaṃ vāḍavāgnau
ke vā na prāpnuvanti vyasanam upagatā vikriyāṃ jāḍyahetoḥ || 61 ||
anukūlaṃ kūlasamīpe | ye 'pi dūrārūḍhāḥ prakṛṣṭapadasevino vivekaśūnyatayā maṇinicayam a
sthāne 'bhivarṣanti tathānukūlam aviruddham api rāṣṭram unmūlayanti teṣāṃ tatkṣaṇam eva pātayogaḥ |
vyasanaṃ vināśaḥ | jāḍyaṃ mugdhatā śaityaṃ ca || 61 ||
ādāyaurvānalakavalitaṃ śaṅkhacūrṇaṃ tadānī-
m akarṣantas taṭavanabhuvo nāgavallīdalaughān |
bhagnān ekakramukaśakala(khadira)granthayo vīcibhaṅgā-
s tāmbūlasya sthitim avikalāṃ cakrur abdhe(r indo)r ivettham || 62 ||
śaṅkha eva cūrṇaṃ raṅgaḥ | tasya cāgni
pātena niṣpattiḥ | nāgavallī tāmbūlīlatā | kramukaṃ pūgaphalam_ || 62 ||
prāptaḥ kām apy abhikyāṃ yad udayasamayārabdhavelāvijṛmbhā-
saṃbhāroddāmitāmbhaḥ kulagiriśikharaśreṇituṅgais taraṅgaiḥ |
tasyāśaktaḥ pramārṣṭuṃ malam amṛtaruco naktamaṅkotthitasya
sthāne dhūmāyamānaṃ hṛdayam iva dadhau sindhur aurvānalārciḥ || 63 ||
sthāne yuktam_ |
yad adbhir vāḍavīyam arcir dhūmāyamānaṃ dadhre | adhūmavad dhūmavadbhavad dhūmāyamānam_ | ‘lohitādi
ḍājbhyaḥ kyaṣ_’ | vṛttiviṣaye ca dhūmaśabdas tadvati svabhāvād vartate | hṛdayam api dhūmāyamānaṃ
malinam_ | atra dhūmavad ivācaraddhūmāyamānam_ | ‘kartuḥ kyaṅ_ salopaś ca’ || 63 ||
saṃbhogoddāmalīlārasarabhasahasadvaktracandrāḥ puraṃdhrīḥ
kurvāṇasyāparādhasmṛtivimukhadhiyo vallabheṣv astamānāḥ |
kaṃdarpasyeva ketuṃ samakaram udadhir vīcidaṇḍaṃ jalaugha-
kṣobhavirbhavighoṣasphuṭajayapaṭahārāvaramyaṃ vyudāse || 64 ||
vyudāse
samuccikṣepa | ‘upasargādasyatyūhorvā vacanam_’ iti taṅ_ || 64 ||
pratikakubhaṃ gavākṣaghaṭitā vikāsikumudaśriyaṃ vidadhataḥ
sphuṭataram aindavānarahitā gṛhītavikaṭadrumādriśikharāḥ |
punar api seturabhasād valīmukhagaṇā ivāśukiraṇāḥ
sakalam acukṣubhanpatim apāṃ vikīrṇanavaratnaśārapulinam || 65 ||
gavākṣeṣu ca vātāyaneṣu
gavākṣeṇa ca vānarādhipena ghaṭitāḥ śliṣṭāḥ | kumudāni kairavāṇi kumudaś ca vānareśaḥ |
aindavāś candrasaṃbandhinaḥ, narebhyaś ca hitāḥ | maindākhyāya vānarāya ca hitāḥ | valīmukhāḥ
kapayaḥ || 65 ||
iti śrībālabṛhaspatyanujīvino vāgīśvarāṅkasya vidyādhipatyaparanāmno mahākave
rājānakaśrīratnākarasya kṛtau ratnāṅke haravijaye mahākāvye
samudrollāsavarṇano nāma dvāviṃśaḥ sargaḥ |
iti rājānakajayānakasūnor alakasya kṛtau haravijayaviṣamapadoddyote
dvāviṃśaḥ sargaḥ ||