[floral] || cha ||
ity arddhadeharacitasthitim uttamāṃga-
gaṃgābhyasūyanaparāṃ giriśasya gaurīṃ|
nātho 'niśasya saritām atha caṃdrapāda-
saṃmūrcchitaḥ krodha iva cchubhitas tad āsīt||
utpatya dūram anuvapra
juṣā mṛgāṃkam
aṃkād iva bhramadadhīm avagāhamānaṃ|
svasthāna eva parivṛttijuṣā muhūrttam
aṃbhovinā stamitaśāṃtajalena tasthe||
tāvad vihāya jaladhi stimitām avasthām
unmīlitānukṛtalocanaratnaśuktiḥ|
ścotat_sudhārdraśiśirāṃśukarāvamarśa-
viśliṣṭaśeṣaphaṇapūga ivodatiṣṭhat||
tārāpathaṃ sapasiśriyuṣaḥ salīla-
mannena yojayitumusphuritāmṛtāṃśoḥ|
ullāsa|vīciphalakaḥ pratibiṃbitaṃ sa꣹
d-
abhyutsasaṃja payasāṃ patiraṃjasārāt||
unnapramīnamakaraprakarāvacūrṇṇa-
kallolahetugajavājiśatākulaṃ yat|
abhyovamagnimagamajjalaveramaṃda-
māskaṃdadānarabhasād iva toyasainyaṃ|
antargataurvvaviṣavahniśikhāvataptā ꣹
ratnojvalāḥ śitirucoravaluḥ payodhau|
kallolabhogipatayaḥ parirabdhasīta-
sacchāyacaṃdrakaracaṃdanaśākhivṛṃdāḥ||
abhyutthitena taraso 'rthataraṃgabāhu-
saṃcchāditāṃbaratalaṃ kṣitipīṭhapṛṣṭhe|
asraṃsa ratnavidhinānadhijagmuṣābhra
siṃdhūpagūhanasukhaṃ samudeva dūrāt||
aṃtaḥsphuradvikaṭavidrumadaṃḍanirya-
cchāyānuviddham udadheḥ śaradabhrabhāsaḥ||
āvarttamaṃḍanamarāja muktinidrāa-
raktāṃbujaṃ madhur iva nābhicakraṃ| ꣹
madhyādhirūḍhasakalapratimāgateṃdu-
biṃbasphuradvikaṭanirmmalaratnapīṭhaḥ|
atyaṃburāśi racitā jaladevatābhir
dolāvirājitatarāṃ sma taraṃgalekhā||
nīhāragaurarucibhir mmakarākarasya
tārāgaṇor adhijalaṃ pratimāviṣannā|
dadhre taraṃgabhujaṣaṃḍadṛḍhopagūḍha-
jyotsnānidāghajalaśīkarabiṃdulakṣmīḥ||
cchāyāgatāvikalanūtanacaṃdrabiṃba-
vispaṣṭacakra¦ghaṭanāṃ kṣubhitasya siṃdhoḥ|
muktāṃbaraṃ nipatati śma vilīnakāṃti
daityādhipasya bhujavṛṃdam ivormmijālaṃ||
cakre 'ṃkajāmaranadīgucihāragaura-
kallolapīvarapayodharamṛṣṭabhājaḥ||
vīcīka
rair jjaladhibhiḥ phaṇiphūtkṛtāgni-
dhūmacchaṭāsitaravāgurupatravallīḥ||
pāriplavordhvakalitātanuratnakaṃbu-
sāvakracakrakaravarttanavīcibāhuḥ|
velāṃganā vilulitāṃjananīlarā¦ga-
veṇālatāś ciram anaṃtapateva siṃdhuḥ||
vyaktaṃ rasātalasukhaṃ kṣaṇam udvahaṃtu
niḥśeṣanetrakumudotsavahetum iṃduṃ|
draṣṭuḥ kutūhalavaśād iva nāgaloka-
lakṣmīr vyudā¦si jalarāśijalottarīyaṃ||
velānalāhativijajjaritasya sindhoḥ
pratyagraratnakusumastabakānyamaṃdī|
kallolakalpatarukānanamaṃḍalāti
bhasmīcakāra vaḍavāmukhasaṃkṣayāgniḥ||
preṃkhat_pravālavalayāruṇam iṃdumauli-
paryastalagnaviśikhāgniśikhāsahasraṃ|
siṃdhuḥ puratrayam iva sphuradaiṃdranīla-
staṃbhāyatormmi manasaḥ salilaṃ nyapaptat||
vaimānikāmaravadhūr gagane taraṃgaut-
kṣiptāḥ sarāsam avalokya payomanuṣyaḥ|
avyorvvavahni tadalābhakṛtā ivāṃśu
śokedgalāj jhaṣanidhau dadhati sma saṃpat||
kṣiptās tado¦rtham udadhes taralais tadaṃga-
bhaṃgaiḥ plāvāḥ saha vimānagaṇor vvicetaḥ|
ālokya saṃspṛhamapīṣu yathā surastrī
sāyatrikāścyutimasaṃsata nākadhāmnaḥ||
gaṃbhīrakṛtsphuritavidru¦
matāmratoya-
tālūni rejur udadher vvivṛtāni pātuṃ|
tālūramaṃḍalamukhānyasasaugatāpa-
tṛṣṇāvaśād iva niśākarakāṃticāṃbhaḥ||
abhraṃkaṣaḥ sphuṭamalaijaladhis taraṃ¦ga-
bhaṃgeṣu śītakiraṇasya babhāri biṃbaiḥ|
śyāmāṃganājanakṛtāsmadacāruratna-
vātāyanāśitasitalācitaharmyalīlāṃ|
prāpte vivṛttim udadhau sphuṭape¦nahāsa-
biṃduprabhādhavalakaṃcukapūrṇṇapātraṃ||
velāṃganāḥ phaṇabhṛtāṃ tarasāvijahnu-
jihmapravālaviṭapāṃkurakoṭidṛṣṭaṃ|
ālokyatoddhataparasparasaṃprahāra-
kaṃḍūyanākulabhujair mukharājalakṣmīḥ|
saṃśaktaśaṃkhasakalatsaruvīcibhaṃga-
khaḍgodareṣv api payodhi mayomanuṣyaiḥ||
abhyuddhṛtapracuraratnanidhānakuṃbha-
gaṃbhīrasiṃdhunikarair iva siṃdhur ābhāt|
aāvarttamaṃḍalaśataiḥ prasatāpaviddha-
paryaṃkavarttibhujagāyasaśṛṃkhaloghaiḥ||
kāśmīrakeśaraparāgarucir vyaloki
lokena śītakiraṇasya niśāmukhe yat|
tadbādhyamānam ira nīranaver udagra-
vīcicchaṭābhir abhavatp aripāṃḍu biṃbaṃ||
abhraṃkaṣaḥkṣubhitasiṃdhutaraṃgabhaṃga-
dhautāṃ mṛgāṃkavapuṣo viralaṃ galadbhiḥ|
phullāni kair avakulāni kalaṃka
biṃdu-
vṛṃdair ivārivalayai śabalībabhūvuḥ||
kallolacakram udadhes taṭaśailasānu-
nirdhautadhāturasaraṃjitam ābabhāse|
prātaḥ samuddiśadabhūrukarātapaṃkam
abhraṃkaṣaṃ śikharajāla¦m ivāśmadhāmnaḥ||
helāvidāritavaṭācaladaityavapra-
vakṣasthalaprakaṭaśuktinakhormmihastaḥ|
siṃdhur nṛsiṃha iva tāravirāvavṛttir
uddhūtavāḍavakṛśānuśikhāsaṭo 'bhūt||
bhāti sma garbhagirikāṃcanakūṭakoṭi-
niryanmayūkhanikuruṃbakaraṃbyamāṇaṃ|
māyāśayālumadhusūdananābhipadma-
paryastakeśarasahasram ivāṃbu siṃdhoḥ||
babhrājire¦
jalanidher bhujagottamāṃge
māṇikyakhaṃḍakiraṇachuritās tadānīṃ|
tīreṣu lagnavaḍavāgniśikhās taraṃga-
bhaṃgāḥ palāyanaparāyaṇatām ivāptāḥ||
siṃdhor ucīyuṣi himatviṣi caṃ¦drakāṃta-
viṣyannavāribhir ivāhitacaṃ¯himānaḥ|
āsphālanena taṭaśailaśilātaleṣu
prasthāyire sphuritaratnarucas taraṃgāḥ||
nāgeṃdrabhogaviniṣannatanos tadānīṃ
pratyakṣam eva bhujagāsanaketanasya|
bhasmīcakāra makarākaram aurvvavahniḥ
śakto na rakṣitum ihāpadi ko 'pi kaścit||
lakṣmacchalabhramaramaṃḍalasāratāram
āśā śa¦
śipratimayītthitayā cakāśe
paśyaṃtaghūrṇṇitataraṃgapalosajāla-
tālūratāmarasakarṇṇikayārṇṇavaśrīḥ||
jvālājaṭālavaḍavāmukhavahnisārdra-
dhūmābhighātaghaṭanavyathitair ivācchat|
muktāphalaḥ sukarasaṃhatim utsasarjja
vistāribhir jalanidhir mmaṇiśuktinetraiḥ||
pratyagraśoṇimaṇidīdhiticakravāla-
gaṃḍūṣaśīdhuviśarāḥ pulinā¦ni śastuḥ|
aprauḍhatīravanakeśaraśākhikhaṃḍa-
sekakriyārtham iva siṃdhutaraṃgalekhaḥ||
ūhuḥ pravālaviṭapāṃkurakoṭibhāga-
lagnā vilolavaḍavāmukhadhūmadigdhāḥ||
śaṃkhaṃ¦
karālacayavīciṣu tāmranāla-
nīlāravindakumudaśriyam aṃbudhāmnaḥ|
cakru sthitā nabhasi kūrmmaṇiketanasya
kaiṃ dīritāḥ phaṇiphaṇāmaṇiraśmirāgaiḥ||
saudāminīsabalitāṃ¦budavṛṃdamoha-
vidrāṇahaṃsavisaraṃ taramūrddhnibhaṃgāḥ||
sthūlasphuliṃganikarāruṇarāgapuṣpa-
sphārīkṛtāḥ pavanaveśavitanyamānāḥ|
lakṣmīr madhur jalanidhevaḍa¦vāgnidhūma-
lekhastaraṃgasaritām iva dīrghaveṇyaḥ||
kākolakaṃṭharucibhir vvikasatkarāla-
ratnāṃkaśīkarakaṇosmadṛṣībhavadbhiḥ| ꣹
preṃkholitair divi vijihnuvire taraṃga-
bhaṃgair bhujaṃgapatayaḥ kṣubhitasya siṃdhoḥ||
vistāribhiḥ sphuritaratnamarīcirāga-
dhātucchaṭāsabalitais tarasā taraṃgaiḥ|
preṃkhadbhir aṃbarama¦tastaradaṃburāśi-
rucchāyam āpya śikharair iva viṃdhyasailaḥ|
vīcīvighaṭṭanavikīrṇṇavilolaśuktir
muktāṃśubhir mmakaraketur avāpa lakṣmīṃ|
saṃcāravarttibhir ivābhina¦votthita꣹
sya
śītatviṣaḥ pramathanāthakirīṭadhāmnaḥ|
abhyāhatāninivaghūrṇṇitamaṃdarādri-
sānucyutair niśitakoṭibhir aśmakūṭaiḥ|
ucchvāsalakṣarudhiraśrutatāmrarāga-
cchedājjhaṣāj jhani¦dhau dadati sma rūpāṃ||
dhyātenuśīrabhitasaṃsphuṭapheṇahāsa-
lakṣmī rarāja jaladhes saridaṃganābhiḥ|
paścād upetya parihāsavivitsayeva
kallolapāṇipihitāta¦nuśuktinetraḥ||
maṃdīkṛtasya śikhine jaṭharāspadasya
toyātidhānavasataḥ pṛthuvīcihastaiḥ|
unnejanārtham iva tīravanāṃtarāla-
tālīsacūrṇṇanikaraṃ vicakarṣa siṃdhuḥ||
ujjṛmbhitā
viralavepathavo 'dhijagmur
āsajyamānavikaṭotkalikānubaṃdhāḥ|
abhyullasanmakaraketuśarābhighāta-
paryākulās taṭabhuvo bhṛśam ākulatvaṃ|
yasyodayādhigamam eva ku¦lādrituṃga-
bhaṃgīśataiḥ śriyam avāpa viśeṣam urvvīṃ||
tasya pramārṣṭum iva biṃbakalaṃkam iṃdor
aṃbhodhavartma jaladhis tarasā jagāhe
caṃdrāvadātarucayo jaladher vvirejur
ujṛṃbhitā diśi diśi sphutaphenaphalyaḥ|
preṃkhāturaṃgabhujagādhipadīrghabhoga-
nirmuktakaṃcukakalāpapulākaśobhāṃ|
saṃkṣobham ādadhatamudvatavīcicāpam
aurvvīnirargalaśarasthi
tim aurvvavahneḥ
gaurīpater iva vilocanam ūrddhvasaṃsthaṃ|
ploṣaṃcakāra makaradhvajamiddhamarciḥ||
uddāmavāḍavakṛśānuśikhāsahasra-
tāpānubaṃdhaśamanārtham ivormmihastaiḥ|
nītā na¦dībhir arucajhaṣaketanasya
phenacchaṭāruciracaṃdanapaṃkacarcā|
abhyutpatatsarasasaṃ svaracakrapīta-
śeṣodinastamadirādyatiṣaṃgahetoḥ||
muktāṃbudaṃ nipatati sma taraṃgajālam
ujṛṃbhamānamadamoham ivāṃbudhāmnaḥ|
siṃdhoś cakāsati sma tarāṃ sma maṇiprakāṃḍa-
raśmicchaṭāvisaravisphuritās tadānīṃ|
haṃtuṃ rasātalatamāṃsi gṛhītadīpra-
dīpā i¦
va pratidiśaṃ pṛthuvīcihastāḥ||
niḥśeṣalokanayanotsavahetumekam
ālokya caṃdram iva saṃbhūtagāḍhatoṣaḥ|
ambhonidhir galitamauktikabāṣpam iṃdu-
saṃdorasāraśuciśuktivilocanaṃ 'bhūt||
tārāpathaś caturapātasamīpavega-
dhūtā tathodapatadaṃbudhivīcipaṃktiḥ|
tanmadhyavarttibhir alābhi yathā muhūrttam
ārād grahais taralabudbudavṛṃdalakṣmīḥ||
kallolapaṃktibhir athoragaphūtkṛtāgni-
dhūmacchaṭāśabalitābhir apāta nākāt|
biṃdhaṃ tuṣārakiraṇaspa davāvuṣībhir
ālagnatadgatacalābhir ivāṃbudhāmnaḥ||
aurvvā
gnidāhamanapekṣya rasānubaddha-
tājo javād viviśuśī kakubhā mukhebhyaḥ|
siṃdhuś cakāra takārasā saritaḥ parācīḥ
snigdhe 'pi jātu na jaḍasya bhavaty apekṣā||
aṃtasthaśeṣaphaṇamaṃḍalaphūtkṛtottha-
niśvāsavātavasato nu saratnarāgāḥ|
siṃdhor avādhiśata dhautaśataḥ śaśāṃka-
dhāmāvamarśajanitās tarasā taraṃgāḥ||
velāparyastaśuktiprakaravigalitasthūlamuktāphalāccha-
jyotsnālokopaliptagrahamaṇiśabalavyomavīthīvilagnāḥ|
tasthusmitvās taraṃgāḥ kṣaṇamatanaśikhāśeṣarorvānalārdi-
stā
꣹paploṣapraśāṃtai śiśiraśaśadharasparśatarśādivordhvaṃ||
vitanvaṃto lakṣmīm aviraladalerīdaṃtaghaṭanāṃ
sphuradratnacchāyāruciraghaṭavallīvanabhuvaḥ|
virejuḥ kallolā kṣitabhṛta iva vyālaijāgatiṃ
vihāyo 'tikṣubhitajalajālaspa jaladheḥ||
saṃdhyānṛttānubaṃdhadrutarayaśithila꣹graṃthinirmuktamadhya-
sthāṇorvvaiyāghram ārād ajinam iva bhuvi sraṃ vireje||
vajraprasākulātaśritaśikhariśikhātkhecarādhinyakorvvī-
niṣṭhyūtābhīś caśubaṃśabatyakaraśabalacchāyam aṃbho 'ṃburāśiḥ||
dhutataṭagiridhātuccācchaṭābhir
acchuritapṛthumukhānāṃ siṃdhur aṃbhogajānāṃ|
drutam akṛta śiraḥsu svanakṣatramāla-
śriyam atanutaraṃgakṣiptaratnāvalībhiḥ||
kṣiptvā tīreṣv anarghaglapitaśaśirucaḥ saṃcayās tān māninīṃ
tacconmūlānukūlaṃ sarasaphalabhṛtaṃ maṃḍalaḥ pādapānāṃ|
dūrārūḍhā nipetur jaladhijalarayās tatkṣaṇaṃ
vāḍavāgnau
ke vā na prāpnuvaṃti vyasanam upagatā vikriyāṃ jāḍyahetoḥ||
ādādyaurvvānalakalitaṃ śaṃkhacūrṇṇaṃ tadānīm
ākarṣannas taṭavanabhuvo nāgavallīdalaughāṃ|
bhagnānekākramukasakalagraṃthayo vīcibhaṃgā-
tāṃ cūlasya sthitim avikalāṃ cakrur abdhen ivetthaṃ||
prāptaḥ kām apy abhikṣā yadudayasamayārabdhavelāvijṛṃbhā-
saṃbhāroddāmitāṃbhaḥ kulagiriśikharaśreṇituṃgais taraṃgaiḥ|
tasyāśaktaḥ pramārṣṭuṃ malam amṛtarucer naktam aṃkotthitasya|
sthāne dhūmāyamānaṃ hṛdayam iva dadhau siṃdhurorvvānalārciḥ||
saṃbhogo¦
ddāmalīlāvasarabhasahasadvaktracaṃdrāḥ puraṃdhrī
kurvvāṇasyāparādhasmṛtivimukhadhiyo vallabheṣv astamānāḥ|
kaṃdarppasyeva ketuḥ samakaram udadhir vvīcidaṃḍaṃ jalaugha-
kṣobhāvairbhāvaghoṣasphuṭajayatumulārāvaramyaṃ vyudāse||
pratikakubhaṃ gavākṣaghaṭitā vikāsikumudaśriyaṃ vidadhata
sphuṭataramaiṃdavānarahitā gṛhītaṃ vikaṭadrumādriśekharāḥ|
punar api setubaṃdharabhasād valimukhagaṇāḥ| vāśukiraṇāḥ
sakalamacakṣururpatim apāṃ vikīrṇṇanavaratnasārapulinaṃ||
cha ||
iti haravijaye mahākāvye¦
samudravijṛṃbhāvarṇṇano dvāviṃśaḥ sarggaḥ||