Jinabhadrasurijñānabhaṇḍāra Jaisalmer 408 J Jaisalmer 408. XXX FIX HEADER XXX Ratnākara Haravijaya Sanskrit in Devanāgarī script. HV-only ba and va not distinguished. 1228 Patan Peter Pasedach

[floral] || cha ||

ity arddhadeharacitasthitim uttamāṃga- gaṃgābhyasūyanaparāṃ giriśasya gaurīṃ| nātho 'niśasya saritām atha caṃdrapāda- saṃmūrcchitaḥ krodha iva cchubhitas tad āsīt|| utpatya dūram anuvaprajuṣā mṛgāṃkam aṃkād iva bhramadadhīm avagāhamānaṃ| svasthāna eva parivṛttijuṣā muhūrttam aṃbhovinā stamitaśāṃtajalena tasthe|| tāvad vihāya jaladhi stimitām avasthām unmīlitānukṛtalocanaratnaśuktiḥ| ścotat_sudhārdraśiśirāṃśukarāvamarśa- viśliṣṭaśeṣaphaṇapūga ivodatiṣṭhat|| tārāpathaṃ sapasiśriyuṣaḥ salīla- mannena yojayitumusphuritāmṛtāṃśoḥ| ullāsa|vīciphalakaḥ pratibiṃbitaṃ sa꣹d- abhyutsasaṃja payasāṃ patiraṃjasārāt|| unnapramīnamakaraprakarāvacūrṇṇa- kallolahetugajavājiśatākulaṃ yat| abhyovamagnimagamajjalaveramaṃda- māskaṃdadānarabhasād iva toyasainyaṃ| antargataurvvaviṣavahniśikhāvataptā ꣹ ratnojvalāḥ śitirucoravaluḥ payodhau| kallolabhogipatayaḥ parirabdhasīta- sacchāyacaṃdrakaracaṃdanaśākhivṛṃdāḥ|| abhyutthitena taraso 'rthataraṃgabāhu- saṃcchāditāṃbaratalaṃ kṣitipīṭhapṛṣṭhe| asraṃsa ratnavidhinānadhijagmuṣābhra siṃdhūpagūhanasukhaṃ samudeva dūrāt|| aṃtaḥsphuradvikaṭavidrumadaṃḍanirya- cchāyānuviddham udadheḥ śaradabhrabhāsaḥ|| āvarttamaṃḍanamarāja muktinidrāa- raktāṃbujaṃ madhur iva nābhicakraṃ| ꣹ madhyādhirūḍhasakalapratimāgateṃdu- biṃbasphuradvikaṭanirmmalaratnapīṭhaḥ| atyaṃburāśi racitā jaladevatābhir dolāvirājitatarāṃ sma taraṃgalekhā|| nīhāragaurarucibhir mmakarākarasya tārāgaṇor adhijalaṃ pratimāviṣannā| dadhre taraṃgabhujaṣaṃḍadṛḍhopagūḍha- jyotsnānidāghajalaśīkarabiṃdulakṣmīḥ|| cchāyāgatāvikalanūtanacaṃdrabiṃba- vispaṣṭacakra¦ghaṭanāṃ kṣubhitasya siṃdhoḥ| muktāṃbaraṃ nipatati śma vilīnakāṃti daityādhipasya bhujavṛṃdam ivormmijālaṃ|| cakre 'ṃkajāmaranadīgucihāragaura- kallolapīvarapayodharamṛṣṭabhājaḥ|| vīcīkarair jjaladhibhiḥ phaṇiphūtkṛtāgni- dhūmacchaṭāsitaravāgurupatravallīḥ|| pāriplavordhvakalitātanuratnakaṃbu- sāvakracakrakaravarttanavīcibāhuḥ| velāṃganā vilulitāṃjananīlarā¦ga- veṇālatāś ciram anaṃtapateva siṃdhuḥ|| vyaktaṃ rasātalasukhaṃ kṣaṇam udvahaṃtu niḥśeṣanetrakumudotsavahetum iṃduṃ| draṣṭuḥ kutūhalavaśād iva nāgaloka- lakṣmīr vyudā¦si jalarāśijalottarīyaṃ|| velānalāhativijajjaritasya sindhoḥ pratyagraratnakusumastabakānyamaṃdī| kallolakalpatarukānanamaṃḍalāti bhasmīcakāra vaḍavāmukhasaṃkṣayāgniḥ|| preṃkhat_pravālavalayāruṇam iṃdumauli- paryastalagnaviśikhāgniśikhāsahasraṃ| siṃdhuḥ puratrayam iva sphuradaiṃdranīla- staṃbhāyatormmi manasaḥ salilaṃ nyapaptat|| vaimānikāmaravadhūr gagane taraṃgaut- kṣiptāḥ sarāsam avalokya payomanuṣyaḥ| avyorvvavahni tadalābhakṛtā ivāṃśu śokedgalāj jhaṣanidhau dadhati sma saṃpat|| kṣiptās tado¦rtham udadhes taralais tadaṃga- bhaṃgaiḥ plāvāḥ saha vimānagaṇor vvicetaḥ| ālokya saṃspṛhamapīṣu yathā surastrī sāyatrikāścyutimasaṃsata nākadhāmnaḥ|| gaṃbhīrakṛtsphuritavidru¦matāmratoya- tālūni rejur udadher vvivṛtāni pātuṃ| tālūramaṃḍalamukhānyasasaugatāpa- tṛṣṇāvaśād iva niśākarakāṃticāṃbhaḥ|| abhraṃkaṣaḥ sphuṭamalaijaladhis taraṃ¦ga- bhaṃgeṣu śītakiraṇasya babhāri biṃbaiḥ| śyāmāṃganājanakṛtāsmadacāruratna- vātāyanāśitasitalācitaharmyalīlāṃ| prāpte vivṛttim udadhau sphuṭape¦nahāsa- biṃduprabhādhavalakaṃcukapūrṇṇapātraṃ|| velāṃganāḥ phaṇabhṛtāṃ tarasāvijahnu- jihmapravālaviṭapāṃkurakoṭidṛṣṭaṃ| ālokyatoddhataparasparasaṃprahāra- kaṃḍūyanākulabhujair mukharājalakṣmīḥ| saṃśaktaśaṃkhasakalatsaruvīcibhaṃga- khaḍgodareṣv api payodhi mayomanuṣyaiḥ|| abhyuddhṛtapracuraratnanidhānakuṃbha- gaṃbhīrasiṃdhunikarair iva siṃdhur ābhāt| aāvarttamaṃḍalaśataiḥ prasatāpaviddha- paryaṃkavarttibhujagāyasaśṛṃkhaloghaiḥ|| kāśmīrakeśaraparāgarucir vyaloki lokena śītakiraṇasya niśāmukhe yat| tadbādhyamānam ira nīranaver udagra- vīcicchaṭābhir abhavatp aripāṃḍu biṃbaṃ|| abhraṃkaṣaḥkṣubhitasiṃdhutaraṃgabhaṃga- dhautāṃ mṛgāṃkavapuṣo viralaṃ galadbhiḥ| phullāni kair avakulāni kalaṃkabiṃdu- vṛṃdair ivārivalayai śabalībabhūvuḥ|| kallolacakram udadhes taṭaśailasānu- nirdhautadhāturasaraṃjitam ābabhāse| prātaḥ samuddiśadabhūrukarātapaṃkam abhraṃkaṣaṃ śikharajāla¦m ivāśmadhāmnaḥ|| helāvidāritavaṭācaladaityavapra- vakṣasthalaprakaṭaśuktinakhormmihastaḥ| siṃdhur nṛsiṃha iva tāravirāvavṛttir uddhūtavāḍavakṛśānuśikhāsaṭo 'bhūt|| bhāti sma garbhagirikāṃcanakūṭakoṭi- niryanmayūkhanikuruṃbakaraṃbyamāṇaṃ| māyāśayālumadhusūdananābhipadma- paryastakeśarasahasram ivāṃbu siṃdhoḥ|| babhrājire¦ jalanidher bhujagottamāṃge māṇikyakhaṃḍakiraṇachuritās tadānīṃ| tīreṣu lagnavaḍavāgniśikhās taraṃga- bhaṃgāḥ palāyanaparāyaṇatām ivāptāḥ|| siṃdhor ucīyuṣi himatviṣi caṃ¦drakāṃta- viṣyannavāribhir ivāhitacaṃ¯himānaḥ| āsphālanena taṭaśailaśilātaleṣu prasthāyire sphuritaratnarucas taraṃgāḥ|| nāgeṃdrabhogaviniṣannatanos tadānīṃ pratyakṣam eva bhujagāsanaketanasya| bhasmīcakāra makarākaram aurvvavahniḥ śakto na rakṣitum ihāpadi ko 'pi kaścit|| lakṣmacchalabhramaramaṃḍalasāratāram āśā śa¦śipratimayītthitayā cakāśe paśyaṃtaghūrṇṇitataraṃgapalosajāla- tālūratāmarasakarṇṇikayārṇṇavaśrīḥ|| jvālājaṭālavaḍavāmukhavahnisārdra- dhūmābhighātaghaṭanavyathitair ivācchat| muktāphalaḥ sukarasaṃhatim utsasarjja vistāribhir jalanidhir mmaṇiśuktinetraiḥ|| pratyagraśoṇimaṇidīdhiticakravāla- gaṃḍūṣaśīdhuviśarāḥ pulinā¦ni śastuḥ| aprauḍhatīravanakeśaraśākhikhaṃḍa- sekakriyārtham iva siṃdhutaraṃgalekhaḥ|| ūhuḥ pravālaviṭapāṃkurakoṭibhāga- lagnā vilolavaḍavāmukhadhūmadigdhāḥ|| śaṃkhaṃ¦ karālacayavīciṣu tāmranāla- nīlāravindakumudaśriyam aṃbudhāmnaḥ| cakru sthitā nabhasi kūrmmaṇiketanasya kaiṃ dīritāḥ phaṇiphaṇāmaṇiraśmirāgaiḥ|| saudāminīsabalitāṃ¦budavṛṃdamoha- vidrāṇahaṃsavisaraṃ taramūrddhnibhaṃgāḥ|| sthūlasphuliṃganikarāruṇarāgapuṣpa- sphārīkṛtā pavanaveśavitanyamānāḥ| lakṣmīr madhur jalanidhevaḍa¦vāgnidhūma- lekhastaraṃgasaritām iva dīrghaveṇyaḥ|| kākolakaṃṭharucibhir vvikasatkarāla- ratnāṃkaśīkarakaṇosmadṛṣībhavadbhiḥ| ꣹ preṃkholitair divi vijihnuvire taraṃga- bhaṃgair bhujaṃgapatayaḥ kṣubhitasya siṃdhoḥ|| vistāribhiḥ sphuritaratnamarīcirāga- dhātucchaṭāsabalitais tarasā taraṃgaiḥ| preṃkhadbhir aṃbarama¦tastaradaṃburāśi- rucchāyam āpya śikharair iva viṃdhyasailaḥ| vīcīvighaṭṭanavikīrṇṇavilolaśuktir muktāṃśubhir mmakaraketur avāpa lakṣmīṃ| saṃcāravarttibhir ivābhina¦votthita꣹sya śītatviṣaḥ pramathanāthakirīṭadhāmnaḥ| abhyāhatāninivaghūrṇṇitamaṃdarādri- sānucyutair niśitakoṭibhir aśmakūṭaiḥ| ucchvāsalakṣarudhiraśrutatāmrarāga- cchedājjhaṣāj jhani¦dhau dadati sma rūpāṃ|| dhyātenuśīrabhitasaṃsphuṭapheṇahāsa- lakṣmī rarāja jaladhes saridaṃganābhiḥ| paścād upetya parihāsavivitsayeva kallolapāṇipihitāta¦nuśuktinetraḥ|| maṃdīkṛtasya śikhine jaṭharāspadasya toyātidhānavasataḥ pṛthuvīcihastaiḥ| unnejanārtham iva tīravanāṃtarāla- tālīsacūrṇṇanikaraṃ vicakarṣa siṃdhuḥ|| ujjṛmbhitāviralavepathavo 'dhijagmur āsajyamānavikaṭotkalikānubaṃdhāḥ| abhyullasanmakaraketuśarābhighāta- paryākulās taṭabhuvo bhṛśam ākulatvaṃ| yasyodayādhigamam eva ku¦lādrituṃga- bhaṃgīśataiḥ śriyam avāpa viśeṣam urvvīṃ|| tasya pramārṣṭum iva biṃbakalaṃkam iṃdor aṃbhodhavartma jaladhis tarasā jagāhe caṃdrāvadātarucayo jaladher vvirejur ujṛṃbhitā diśi diśi sphutaphenaphalyaḥ| preṃkhāturaṃgabhujagādhipadīrghabhoga- nirmuktakaṃcukakalāpapulākaśobhāṃ| saṃkṣobham ādadhatamudvatavīcicāpam aurvvīnirargalaśarasthitim aurvvavahneḥ gaurīpater iva vilocanam ūrddhvasaṃsthaṃ| ploṣaṃcakāra makaradhvajamiddhamarciḥ|| uddāmavāḍavakṛśānuśikhāsahasra- tāpānubaṃdhaśamanārtham ivormmihastaiḥ| nītā na¦dībhir arucajhaṣaketanasya phenacchaṭāruciracaṃdanapaṃkacarcā| abhyutpatatsarasasaṃ svaracakrapīta- śeṣodinastamadirādyatiṣaṃgahetoḥ|| muktāṃbudaṃ nipatati sma taraṃgajālam ujṛṃbhamānamadamoham ivāṃbudhāmnaḥ| siṃdhoś cakāsati sma tarāṃ sma maṇiprakāṃḍa- raśmicchaṭāvisaravisphuritās tadānīṃ| haṃtuṃ rasātalatamāṃsi gṛhītadīpra- dīpā i¦va pratidiśaṃ pṛthuvīcihastāḥ|| niḥśeṣalokanayanotsavahetumekam ālokya caṃdram iva saṃbhūtagāḍhatoṣaḥ| ambhonidhir galitamauktikabāṣpam iṃdu- saṃdorasāraśuciśuktivilocanaṃ 'bhūt|| tārāpathaś caturapātasamīpavega- dhūtā tathodapatadaṃbudhivīcipaṃktiḥ| tanmadhyavarttibhir alābhi yathā muhūrttam ārād grahais taralabudbudavṛṃdalakṣmīḥ|| kallolapaṃktibhir athoragaphūtkṛtāgni- dhūmacchaṭāśabalitābhir apāta nākāt| biṃdhaṃ tuṣārakiraṇaspa davāvuṣībhir ālagnatadgatacalābhir ivāṃbudhāmnaḥ|| aurvvāgnidāhamanapekṣya rasānubaddha- tājo javād viviśuśī kakubhā mukhebhyaḥ| siṃdhuś cakāra tarasā saritaḥ parācīḥ snigdhe 'pi jātu na jaḍasya bhavaty apekṣā|| aṃtasthaśeṣaphaṇamaṃḍalaphūtkṛtottha- niśvāsavātavasato nu saratnarāgāḥ| siṃdhor avādhiśata dhautaśataḥ śaśāṃka- dhāmāvamarśajanitās tarasā taraṃgāḥ|| velāparyastaśuktiprakaravigalitasthūlamuktāphalāccha- jyotsnālokopaliptagrahamaṇiśabalavyomavīthīvilagnāḥ| tasthusmitvās taraṃgāḥ kṣaṇamatanaśikhāśeṣarorvānalārdi- stā꣹paploṣapraśāṃtai śiśiraśaśadharasparśatarśādivordhvaṃ|| vitanvaṃto lakṣmīm aviraladalerīdaṃtaghaṭanāṃ sphuradratnacchāyāruciraghaṭavallīvanabhuvaḥ| virejuḥ kallolā kṣitabhṛta iva vyālaijāgatiṃ vihāyo 'tikṣubhitajalajālaspa jaladheḥ|| saṃdhyānṛttānubaṃdhadrutarayaśithila꣹graṃthinirmuktamadhya- sthāṇorvvaiyāghram ārād ajinam iva bhuvi sraṃ vireje|| vajraprasākulātaśritaśikhariśikhātkhecarādhinyakorvvī- niṣṭhyūtābhīś caśubaṃśabatyakaraśabalacchāyam aṃbho 'ṃburāśiḥ|| dhutataṭagiridhātuccācchaṭābhir acchuritapṛthumukhānāṃ siṃdhur aṃbhogajānāṃ| drutam akṛta śiraḥsu svanakṣatramāla- śriyam atanutaraṃgakṣiptaratnāvalībhiḥ|| kṣiptvā tīreṣv anarghaglapitaśaśirucaḥ saṃcayās tān māninīṃ tacconmūlānukūlaṃ sarasaphalabhṛtaṃ maṃḍalaḥ pādapānāṃ| dūrārūḍhā nipetur jaladhijalarayās tatkṣaṇaṃ vāḍavāgnau ke vā na prāpnuvaṃti vyasanam upagatā vikriyāṃ jāḍyahetoḥ|| ādādyaurvvānalakalitaṃ śaṃkhacūrṇṇaṃ tadānīm ākarṣannas taṭavanabhuvo nāgavallīdalaughāṃ| bhagnānekākramukasakalagraṃthayo vīcibhaṃgā- tāṃ cūlasya sthitim avikalāṃ cakrur abdhen ivetthaṃ|| prāptaḥ kām apy abhikṣā yadudayasamayārabdhavelāvijṛṃbhā- saṃbhāroddāmitāṃbhaḥ kulagiriśikharaśreṇituṃgais taraṃgaiḥ| tasyāśaktaḥ pramārṣṭuṃ malam amṛtarucer naktam aṃkotthitasya| sthāne dhūmāyamānaṃ hṛdayam iva dadhau siṃdhurorvvānalārciḥ|| saṃbhogo¦ddāmalīlāvasarabhasahasadvaktracaṃdrāḥ puraṃdhrī kurvvāṇasyāparādhasmṛtivimukhadhiyo vallabheṣv astamānāḥ| kaṃdarppasyeva ketuḥ samakaram udadhir vvīcidaṃḍaṃ jalaugha- kṣobhāvairbhāvaghoṣasphuṭajayatumulārāvaramyaṃ vyudāse|| pratikakubhaṃ gavākṣaghaṭitā vikāsikumudaśriyaṃ vidadhata sphuṭataramaiṃdavānarahitā gṛhītaṃ vikaṭadrumādriśekharāḥ| punar api setubaṃdharabhasād valimukhagaṇāḥ| vāśukiraṇāḥ sakalamacakṣururpatim apāṃ vikīrṇṇanavaratnasārapulinaṃ||

cha ||

iti haravijaye mahākāvye¦ samudravijṛṃbhāvarṇṇano dvāviṃśaḥ sarggaḥ||