||śrī gaṇeśāya namaḥ||
oṁ sthito| 'tha| saudho| vratacandraśālikā
tale vibhuḥ kḷptamahārghasaṃstare||
iti| priyām| aṅkagatām| 'abhāṣata| kṣapākarasya| śri
yam īkṣya hāriṇīm_|||1||
ito| 'dhunā| 'viṣkṛtalakṣma lakṣyatāṃ| niśākarasyo| tthitam| 'atrilo
canāt_||
vibhāti| tanvaṅgi| tadīyatārakatviṣā| 'valīḍhodaravartma maṇḍalam_|2||
vidhitsunā| kelim| ivo|dayaśritā| nijaprabhākuṅkumavāsamuṣṭibhiḥ||
parāhataṃ|
pakṣmalame|ṇa lakṣmaṇā| nimīlayaty| 'ambujanetram| abjinī|||3||
sphuṭaṃ parāseka
parāṅmukhātmanas| sthirā| vibhūtir| vimalasya| jāyate||
sthitaṃ| jagad| vyāpya| tathāhi| tāma
saṃ| natāṅgi| niḥśeṣitam| etad| indunā|||4||
asau| śaśāṅ kaḥ| kurute| samunnatāḥ| kumudva
tīnāṃ| kumudastanāvalīḥ||
nijaprabhāhāralatāvibhūṣaṇāṣ| ṣaḍaṅghrikālāguru
pattribhaṅginīḥ|||5||
vigāḍhato| yaḥ| pratimāchalād| 'asau| navo| ruṇatvaṃ| gamito| nu| ca
ndramāḥ||
madhucchaṭāśīkaravārivarṣibhiḥ| kumudvatī kair avahastasampuṭaiḥ|||6||
dadha
tyam| ūrmīlitapaṅkajekṣaṇāḥ| kṣaṇād| 'avaśyāya| kaṇaiẖ| karālitāḥ||
kuśeśayinyo| da
yitārkabhāvanāsamucchalatsvedajalā| iva| śriyam_|||7||
niśākṛtā bimbamukhena|
pāṭalaprabhāsavaṃ mattam| |asau| kumudvatī||
apāvṛtottānitakair| ivānanā| ciraṃ| natabhrū|
ḫ pibatī| iva| saspṛham_|||8||
vidārya| daṃṣṭrāṅkurakomalatviṣā| niśāndhakārādriku
laṃ| svalekhayā||
bibharty| asāv ādi| varāhavibhramaṃ| sadā| tu| lakṣmodvahanena| candramāḥ|||
9||
anena| te| pūrṇakapolabhittinā| ka| eva| vaktreṇa| kṛśodari| smayaḥ||
bibharti| la
kṣmīṃ| pratimāsam utthitaṃ| niśākarasye| dṛśam| eva| maṇḍalam_|||10||
mṛṇālinī| ndo
s| spṛśataẖ| karaiḥ| krudhā| vivartayantī| va| kuśeṣayānanam_||
bibharti| pṛṣṭhāgatayā| kṛta
śriyaṃ| dvirephaveṇīlatayā|mbujastanam_|||11||
sphuṭaṃ| patantī| śaśicandrikāmbu
dhau| niśāgame| 'pīyata| śuktisampuṭaiḥ||
kuto| nva tābhyo| mbudamuktavāriṇo| vipāṇḍumuktā
phalasambhavo| 'nyathā|||12||
niśākare| kesaradhūlikuṅkumacchaṭāpiśaṅkāgrakare| vi
śeṣakam_||
vidhitsatī| va| ślathabhṛṅgamaṇḍalī| bhrūvā| sthitaṃ| kair avakānanaśriyā||||||
13||
kumudvatī| kair avahastam| ucchvasaddalāṅgulīkaṃ| śriyam| eti| bibhratī||
avāpta
pārśvasthitabhṛṅgamaṇḍalīkṛtāvanaddhāsitakambuvibhramam_|||14||
adhikṣapaṃ|
lakṣitakāminīmano| manobhavasya| kṣapitaś| śilīmukhān_|
tadīyapakṣāvali
sambhṛtā| iva| krameṇa| śītāḫ| prasaranti| mārutāḥ|||15||
śilīmukhaiś| śekharasaurabhā
hṛtair| bhramadbhir| ety| oparibaddhamaṇḍalam_|
śriyaṃ| cikīrṣadbhir| ivā| 'bhisārikāḥ sva
kāntaveśma sthagitāḥ| prayānty| amūḥ|||16||
vyadhāyi saṅkocavidhūrendunā| kim| ity| 'asau| svādurasā| 'pi padminī||
itīva| taṃ| nindati| ṣaṭpadas| svanais| sadānukūle| hi| jano| nura
jyate|||17||
kumudvatīnāṃ| pratibimbitāṃ| jale| vijihmavīciśrutipāśamadhyagā
m_||
adaḥ sphuranmaṇḍalanaśaṅkhapattratāṃ| bibharti| suśroṇi mṛgāṅkamaṇḍalam_|||
18||
mṛṇālinīnāṃ| nibiḍīkṛtāruṇacchadāṅgalīdanturacārukoṭibhiḥ||
pina
hyate| 'mbhoruhapādamaṇḍalair| dvirephamālāmaṇinūpurāvaliḥ|||19||
kumudvatībhi|
r makarandakuṅkumacchaṭāpiśaṅgāmbuvipūritodaraḥ||
savibhramaṃ| kair avaśṛṅgako
tkaraḥ| kṣapākaraṃ| hantum| iva| vyudasyate|||20||
nabhassamudrodaraphenasaṃhatir| nagendra
nāgādhipabhūticarcinā||
niśīthinīkalpalatāṃśukāvalir| niśākarasya| śriya|
m eti| candrikā|||21||
iti| smaroddīpini| candraśekhare| vibhur| vivṛtte| samaye| svasa
nnibhe||
himādrikanyām| 'abhidāya| sādaraṃ| sa sāndhyavelāvidhitatparo| 'bhavat_|||22||
avandatā|nanditamānasas| tatas| tanuṃ| sa| sandhyāmarabindajanmanaḥ||
murārinābhīhrada
padmaviṣṭaraprakīrṇareṇucchuraṇād| iivā| 'ruṇām_||23||
apāvṛtauṣṭhāntaralabdha
nirgamair japakriyāyāṃ| daśanāṃśu maṇḍalaiḥ||
babhau| śiraśchidrapathapraveśibhis| su
rasravantyā| iva| dhūrjaṭir| jalaiḥ|||24||
udagranāsāgraniviṣṭacakṣuṣaḥ| piśaṅga
pakṣmāvalimelanakramāt_|
sarocanārekham| ivā| sya| vahnimal| lalāṭapaṭṭaṃ| vida
dhe| vilocanam_|||25||
nibaddhapadmāsanapādapaṅkajasphuṭāruṇottānatalaprava
rtitaiḥ||
vilupyamānāt| anukaṇṭhamaṇḍalaprabhāndhakāracchaviraṃ| śurāśibhiḥ|||26||
avāptanābhivyatiṣaṅgavisphuratprabhāruṇottānakarāmbujadvayaḥ||
sthirāṃ sapī
ṭhaḥ sa| samādhigocaraṃ| cirāya| dadhyau| kim| apī| nduśekharaḥ|||27||
yugalakam_||
vyatītasaṃkhyātigapaṅkajāsanavyapāśrayāmbhoruhabījanirmitam_|
nijākṣasūtre|
nijamudrayā| japan| karāntareṇā| bjarucāṃ| vyavartayat_|||28||
vilokayantī| gi
rirājakanyakā| tathā ca| taṃ| dhyānanimīlitekṣaṇam_|
babhāra| saṃdhyātaparāga
pāṭalām| ivo| nmiṣatkopakaṣāyitāṃ| dṛśam_|||29||
samanyuniś śvāsasamī
raṇoṣmabhiẖ| kadarthyamānāruṇadhūsarāgadharā||
dvirephapālāṅkitamugdhapallavāṃ|
vasantalakṣmīm| atha| sā| vyaḍambayat_|||30||
samāptasandhyāvidhir| īśvaro| pi| tāṃ vilokya koṣāt| parivṛtya| tasthuṣīm_||
rasārdragarbhair| bahusāntvanakramaiḫ| prasādayām āsa| ci
reṇa| sasmitaḥ|||31||
madhūpanīṃ taṃ| jayayā| niśākaraprabhāvataṃsaṃ| samayajñayā| ta
taḥ||
vinidrakalpadrumapuṣpasambhavaṃ kramād| amuṃ| pāyayate sma| sasmitaḥ|||32||
ka
polabhāgena| sadāruṇatviṣā| jahāra| cetaḥ| śaśiśekharasya| sā|
nvipākapiṅgena|
phalena| bibhratī| late| va| raktādharapallavā| śriyam|_||33||
tayā| viyuktāṃ| kila|
kokakāminīṃ| vilokayantyā| bhavanābjinīgatām_||
ayācyatā| 'śaṅkitaviprayogayā|
śarīrabhāgasthitim| induśekharaḥ|||34||
tayā| samaṃ| so| pi| viyogabhītimān| nyave
śayat| tāṃ| tanusāmisīmani|
prakarṣataḥ| premaguṇasya| nāsti| tan| na| vallabhasya| kriyate| ya
d| īpsitam||35||
kathaṃ| nu| sandhyānutiṣu| prayokṣyate| kareṇa| me| matsarakhinnam| añjaliḥ|||
śirassthagaṅgājalaśīkaracchaṭā| tuṣāraśītā| 'pi| na| māṃ| na 'dhakṣyati|||36||
iti| priya
syā| rdhaśarīrasaṃsthitau| kṣaṇaṃ| vikalpākulamānasā| satī||
babhūva| tatsaṃśrayakārta
rā| punar| na| gaṇyate| premaṇi| doṣadūṣaṇam|_||37||
yugalakam_||
vimuktapārśva
sya| bhujaṅgaśekharasphuratphaṇāphūtkṛtakātarair| iiva||
kirīṭacandrasya| marīcima
ṇḍalaiḥ| piśaṅgajūṭāntarapuñjitais| sthitam_|||38||
vidhuntudopaplutabhāgavisphuranna
vārkabimboḥ pamam| 'agnipiṅgalam_||
nilīnabhāgāntaramiśram| ūrdhvagaṃ| vibhāti| cakṣu
r dadhad| 'ardhatārakam_||39||
niveśitasyā| ntarasīmni| cakṣuṣo| nimīlitārālaka
rālapakṣmaṇaḥ||
vidhīyate| bhāvanayai| va| tatkṣaṇaṃ| priyānanāmbhoruhadarśanotsavaḥ|||40||
lalāṭalekhāvalibhaṅgam| uccakais| samāsajantyā| ntaravartmani| bhruvā||
manorathārūḍha
harakṣaṇakriyā| savibhramotkṣepadaśā| nivedyate|||41||
apāṅgbhāgaṃ| rabhasād| apā
śritasalīlam| abhyāsavaśena| tārakaḥ||
adṛṣṭakāntānanakhedamantharaṃ| kathaṃ|cid| evo|
tkatayā| 'pi| vartate|||42||
prasaktatāmbūlakalaṅkadhūsarāṃ| śriyaṃ| dadhatyā| dharam adhyale
khayā||
sphuṭe| va| mūrtidvitayasya| peśalā| vibhāgasīmā| saralā| viracyate|||43||
sta
nasya| romāñcabharāvalambinaś| śarīrabhāgaṃ| viśato| numīyate||
vilocane| mīlitapa
kṣmasampuṭe| manoramasparśasukhodayotsavaḥ|||44||
niṣiddhadehārdhaniveśavibhramaṃ|
kṛśatvayogaṃ| prati baddhakopayā||
sabhaṅgurabhrūlataye| iva| kevalaṃ| balicchalāan| madhyabhuvā| vyavasthitam_|||44||
manoramāntarviniveśanirvṛter| 'avāptavistāraguṇoda
ye| 'dhikam_||
nitambabhāge| maṇimekhalāguṇo| bhareṇa| vicchinnaguṇaḥ| pataty| 'adhaḥ|||
45||
iti| priyasyā| 'calarājakanyayā| śarīrabhāge| kṛtasanniveśayā||
jagatsu| sau
bhāgyaguṇair| ananyagair| vyajīyatā| 'śeṣanitambinījanaḥ|||46||
daśabhiẖ kulakam_||
eka|
tra| pannagamayī| sajalā| bhranīla-
cchāyāṃ| kaṭīrakataṭe| kṛtasanniveśā||
vyāvartitaṇṭha
kuharāspadakālakūṭa-
toyāśayasrutivilāsam| 'adhatta| kāñcī|||47||
śobhāṃ| ba
bhāra| glapitāndhakaram
anyatra ratnaraśanā madhuraṃ| raṇantī||
lāvaṇyakāntisarasīpuli
nāyamāna-
vistāraśālijaghanasthalahaṃsapaṅktiḥ|||48||
adhyūru śītakiraṇābha
raṇasya| kāntiṃ|
kalmāṣam| 'āpa| mṛgacarma| viṣajyamānam_|
bibhrat| kirīṭaśaśidarśanaba
ddharāga-
tārādhṛtāgatasitetarapakṣalakṣmīm_|||49||
nisargasūkṣmacchaviśāra
m| ambaraṃ| vicitrakāñcīguṇaratnaraśmibhiḥ||
vilagnam| anyatra| sa pañcarāgatām| ivo|dva
haḥ| cāru taraṅgitaṃ| babhau|||50||
parasparapremavijṛmbhito| 'nayoś' cirāya| yogo| stu| śa
rīrabhāgayoḥ||
dadhau| tulākoṭikaśiñjitacchalād| iitīva gaurīcaraṇas| tadāśi
ṣam_|||51||
nṛtyatparikramabharānatabhūmipīṭhaḥ
niṣpiṣṭaratnaśirasaṃ| khalu| mā kṛthā
mām_|
bhasmāvadāta| iti| śeṣa| ive| ndumauler|
bhogī| babhau| kaṭakitaś| caraṇāgralagnaḥ|||
52||
sevāgatāmṛtakarapratibimbagarbhaṃ|
vakṣassthalārdham| abhṛtonnatam| indumauliḥ|
antaḫpraveśaparimaṇḍalalakṣyamāṇa-
gaurīpayodharam| ivā| cchatayā| parītam|_|||
53||
sandhyāhitotsavavikāsam| 'ahīnakāñcī-
dāmābhirāmam| 'aniśaṃ| vikaṭākṣavaktra
m_|
lakṣmīm| anuttamahimāṃśukalāñchitaṃ| sad|
'āviścakāra śivayor| vapur| ity 'abhi
nnam_||54||
anyonyamanmathasukhānubhavānubandha-
nisspandamīlitavilocanayos| ta
dānīm_|
ceṣṭā| tayor| udabhava|nn avibhinnacitta-
santhānaparyavasitā vinibaddhavācaḥ|||
55||
iti rasapoṣayuktimad| anujjitavṛtti guṇavyapāśrayaṃ
prathitaśubhāṅgalakṣa
ṇam| apūrvakṛtipraṇavātmatāṃ| dadhat_||
kavir| iva| nāṭakaṃ| ghaṭitasandhi| vidhāya śaśā
ṅkaśekharaś|
śikharisutārdham| ardhavapuṣi| pramadānvitamānaso| 'bhavat_|||56||
itthaṃ|
bhūyo| viyogajvaravirasadaśopaplavacchadeahetoi|s
spaṣṭapremānubandha sthitavati| dayitādeharatnena| miśre||
harṣotkarṣān| nipetur| vapuṣi| puraripor| ekalakṣyas| tadā
nīm|
āścaryodvṛttatārāḫ| pravikasitapuṭā| dṛṣṭayaḥ| pārṣadānām_|||57||
iti rājā
nakaśrīratnakaviracite haravijaye mahākāvye gaurīśvaradehārdhavarṇano nāmai
kaviṃśas sargaḥ||