Stein 187 Śc [description of manuscript] [author] [commentator] Haravijaya [title of commentary] [Sanskrit in Latin script.] HV-only Digital unclear [record of ownership] [how it was acquired] Peter Pasedach

||śrī gaṇeśāya namaḥ||

oṁ sthito| 'tha| saudho| vratacandraśālikātale vibhuḥ kḷptamahārghasaṃstare|| iti| priyām| aṅkagatām| 'abhāṣata| kṣapākarasya| śriyam īkṣya hāriṇīm_|||1|| ito| 'dhunā| 'viṣkṛtalakṣma lakṣyatāṃ| niśākarasyo| tthitam| 'atrilocanāt_|| vibhāti| tanvaṅgi| tadīyatārakatviṣā| 'valīḍhodaravartma maṇḍalam_|2|| vidhitsunā| kelim| ivo|dayaśritā| nijaprabhākuṅkumavāsamuṣṭibhiḥ|| parāhataṃ| pakṣmalame|ṇa lakṣmaṇā| nimīlayaty| 'ambujanetram| abjinī|||3|| sphuṭaṃ parāsekaparāṅmukhātmanas| sthirā| vibhūtir| vimalasya| jāyate|| sthitaṃ| jagad| vyāpya| tathāhi| tāmasaṃ| natāṅgi| niḥśeṣitam| etad| indunā|||4|| asau| śaśāṅ kaḥ| kurute| samunnatāḥ| kumudvatīnāṃ| kumudastanāvalīḥ|| nijaprabhāhāralatāvibhūṣaṇāṣ| ṣaḍaṅghrikālāgurupattribhaṅginīḥ|||5|| vigāḍhato| yaḥ| pratimāchalād| 'asau| navo| ruṇatvaṃ| gamito| nu| candramāḥ|| madhucchaṭāśīkaravārivarṣibhiḥ| kumudvatī kair avahastasampuṭaiḥ|||6|| dadhatyam| ūrmīlitapaṅkajekṣaṇāḥ| kṣaṇād| 'avaśyāya| kaṇaiẖ| karālitāḥ|| kuśeśayinyo| dayitārkabhāvanāsamucchalatsvedajalā| iva| śriyam_|||7|| niśākṛtā bimbamukhena| pāṭalaprabhāsavaṃ mattam| |asau| kumudvatī|| apāvṛtottānitakair| ivānanā| ciraṃ| natabhrū|ḫ pibatī| iva| saspṛham_|||8|| vidārya| daṃṣṭrāṅkurakomalatviṣā| niśāndhakārādrikulaṃ| svalekhayā|| bibharty| asāv ādi| varāhavibhramaṃ| sadā| tu| lakṣmodvahanena| candramāḥ|||9|| anena| te| pūrṇakapolabhittinā| ka| eva| vaktreṇa| kṛśodari| smayaḥ|| bibharti| lakṣmīṃ| pratimāsam utthitaṃ| niśākarasye| dṛśam| eva| maṇḍalam_|||10|| mṛṇālinī| ndos| spṛśataẖ| karaiḥ| krudhā| vivartayantī| va| kuśeṣayānanam_|| bibharti| pṛṣṭhāgatayā| kṛtaśriyaṃ| dvirephaveṇīlatayā|mbujastanam_|||11|| sphuṭaṃ| patantī| śaśicandrikāmbudhau| niśāgame| 'pīyata| śuktisampuṭaiḥ|| kuto| nva tābhyo| mbudamuktavāriṇo| vipāṇḍumuktāphalasambhavo| 'nyathā|||12|| niśākare| kesaradhūlikuṅkumacchaṭāpiśaṅkāgrakare| viśeṣakam_|| vidhitsatī| va| ślathabhṛṅgamaṇḍalī| bhrūvā| sthitaṃ| kair avakānanaśriyā||||||13|| kumudvatī| kair avahastam| ucchvasaddalāṅgulīkaṃ| śriyam| eti| bibhratī|| avāptapārśvasthitabhṛṅgamaṇḍalīkṛtāvanaddhāsitakambuvibhramam_|||14|| adhikṣapaṃ| lakṣitakāminīmano| manobhavasya| kṣapitaś| śilīmukhān_| tadīyapakṣāvalisambhṛtā| iva| krameṇa| śītāḫ| prasaranti| mārutāḥ|||15|| śilīmukhaiś| śekharasaurabhāhṛtair| bhramadbhir| ety| oparibaddhamaṇḍalam_| śriyaṃ| cikīrṣadbhir| ivā| 'bhisārikāḥ svakāntaveśma sthagitāḥ| prayānty| amūḥ|||16|| vyadhāyi saṅkocavidhūrendunā| kim| ity| 'asau| svādurasā| 'pi padminī|| itīva| taṃ| nindati| ṣaṭpadas| svanais| sadānukūle| hi| jano| nurajyate|||17|| kumudvatīnāṃ| pratibimbitāṃ| jale| vijihmavīciśrutipāśamadhyagām_|| adaḥ sphuranmaṇḍalanaśaṅkhapattratāṃ| bibharti| suśroṇi mṛgāṅkamaṇḍalam_|||18|| mṛṇālinīnāṃ| nibiḍīkṛtāruṇacchadāṅgalīdanturacārukoṭibhiḥ|| pinahyate| 'mbhoruhapādamaṇḍalair| dvirephamālāmaṇinūpurāvaliḥ|||19|| kumudvatībhi|r makarandakuṅkumacchaṭāpiśaṅgāmbuvipūritodaraḥ|| savibhramaṃ| kair avaśṛṅgakotkaraḥ| kṣapākaraṃ| hantum| iva| vyudasyate|||20|| nabhassamudrodaraphenasaṃhatir| nagendranāgādhipabhūticarcinā|| niśīthinīkalpalatāṃśukāvalir| niśākarasya| śriya|m eti| candrikā|||21|| iti| smaroddīpini| candraśekhare| vibhur| vivṛtte| samaye| svasannibhe|| himādrikanyām| 'abhidāya| sādaraṃ| sa sāndhyavelāvidhitatparo| 'bhavat_|||22|| avandatā|nanditamānasas| tatas| tanuṃ| sa| sandhyāmarabindajanmanaḥ|| murārinābhīhradapadmaviṣṭaraprakīrṇareṇucchuraṇād| iivā| 'ruṇām_||23|| apāvṛtauṣṭhāntaralabdhanirgamair japakriyāyāṃ| daśanāṃśu maṇḍalaiḥ|| babhau| śiraśchidrapathapraveśibhis| surasravantyā| iva| dhūrjaṭir| jalaiḥ|||24|| udagranāsāgraniviṣṭacakṣuṣaḥ| piśaṅgapakṣmāvalimelanakramāt_| sarocanārekham| ivā| sya| vahnimal| lalāṭapaṭṭaṃ| vidadhe| vilocanam_|||25|| nibaddhapadmāsanapādapaṅkajasphuṭāruṇottānatalapravartitaiḥ|| vilupyamānāt| anukaṇṭhamaṇḍalaprabhāndhakāracchaviraṃ| śurāśibhiḥ|||26|| avāptanābhivyatiṣaṅgavisphuratprabhāruṇottānakarāmbujadvayaḥ|| sthirāṃ sapīṭhaḥ sa| samādhigocaraṃ| cirāya| dadhyau| kim| apī| nduśekharaḥ|||27||

yugalakam_||

vyatītasaṃkhyātigapaṅkajāsanavyapāśrayāmbhoruhabījanirmitam_| nijākṣasūtre| nijamudrayā| japan| karāntareṇā| bjarucāṃ| vyavartayat_|||28|| vilokayantī| girirājakanyakā| tathā ca| taṃ| dhyānanimīlitekṣaṇam_| babhāra| saṃdhyātaparāgapāṭalām| ivo| nmiṣatkopakaṣāyitāṃ| dṛśam_|||29|| samanyuniś śvāsasamīraṇoṣmabhiẖ| kadarthyamānāruṇadhūsarāgadha|| dvirephapālāṅkitamugdhapallavāṃ| vasantalakṣmīm| atha|| vyaḍambayat_|||30|| samāptasandhyāvidhir| īśvaro| pi| tāṃ vilokya koṣāt| parivṛtya| tasthuṣīm_|| rasārdragarbhair| bahusāntvanakramaiḫ| prasādayām āsa| cireṇa| sasmitaḥ|||31|| madhūpanīṃ taṃ| jayayā| niśākaraprabhāvataṃsaṃ| samayajñayā| tataḥ|| vinidrakalpadrumapuṣpasambhavaṃ kramād| amuṃ| pāyayate sma| sasmitaḥ|||32|| kapolabhāgena| sadāruṇatviṣā| jahāra| cetaḥ| śaśiśekharasya| sā| nvipākapiṅgena| phalena| bibhratī| late| va| raktādharapallavā| śriyam|_||33|| tayā| viyuktāṃ| kila| kokakāminīṃ| vilokayantyā| bhavanābjinīgatām_|| ayācyatā| 'śaṅkitaviprayogayā| śarīrabhāgasthitim| induśekharaḥ|||34|| tayā| samaṃ| so| pi| viyogabhītimān| nyaveśayat| tāṃ| tanusāmisīmani| prakarṣataḥ| premaguṇasya| nāsti| tan| na| vallabhasya| kriyate| yad| īpsitam||35|| kathaṃ| nu| sandhyānutiṣu| prayokṣyate| kareṇa| me| matsarakhinnam| añjaliḥ||| śirassthagaṅgājalaśīkaracchaṭā| tuṣāraśītā| 'pi| na| māṃ| na 'dhakṣyati|||36|| iti| priyasyā| rdhaśarīrasaṃsthitau| kṣaṇaṃ| vikalpākulamānasā| satī|| babhūva| tatsaṃśrayakārta| punar| na| gaṇyate| premaṇi| doṣadūṣaṇam|_||37||

yugalakam_||

vimuktapārśvasya| bhujaṅgaśekharasphuratphaṇāphūtkṛtakātarair| iiva|| kirīṭacandrasya| marīcimaṇḍalaiḥ| piśaṅgajūṭāntarapuñjitais| sthitam_|||38|| vidhuntudopaplutabhāgavisphurannavārkabimbo pamam| 'agnipiṅgalam_|| nilīnabhāgāntaramiśram| ūrdhvagaṃ| vibhāti| cakṣur dadhad| 'ardhatārakam_||39|| niveśitasyā| ntarasīmni| cakṣuṣo| nimīlitārālakarālapakṣmaṇaḥ|| vidhīyate| bhāvanayai| va| tatkṣaṇaṃ| priyānanāmbhoruhadarśanotsavaḥ|||40|| lalāṭalekhāvalibhaṅgam| uccakais| samāsajantyā| ntaravartmani| bhruvā|| manorathārūḍhaharakṣaṇakriyā| savibhramotkṣepadaśā| nivedyate|||41|| apāṅgbhāgaṃ| rabhasād| apāśritasalīlam| abhyāsavaśena| tārakaḥ|| adṛṣṭakāntānanakhedamantharaṃ| kathaṃ|cid| evo|tkatayā| 'pi| vartate|||42|| prasaktatāmbūlakalaṅkadhūsarāṃ| śriyaṃ| dadhatyā| dharam adhyalekhayā|| sphuṭe| va| mūrtidvitayasya| peśalā| vibhāgasīmā| saralā| viracyate|||43|| stanasya| romāñcabharāvalambinaś| śarīrabhāgaṃ| viśato| numīyate|| vilocane| mīlitapakṣmasampuṭe| manoramasparśasukhodayotsavaḥ|||44|| niṣiddhadehārdhaniveśavibhramaṃ| kṛśatvayogaṃ| prati baddhakopayā|| sabhaṅgurabhrūlataye| iva| kevalaṃ| balicchalāan| madhyabhuvā| vyavasthitam_|||44|| manoramāntarviniveśanirvṛter| 'avāptavistāraguṇodaye| 'dhikam_|| nitambabhāge| maṇimekhalāguṇo| bhareṇa| vicchinnaguṇaḥ| pataty| 'adhaḥ|||45|| iti| priyasyā| 'calarājakanyayā| śarīrabhāge| kṛtasanniveśayā|| jagatsu| saubhāgyaguṇair| ananyagair| vyajīyatā| 'śeṣanitambinījanaḥ|||46||

daśabhiẖ kulakam_||

eka|tra| pannagamayī| sajalā| bhranīla- cchāyāṃ| kaṭīrakataṭe| kṛtasanniveśā|| vyāvartitaṇṭhakuharāspadakālakūṭa- toyāśayasrutivilāsam| 'adhatta| kāñcī|||47|| śobhāṃ| babhāra| glapitāndhakaram anyatra ratnaraśanā madhuraṃ| raṇantī|| lāvaṇyakāntisarasīpulināyamāna- vistāraśālijaghanasthalahaṃsapaṅktiḥ|||48|| adhyūru śītakiraṇābharaṇasya| kāntiṃ| kalmāṣam| 'āpa| mṛgacarma| viṣajyamānam_| bibhrat| kirīṭaśaśidarśanabaddhaga- tārādhṛtāgatasitetarapakṣalakṣmīm_|||49|| nisargasūkṣmacchaviśāram| ambaraṃ| vicitrakāñcīguṇaratnaraśmibhiḥ|| vilagnam| anyatra| sa pañcarāgatām| ivo|dvahaḥ| cāru taraṅgitaṃ| babhau|||50|| parasparapremavijṛmbhito| 'nayoś' cirāya| yogo| stu| śarīrabhāgayoḥ|| dadhau| tulākoṭikaśiñjitacchalād| iitīva gaurīcaraṇas| tadāśiṣam_|||51|| nṛtyatparikramabharānatabhūmipīṭhaḥ niṣpiṣṭaratnaśirasaṃ| khalu| mā kṛthā mām_| bhasmāvadāta| iti| śeṣa| ive| ndumauler| bhogī| babhau| kaṭakitaś| caraṇāgralagnaḥ|||52|| sevāgatāmṛtakarapratibimbagarbhaṃ| vakṣassthalārdham| abhṛtonnatam| indumauliḥ| antaḫpraveśaparimaṇḍalalakṣyamāṇa- gaurīpayodharam| ivā| cchatayā| parītam|_|||53|| sandhyāhitotsavavikāsam| 'ahīnakāñcī- dāmābhirāmam| 'aniśaṃ| vikaṭākṣavaktram_| lakṣmīm| anuttamahimāṃśukalāñchitaṃ| sad| 'āviścakāra śivayor| vapur| ity 'abhinnam_||54|| anyonyamanmathasukhānubhavānubandha- nisspandamīlitavilocanayos| tadānīm_| ceṣṭā| tayor| udabhava|nn avibhinnacitta- santhānaparyavasitā vinibaddhavācaḥ|||55|| iti rasapoṣayuktimad| anujjitavṛtti guṇavyapāśrayaṃ prathitaśubhāṅgalakṣaṇam| apūrvakṛtipraṇavātmatāṃ| dadhat_|| kavir| iva| nāṭakaṃ| ghaṭitasandhi| vidhāya śaśāṅkaśekharaś| śikharisutārdham| ardhavapuṣi| pramadānvitamānaso| 'bhavat_|||56|| itthaṃ| bhūyo| viyogajvaravirasadaśopaplavacchadeahetoi|s spaṣṭapremānubandha sthitavati| dayitādeharatnena| miśre|| harṣotkarṣān| nipetur| vapuṣi| puraripor| ekalakṣyas| tadānīm| āścaryodvṛttatārāḫ| pravikasitapuṭā| dṛṣṭayaḥ| pārṣadānām_|||57||

iti rājānakaśrīratnakaviracite haravijaye mahākāvye gaurīśvaradehārdhavarṇano nāmaikaviṃśas sargaḥ||