Kāvyamālā 22, OCR KOCR Kāvyamālā from OCR-Here only canto 3 Ratnākara Alaka Haravijaya Viṣamapadoddyota [Sanskrit in Latin script.] Digital unclear [record of ownership] [how it was acquired] Peter Pasedach

ekaviṃśaḥ sargaḥ |

sthito 'tha saudhonnatacandriśālikātale vibhuḥ kḷptamahārghasaṃstare | iti priyām aṅkagatām abhāṣata kṣapākarasya śriyam īkṣya hāriṇīm || 1 ||

candraśālikā pragrīvakaviśeṣaḥ | saṃstaraḥ śayyā || 1 ||

ito 'dhunāviṣkṛtalakṣma lakṣyatāṃ niśākarasyotthitamatrilocanāt | vibhāti tanvaṅgi tadīyatārakatviṣāvalīḍhodaravartma maṇḍalam || 2 ||

2 ||

vidhitsunā kelim ivodayaśritā nijaprabhākuṅkumavāsamuṣṭibhiḥ | parāhataṃ pakṣmalam eṇalakṣmaṇā nimīlayaty ambujanetram abjinī || 3 ||

udaya aiśvaryam api | prabhaiva kuṅkakumavāsaḥ kuṅkakumamiśraṃ piṣṭātakādicūrṇam_ | prabhāyāḥ kiṃcid udayarāgaśabalatvāt_ | pakṣmalaṃ sakesaram api || 3 ||

sphuṭaṃ parāsekaparāṅmukhātmanaḥ sthirā vibhūtir vimalasya jāyate | sthitaṃ jagad vyāpya tathāhi tāmasaṃ natāṅgi niḥśeṣitam etad indunā || 4 ||

vimalasya puṃsaḥ sthirā ātmano vibhūtir ātmīyā śrīḥ parasya śatrorāseke pade parāṅmukhī taddarśanāsahā saṃpadyate | tama eva tāmasam_ | prajñāditvād aṇ_ || 4 ||

asau śaśāṅkaḥ kurute samunnatāḥ kumudvatīnāṃ kumudastanāvalīḥ | nijaprabhāhāralatāvibhūṣaṇāḥ ṣaḍaṅghrikālāgurupattrabhaṅginīḥ || 5 ||

5 ||

vigāḍhatoyaḥ pratimāchalād asau navo 'ruṇatvaṃ gamito nu candramāḥ | madhucchaṭāśīkaravārivarṣibhiḥ kumudvatīkairavahastasaṃpuṭaiḥ || 6 ||

6 ||

dadhaty amūr militapaṅkajekṣaṇāḥ kṣaṇād avaśyāyakaṇaiḥ karālitāḥ | kuśeśayinyo dayitārkabhāvanāsamucchalatsvedajalā iva śriyam || 7 ||

7 ||

niśākṛtā bimbamukhena pāṭalaprabhāsavaṃ prattam asau kumudvatī | apāvṛtottānitakairavānanā ciraṃ natabhrūḥ pibatīva saspṛham || 8 ||

prattaṃ vitīrṇam_ || 8 ||

vidārya daṃṣṭrāṅkurakomalatviṣā niśāndhakārādrikulaṃ svalekhayā | bibharty asāv ādivarāhavibhramaṃ sadā tu lakṣmodvahanena candramāḥ || 9 ||

turavadhāraṇe | sadaivetyarthaḥ || 9 ||

anena te pūrṇakapolabhittinā ka eva vaktreṇa kṛśodari smayaḥ | bibharti lakṣmīṃ pratimāsam utthitaṃ niśākarasyedṛśam eva maṇḍalam || 10 ||

pratimāsam utthitaṃ māsemāse 'bhyuditaṃ candramaṇḍalam īdṛśam eva tvadānananibham iti smayo na kartavyaḥ | athavā tvanmukhe pratimāyai pratibimbāyodgataṃ sad etena sadṛśam_, anyathā tu virūpam eva | yadi hi tvanmukhe pratimāyāṃ nāpatiṣyan na tatvadānanasaubhāgyabhājanam abhaviṣyad iti kaḥ smayo yukta eva ca garva iti kākuprayogeṇa vadanasya tadapekṣayā prakarṣa eva kathitaḥ || 10 ||

mṛṇālinīndoḥ spṛśataḥ karaiḥ krudhā vivartayantīva kuśeśayānanam | bibharti pṛṣṭhāgatayā kṛtaśriyaṃ dvirephaveṇīlatayāmbujastanam || 11 ||

karaiḥ pāṇibhir api | ambujam atra kumudam_ | parapuruṣeṇa ca karaspṛṣṭā susādhvī mukhaparivṛttyā veṇīṃ stanapṛṣṭhapātinīṃ karoti || 11 ||

sphuṭaṃ patantī śaśicandrikāmbudhau niśāgame 'pīyata śuktisaṃpuṭaiḥ | kuto nu tābhyo 'mbudamuktavāriṇo vipāṇḍumuktāphalasaṃbhavo 'nyathā || 12 ||

sphuṭaṃ niścitam_ || 12 ||

niśākare kesaradhūlikuṅkumacchaṭāpiśaṅgāgrakare viśeṣakam | vidhitsatīva ślathabhṛṅgamaṇḍalībhruvā sthitaṃ kairavakānanaśriyā || 13 ||

karaḥ pāṇir api | vidhitsati cikīrṣati sati || 13 ||

kumudvatī kairavahastam ucchvasaddalāṅgulīkaṃ śriyam eti bibhratī | avāptapārśvasthitabhṛṅgamaṇḍalīkṛtāvanaddhāsitakambuvibhramam || 14 ||

pārthasthitayā bhramaramālayā kṛto 'vavanaddhasyaikadeśapraviṣṭasyāsitakambor indranīlavalayasya vibhramo yasya || 14 ||

adhikṣapaṃ lakṣitakāminīmano manobhavasya kṣipataḥ śilīmukhān | tadīyapakṣāvalisaṃbhṛtā iva krameṇa śītāḥ prasaranti mārutāḥ || 15 ||

lakṣitaṃ śaravyīkṛtam_ || 15 ||

śilīmukhaiḥ śekharasaurabhāhṛtair bhramadbhir etyopari baddhamaṇḍalam | śriyaṃ cikīrṣadbhir ivābhisārikāḥ svakāntaveśma sthagitāḥ prayānty amūḥ || 16 ||

16 ||

vyadhāyi saṃkocavidhūsarendunā kim ity asau svādurasāpi padminī | itīva taṃ nindati ṣaṭpadaḥ svanaiḥ sadānukūle hi jano 'nurajyate || 17 ||

rasaḥ śṛṅgāro 'pi || 17 ||

kumudvatīnāṃ pratibimbitāṃ jale vijihmavīciśrutipāśamadhyagām | adaḥ sphuranmaṇḍalaśaṅkhapattratāṃ bibharti suśroṇi mṛgāṅkamaṇḍalam || 18 ||

vīcir eva śrutipāśaḥ karṇapālī | śobhanā śroṇiḥ kaṭī yasyāḥ | ‘svāṅgāc copasarjanāt_—’ iti ṅīṣ_ || 18 ||

mṛṇālinīnāṃ nibiḍīkṛtāruṇacchadāṅgulīdanturacārukoṭibhiḥ | pinahyate 'mbhoruhapādamaṇḍalair dvirephamālāmaṇinūparāvaliḥ || 19 ||

19 ||

kumudvatībhir makarandakuṅkumacchaṭāpiśaṅgāmbuvipūritodaraḥ | savibhramaṃ kairavaśṛṅgakotkaraḥ kṣapākaraṃ hantum iva vyudasyate || 20 ||

20 ||

nabhaḥsamudrodaraphenasaṃhatir nagendranāgādhipabhūticarcikā | niśīthinīkalpalatāṃśukāvalir niśākarasya śriyam eti candrikā || 21 ||

bhūtir gajānāṃ maṇḍanam_ | carcikā carcaiva | ‘carcanā’ iti tu pāṭho na yuktaḥ | ‘ṇyāsaśrantho yuc_’ iti yucaḥ ‘cintipūjikathikumbicarcaś ca’ ity aṅā bādhitatvāt_ || 21 ||

iti smaroddīpini candraśekhare vibhur vivṛtte samaye svasaṃnibhe | himādrikanyām abhidhāya sādaraṃ sa sāṃdhyavelāvidhitatparo 'bhavat || 22 ||

22 ||

avandatānanditamānsas tatas tanuṃ sa saṃdhyām aravindajanmanaḥ | murārinābhīhradapadmaviṣṭaraprakīrṇareṇucchuraṇād ivāruṇām || 23 ||

aravindajanmano brahmaṇaḥ saṃdhyā tanuḥ śarīram_ | brahmaṇāpi hi purā nimiteṣu pitṛṣu svā tanuḥ kṛtakāryatayā parityaktā saiva saṃdhyārūpeṇa pariṇateti śaṃbhos tanāvavasthāna(?)m ity etat purāṇebhyo 'vaseyam_ || 23 ||

apāvṛtauṣṭhāntaralabdhanirgamair japakriyāyāṃ daśanāṃśumaṇḍalaiḥ | babhau śiraśchidrapathapraveśibhiḥ surasravantyā iva dhūrjaṭir jalaiḥ || 24 ||

24 ||

udagranāsāviniviṣṭacakṣuṣaḥ piśaṅgapakṣmāvalimelanakramāt | sarocanārekham ivāsya vahnimallalāṭapaṭṭaṃ vidadhe vilocanam || 25 ||

melanāt kapilapakṣmamālaṃ viloma(?)nayanam asya sarocanārekham iva lalāṭaṃ cakāra || 25 ||

nibaddhapadmāsanapādapaṅkajasphuṭāruṇottānatalapravartitaiḥ | vilupyamānāt anukaṇṭhamaṇḍalaprabhāndhakāracchavir aṃśurāśibhiḥ || 26 ||

26 ||

avāptanābhivyatiṣaṅgavisphuratprabhāruṇottānakarāmbujadvayaḥ | sthirāṃsapīṭhaḥ sa samādhigocaraṃ cirāya dadhyau kim apīnduśekharaḥ || 27 ||

27 ||

(yugalakam_)

vyatītasaṃkhyātigapaṅkajāsanavyapāśrayāmbhoruhabījanirmitam | nijākṣasūtraṃ nijamudrayā japan karāntareṇābjarucaṃ vyavartayat || 28 ||

vyatītāś cirapraṇaṣṭāḥ | paṅkajāsanā brahmāṇaḥ | nijā pārameśvarī | mudrā karādyavayavānāṃ saṃsthānaviśeṣaḥ || 28 ||

vilokayantī girirājakanyakā tathā ca taṃ dhyānanimīlitekṣaṇam | babhāra saṃdhyātaparāgapāṭalām ivonmiṣatkopakaṣāyitāṃ dṛśam || 29 ||

nūnam eṣa preyasīm anyāṃ dhyāyatīti kopena kaṣāyitā raktā || 29 ||

samanyuniḥśvāsasamīraṇoṣmabhiḥ kadarthyamānāruṇadhūsarādharā | dvirephamālāṅkitamugdhapallavāṃ vasantalakṣmīm atha sā vyaḍambayat || 30 ||

30 ||

samāptasaṃdhyāvidhir īśvaro 'pi tāṃ vilokya kopāt parivṛtya tasthuṣīm | rasārdragarbhair bahusāntvanakramaiḥ prasādayāmāsa cireṇa sasmitaḥ || 31 ||

31 ||

madhūpanītaṃ jayayā niśākaraprabhāvataṃsaṃ samayajñayā tataḥ | vinidrakalpadrumasūnasaṃbhavaṃ kramād amuṃ pāyayate sma sasmitaḥ || 32 ||

jayākhyā sakhī bhagavatyāḥ | sūnaṃ puṣpam_ || 32 ||

kapolabhāgena sadāruṇatviṣā jahāra cetaḥ śaśiśekharasya sā | vipākapiṅgena phalena bibhratī lateva raktādharapallavā śriyam || 33 ||

adhara oṣṭhaḥ | adharāś cādhomukhāḥ || 33 ||

tayā viyuktāṃ kila kokakāminīṃ vilokayantyā bhavanābjinīgatām | ayācyatāśaṅkitaviprayogayā śarīrabhāgasthitim induśekharaḥ || 34 ||

kokaś cakravākaḥ || 34 ||

tayā samaṃ so 'pi viyogabhītimān nyaveśayattāṃ tanusāmisīmani | prakarṣataḥ premaguṇasya nāsti tan na vallabhasya kriyate yadīpsitam || 35 ||

tanusāmi śarīrārdham eva sīmā maryādā || 35 ||

kathaṃ nu saṃdhyānatiṣu prayokṣyate kareṇa me matsarakhinnamañjaliḥ | śiraḥsthagaṅgājalaśīkaracchaṭā tuṣāraśītāpi na māṃ na dhakṣyati || 36 ||

36 ||

iti priyasyārdhaśarīrasaṃsthitau kṣaṇaṃ vikalpākulamānasā satī | babhūva tatsaṃśrayakātarā punar na gaṇyate premaṇi doṣadūṣaṇam || 37 ||

satī gaurī || 37 ||

(yugalakam_)

vimuktapārśvasya bhujaṃgaśekharasphuratkaṇāphūtkṛtakātarair iva | kirīṭacandrasya marīcimaṇḍalaiḥ piśaṅgajūṭāntarapuñjitaiḥ sthitam || 38 ||

vimuktetyādidaśabhiḥ kulakam_ | vāmapārśvatyāgāc candramarīcibhir aparapārśvavartijūṭābhyantare puñjībhūya sthitam_ || 38 ||

vidhuṃtudopaplutabhāgavisphurannavārkabimbopamam agnipiṅgalam | nilīnabhāgāntaramiśram ūrdhvagaṃ vibhāti cakṣurdadhadardhatārakam || 39 ||

vidhuṃtudo rāhuḥ | nilīnaṃ praśāntam_ | tena gaurīsaṃbandhinā bhāgāntareṇa miśritaṃ cakṣuś cakāsti || 39 ||

niveśitasyāntarasīmni cakṣuṣo nimīlitārālakarālapakṣmaṇaḥ | vidhīyate bhāvanayaiva tatkṣaṇaṃ priyānanāmbhoruhadarśanotsavaḥ || 40 ||

cakṣuṣa ity anādare ṣaṣṭhī | arālaṃ kuṭilam_ | bhāvanā dhyānam_ | tanmātreṇa parasparamukhadarśanaṃ vihitam_ | saṃmukhaṃ darśanābhāvāt_ | priyaś ca priyā cety ekaśeṣaḥ || 40 ||

lalāṭalekhāvalibhaṅgam uccakaiḥ samāsajantyāntaravartmani bhruvā | manorathārūḍhaharekṣaṇakriyā savibhramotkṣepadaśā nivedyate || 41 ||

manorathalabdhasya harasya kartuḥ karmaṇo vā yā gaurīgatā darśanakriyā sā lalāṭe valibhaṅgaṃ yojayantyā bhruvā savibhramā ātmana utkṣepāvasthā yasyās tādṛśī prakāśyate || 41 ||

apāṅgbhāgaṃ rabhasād apāśritaḥ salīlam abhyāsavaśena tārakaḥ | adṛṣṭakāntānanakhedamantharaṃ kathaṃcid evotkatayāpi vartate || 42 ||

42 ||

prasaktatāmbūlakalaṅkadhūsarāṃ śriyaṃ dadhaty ādharamadhyalekhayā | sphuṭeva mūrtidvitayasya peśalā vibhāgasīmā saralā viracyate || 43 ||

43 ||

stanasya romāñcabharāvalambinaḥ śarīrabhāgaṃ viśato 'numīyate | vilocane mīlitapakṣmasaṃpuṭe manoramasparśasukhodayotsavaḥ || 44 ||

44 ||

niṣiddhadehārdhaniveśavibhramaṃ kṛśatvayogaṃ prati baddhakopayā | sabhaṅgurabhrūlatayeva kevalaṃ balicchalān madhyabhuvā vyavasthitam || 45 ||

niṣiddhaḥ priyasaṃbandhini dehārdhe gaurīdehārdhakṛśaniveśavibhramo yena | īśvaramadhyadeśaṃ vyāptum asyātikṛśasya paryāptatvam_ || 45 ||

manoramāntarviniveśanirvṛter avāptavistāraguṇodaye 'dhikam | nitambabhāge maṇimekhalāguṇo bhareṇa vicchinnaguṇaḥ pataty adhaḥ || 46 ||

manoramaḥ priyaḥ | guṇas tantuḥ | vinaṣṭavinayādiguṇasya pāto 'nurūpaḥ || 46 ||

iti priyasyācalarājakanyayā śarīrabhāge kṛtasaṃniveśayā | jagatsu saubhāgyaguṇair anyagair vyajīyatāśeṣanitambinījanaḥ || 47 ||

47 ||

(daśabhiḥ kulakam_)

ekatra pannagamayī sajalābhranīla- cchāyā kaṭīrakataṭe kṛtasaṃniveśā | vyāvartitakaṇṭhakuharāspadakālakūṭa- toyāśayasrutivilāsam adhatta kāñcī || 48 ||

kaṭīrakaṃ kaṭī | kālakūṭa eva toyāśayo 'bdhiḥ || 48 ||

śobhāṃ babhāra jaghane glapitāndhakara- m anyatra ratnaraśanā madhuraṃ raṇantī | lāvaṇyakāntisarasīpulināyamāna- vistāraśālijaghanasthalahaṃsapaṅktiḥ || 49 ||

49 ||

adhyūru śītakiraṇābharaṇasya kāntiṃ kalmāṣam āpa mṛgacarma viṣajyamānam | bibhratkirīṭaśaśidarśanabaddharāga- tārādhṛtāgatasitetarapakṣmalakṣmīm || 50 ||

50 ||

nisargasūkṣmacchaviśāram ambaraṃ vicitrakāñcīguṇaratnaraśmibhiḥ | vilagnam anyatra sa pañcarāgatām ivodvahaccāru taraṅgitaṃ babhau || 51 ||

taraṅgitaṃ bhaṅgiyuktam_ || 51 ||

parasparapremavijṛmbhito 'nayoś cirāya yogo 'stu śarīrabhāgayoḥ | dadhau tulākoṭikaśiñjitacchalād itīva gaurīcaraṇas tadāśiṣam || 52 ||

tulākoṭiko nūpuram_ || 52 ||

nṛtyatparikramabharānatabhūmipīṭha- niṣpiṣṭaratnaśirasaṃ khalu mā kṛthā mām | bhasmāvadāta iti śeṣa ivendumaule- r bhogī babhau kaṭakitaś caraṇāgralagnaḥ || 53 ||

mām ity ato 'nantaram iti śabdo draṣṭavyaḥ | kaṭakitaḥ kaṭakīkṛtaḥ || 53 ||

sevāgatāmṛtakarapratibimbagarbhaṃ vakṣaḥsthalārdham abhṛtonnatam indumauliḥ | antaḥpraveśaparimaṇḍalalakṣyamāṇa- gaurīpayodharam ivācchatayā parītam || 54 ||

54 ||

saṃdhyāhitotsavavikāsam ahīnakāñcī- dāmābhirāmam aniśaṃ vikaṭākṣavaktram | lakṣmīm anuttamahimāṃśukalāñchitaṃ sa- d āviścakāra śivayor vapur ity abhinnam || 55 ||

saṃdhyayā āhitas tāṇḍavāder utsavasya vikāso yasya | saṃdhyā ca dehadvayasaṃśleṣeṇotsavaḥ pramodas tena vividhaṃ kāsate dīpyate iti ‘karmaṇy aṇ_’ | ahīno nāgarāja eva | ahīnaṃ ca sarvotkṛṣṭam_ | kāñcīdāma raśanākalāpaḥ | vikaṭākṣaṃ vipulanayanam_, vicitrakaṭākṣaṃ ca | anuttamayā sarvotkṛṣṭayā himāṃśoḥ kalayāñchitaṃ vyāptam_, anuttamahimnā cākṣīṇamāhātmyenāṃśukena lāñchitam_ || 55 ||

anyonyamanmathasukhānubhavānubandha- niḥspandamīlitavilocanayos tadānīm | ceṣṭās tayor udabhavann avibhinnacitta- saṃtānaparyavasitā vinibaddhavācaḥ || 56 ||

avibhinnasya cittasya saṃtānaḥ prakalpanaṃ tatra paryavasitā ekātmatāvidhānaṃ cetaso nivedayantyo 'samāptākṣarā vāco yāsu || 56 ||

iti rasapoṣayuktimadanujjhitavṛtti guṇavyapāśrayaṃ prathitaśubhāṅgalakṣaṇam apūrvakṛtipravaṇātmatāṃ dadhat | kavir iva nāṭakaṃ ghaṭitasaṃdhi vidhāya śaśāṅkaśekharaḥ śikharisutārdham ardhavapuṣi pramadānvitamānaso 'bhavat || 57 ||

rasapoṣo 'nurāgavṛddhis tat saṃbaddham_ | guṇāḥ saundaryādayas teṣāṃ kṛtasthitīnām āspadam_ | aṅgeṣu cakṣurādiṣu lakṣaṇāni dairghyādayo dharmāḥ | apūrvā anyena kenacid akṛtā kṛtir gaurīśvararūpasaṃpādanaṃ tatra pravaṇaḥ pravīṇaḥ | saṃdhiḥ saṃśleṣaḥ | pramadātra gaurī | anyasmin pakṣe—rasāḥ śṛṅgārādayas teṣāṃ poṣo vibhāvādīnām aucityena niveśāt prakaṭatā| tatra yuktir vidagdhatā | vṛttayo bhāratīsātvatyārabhaṭīkaiśikyaḥ | guṇā ojaḥ prasādādayaḥ | aṅgāni saṃdhīnām avayavāḥ ‘upakṣepaḥ parikaraḥ parinyāso vilobhanam_ | yuktiḥ prāptiḥ samādhānaṃ vidhānaṃ paribhāvanā ||’ ityādayaḥ | catuḥṣaṣṭilakṣyāṇi(lakṣaṇāni) | ‘vibhūṣaṇaṃ cākṣarasaṃhatiś ca śobhābhimāno guṇakīrtanaṃ ca | protsāhanodāharaṇe niraktaṃ guṇābhimāno 'tiśayaḥ sahetuḥ ||’ ityādīni ṣaṭtriṃśatkāvyavyavasthāsthāpakāni | kṛtiḥ kāryam_ | saṃcayo mukhapratimukhādayaḥ pañca pūrvamuktāḥ | pramadaḥ pramodaḥ || 57 ||

itthaṃ bhūyo viyogajvaravisaradaśopaplavacchedahetoḥ spaṣṭapremānubandhaṃ sthitavati dayitādeharatnena miśre | harṣotkarṣān nipetur vapuṣi puraripor ekalakṣyās tadānī- m āścaryodvṛttatārāḥ pravikasitapuṭā dṛṣṭayaḥ pārṣadānām || 58 ||

āścaryetyādinānāviśeṣaṇaiḥ ‘yatrākuñcitapakṣmāgrā sāścaryodvṛttatārakā | samā vikasitāntā ca sādbhutā dṛṣṭir iṣyate ||’ ity adbhutākhyā dṛṣṭir abhihitā || 58 ||

iti śrībālabṛhaspatyanujīvino vāgīśvarāṅkasya vidyādhipatyaparanāmno mahākave rājānakaśrīratnākarasya kṛtau ratnāṅke haravijaye mahākāvye gaurīśvaradehārdhavarṇano nāmaikaviṃśaḥ sargaḥ |

iti rājānakajayānakasūnor alakasya kṛtau haravijayaviṣamapadoddyota ekaviṃśaḥ sargaḥ ||