Kāvyamālā 22, OCR KOCR Kāvyamālā from OCR-Here only canto 3 Ratnākara Alaka Haravijaya Viṣamapadoddyota [Sanskrit in Latin script.] Digital unclear [record of ownership] [how it was acquired] Peter Pasedach

viṃśaḥ sargaḥ |

lakṣmīṃ dadhāv udayaśailatirohitendu- drāghiṣṭadīdhitiśikhābhujamañjarīkā | gauracchaviḥ surapater atha dikkrameṇa nīlaprabhaṃ timirakañcukam utkṣipantī || 1 ||

surapater indrasya dik pūrvā || 1 ||

utpitsati sma divam abdhisarovagāha- grastocchvasattimiraśevalavallarīkā | velāvikīrṇamaṇiśuktiśatacchalena potair iva vyanusṛtā śaśimūrtihaṃsī || 2 ||

2 ||

garbhīkṛtaur vaviṣamānalatāpadāha- mūrcchānubandhaśamanopakṛtena tena | tatkālatālatarutuṅgatarormiṇendu- ranvāyi dūram iva saspṛham abdhinārāt || 3 ||

śamanam evopakṛtam upakāras tena hetunā | teneti bahuśo 'nubhūtena | anvāyi anugataḥ || 3 ||

bibhratsalakṣma jaladhes talabhāgalagna- paṅkacchaṭāṅkam iva bimbam anuṣṇaraśmiḥ | śyāmākalindatanayājalabudbudāccha- tārāgaṇastabakitaṃ viyadārurukṣat || 4 ||

śyāmā niśā || 4 ||

vicchāyatām akṛt yo mama bhartur indo- r aṃśucchaṭābhir udayann avadhūya bimbam | paśyāmi bhānum udadhau patitaṃ tam adri- śṛṅgeṣv itīva navacandrikayādhyarohi || 5 ||

5 ||

tāvat tiraskṛtakuśeśayakhaṇḍakānti- niḥspandatārakaniśāmukhavartinīndoḥ | vispaṣṭāpāṭalima śailaśikhāśricumbi saṃdhyā sudhāvisaravarṣi lileha bimbam || 6 ||

saṃdhyā ca candrasya bimbam atiraktatayā lileha cumbitavatī | nāyakavyavahāro 'trānusaṃdheyaḥ || 6 ||

ākṣiptatāmarasakānanacakravāla- bhābhiḥ kramād udayaśailatirohitaśrīḥ | indur niśatimiramaṇḍalabādhyamāna- m āśiśvasaj jagad ivordhvamukhair mayūkhaiḥ || 7 ||

7 ||

bhāti sma pakṣmakuṭilodayaśailaśṛṅga- bhāgāspadābhinvakuṅkumapaṅkagaurī | abhyāpatanmadanakūbaricakraśīrṇa- māṇikyanemiśakalākṛtir indulekhā || 8 ||

pakṣmakuṭilā netraromavadvakrā | kūbarī rathaḥ || 8 ||

rejetarām udayaśailaśikhāśrimūla- lagnātha bhagnatimirā kuṭilā kalendoḥ | raktāruṇā namucikaṇṭhavivartamāna- phenacchaṭāvalayavibhramam āvahantī || 9 ||

raktavad aruṇā | anyatra raktenāruṇetyarthaḥ | namucir nāma daityaḥ | taṃ nihitakuliśaśaktinā phenena jiṣṇur jaghānety āgamaḥ || 9 ||

vispaṣṭalakṣmaśabalīkṛtamadhyabhāga- bimbārdhatām adhipatir dadhad oṣadhīnām | viṣyandidānajalaśīkaraśāritābhra- mātaṅgakarṇaśikharākṛtir āvirāsīt || 10 ||

abhramātaṅgāḥ suragajāḥ || 10 ||

apsargavibhramabhṛti stimite 'ndhakāra- rāśau diśaḥ sthagayati sphuṭapaṅkapīne | uttiṣṭhad ucchvasitakuṅkumakoṣagaura- m ālakṣyate sma kanakāṇḍam ivendubimbam || 11 ||

apsargo jalamayī sṛṣṭiḥ | koṣo 'bhyantaraṃ vāsaraṃ vā (?) | kanakamayam aṇḍaṃ brahmāṇḍam_ | tad apsarge digvyāpini satyalakṣyata | tasya carama nivartitatvāt_ | tad uktam_—‘so 'bhidhyāya śarīrāt svāt sisṛkṣur vividhāḥ prajāḥ | apa eva sasarjādau tāsu vīryam avāsṛjat_ ||’ iti || 11 ||

vyaktāvacūlakaluṣodaram indubimba- m ābaddharāgam udayādrigataṃ vyarājat | saṃvādinirgataviriñcavibhinnamadhya- vaikuṇṭhanābhinalinotthitabījakoṣam || 12 ||

avacūlaṃ lāñchanam_ | saṃvādī sadṛśo brahmaṇā bhinnamadhyo...koṣaḥ karṇikā yasya || 12 ||

ābaddharāgam udagād udayādrimūrdhni naisargikīṃ dhavalatām apahāya bimbam | nirdhutakesaraparāgavilaṅghyamāna- nidrāvibhuktakumudacchadagauram indoḥ || 13 ||

13 ||

cetoharasphuritakesaradantahāsa- m udvīkṣitāḥ kumudinībhir adhipradoṣam | rejuḥ kadarthanabhayād aravindavṛnda- kāntyāśritā iva navoditacandrapādāḥ || 14 ||

14 ||

vispaṣṭacihnam udayādriviṭaṅkakūṭa- saṃghaṭṭajarjaratayeva sarandhram indoḥ | bimbaṃ krameṇa vigalannavasāṃdhyarāga- raktacchaṭaṃ nabhasi pāṇḍuratām ayāsīt || 15 ||

viṭaṅka unnato bhāgaḥ | tasya kūṭaṃ śikharam_ | saprahārasya ca rudhirakṣayeṇa pāṇḍimā jāyate || 15 ||

nidrāvimuktanavatindukapāṇḍubhāsi bimbe prasusruvuṣi nākanadīṃ himāṃśoḥ | chāyā śriyaṃ hariṇalakṣmamayī babhāra niryatkalindatanayājalaveṇikāśrīḥ || 16 ||

tindukaṃ kusumabhedaḥ | nākanadīm ity anyoktyā gaṅgāpravāhasadṛśo jyotsnāpūraḥ pratipāditaḥ | athavā satyam eva gaṅgayā mṛgāṅkamaṇḍalān nirgatam ity āgamaḥ | yad uktam_—‘svarge caiva purā caiva saṃsthitā somamaṇḍale | somāc caiva viniḥsṛtya purākāśe vyavasthitā ||’ iti | veṇikā pravāhaḥ || 16 ||

pratyagralakṣmamalinodarakānti bimba- m indur babhāra navakundadalāvadātam | vakṣo halīva dṛḍhadhenukapaścimārdha- preṅkhatkhurāgraśikharollikhitavraṇāṅkam || 17 ||

dhenuko nāma dāntarūpo daityaḥ || 17 ||

lakṣmacchalopahitapīvarapaṅkapiṇḍa- kalmāṣamadhyam atanupratibimbam indoḥ | lakṣmīṃ dadhāv adhijalaṃ ghaṭamānahāri- rūpaṃ bhramatsarasi kālakulālacakram || 18 ||

rūpam ākāraḥ rūpāṇi ca ghaṭaśarāvaprabhṛtīni rūpakāṇi || 18 ||

kalmāṣitaṃ śaśakalaṅkalavena madhya- bhāge babhāra paripāṇḍuram indubimbam | visrastamecakagajājinapallavāgra- candrāvataṃsaśucibhasmasitāṃsalīlām || 19 ||

candrāvataṃso haraḥ || 19 ||

bhāti sma madhyaghaṭitāspadakālakūṭa- sacchāyalāñchanaruciḥ pariṇāhibimbaḥ | kṣīrāmburāśir iva mandaraśailamūla- līlāvivṛttiparimaṇḍalitaḥ śaśāṅkaḥ || 20 ||

20 ||

vispaṣṭacihnam acakād udayādrilagna- m ālekhyabhittiphalakaṃ smaradevatāyāḥ | tadvibhramāhitamaṣīmalapaṅkavarti- vinyastapattramakarāṅkam ivendubimbam || 21 ||

acakāt_ aśobhata | smara eva devatā | tasyāś citropayogo bhittisthānīyatvāt | tayā vibhrameṇāhito maṣīpaṅkamayyā ca vartyā viracitaḥ pattramakaro makararūpaḥ pattrabhaṅgo 'ṅkaś cihnam aṅko vā madhye yasya || 21 ||

abhrājatānilavilolitasāṃdhyarāga- piṅgīkṛtābhraśikharakṣaṇalabdhasaṃstham | śītāṃśubimbam uragāśananīyamāna- māṇikyabhāsurasudhākalaśābhirāmam || 22 ||

uragāśano garuḍaḥ || 22 ||

pratyagrapakṣaghaṭanena niśāvatāra- rāmeṣuṇā sapadi vāsarakrauñcakuñje | nirdārite sphuṭam ayukchadanacchadācchā nirgacchati sma śaśidīdhitihaṃsapaṅktiḥ || 23 ||

pakṣaḥ śuklaḥ kṛṣṇo vā | pakṣāḥ śatapattrāṇi | krauñcaḥ krauñcagiriḥ | ayukchadanaṃ saptaparṇam_ || 23 ||

aurvāgnihetiparimarśavilīnamadhya- bhāgo nu sindhujaṭharād uditaḥ salakṣmā | karpūracūrṇarucicārumarīcikurca- nirdhautadikkam arucat kaṭhinetarārciḥ || 24 ||

hetayo jvālās tatsaṃparkād galitavyapadeśa iva | lakṣma lāñchanam_ || 24 ||

unnidrakundadhavalagrahacakravāla- puṣpotkarā bhuvanakānanasīmni reje | śyamālatā hariṇalakṣmamiṣeṇa candra- bimbālavālavalayād iva niṣpatantī || 25 ||

25 ||

saṃvādam eṣyati mamāgurupaṅkadigdha- pattrāvalīśabalagaṇḍapuraṃdhrivaktraiḥ | kalmāṣitaṃ kim amunāpi na bimbam eta- d utprekṣya lāñchanam itīva babhāra candraḥ || 26 ||

amunā lāñchanena || 26 ||

āśritya śītarucinā sakalena jāti- sāmānyam utthitavatā nayanān maharṣeḥ | ānandabhārabharamantharatā vyadhāyi tatpakṣapātarabhasād iva locanānām || 27 ||

jātirūpaṃ sāmānyaṃ samāno dharmaḥ | guṇakriyāsāmānyayor api saṃbhavād ubhayapadaprayogaḥ | atrinetrād udgataḥ śaśī na tasyaiva sutatvād ānandakaḥ, api tu netrajātim ivāśritya sarvam eva nayanajātam āvarjayat_ || 27 ||

śiñjāravaṃ sapadi mantram udīrayan svaṃ naktaṃmukhe vighaṭamānapalāśayantram | saṃrabhya sādhaka ivāttarasopabhoga- m abhyāviśat kumudagarbhagṛhaṃ dvirephaḥ || 28 ||

naktaṃmukhaṃ niśārambhaḥ | palāśāny eva yantraṃ mārganirodhakam_ | sādhakaḥ siddhayogaḥ | so 'pi mantram uccārayan pātālādi praviśati | raso rasāyanam api || 28 ||

apāṇḍudīdhitiśikhānikarāvakīrṇa- vistīrṇabimbapariṇāhatayā himāṃśuḥ | unmūlitāmbarasarijjalalagnapadma- nālāvakīrṇasurakuñjaravibhramo 'bhūt || 29 ||

29 ||

kṣīrodavīcidhavalair nijabimbabhāgbhi- r abhrājatābhrasaraṇaiḥ kiraṇaiḥ śaśāṅkaḥ | saṃkocanābhayam ivārthayituṃ saroja- khaṇḍasya komalamṛṇālaśatair vilagnaiḥ || 30 ||

abhrasaraṇair nabhasi saradbhiḥ | saṃkocanābhayaṃ saṃkocanābhayābhāvaḥ || 30 ||

lāvaṇyakāntiparimṛṣṭakalaṅkalekha- m aprāptapattraracanāsu vilāsinīnām | chāyāgataṃ navamadhūkavipāṇḍurāsu gaṇḍasthalīṣv adhikam aśvi tad indubimbam || 31 ||

aśvi tad vimalībabhūva | ‘dyudbhyo luṅi’ iti parasmaipadam_ || 31 ||

jyotsnātuṣāranikarasthagitāntarikṣa- diṅmaṇḍalaḥ śiśirakāla ivāmṛtāṃśuḥ | āliṅganāny aśithilāni diśan priyāṇā- m akleśayann avakuśeśayakhaṇḍakāntim || 32 ||

32 ||

bhittvā viṣāñjanam ivāśu dṛśāṃ vighāta- hetuṃ niśātimiravṛndam anindyarūpaiḥ | saṃdānitacchadapuṭāni karair amanda- m indor akhindata kulāny aravindinīnām || 33 ||

33 ||

saireyakastabakanīlam athāndhakāra- m utsṛjya bhogamalināmbaranirviśeṣam | saṃvivyur āśu kakubhaḥ kaladhautagaura- m induprabhāpaṭalakalpalatādugūlam || 34 ||

34 ||

abhyudgate śaśini śaṅkhadalāvadāta- preṅkhanmayūkhakhacitāmbaradigvibhāge | tāpicchanīlam abhavad vivarānusāri vaibhāvaraṃ vigaladambha ivāndhakāram || 35 ||

35 ||

bhānor asaṃnidhivaśāt timireṇa sārdha- m ahnāya saṃgatim avāpya kumudvatībhiḥ | candrodaye kumudakukṣigatās tadīya- garbhadviṣaḥ sukham asāviṣata dvirephāḥ || 36 ||

kumudvatīnāṃ garbham abhidviṣanto bhramarās tābhiḥ sukham asāviṣata helayā prasūtāḥ | te hi divā tatra bandhanadauḥsthityam anubhūya candrodaye tato vinirgatya yatheṣṭam acaran_ | yāś ca bandhakyo bhartur asaṃnidhāne pareṇa puṃsā saha saṃbhogam anubhavanti tābhiḥ sukham aśaṅkitam eva sutāḥ prasūyante | te cottarakālaṃ tāsām asatīnāṃ parijñānād garbhadveṣiṇo bhavanti || 36 ||

śiśrīṣubhis tanuvikāsadalatpalāśa- koṣāḥ śanaiḥ kumudinīr nabhasi bhramadbhiḥ | candrāṃśujarjaritaśeṣaghanānubandha- naiśāndhakārasadṛśairatami dvirephaiḥ || 37 ||

37 ||

lokāntarāśrayiṇi gharmaghṛṇau krameṇa yair utthitair bhuvanam ūrṇunuve tamobhiḥ | tānīndur eva vicakāra karotkareṇa sādhāraṇatvarahitā mahatāṃ hi śaktiḥ || 38 ||

ūrṇunuve chāditam_ | vicakāra kṣiptavān_ || 38 ||

hitvā śanaiḥ śitim iva tvacam andhakāra- cchāyāṃ niśoḍupaṭalasphaṭikākṣasūtrā | gaurī babhūva rucirāgurupaṅkapattra- sacchāyalakṣmaśaśimaṇḍalagaṇḍabhittiḥ || 39 ||

niśā gaurī śuddhā pārvatī ca babhūva | tayā ca tapaḥprabhāvād adhigatagauraprabhayā śyāmalā nijatanutvakparityaktā || 39 ||

sparśotsavaṃ vidadhatībhir amandarāga- maṅgāni manmathavatām iva sundarībhiḥ | jahlādire kumudinīvipināni gāḍha- m āliṅgitāni śaśidīdhitimaṇḍalībhiḥ || 40 ||

40 ||

utsāritasya taraṇeḥ kiraṇacchaṭābhi- r indoḥ karaiś ca tamaso 'bhihatasya naktam | vispaṣṭacāruracanāḥ surasundarīṇā- m ālambanatvam agamann iva keśahastāḥ || 41 ||

hastaśabdaḥ keśeṣu praśaṃsāyām_ | hastaś ca pāṇir gartagatasyālambanaṃ karoti || 41 ||

bhindan sudhāni vahavāhibhir andhakāra- m aṃśūtkarair udajihīta ca śītaraśmiḥ | saṃkocaduḥkham aharac ca kumudvatīnāṃ santaḥ parārthaghaṭane nahi vighnanighnāḥ || 42 ||

udajihīta udyayau | nighnāḥ paravaśāḥ || 42 ||

āluṅkhitā dalitaśaṅkhavipāṇḍurābhi- r indoḥ prabhābhir atha kairavapadmakhaṇḍāḥ | unnidrabaddhadalakuṅmalanīḍalīna- dīnadvirephapaṭalāḥ parito babhūvuḥ || 43 ||

āluṅkhitāḥ spṛṣṭāḥ | unnidrāṇi kairavāṇām_, baddhadalāni padmānām_ || 43 ||

saudheṣu śītakiraṇasya karacchaṭābhi- r āpāṇḍurābhir abhitaḥ pratipheluṣībhiḥ | paryastasāndrabhujatāryatamaḥprabandha- m andhaṃ jagat punar ayujyata cakṣuṣārāt || 44 ||

bhujatāryaṃ kṛcchrollaṅghanīyam_ | ‘kṛtyair adhikārthavacane’ iti samāsaḥ || 44 ||

ādāya dagdhabahalāgurudhupadhūma- paṅkaṃ kapolaphalakeṣu surāṅganānām | pattrāṅgulīr iva rasārdratayā vidhitso- r indor gavākṣavivareṣu karā nipetuḥ || 45 ||

pattrāṅgulīḥ pattralatāḥ | raso rāgo 'pi | karāḥ pāṇayo 'pi || 45 ||

lakṣmīṃ dadhuḥ śiśiraraśmiruco gavākṣa- niryūhaniryadasitāgurudhūmaśārāḥ | paryastamandaravighūrṇitadugdhasindhu- vicicchaṭā iva pariplutakālakūṭāḥ || 46 ||

niryūho nirgato dāruviśeṣaḥ || 46 ||

srastāndhakāravasanāṃ rajanīpuraṃdhri- m āliṅgati priyasudhāsruti diksakhībhiḥ | dūraṃ mṛṇālaśakalāmalatanmayūkha- hāsacchaṭāñcitamukhībhir ivāpasasre || 47 ||

sudhāsrut_ candraḥ || 47 ||

saṃkocajihmitakuśeśayakośadhauta- kauśeyakomalaśaśāṅkaruco 'vakāśāḥ | rejur diśām adhiniśaṃ viśad aprakāśāḥ kāśā ivopaśaradaṃ śamitāndhakārāḥ || 48 ||

kauśeyaṃ vastram_ | tatsamāḥ śaśidyutayo yeṣu | upaśaradaṃ śaratsamīpe | ‘avyayībhāve śaratprabhṛtibhyaḥ’ iti ṭac_ || 48 ||

sārdhaṃ krameṇa kakubho 'tha kumudvatībhi- r ucchvāsalābhaviśadasthitidūradṛśyāḥ | prāptā vikāsam acakāsiṣur aindavībhi- r aṃśucchaṭābhir avadhūtaniśāndhakārāḥ || 49 ||

ucchvāso jīvitam_ | tallābhenaiva viśadāḥ || 49 ||

līlānipītabharamūrchitakairavīya- khaṇḍacchadacchavir iva cchuritāmbaraśrīḥ | indor dudhāva dhavalaḥ kalakaṇṭhakaṇṭha- kālāndhakārakaluṣāḥ kakubhaḥ karaughaḥ || 50 ||

dudhāva śuddhiṃ nināya || 50 ||

pratyagrapītanavakairavakhaṇḍalakṣmī- lāvaṇyakāntibhir ivātanupāṇḍimābhiḥ | kīrṇā diśo dalitasaṃtamasānubandha- m indor adīpiṣata dīdhitidīpikābhiḥ || 51 ||

51 ||

diksundarīghanapayodharabhāratāra- hārāḥ sudhāsrutikarālamaṇipravālāḥ | bhittvā śanais timiramañjanapuñjanīla- m ānañjur indukiraṇā jagadañjasārāt || 52 ||

payodharāḥ stanā api | srutiḥ pravāhaḥ tasyāḥ praṇālā nirgamanamārgāḥ | ānañjuḥ prakaṭayāṃcakruḥ || 52 ||

pauraṃdarīṃ diśam apojjhya viluptarāga- saṃpatkṣaṇāj jigamiṣaty adhunā pratīcīm | anyāḥ prasādayati nirjitapuṇḍarīka- śobhāgrapādapatanaiḥ kakubhaḥ salīlam || 53 ||

rāgo vyasanam api | prasādayati sāntvayaty api | pādānāṃ raśmīnām_, pādayoś caraṇayoś ca patanaṃ yāsām_ (?) || 53 ||

naiśānilāhatiparasparaghaṭyamāna- saṃphullakair avatayālikulapraṇādaiḥ | uktveti hastatalatāḍanayeva naktaṃ naktaṃcaraś ciram ahāsi kumudvatībhiḥ || 54 ||

naktaṃcaraḥ śaśī || 54 ||

(yugalakam_)

indīranīrakaṇakaṇṭakitā vikīrṇa- parṇā vavur dalitapaṅkajakuṅmalāgrāḥ | śītā niśīthamaruto nibhṛtadvirepha- śephālikākusumanirbharagandhavāhāḥ || 55 ||

indīraṃ syād avaśyāyaḥ || 55 ||

bhāti sma mārutavidhūtapalāśarandhra- labdhapraveśaśiśirāṃśumarīciśārām | chāyāṃ vineśuṣi ravau dadhatī tarūṇāṃ saṃvītacitramṛgacarmapaṭeva bhūmiḥ || 56 ||

vineśuṣi vinaṣṭe | bhartari ca vipanne manasvinī mṛgājinaṃ prāvṛṇoti || 56 ||

pratyagraphenadhavalā nabhasi prasasru- r ullaṅghitoḍunikarāḥ śiśirāṃśubhāsaḥ | udraśmiratnasikatākaṇacakravāla- mandākinījalataraṅgaghaṭāyamānāḥ || 57 ||

57 ||

preṅkhatkaṭhoraśatapattrapalāśamūla- pāṇḍakṣapākaramarīcivilaṅghitā dyauḥ | uttambhanākulajagatkṣayakālakola- daṃṣṭrā prakāśadhavalakṣitivibhramābhūt || 58 ||

kolaḥ sūkaraḥ || 58 ||

bhāti sma saṃvalitatārakacakravāla- candrātapacchuraṇapāṇḍuram antarikṣam | bibhrajjarājaraṭhajihmagadīrghabhoga- muktasphuradvikaṭakañcukapaṭṭalīlām || 59 ||

jihmagaḥ sarpaḥ || 59 ||

nirdhautatārataruṇacchavitārakaugha- kalmāṣitena nabhasā bibharāṃbabhūve | niḥśeṣaśoṣitajalaplavapaṅkagarbha- dṛśyāvarugṇabisakandajalāśayaśrīḥ || 60 ||

tāraṃ rajatam_ || 60 ||

jihmīkṛtābjanayanaṃ śvasanānubandha- kampākulasthiti vipāṇḍuratāṃ dadhatyā | saṃkocam āpa jarayeva kṛtāvamarśa- m indutviṣā kamalakānanacakravālam || 61 ||

śvasano vāyur niḥśvāsaś ca || 61 ||

candraprabhāmukulitaṃ salilātirikta- nālaṃ sasarpa kamalaṃ niśi cakravākī | ābibhratī hṛṣitapakṣmatanūruhaika- pādasthitonmukhavidūragakāntaśaṅkām || 62 ||

hṛṣitāny alīka(?)parituṣṭāni pakṣmāṇi lomāni yeṣām_, tathāvidhāḥ pakṣā yasyāḥ | priyasaṃdarśanabhrāntyā pulakitatvāt_ || 62 ||

āplāvitāvanitale navacandrikāmbu- pūre nimagnam atha kairavacakravālam | uttāralagnam iva mandasamīrapāta- pāriplavīkṛtapalāśabhujaṃ vyarājat || 63 ||

uttāralagnam ātmānam uttārayituṃ pravṛttam_ | atra ṇijantāder ac_ (?) || 63 ||

vaikuṇṭhaśaṅkhadhavalābjavibhedakuṇṭha- sotkaṇṭhakair avakarālakarotkarenduḥ | śyāmeti rātrir agamatsphuṭam arthaśūnya- paryāyatāṃ kṣatatamaḥparipāṇḍuraśrīḥ || 64 ||

vaikuṇṭhaśaṅkhaḥ pāñcajanyaḥ | tadvad dhavalāny abjāni śvetapadmāni tad bhede kuṇṭhaḥ sotkaṇṭhakairavaś ca karotkaro yasya tādṛgindur yasyāḥ sā niśā śyāmeti nijārthapratipādakaṃ śabdam arthaśūnyaṃ lebhe || 64 ||

paryāptajṛmbhaṇabharasphuṭanānubandhi- pattrāṅgulīnikarakair avacāruhastā | utkṣiptaṣaṭpadaghaṭāmukharomarāji- r induṃ vilokya sahasā kumudiny athāsīt || 65 ||

jṛmbhaṇam ullāsaḥ | sphuṭanaṃ vikāsaḥ | mukhe romarājir bhrūlatā | vallabhaṃ ca vīkṣya yoṣitpravartitāṅgabhaṅgā parasparānuvedhabhinnāṅgulīnāṃ sphuṭanaṃ bhaṅgaṃ jṛmbhaṇaṃ dadhyāsikāṃ (?) vitanoti || 65 ||

indoḥ karair atanukausumasaukumārya- bhāgbhir manobhuva iveṣubhir āhatābhiḥ | udgīrṇagandhakumudānanamūḍhanaiśa- gharmodabindubhir ajṛmbhi kumudvatībhiḥ || 66 ||

dharmasyeva dharmasya svedabindavo jalakaṇāḥ || 66 ||

ścyotatsudhāśiśiranirjharaśīkarārdra- candrāṃśurāśiparimṛṣṭakarālakoṣāḥ | padmākarāḥ sapadi saṃcukucur niśītha- śītārditā iva dalāmbarasaṃvṛtāṅgāḥ || 67 ||

67 ||

preyaḥsamāgamasukhārdrapuraṃdhrinirya- dānandabāṣpakaṇikāśiśiro nabhasvān | bandhakramādhigatatānavatāratamya- saugandhikotthaghanasaurabhasaṃpad āsīt || 68 ||

nabhasvān vāyuḥ bandho nimīlanam_ | saugandhikaṃ syāt kahlāram_ || 68 ||

niḥśeṣam eva surabhiṃ mama koṣagandha- m āvāndinakṣayamarun mama maiṣa moṣīt | itthaṃ bhiyeva kamalaṃ kalayāṃcakāra saṃkocasaṃkaṭaviśaṅkaṭakuṅmalatvam || 69 ||

āvān_ vahamānaḥ || 69 ||

spṛṣṭā na yā dinakarāṃśubhir ahni vahni- garbhair api kvacana caklamur ambujinyaḥ | mamlus tarāṃ śaśikarair api tāḥ sudhārdrai- r akṣuṇṇavāmacaritā bata padmanetrāḥ || 70 ||

70 ||

pātuṃ madhūny adhikumudvati baddharāga- m uddhūtapakṣati madhuvratam utpatantam | śliṣyatsarojadalasaṃpuṭapīḍitāṅghri- m īrṣyāvaśād iva kuśeśayinī babandha || 71 ||

71 ||

sādhyaṃ na taj jagati yan na kalāvato 'sti candraḥ karaiḥ sakaladiṅmukhakarṇapūraiḥ | viṣyaṇṇavārivisarāḥ parito nināya yac candrakāntadṛṣado 'pi tad ārdrabhāvam || 72 ||

kalāvānvidagdho 'pi | sa ca kaṭhinā api yoṣitaḥ paramārdrīkaroti || 72 ||

saṃkocadhūsaram akāri sarojakhaṇḍa- m agre yad asya śaśinā paripīḍya pādaiḥ | tena sphuradvikaṭakesaradantapaṅkti toṣādivātiviśadaṃ kumudaṃ jahāsa || 73 ||

(kalopaṃ kamalaṃ viduḥ nīlam utpalam ity anye) pādaiś caraṇair api || 73 ||

saṃdhukṣitāsamaśareṇa karair avāpta- nidrā satī kumudinī śaśināvamṛṣṭā | huṃkāriṇīva bubudhe kumudodarastha- kūjanmadhuvratakulakvaṇitānubandhaiḥ || 74 ||

asamaśaraḥ kāmaḥ | nidrā saṃkocaḥ śayanaṃ ca | satī bhavantī sādhvī ca | śaśineti kalaṅkavattvaṃ dhvanyate | kalaṅkavatā hi puṃsā sakāmenāpi sādhvī kṛtanidrā yadi kareṇa spṛśyate tadāsau kupitā sahuṃkāraṃ pratibudhyate || 74 ||

preyoṃśumālivirahavyasanānubandha- mūrchānimīlitasarojadṛśo nalinyāḥ | nyastāḥ salīlam abhavann uparīndunāpi khedāya komalamarīcimṛṇāladaṇḍāḥ || 75 ||

75 ||

kallolapīvarapayodharapṛṣṭhabhāga- m ākṛṣya vīcivalibhaṅgabhuvaṃ ca candraḥ | āvartanābhinihitāgrakaraś cakāra raktābjinīṃ mukhanimīlitapadmanetrām || 76 ||

karaḥ pāṇir api | raktānuraktāpi | atra candrasya kāmukatvam abjinyāś ca kāminītvaṃ gamyate || 76 ||

paryucchvasatsaralakesarakāñcanottha- nārācacakraparipūritakukṣirandhram | īṣadvibhinnamukulānanam indubhābhi- r ādatta kairavam anaṅganiṣaṅgalīlām || 77 ||

niṣaṅgas tūṇīram_ || 77 ||

jyotsnāmayaṃ yad amṛtaprabhameghamukta- m ambhaḥ papāta kumudacchadaśuktikoṣe | tatsthūlalagnarajanījalabindujāla- vyājena mauktikakaṇatvam abhiprapede || 78 ||

amṛtaprabhaś candraḥ || 78 ||

udbhinnakaṇṭakabharāt pulakānubandha- paryākulā kumudinī muditā pradoṣe | dhūtāravindarucicandrakarapraṇoda- cakrībhavatkumudacārukucā cakāśe || 79 ||

kaṇṭakā evodgataḥ pulakas tena paryākulatvam udbhinnaṃ yasyāḥ | vṛttau bhāvārthasyāvagatatvād vācakasya tv āder aprayogaḥ | yathā ‘sadhīram uvāca’ iti | jitasarojarucirā ca | preyasaḥ kareṇa praṇodāt preyasī cakrībhavatkucā bhrājate || 79 ||

paryāptanirmalakareṇa karaiḥ sudhārdraiḥ saṃbhāvitāni na himadyutināpi netum | ninye jalāni niśi nirviṣatām agastyaḥ kārye kvacid bhavati kasyacid eva śaktiḥ || 80 ||

80 ||

āskanda dūram udayaṃ madayasva manda- m ānandayenduvadanā madanāvidūnāḥ | krūraṃ tamaḥ kira karaiḥ kuru korakāgra- bhaṅgaṃ ca kairavakulasya karālakāntaiḥ || 81 ||

āskandetyādipañcabhiḥ kulakam_ | sarvatra cātra ‘samuccaye 'nyatarasyām’ iti loṭ_ | āvidūnāḥ samantād upataptāḥ || 81 ||

cañcvagracumbanavikuñcitakesarāsu saṃcārayāñcitadalāsu ca cañcarīkān | kundāvadātavidaladdaladīrghadaṇḍa- dūroditāsu muditāsu kumudvatīṣu || 82 ||

82 ||

saṃdhehi pattrapaṭalaṃ paṭupuṇḍarīka- khaṇḍasya maṇḍaya diśaḥ sphuṭamaṇḍalaśrīḥ | saṃkṣobhayoddalanadohadalīladola- kallolakāṇḍakalilaṃ salilaṃ ca sindhoḥ || 83 ||

uddalane jalanirbhede 'bhilāṣa eva līlā yeṣāṃ tādṛśaiś calair mahākallolaiḥ kalilaṃ vyāptam_ || 83 ||

saṃdhukṣaya smaram avandhyaśaraprabandha- saṃdhānabandhurasamādhi dhanurdhunānam | dhairyaṃ vidhūnaya vadhūṣu vivardhamāna- mānoddhuraṃ vidhurabandhuvirodhinīṣu || 84 ||

bandhavo dayitāḥ || 84 ||

pārīḥ prasādaya ca pānaparamparāsu karpūrapāṃsupaṭalībhir iva prabhābhiḥ | ity ācaranrucirarocir arocatendu- r arcaikacarcajanalocanacakravālaḥ || 85 ||

pārī syāt pānabhājanam_ | arcā pūjā sābhilāṣaṃ darśanaṃ tatraikacarcamekavyāpāram_ | tatparam iti yāvat_ || 85 ||

(pañcabhiḥ kulakam_)

pātālāntaś chavīva ghanāṃ śeṣabhogaprakāśaḥ kaṇṭhacchāyām iva paśupater aṭṭahāso 'bhinīlām | vikṣipyārān nabhasi tamasāṃ maṇḍalīṃ ratnarāśe- r dattollāsaḥ śaśabhṛdamalaśrīś cakāsāṃcakāra || 86 ||

86 ||

iti śrībālabṛhaspatyanujīvino vāgīśvarāṅkasya vidyādhipatyaparanāmno mahākave rājānakaśrīratnākarasya kṛtau ratnāṅke haravijaye mahākāvye candrodayavarṇano nāma viṃśa sargaḥ |

iti rājānakajayānakasūnor alakasya kṛtau haravijayaviṣamapadoddyote viṃśaḥ sargaḥ ||