Kāvyamālā 22, E Text Acharya K [description of manuscript] [author] [commentator] Haravijaya [title of commentary] [Sanskrit in Latin script.] HV-only Digital unclear [record of ownership] [how it was acquired] Peter Pasedach

ekonaviṃśaḥ sargaḥ|

spaṣṭocchvasatkiraṇakesarasūryabimba- vistīrṇakarṇikamatho divasāravindam| śliṣṭāṣṭadigdalakalāmuṣāvatāra- baddhāndhakāramadhupāvali saṃcukoca||1|| astādrigoracaraṃ ruruce cirāya gorocanārucimarīci virocanasya| bimbaṃ dināntapavanāhatapuṇḍarīka- paryastapakṣmarajaseva vilaṅghyamānam||2|| sindhau kusumbhakusumastabakābhitāmra- mājihmakānti tapanaḥ pratibimbitaṃ sat| saṃpaśyati sma nijamaṇḍalamastakūṭa- saṃghaṭṭabhagnarathakāñcanacakraśaṅkī||3|| prāpte kramādvalanapuñjitadigvibhāga- vikṣiptadīptikusumakṣapitāyatitvam| astādrimūrdhani babandha sarojabandhu- bandhūkaśekharamatho divasāvadhiśrīḥ||4|| astāvalambiravibimbatayodayādri- cūḍonmiṣatsakalacandratayā ca sāyam| saṃdhayapranṛttaharavādyagṛhītakāṃsya- tāladvayeva samalakṣyata nākalakṣmīḥ||5|| pratyagrarāgaghaṭanendukalākirīṭa- śailādhirājasutayoriva gāḍhasaṃpat| saṃdhyāhitātha divasakṣapayoḥ śarīra- bhāgadvayāviralavṛttirajṛmbhata śrīḥ||6|| saṃdhyāpravṛttirudhirāruṇasāndradhātu- dhūlicchaṭākapiśitāmbaradigvibhāgā| adhyamburāśi giripaṅktiriva nyapapta- dabhyāpatatkuliśatākulitā dinaśrīḥ||7|| preṅkhatkulāyakalanonmukhapattricakra- kolāhalākulaviśaṅkaṭadiglatāgraḥ| tigmāṃśupātaviśadākṛtidūradṛśya- cchāyāpatho 'dhiniśambarapādapo 'bhūt||8|| prāpte 'staśailaśikharasthitimuṣṇabhāsi lokānusārasaralatvajuṣo nalinyaḥ| saṃdhyāṃ sasaṃbhramamavandiṣateva sāya- mātāmrakorakakarāñjalijālabandhāḥ||9|| saṃdhyātapāruṇitapārśvataṭāvalambi- bimbaikadeśajaladaḥ kṣaṇamastaśailaḥ| vajravraṇānanagalatkṣatajokṣitārdha- vicchinnaviślathapatattra ivāvabhase||10|| abhyeyuṣaḥ pariṇatiṃ samayakrameṇa sāyaṃ nabhaḥsarasi vāsarapaṅkajasya| srastāṃśupakṣmaravimaṇḍalabījakoṣa- cakraṃ babhāra paridhūsarapīvaratvam||11|| tuṅgāvakāśaracitasthitimātapasya śeṣaṃ samutsukatayeva didṛkṣamāṇāḥ| utkaṃdharā iva sarojabhuvo babhūvu- runnamrakorakakarālitapuṇḍarīkāḥ||12|| ākṛṣyamāṇamiva paścimadigvibhāga- baddhāspadadviradadīrghakarārgalena| tārācchabuddhbudakarālanabhastaṭāka- raktāmbujaṃ tapanabimbamalambatārāt||13|| paryastamastagiri sānuni sāndrasāṃdhya- rāgāruṇacchavi sahastramarīcibimbam| kaṃdarpakopitaharasphuritānalārci- rūrdhvākṣitārakatirohitabhedamāsīt||14|| āvirbhavattimirasaṃvalanānuviddha- saṃdhyāṃśudhūsaravipāṭalamuṣṇadhāmnaḥ| bhāti sma niḥśvasitadhumaśikhāvakīrṇa- vistīrṇaśe.aphaṇaratnaviḍambi bimbam||15|| muktāmbarastimirataskaralupyamāna- lakṣmīmalīmasaruciḥ prakaṭopaghātaḥ| ahnāya vāsarahitasphuṭalohitaśrī- ruṣṇāṃśurastagirikānanamabhyavikṣat||16|| sindūrarājiṣu ghanaṃ sphuradanyavarṇa- bhedeṣvalakṣyamadhimandirabhitticitram| bhāti sma nirjitajaracchukaghoṇaśoṇa- rāgolbaṇacchavi raveḥ karacakravālam||17|| ābhāsatāmbaratalaṃ divasāvamāna- rāgāruṇacchavi viḍambayadambu sindhoḥ| bhaṅgābhiyuktamadhukaiṭabhahastidhūta- vaikuṇṭhanābhinalinodaradhūlipiṅgam||18|| adhyūṣuṣaḥ sapadi candrakiṇo nivāsa- yaṣṭiṃ śanairnijabharānamitāgrabhāgām| saṃdhyātapo nayati karburatāṃ svakaṇṭha- mullāsitasphuritacandrakacakravālaḥ||19|| uttānakūrmakaraṇisphuraduṣṇaraśmi- bimbā śanaiḥ saridiva sphuṭapattrinādā| astāvanīdhraśikharānnipapāta dhātu- paṅkāruṇātapajalā jaladhau dinaśrīḥ||20|| vicchāyatāmabhajata kṣaṇadāvatāra- sāndrībhavattimiradhūsaritāruṇaśrīḥ| dhūmacchaṭābhihatavidrumadaṇḍakhaṇḍa- saṃvāditāṃ dinakarasya dadhatkaraughaḥ||21|| tuṅgātmatāsadṛśamadhyavajahnuṣo 'sta- śailasya tasya nidhanaṃ vrajatu pratiṣṭhā| ālambito 'mbaratalātpatatā karaughaiḥ sindhau na yaḥ saha sahastrarucā nyapaptat||22|| tejaḥ prakarṣaparihānimupeyivāṃsa- mārātpradoṣatamasābhibubhūṣyamāṇam| ambhonidhau tapanamanvapataddinaśrī- rekātmatāṃ vidadhatāmidameva yuktam||23|| ārūḍhamārdavamupāmbudhilambamāna- bimbaḥ krameṇa nipatanravirantarikṣāt| ullāsitatsalilatuṅgataraṅgabhaṅga- saṃsargajātajaḍimeva babhāra tejaḥ||24|| vistraṃsamānakapilāṃśuśikhāsahastra- viṣpandisāndrarudhirastruti sūryabimbam| chinnaṃ javājjalanidhau nipapāta kāla- khaḍgena visphuritamahna ivottamāṅgam||25|| gaurīva gaurakaraśekharakaṇṭhapīṭha- baddhāspadātanuviṣachavilaṅghitaśrīḥ| śyāmībabhūva jaladhau kaladhautakāṣa- piṅgacchavistimirasaṃvalitātha saṃdhyā||26|| antarvivikṣuriva bhānumato rathāśva- paṅktiḥ sphuratsalilasairibharoṣadṛṣṭā| śvāsānilaiḥ sapadi jarjarayāṃcakāra sindhorjalaṃ vidhutaphenilavīcicakram||27|| uccikṣipe 'vataratāmadhisindhu padma- bandhoravāṅmukhatayā sthagitekṣaṇaśrīḥ| sevārasādiva taraṅgasamīraṇena karṇaprakīrṇakaśikhānikaro harīṇām||28|| preyāṃsamarkamiva dṛṣṭipathavyatīta- mantarvikalparacitākṛtimīhamānāḥ| premṇā vilokayitumaskhalitena cakru- rambhojanetravinimīlanamambujinyaḥ||29|| śyāmāvatārasamayena malīmasatva- māseduṣā sthagitatigmamarīcirociḥ| sallohakāntamaṇineva tadāndhakāra- kālāyasaṃ prasabhamācakṛṣe purastāt||30|| tāvatkrameṇa dayitarkaviyogajanma- dāhajvaravyathitadigvanitākarāstaiḥ| kṣmāmaṇḍalaṃ vigalitāñjanabāṣpatoya- leśotkarairiva tamaḥśakalaiḥ pupūre||31|| klāntaṃ divākarakarālakarābhiṣaṅgā- cchāyāmaśiśriyadatho timiraṃ taruṇām| līlāniṣaṇṇavinimīlitalocanārdha- romanthamantharasamūracamūracakram||32|| chāyāpathaistimirasaṃvalanānubandha- nirvyāmadīrghavikaṭaiḥ kṣitipīṭhapṛṣṭham| śārībabhūva patite taraṇau kalinda- kanyāviveṣṭanavibhinnajalaughakalpaiḥ||33|| mandānilāhati taraṅgitakesarāgra- raktāravindamakarandasapitilagnāḥ| bhagne 'hani bhramarasaṃhatayaḥ prasasru- reṣyanniśātimirapatticamūyamanāḥ||34|| astādripārśvamupajagmuṣi tigmabhāsi jānīta śītakiraṇo 'bhyudito na veti| cārā ivātha rajanītimiraprayuktā- śceruściraṃ caraṇabhūmiṣu cañcarikāḥ||35|| prāpte 'staśailaśikharaṃ taraṇāvabaddha- sāndrānubandhatamaso 'pyabhavanvanāntāḥ| saṃcāriṣaṭcaraṇacakragṛhītadāna- gaṇḍūṣagaṇḍagurugandhagajāndhakārāḥ||36|| bhāsvacchavirbhuvanaveśmagataḥ śaśāma yāvatpataṅgapatanāddivasapradīpaḥ| tāvatkuto 'pyudabhavannayanopaghāta- dakṣaṃ maṣīmalamalīmasamandhakāram||37|| naktaṃ niṣetuṣi tuṣāravipakṣabhāsi śūrairivāsamasamīkaraṇapragalbhaiḥ| dyaurlohajālamalinaistarasā tamobhi- rātastare diśi diśi stimitānubandhaiḥ||38|| deśāntarapravasanapravaṇoṣṇaraśmi- cintānubandhavaśajaihayajuṣo nalinyāḥ| āsīnnikocabharajihmitapakṣmamāla- māmīlitabhramaratārakamabjanetram||39|| ālagnanaiśajalabindughanāndhakāra- jālena kajjalarucā janalocanānām| rūpāvalokanasukhaṃ prasabhādahāri kiṃ vā śubhaṃ prabhavato malinātmanaḥ syāt||40|| ākrāntatārakanirargalajṛmbhamāṇa- tārāvatītimiraviplavadhūsarāndhāḥ| aklībiṣurbhuvanarūpanirūpaṇe 'tha saṃmīlitā iva dṛśaḥ sakalā janānām||41|| chāyāṃ krameṇa sakalāmatha kānanānāṃ sūryāṃśuśeṣaśabalāṃ samatāṃ nayadbhiḥ| saṃhārameghamalinairatimeduratva māsādya saṃpaṣṭacire kakubhastamobhiḥ||42|| vyaktopakāramadhunā sthagitāsu dikṣu preyogṛhaṃ sukhamalakṣitameva yāmaḥ dhammillabandharucirairabhisārikābhiḥ premṇā tamaściramitīva śirobhirūhe||43|| draṃṣṭrākarālapṛthupotratalāvalagna- kāsārapaṅkakaluṣāḥ salilādudasthuḥ| grastārdhacandraśakalā bahalāndhakāra- kūṭā ivātha vanasūkarayūthanāthāḥ||44|| ābaddhapadmamukulāñjali yācito mā- mutsṛjya saṃprati gataḥ kathamaṃśumālī| antarniruddhamadhupakvaṇitairitīva svapnāyate sma nalinī niśi labdhanidrā||45|| visrastakesaravibhāvitabījakoṣa- mūlaślathapraviralāntarapāṇḍupattram| kṛcchreṇa baddhamukulaṃ saralorudīrgha- nālaṃ karālamabhavajjaraṭhāravindam||46|| śliṣyaddalāgraghaṭitakṣaṇadodabindu- viṣyandakardamitakesaradhūlijālam| gambhīrakukṣikuharakramapuñjyamāna- saugandhyabandhamaravindavanaṃ nidadrau||47|| śyāmāmukhe śaśikarairdalitaṃ na tāva- dīṣatprasāritapalāśapuṭaṃ dvirephaiḥ| ityañjasā na vicakāsa na saṃcukoca paryākulaṃ kumudakānanacakravālam||48|| saṃkocasaṃhṛtadalasphuṭalakṣyamāṇa- dūrāntarālanavakuṅmalacakravālam| śītāṃśupādaparimarśaghṛṇāmivāpya lakṣmīrmumoca śanakaiḥ kamalākarāṅkam||49|| preṅkhatkarālaparipāṇḍupalāśapaṅkti- saṃdhānarājiśabalīkṛtapṛṣṭhabhāgam| bhāti sma dṛśyamukulānanarandhrapīta- jyotsnāvinirgamanamārgamivāravindam||50|| kṛcchreṇa mīlanamavāpa viśīrṇajīrṇa parṇotkaraślathavilambitapakṣmamālam| vistāridhūsaraharicchavibījakoṣa cakraṃ purāṇakamalaṃ kamalākarāṅke||51|| prātaḥ samāgamasukhānubhavaṃ vidhāya cetasyanīyata niśā rabhasena kokaiḥ| kṛcchrādviyogacakitaistu dinaṃ vyalaṅghi duḥkhe sukhaṃ bhavati sādhu sukhe na duḥkham||52|| abhyunmiṣadvikaṭakuṅmalapuṇḍarīka- garbhoṣaruddhamadhupakvaṇitānubandhaiḥ| antarmukhaskhalitaghoṣamivendupāda bhagnātapaklamamaśerata paṅkajinyaḥ||53|| tāvannirargalamudaidamalātmamūrti- kalmāṣitāmbaratalaṃ gṛhacakravālam| sūryendumaṇḍalasamudrakavāṭakoṣa- viśleṣakīrṇanavaratnakaṇānukāri||54|| bhāsvanniśīthavanapuṣpakadambakena| nākāmburāśijalabudbudajālakena| brahmāsṇḍaśuktipuṭamauktikamaṇḍalena bhūṣāṃ niśoḍunikareṇa parāmadhāsīt||55|| nīhāragauraśiśirāṃśumarīcirāśi- nirbhinnanaiśanibirīsatamaḥ prabandham| ālakṣyata sphuritatārakacakravāla- śārīkṛtaṃ vitatavibhramamantarikṣam||56|| lakṣmīṃdadhanti śabalīkṛtadigvibhāga- raśmicchaṭāpaṭalabhinnatamāṃsyamandam| jyotīṣiṃ rātriratimāṃsalabhāṃsyasūta ratnāni kalpataruvalīrivollasantī||57|| niṣpiṣṭaśailavinighṛṣṭayugādighṛṣṭi- daṃṣṭrāgrakoṭiparimaṇḍalasaṃniveśam| kṣīrodaśīkarakaṇacchavi śāritābhraṃ vyabhrājatātha nabhasi grahacakravālam||58|| utsṛjya harmyaśikharāṇi nivāsayaṣṭi- koṭipratiṣṭhacaraṇairgṛhakekisārthaiḥ| uddhūtacandrakavitānavitanyamāna- cchāyāchalena vavṛṣe ghanamandhakāram||59|| kālāguruprakaraklṛptavicitrapattra- bhaṅge payodharataṭe kabarīṣu līnam| vyutthānamutpaladṛśāṃ śitiratnaśāra- bhūṣāspadeṣu timiraṃ vidadhāvivendoḥ||60|| kṣoṇīnirokajaṭhareṣu viśaṅkaṭeṣu naiśaṃ tamaḥ stimitatāmabhitastathāpat| vispaṣṭamaihiṣata palvalapaṅkamoha- mugdhā yathā mahiṣasaṃhatayo 'vagāḍhum||61|| saṃdhyātapacchuraṇapiṅgamarudvidhūta- vistārikesaraśikhairvanamadhyabhāgbhiḥ| suptotthitairvigalite 'hani puṇḍarīkai- rekairajṛmbhi rabhasādaparairnidadre||62|| vistīrṇadantaparighasphuradaṃśurāśi- sīmantyamānatimireṣu madāmbu pātum| līnaṃ kaṭeṣu kṛtadṛṣṭivighātahṛṣṭi- dhṛṣṭaṃ śilīmukhagaṇairvanakuñjarāṇām||63|| niṣṭyūtakajjalakarālaśikhaṇḍakhaṇḍai- rutsaṅgavṛttimadhigamya niketanānām| senāhānubandhibhiradīpi dināvasāna- saṃdhyārbhakairiva sarāgakaraiḥ pradīpaiḥ||64|| netrairivāñjanaparāgakaṇāvakīrṇa- tūlīvinirgamanamārganibaddharekhaiḥ| vātāyanairagurudhūpajadhūmalekhā- niryāṇaliptaśikharairvibabhurgṛhāṇi||65|| nirbhidyamānamapi jālagavākṣamārga- iryatpradīparucirājibhirandhakāram| sāndrībabhūva bhavanodaradahyamāna- kālāgurūtthaghanadhūmaśikhāvalībhiḥ||66|| śikhiviśikhacite purāntalagne smararipucāpa ivārkaraśmicakre| asurakulamivātha cakranāmnāṃ hṛdayamadahyata viprayogadīnam||67|| prathamamadhidharitri cchinnaniḥśeṣamūlaṃ tadanu śikhariśṛṅgavyaṅgyarāgānubandhanam| plutamatha ghanavīthyāṃ ratnarāśīṃ vivakṣu- staraṇirapacitaśrīrātapaṃ saṃjahāra||68||

iti śrībālabṛhaspatyanujīvino vāgīśvarāṅkasya vidyādhipatyaparanāmno mahākave rājānakaśrīratnākarasya kṛtau ratnāṅke haravijaye mahākāvye divasāvasānavarṇano nāmaikonaviṃśaḥ sargaḥ|