||śrī gaṇeśāya namaḥ||
oṁ kurvanna
ṅgaklāntimarkaprakāśo gacchantībhir manyunevāṅganābhiḥ|
phullannīlāmbhojasaṃvādi
netracchāyāpātaiẖ khaṇḍaśo tha vyadhāyi||1||
āśāplāvisvacchalāvaṇyakāntijyotsnāpūrāpahnutāny apy aśeṣam_|
chattrāṇy uccair dhāryamānāni tāsāṃ haṃmaiḫ pāṇḍūnyanvamīyanta
daṇḍaiḥ||2||
tiryagjyotsnāpāṇḍubhāsā dhṛtena cchattreṇānyā rājati sma vrajantī|
vaktre
ndos svinmaṇḍalāgreṇa cañcanmuktādāmoddāmatārāgaṇena||3||
ramyābhogair gau
ratām udvahadbhiḫ prauḍhasyendor bimbaśobhām avāptaiḥ|
chattraiś chāyātāni sīmantinīnāṃ
vaktraiś cārāc cārunetrābhirāmaiḥ||4||
baṃhīyas tvaṃ nākanārījanasya cchattracchāyā
maṇḍalair īyavadbhiḥ|
tadvaktrendugrāsasardhāvatīrṇair ākīrṇorvī saihikeyai
r ivāsīt_||5||
mārgoddhūtā dhūlayo dhūsaratvaṃ māsāṅ kārsnus svacchalāvaṇyakānteḥ|
vallyo dhunvanvātanunnānitīva strīṇām ārādvallarīcāmaraughān_||6||
kāñcīnaddhai
s sthūlabimbair nitambais saṃbādhatvaṃ vartmanaḥ kurvatībhiḥ|
mandaṃ jagme ṣāṅkalekhāni
|ṣaṇṇasphūrjatkandarpātibhārādivābhiḥ||7||
pratyuptānāṃ hemapādāṅgadeṣu strīṇāṃ
bhāge padmarāgopalānām_|
prabhraṣṭo pi cchāyayā nihnutas sannāpa vyaktiṃ yāvakīyo
rasaughaḥ||8||
agre yāntaṃ kānanālokanecchāvyagratvāt tvaṃ vīkṣito no mayeti|
vyā
jādākhyadvallabhaṃ pīvarābhyāmāhatyārātkāpi pṛṣṭhe stanābhyām_||9||
gacchantīnāṃ
nūpurakvāṇakṛṣṭā haṃsaśreṇyo dhṛṣṭam agre sarantyaḥ|
gaṇḍābhogair apy ahasvānta bhāsvat pāṇḍu
cchāyāhāsabhāvena tāsām_||10||
spaṣṭāgaskaṃ jīviteśaṃ vidhūya pratyāsannaṃ ma
nyunāgre vrajantīm_|
ālīvārādbandhaśaivthilyahetoẖ kāñcī kāṃcit pādapātinyarautsī
t_||11||
sīmantinyās saṃsarantyās salīlaṃ vartmanyārātpīnatuṅgastanāgram_|
prālambe
na cchinnasūtreṇa pete yogyaḫ pātas sarvathā nirguṇānām_||12||
yā pādānām ujjva
śrīr amīṣām ambhojānāṃ sā kuto bhyeti mugdhā|
mañjīraugho mañjunā śiñjitena prī
tyetyeva vyājahārātha haṃsān_||13||
lakṣmyādhārair bhaṅgurāpāṅgabhṛṅgaśreṇicchāyā
śāritāśāvakāśaiḥ|
amlāyadbhirvibhir vibhramāmbhojaṣaṇḍair ambhorūḍhair āpi mārge
vikāsaḥ||14||
ullaṅghyātha spaṣṭatāmbūlavallījālāśleṣyatkesarānsān sānumārgā
n|
haṃsavrātāsevitasvarṇapadmacchāyām āpus syandinīm induvaktrāḥ||15||
śā
nteś śaśvatsajjalābhāṃ niṣadyāṃ puṇyāṃ loke vīcibhaṅgaṃ pragalbhām_
pratyāsīdatpu
ṣkarāvartakaughāṃ prāptāṃ kalpāpāyavelāvilāsam_||16||
nidrāmudrārecitasvarṇapadmāṃ padmacchāyāśītalasvacchatoyam_|
toyodgacchadvīcivikṣiptahaṃsāṃ
haṃsaśreṇīśāritodbhānutīrām_||17||
tilakam_||
saṃsarpantyā maṅktum etyādi
robhaḥ sīmantinyā nirjitānvīkṣya gatyā|
valgadvīcikṣobhibhinnaṃ tadāmbho muktā
sthatveneva haṃsānnirāsthat_||18||
āyāntīnāṃ nirmalāmbhaẖ kaṇaughavyājālakṣya
svacchamuktāphalārgham_|
satkārāyevābjinīpattrapātraṃ mandākinyā sandadhe su
ndarīṇām_||19||
kācit tīrotsaṅgasaṃsthā mimaṅkṣus sarvāṅgīnasvacchalāvaṇya
kāntiḥ|
atyautsukyapreritenānurāgād abhyutthāyāliṅgitevāmbhasāsīt_||20||
sparśenāṅgānyāśu nirvāpayantyas svacchacchāyālokanetrābhirāmāḥ|
rāmās tasmin sni
gdhavaidūryanīle vyomnīvānuṣṇāṃśubhāso nipetuḥ||21||
tīrotsaṅgāt tuṅgatāmādadhā
nād bhraśyantīnām āśu sīmantinīnām_|
ambhojāgre nirjhariṇyā gurutvāt tāsāṃ pī
te paviraiḫ prāṅnitambaiḥ||22||
bhrasyanmālyā viślathatkeśahastā truṭyantyārasphārahārā
valīkā|
prāvartiṣṭākṛtyasambhojalakṣmī rambhorūṇāṃ majjanārambhalīlā||23||
āyāntīnāṃ tīrahaṃsīni¯¯¯s tāsaṃ jigye mekhalābhi¯¯¯bhiḥ|
ākramyānta
rmatsareṇaiva sindhor mūkāvasthās tā vyadhāt kṣubhyad ambhaḥ||24||
baddhatrāsā ratnasopānapa
ṭṭakṣobhodgacchallolakallolam ambhaḥ|
ālambyaikāvātaratkāntahastaṃ pīḍāgāḍhaṃ ta
tsapatnyāś ca cetaḥ||25||
śītālutvād apy anicchurnimaṅktuṃ kācit toyaṃ cittanāthānu
rodhāt_|
rodhassīmno nimnagāyā jagāhe kiṃ tatpremṇā kāryate yan na lokaḥ||26||
sāsūyāntaẖ kācid aṅge nyanārīgātrālagnaṃ vallabhasyāṅgarāgam_|
krīḍāvyājācchṛṅgaṃ
kāmbhaḥ prahārair unmārṣṭi sma smarevaktrāmbujaśrīḥ||26||
mardāṅgībhis tālalīlā
bhirāmaṃ hastāmbhojai rāhate mbhasyamarṣam_|
bhrūnartakyo vallitavyājanṛttavyākṣepeṇa
preyaso jahnurārāt_||27||
saprāsaṅgā sinduvāraprasūnagrasragvaidagdhīṃ bibhratī su
ndarīṇām_|
valgadvīcivyālaviśliṣṭavellannirmokaśrīrvyadyutatphenapaṅktiḥ||28||
āmagnānāṃ vīcirvāriplavormibhrāmyanmīnonmeṣicakṣus tadambhaḥ|
viṣvagvṛtti kautu
keneva tāsām āṅgīṃ śobhām aṅganānām apaśyat_||29||
siktāmbhobhiẖ kāpi dūrāt sapa
tnīnām agrāhaṃ dāhasaṃvegam āpat_|
śāntiṃ bheje nukṣitāpītara svāṃ saṃjñāṃ śrutvā kīrtitāṃ vallabhena||30||
strīvakṣoṇasphālanotthā nadantaḥ pātuṃ padmeṣūrmayaṣ ṣa
ṭpadānām_|
kiñjalkālīṃ no daduẖ kiṃ vidhattām udvṛttair vā saṅgato nyajjalaughaḥ||
30||
maṅktvā preyānīyivānambhaso ¯¯¯tpaśyantyāṃ roṣarūkṣaṃ sapatnyām_|
āśi
śleṣa smeravaktrastriyaṃ tat sāphalyaṃ sā tatprasādasya mene||31||
sādṛśyaṃ yaiẖ ka
lpyate strīmukhānāṃ phullāmbhojais te samīcīnabodhāḥ|
ity ālocyevāntaraṃ tacchriyo bhū
d vīcivrātas sphītaphenasmitaśrīḥ||32||
dūrād eva strīmukhaupamyalakṣmī yatsaṃ
prāptā yūyam etāv adas tu|
hrehetor vo bhyarṇatetīva bhṛṅgairāśiñjanair abhyadhīyanta
padmāḥ||33||
vīkṣya bhraṣṭaṃ karṇapūrīkṛtaṃ sallīlāvatyaḥ phullalīlāravinda
m_|
mandākinyāṃ kīrṇamarṇaḥkaṇaughais sodayatveneva padmaṃ vyarodīt_||34||
uttaṃsādāvutpalānyaṅganānāṃ yānyāsaṃstānyūrmijālāni tasthau|
ambhorūḍhama¯
tatheva syāt sādhyaẖ ko baddhamūlo jalānām_||35||
āropya tvām aṅganaiṣādhika
rṇaṃ nūnaṃ netracchāyayādhaẖ karoti|
ity ambhojaṃ vīcihastais tanūjasnehenaivāpāha
rat kṣubhyadambhaḥ||36||
saṃsargeṇāvāptam ambho tibhūmiṃ karṇārūḍhāny utpalāny aṅga
nānām_|
udgacchadbhir narmaṇevormihastair hṛtvā dūraṃ phenahāsaṃ vyatānīt_||37||
romāñcālīmañcitāṃ kampam ūrvoś śītavyājāt sītkṛtaṃ cādhitoyam_|
kāci
t preyaḥkāmarāgottham agre| pratyagrohā spaṣṭam ahnoṣṭa sakhyāḥ||38||
vīcīkṣobhā
virbhavat sambhramatvāt kāntaṃ kācit sasvaje jātasaukhyā|
prāyeṇetthaṃ śreyase vi
ndiyāpi prādurbhūtā kalpate komalānām_||39||
rodhohaṃsasvānalakṣmīṃ
vyajeṣṭa spaṣṭaṃ yas strīmekhalānāṃ ninādaḥ|
vicchinno sau sajjalaughair itīva
srotasvinyāṃ phenahāso vitene||40||
kallolaughair ghaṭṭitasyendugaurī haṃsavrā
tasyeva dehacchaviśrīḥ|
bhraṣṭā reje kāminīnāṃ kucāgrakṣobhodbhūtā ¯naphāli
s sphurantī||41||
lolenoccaiḫ pāṭalāvṛntabhāsā dīrgheṇormivrātasaṃpiṇḍite
na|
veṇīdaṇḍonāpyate smāṅganāyāḫ pātālotthavyālabhogānukāraḥ||42||
romā
ñcaughaṃ bibhratī śītatoyasparśenaiva preyasābhyetya dūrāt_|
vyātyukṣībhir nirjito
nyāttahāsaṃ paryaṣvañjivyañjitaprema subhrūḥ||43||
ādāyaikā padmanālāgrasūtraṃ rugṇair ambhaḥkrīḍayāgre vikīrṇaiḥ||
muktājālaiẖ kartum aihiṣṭa hāraṃ kasya syādvā
maugdhyabhājo vivekaḥ||44||
krīḍāmardāt subhruvo ratnakamborbhagnasyācchā ko
ṭirakliṣṭakāntiḥ|
prabhraśyantī toyarāśer adhastāt tārāmargād indulekheva
reje||45||
pakṣmaśreṇīpattraśobhābhirāmapreṅkhallīlāluṅkhitāpāṅga
puṅkhāḥ|
tābhir muktā dṛṣṭibāṇās tadānīṃ nissāraṅgāṃ cakrire kānanorvīm_||
46||
sārdhaṃ strīṇāṃ vallabhair majjatīnām udvṛttatvād bhajyamānās stanāgraiḥ|
rodhohaṃsa
vrātamāsus taraṅgā nissāmarthye śaktatāho jaḍānām_||47||
ścyotallāvaṇyā
|mṛtaṃ nirbharatvād ūrmivrātair gāḍham āpīya bhūyaḥ|
abhyudveme ghūrṇamānai
r ivāsāṃ saṅkṣobhāvirbhāviphenacchalena||48||
svacchacchāya bimbitaṃ śaṇḍabhāgaṃ
vibbokinyāḥ phullanīrārabindam_|
sevārthīvālakṣyatopāntavarti pratyāhartuṃ kā
ntisarvasvamakṣṇaḥ||49||
labdhvā nābhīmaṇḍalāntaḥ praveśaṃ kurvaṃllīlāsphā
lanaṃ strīs taneṣu|
kallolaugho ¯¯nivātmanyayāsīttoṣāveśād udbharībhūya
rodhaḥ||50||
dhaute py akṣṇorañjane vīcibhaṅgair naisargikyā hānir āsīn na lakṣmyāḥ|
yenārabdhaṃ yat sa tan na vyapete tasyābhāvāj jāyate tiprasaṅgaḥ||51||
pratyāsanne vīci
bhaṅge muhūrtaṃ bimbāyātā kāpy akāśiṣṭa dhṛṣṭam_|
utkīrṇāpi sphāṭikasta
mbhabhittau spaṣṭākārā putrikeva sphurantī||52||
lekhā sītā bibhratī madhyabhājaḥ
subhrūr anyā kāmakedārabhūmiḥ|
āpyāyiṣṭaṃ preyaso hastapadmakṣiptair ambhaḥśīka
rais siktamūrtiḥ||53||
ścyotatpādālaktakāmbhas taraṅgavyāsaṅgenābaddharāgāṅghri
vaktrāḥ|
rodholekhāvartino dhārtarāṣṭrās tāsām agre rājahaṃsā ivāsan_||54||
kallolaughābhyāhatebhyas tadānīṃ tadgātrebhyaś ce¯¯¯ candanena|
nītaṃ lāvaṇyāmṛte
neva gaurīṃ chāyām āsīd ambu sandigdhaphenam_||55||
visrastas sankautukenāgrabhā
ñji vyālolāgraḥ kāminīkeśahastaḥ|
vistāritvaṃ vīcijālena nītaḥ padmā
nīvājīgaṇannirjhariṇyāḥ||56||
vyātyukṣīccāpreritenāmbhasārāt siktā kā
cit preyasā na pratīpam_|
prāgalbhiṣṭāhantu¯¯ navoḍhā hrīr vai yātyaṃ hanti lajjā
dadhānām_||57||
sthūlocchvāsā nirbharaṃ vādayantī gāḍhotkampoccaistarāṃ dantavīṇām_|
śītārta nu prāptakāmajvarā nu bhreje romāñcāñcitāṅgī natabhrūḥ||58||
spaṣṭapreṅkhatpakṣmaśobhābhirāmair netrais strīṇāṃ dikṣu kānti kiradbhiḥ|
phullannī
lāmbhoruhaiś ca sravantyāḥ saṅgharṣeṇa vyāvahārīva tene||59||
aspardhiṣṭāmbhoruhaṃ
yattaruṇyā vaktreṇārācchāyayā jīyamānam_|
tatsaṃvavre nirjhariṇyā tadānīṃ phe
navrātair vrīḍayevonmiṣadbhiḥ||60||
abhrājiṣṭa prerito mūrdhni bhartus sīmantinyā
majjanārambhanāṭye|
kampodrekānnirgalattoyaśeṣa phenavrātaḥ pāṇḍupuṣpāñja
liśrīḥ||61||
vicchinnānāṃ tārahārāvalīnāṃ lagnair ambhaḥ śīkarair utpatadbhiḥ|
pra
tyājahre śrīḫ purandhris taneṣu svacchair yoddhyus sampade kasya na syāt_||62||
sudrākṣur māṃ
bhraṣṭamanyāni bhīroẖ karṇotsaṅgād utpalāny ambhasīti|
hrīteneva kvāpi sañcintya vī
cikṣobhāj jagme karṇapūrotpalena||63||
cchāyāṃ bibhradvāsare py akṣataśrīś chātoda
ryā gamyarūpo na rāhoḥ|
nidrātaṅkaṃ paṅkajānām akurvan vyadyotiṣṭāpūrva evānanenduḥ||
64||
vaktracchāyānirjitāmbhojaśobhaṃ roṣeṇeva strījanasyekṣaṇāni|
ambhaś ca
kre vīcidhautāñjanāni svalpaṃ prītyair viprakāro py arātau||65||
hārapreṅkhattāramuktāpha
laughajyotsnājālavyājato nirbharatvāt_|
asyandiṣṭevācchalāvaṇya|vṛṣṭiṃ pīnottuṅgaḥ
sundarīṇāṃ stanaughāḥ||66||
anyastrīdṛgdāhidhautāṅgarāgaspaṣṭapreṅkhatpāṇi
jārdrakṣatāṅkam_|
chātodaryāś chādayantī kucāgraṃ sāsūyatvaṃ phenapālī cakāra||67
niśśvāsānāṃ saurabhādāpatiṣṇūnrolambaughān vārayantyaẖ karāgraiḥ|
vyālolakṣyaẖ kā
ścid āripsateva krīḍālolāẖ kandukakṣepavṛttim_||68||
pratyāsannāṃ kāṃcidambho
janālair ālokyaiva preyasā hanyamānām_|
bibhraty anyā vaktram ārabdhakopātāmracchā
yaṃ vivyathe nāhatāpi||69||
saṃgrathyādātkāñcanāmbhojamālāṃ yām udvoḍhā rāgabhā
jo ramaṇyāḥ|
ploṣa cakre sā nikārānalasya jvālevānyastrīdṛśor visphurantī||70||
kiṃ padmo sau līnabhṛṅgo ṅganāyāẖ kiṃ vā hastas sendranīlormikāṅkaḥ|
maṅktvā toye
kāntayotkṣiptam itthaṃ saṃśiśye nyaḥ pāṇim ālokya dūrāt_||71||
preṅkhannārād utthi
to vīcibhaṅgair adhyārūḍhaḥ śīkaraughas stanāgram_|
gaṇḍābhogaṃ cumbati smāṅganāyā
ẖ kas syān noccaissthānalābho guṇāya||72||
bhūtārthaiva śreyase nanvabhikhyāẖ kor tho mībhiś cintayetīva tāsām|
oṣṭhādakṣṇoryāvakaṃ kajjalaughaṃ toyaṃ ninye candanaṃ ca sta
nāgrāt_||73||
vīkṣya bhraṣṭaṃ karṇapūrīkṛtaṃ sallīlāvatyāḫ phullalīlārabi
ndam_|
citraṃ yanme nāpadeṣeti toṣānnṛttārambhīvābjamūrmau cakampe||74||
sīmanti
nyā niṣpatantī mukhendor pātuṃ lāvaṇyāmṛtasyeva vṛṣṭim_|
nirbhinnaṃ satkairavaṃ vī
cibhaṅgair vyādādārādādarādānanāgram_||75||
rugṇonnidrāmbhojaṣaṇḍās tadānīṃ
mandākinyāḥ kṣobham āpādayantīḥ|
sānusvārair nissvanair bhṛṅgacakraṃ saṃbhramyeva bhrāmya
d agre nyaṣedhīt_||78||
vīcivrātābhyāhataẖ kuṇḍalāgraspaṣṭāghātakvānaramyaṃ ra
maṇyāḥ|
astraṃsiṣṭa svāśrayātkarṇapūraḥ pātantye no ke jalaughais suvṛttāḥ||77||
yā paryāse yoṣitāṃ candanāmbhaḥ prāleyaughenābhipatya sravantyām_|
netrāṇyārātsai
va raktārabindacchāyāsāmyātpāṭalānyālalambe||78||
prabhraṣṭas sankarṇapūra
s tadānīṃ dhāmātmīyaṃ sindhutoyābilaśrīḥ|
bhūyo nādhyāropyate smāṅganābhiḫ pratyāpa
ttir bhraṃśabhājāṃ durāpā||79||
līlāmbhojāt pakṣmadhūliḫ piśaṅgī no tanvaṅgyā manmathaṃ
nādidīpat_|
candrottaṃsasyeva netrāttṛtīyād agnijvālābhyutthitā visphurantī||80||
vīcikṣobhād ujjihānaṃ muhūrtaṃ bimbauṣṭhīnāṃ baudbudaṃ cakranālam_|
aikṣiṣṭārādva
ktracandrānusārijyotiś cakracchāyamacchaṃ yuvaughaḥ||81||
hāraiḫ prāptās spaṣṭaguñjāpha
lasrakchāyaiḥ śobhāṃ kuṅkumāmbhaḥ piśaṅgaiḥ|
tāḫ padminyāḥ patrapālīṃ vasānā līlā
m ūhuś śābarīṇāṃ vadhūnām_||82||
nirjityāpi cchāyayā locanānām ambhojaughaṃ ta
sthuṣīs tās tadānīm_
mūḍho lokaḥ paṅkajākṣīrabocaddurlaṅghyāho rūḍharūpā pratī
tiḥ||83||
vyaktaṃ netracchāyayā jīyamānaṃ lajjāveśāddṛṣṭimārgaṃ jihāsat_|
ma
ndākinyāmāhataṃ vīcibhaṅgair aspandiṣṭendīvaraṃ sundarīṇām_||84||
vīcikṣobhā
d utthitaḫ phenapuñjo viṣvagvyāptavyāyataśroṇibimbaḥ|
sīmantinyā nyasyamāno muhūrtaṃ
śobhāṃ bheje pāṇḍucaṇḍātakasya||85||
prabhraṣṭānām aṃśukānāṃ tadānīṃ phenavrātair vī
cibhaṅgacchaṭotthaiḥ|
lagnairārāt strījanasya staneṣu prāpi sthānyādeśasaṃbandhalakṣmīḥ||
86||
prāptābhikhyā muktaśaithilyabhāgbhir veṇīdaṇḍair drāgimāṇaṃ dadhānaiḥ|
kṣepotkṣepāya
stapādārabindavrātāghātapreṅkhadūndipratānām_||87||
sthūlābhogaiẖ kṛṣṇamāṇā nitambais toyasyāntastā stanaiś cātituṅgaiḥ|
kṛcchraklāmyan madhyadoẖkandalīkās saṃplutyārā
dvallabhānāliliṅguḥ||88||
yugalakam_||
bimboṣṭhīnāṃ vibhramā hāriṇo tha
drāganyonyāsaktahastārabindāḥ|
niryāntīnāṃ jāhnavīraṅgabhūmeḫ piṇḍībandhā na
rtakīnām ivāsan||89||
bhāti sma kāntam iva kāpi rasād didṛkṣur
āviṣkṛte
kṣaṇacatuṣṭayamānanendum_
nirdhautapattraracanācchaśakapolabhāga-
bhittidvayapra
timitotpalam udvahantī||90||
kalloladolanadalat kanakārabinda-
pakṣmāvalī
lulitasāndraparāgapiṅgam_|
strīṇāṃ payaḥ priyakarair abhinudyamāna-
mantaẖ kṛtā
stham api rañjayati sma cetaḥ||91||
tāsāṃ kucasthalavimardavijarjarāmbu-
vīcicchaṭāśiśiraśīkarabindukīrṇe|
sparśād alakṣyata kuśeśayinīpa
lāśa-
garbhe viśīrṇanavamauktikahārapaṅktiḥ||92||
pratyagramajjanarasārdrata
yā gurūṇi
lalāṭabhittiluṭhitāny alakāni tāsām_|
āghrātum utpalam i
vāmalagaṇḍabhitti-
bimbāyataṃ vikacakomalapattramīṣuḥ||93||
antaḥ pra
viśya makarandarasaṃ pipāsur
nārīkucasya navagauraruco ṅghripātaiḥ|
nidrālukā
ñcanakuśeśayaśaṅkicetāś
śliṣyanmuhur madhukaro mukham ullilekha||94||
lā
vaṇyakāntisalilaplutamāpa lakṣmīm
ālakṣyakāntakarajakṣatarāji nāryāḥ|
nāptuṃ vapurlalitavibhramabījamuṣṭim
ākṛṣṭasīram iva kāmakṛṣīvalena||95
sindhor athobhayakarāgranipītatoya-
bhārārdrakuntalakalāpamanoharābhiḥ|
ni
rdhautakajjalajalaughakadarthitāccha-
lāvaṇyakāntiparipāṇḍuragaṇḍabhā
bhiḥ||96||
preṅkhannakhāṃśunikurumbavitambyamāna-
toyotkarastrutikarasthagita
stanībhiḥ|
gāḍhocchvasajjaghanalagnajalacchaṭārdra-
ta¯śukāhitagurūddharaṇa
kramābhiḥ||97||
vīcicchaṭāpaṭalapaṅkilaratnapaṭṭa-
sopānapaddhatipa
riskhalanākulābhiḥ|
tatkālasambhramanilīnamanojñadatta-
hastāvalambamuda
tāri nitambinībhiḥ||98||
tilakam_||
jaghanaphalakāsphālakṣubhyattara
ṅgatateẖ kramāt
tridaśasarito ratnakṣodasthalīpulinaśriyāḥ|
nyavasata sitānyu
daryātha striyo vasanāni bhā
jaladharakulānīva svacchāś śarad divasaśriyaḥ||99
iti śrīrājānakaratnakaviracite haravijaye mahākāvye jalakrīḍāva
rṇano nāmāṣṭādaśas sargaḥ||