Stein 187 Śc [description of manuscript] [author] [commentator] Haravijaya [title of commentary] [Sanskrit in Latin script.] HV-only Digital unclear [record of ownership] [how it was acquired] Peter Pasedach

||śrī gaṇeśāya namaḥ||

oṁ kurvannaṅgaklāntimarkaprakāśo gacchantībhir manyunevāṅganābhiḥ| phullannīlāmbhojasaṃvādinetracchāyāpātaiẖ khaṇḍaśo tha vyadhāyi||1|| āśāplāvisvacchalāvaṇyakāntijyotsnāpūrāpahnutāny apy aśeṣam_| chattrāṇy uccair dhāryamānāni tāsāṃ haṃmaiḫ pāṇḍūnyanvamīyanta daṇḍaiḥ||2|| tiryagjyotsnāpāṇḍubhāsā dhṛtena cchattreṇānyā rājati sma vrajantī| vaktrendos svinmaṇḍalāgreṇa cañcanmuktādāmoddāmatārāgaṇena||3|| ramyābhogair gauratām udvahadbhiḫ prauḍhasyendor bimbaśobhām avāptaiḥ| chattraiś chāyātāni sīmantinīnāṃ vaktraiś cārāc cārunetrābhirāmaiḥ||4|| baṃhīyas tvaṃ nākanārījanasya cchattracchāyāmaṇḍalair īyavadbhiḥ| tadvaktrendugrāsasardhāvatīrṇair ākīrṇorvī saihikeyair ivāsīt_||5|| mārgoddhūtā dhūlayo dhūsaratva māsāṅ kārsnus svacchalāvaṇyakānteḥ| vallyo dhunvanvātanunnānitīva strīṇām ārādvallarīcāmaraughān_||6|| kāñcīnaddhais sthūlabimbair nitambais saṃbādhatvaṃ vartmanaḥ kurvatībhiḥ| mandaṃ jagme ṣāṅkalekhāni|ṣaṇṇasphūrjatkandarpātibhārādivābhiḥ||7|| pratyuptānāṃ hemapādāṅgadeṣu strīṇāṃ bhāge padmarāgopalānām_| prabhraṣṭo pi cchāyayā nihnutas sannāpa vyaktiṃ yāvakīyo rasaughaḥ||8|| agre yāntaṃ kānanālokanecchāvyagratvāt tvaṃ vīkṣito no mayeti| vyājādākhyadvallabhaṃ pīvarābhyāmāhatyārātkāpi pṛṣṭhe stanābhyām_||9|| gacchantīnāṃ nūpurakvāṇakṛṣṭā haṃsaśreṇyo dhṛṣṭam agre sarantyaḥ| gaṇḍābhogair apy ahasvānta bhāsvat pāṇḍucchāyāhāsabhāvena tāsām_||10|| spaṣṭāgaskaṃ jīviteśaṃ vidhūya pratyāsannaṃ manyunāgre vrajantīm_| ālīvārādbandhaśaivthilyahetoẖ kāñcī kāṃcit pādapātinyarautsīt_||11|| sīmantinyās saṃsarantyās salīlaṃ vartmanyārātpīnatuṅgastanāgram_| prālambena cchinnasūtreṇa pete yogyaḫ pātas sarvathā nirguṇānām_||12|| yā pādānām ujjvaśrīr amīṣām ambhojānāṃ sā kuto bhyeti mugdhā| mañjīraugho mañjunā śiñjitena prītyetyeva vyājahārātha haṃsān_||13|| lakṣmyādhārair bhaṅgurāpāṅgabhṛṅgaśreṇicchāyāśāritāśāvakāśaiḥ| amlāyadbhirvibhir vibhramāmbhojaṣaṇḍair ambhorūḍhair āpi mārge vikāsaḥ||14|| ullaṅghyātha spaṣṭatāmbūlavallījālāśleṣyatkesarānsān sānumārgān| haṃsavrātāsevitasvarṇapadmacchāyām āpus syandinīm induvaktrāḥ||15|| śānteś śaśvatsajjalābhāṃ niṣadyāṃ puṇyāṃ loke vīcibhaṅgaṃ pragalbhām_ pratyāsīdatpuṣkarāvartakaughāṃ prāptāṃ kalpāpāyavelāvilāsam_||16|| nidrāmudrārecitasvarṇapadmāṃ padmacchāyāśītalasvacchatoyam_| toyodgacchadvīcivikṣiptahaṃsāṃ haṃsaśreṇīśāritodbhānutīrām_||17||

tilakam_||

saṃsarpantyā maṅktum etyādirobhaḥ sīmantinyā nirjitānvīkṣya gatyā| valgadvīcikṣobhibhinnaṃ tadāmbho muktāsthatveneva haṃsānnirāsthat_||18|| āyāntīnāṃ nirmalāmbhaẖ kaṇaughavyājālakṣyasvacchamuktāphalārgham_| satkārāyevābjinīpattrapātraṃ mandākinyā sandadhe sundarīṇām_||19|| kācit tīrotsaṅgasaṃsthā mimaṅkṣus sarvāṅgīnasvacchalāvaṇyakāntiḥ| atyautsukyapreritenānurāgād abhyutthāyāliṅgitevāmbhasāsīt_||20|| sparśenāṅgānyāśu nirvāpayantyas svacchacchāyālokanetrābhirāmāḥ| rāmās tasmin snigdhavaidūryanīle vyomnīvānuṣṇāṃśubhāso nipetuḥ||21|| tīrotsaṅgāt tuṅgatāmādadhānād bhraśyantīnām āśu sīmantinīnām_| ambhojāgre nirjhariṇyā gurutvāt tāsāṃ pīte paviraiḫ prāṅnitambaiḥ||22|| bhrasyanmālyā viślathatkeśahastā truṭyantyārasphārahārāvalīkā| prāvartiṣṭākṛtyasambhojalakṣmī rambhorūṇāṃ majjanārambhalīlā||23|| āyāntīnāṃ tīrahaṃsīni¯¯¯s tāsaṃ jigye mekhalābhi¯¯¯bhiḥ| ākramyāntarmatsareṇaiva sindhor mūkāvasthās tā vyadhāt kṣubhyad ambhaḥ||24|| baddhatrāsā ratnasopānapaṭṭakṣobhodgacchallolakallolam ambhaḥ| ālambyaikāvātaratkāntahastaṃ pīḍāgāḍhaṃ tatsapatnyāś ca cetaḥ||25|| śītālutvād apy anicchurnimaṅktuṃ kācit toyaṃ cittanāthānurodhāt_| rodhassīmno nimnagāyā jagāhe kiṃ tatpremṇā kāryate yan na lokaḥ||26|| sāsūyāntaẖ kācid aṅge nyanārīgātrālagnaṃ vallabhasyāṅgarāgam_| krīḍāvyājācchṛṅgaṃkāmbhaḥ prahārair unmārṣṭi sma smarevaktrāmbujaśrīḥ||26|| mardāṅgībhis tālalīlābhirāmaṃ hastāmbhojai rāhate mbhasyamarṣam_| bhrūnartakyo vallitavyājanṛttavyākṣepeṇa preyaso jahnurārāt_||27|| saprāsaṅgā sinduvāraprasūnagrasragvaidagdhīṃ bibhratī sundarīṇām_| valgadvīcivyālaviśliṣṭavellannirmokaśrīrvyadyutatphenapaṅktiḥ||28|| āmagnānāṃ vīcirvāriplavormibhrāmyanmīnonmeṣicakṣus tadambhaḥ| viṣvagvṛtti kautukeneva tāsām āṅgīṃ śobhām aṅganānām apaśyat_||29|| siktāmbhobhiẖ kāpi dūrāt sapatnīnām agrāhaṃ dāhasaṃvegam āpat_| śāntiṃ bheje nukṣitāpītara svāṃ saṃjñāṃ śrutvā kīrtitāṃ vallabhena||30|| strīvakṣoṇasphālanotthā nadantaḥ pātuṃ padmeṣūrmayaṣ ṣaṭpadānām_| kiñjalkālīṃ no daduẖ kiṃ vidhattām udvṛttair vā saṅgato nyajjalaughaḥ||30|| maṅktvā preyānīyivānambhaso ¯¯¯tpaśyantyāṃ roṣarūkṣaṃ sapatnyām_| āśiśleṣa smeravaktrastriyaṃ tat sāphalyaṃ sā tatprasādasya mene||31|| sādṛśyaṃ yaiẖ kalpyate strīmukhānāṃ phullāmbhojais te samīcīnabodhāḥ| ity ālocyevāntaraṃ tacchriyo bhūd vīcivrātas sphītaphenasmitaśrīḥ||32|| dūrād eva strīmukhaupamyalakṣmī yatsaṃprāptā yūyam etāv adas tu| hrehetor vo bhyarṇatetīva bhṛṅgairāśiñjanair abhyadhīyanta padmāḥ||33|| vīkṣya bhraṣṭaṃ karṇapūrīkṛtaṃ sallīlāvatyaḥ phullalīlāravindam_| mandākinyāṃ kīrṇamarṇaḥkaṇaughais sodayatveneva padmaṃ vyarodīt_||34|| uttaṃsādāvutpalānyaṅganānāṃ yānyāsaṃstānyūrmijālāni tasthau| ambhorūḍhama¯ tatheva syāt sādhyaẖ ko baddhamūlo jalānām_||35|| āropya tvām aṅganaiṣādhikarṇaṃ nūnaṃ netracchāyayādhaẖ karoti| ity ambhojaṃ vīcihastais tanūjasnehenaivāpāharat kṣubhyadambhaḥ||36|| saṃsargeṇāvāptam ambho tibhūmiṃ karṇārūḍhāny utpalāny aṅganānām_| udgacchadbhir narmaṇevormihastair hṛtvā dūraṃ phenahāsaṃ vyatānīt_||37|| romāñcālīmañcitāṃ kampam ūrvoś śītavyājāt sītkṛtaṃ cādhitoyam_| kācit preyaḥkāmarāgottham agre| pratyagrohā spaṣṭam ahnoṣṭa sakhyāḥ||38|| vīcīkṣobhāvirbhavat sambhramatvāt kāntaṃ kācit sasvaje jātasaukhyā| prāyeṇetthaṃ śreyase vindiyāpi prādurbhūtā kalpate komalānām_||39|| rodhohaṃsasvānalakṣmīṃ vyajeṣṭa spaṣṭaṃ yas strīmekhalānāṃ ninādaḥ| vicchinno sau sajjalaughair itīva srotasvinyāṃ phenahāso vitene||40|| kallolaughair ghaṭṭitasyendugaurī haṃsavrātasyeva dehacchaviśrīḥ| bhraṣṭā reje kāminīnāṃ kucāgrakṣobhodbhūtā ¯naphālis sphurantī||41|| lolenoccaiḫ pāṭalāvṛntabhāsā dīrgheṇormivrātasaṃpiṇḍitena| veṇīdaṇḍonāpyate smāṅganāyāḫ pātālotthavyālabhogānukāraḥ||42|| romāñcaughaṃ bibhratī śītatoyasparśenaiva preyasābhyetya dūrāt_| vyātyukṣībhir nirjitonyāttahāsaṃ paryaṣvañjivyañjitaprema subhrūḥ||43|| ādāyaikā padmanālāgrasūtraṃ rugṇair ambhaḥkrīḍayāgre vikīrṇaiḥ|| muktājālaiẖ kartum aihiṣṭa hāraṃ kasya syādvā maugdhyabhājo vivekaḥ||44|| krīḍāmardāt subhruvo ratnakamborbhagnasyācchā koṭirakliṣṭakāntiḥ| prabhraśyantī toyarāśer adhastāt tārāmargād indulekheva reje||45|| pakṣmaśreṇīpattraśobhābhirāmapreṅkhallīlāluṅkhitāpāṅgapuṅkhāḥ| tābhir muktā dṛṣṭibāṇās tadānīṃ nissāraṅgāṃ cakrire kānanorvīm_||46|| sārdhaṃ strīṇāṃ vallabhair majjatīnām udvṛttatvād bhajyamānās stanāgraiḥ| rodhohaṃsavrātamāsus taraṅgā nissāmarthye śaktatāho jaḍānām_||47|| ścyotallāvaṇyā|mṛtaṃ nirbharatvād ūrmivrātair gāḍham āpīya bhūyaḥ| abhyudveme ghūrṇamānair ivāsāṃ saṅkṣobhāvirbhāviphenacchalena||48|| svacchacchāya bimbitaṃ śaṇḍabhāgaṃ vibbokinyāḥ phullanīrārabindam_| sevārthīvālakṣyatopāntavarti pratyāhartuṃ ntisarvasvamakṣṇaḥ||49|| labdhvā nābhīmaṇḍalāntaḥ praveśaṃ kurvaṃllīlāsphālanaṃ strīs taneṣu| kallolaugho ¯¯nivātmanyayāsīttoṣāveśād udbharībhūya rodhaḥ||50|| dhaute py akṣṇorañjane vīcibhaṅgair naisargikyā hānir āsīn na lakṣmyāḥ| yenārabdhaṃ yat sa tan na vyapete tasyābhāvāj jāyate tiprasaṅgaḥ||51|| pratyāsanne vīcibhaṅge muhūrtaṃ bimbāyātā kāpy akāśiṣṭa dhṛṣṭam_| utkīrṇāpi sphāṭikastambhabhittau spaṣṭākārā putrikeva sphurantī||52|| lekhā sītā bibhratī madhyabhājaḥ subhrūr anyā kāmakedārabhūmiḥ| āpyāyiṣṭaṃ preyaso hastapadmakṣiptair ambhaḥśīkarais siktamūrtiḥ||53|| ścyotatpādālaktakāmbhas taraṅgavyāsaṅgenābaddharāgāṅghrivaktrāḥ| rodholekhāvartino dhārtarāṣṭrās tāsām agre rājahaṃsā ivāsan_||54|| kallolaughābhyāhatebhyas tadānīṃ tadgātrebhyaś ce¯¯¯ candanena| nītaṃ lāvaṇyāmṛteneva gaurīṃ chāyām āsīd ambu sandigdhaphenam_||55|| visrastas sankautukenāgrabhāñji vyālolāgraḥ kāminīkeśahastaḥ| vistāritvaṃ vīcijālena nītaḥ padmānīvājīgaṇannirjhariṇyāḥ||56|| vyātyukṣīccāpreritenāmbhasārāt siktā kācit preyasā na pratīpam_| prāgalbhiṣṭāhantu¯¯ navoḍhā hrīr vai yātyaṃ hanti lajjādadhānām_||57|| sthūlocchvāsā nirbharaṃ vādayantī gāḍhotkampoccaistarāṃ dantavīṇām_| śītārta nu prāptakāmajvarā nu bhreje romāñcāñcitāṅgī natabhrūḥ||58|| spaṣṭapreṅkhatpakṣmaśobhābhirāmair netrais strīṇāṃ dikṣu kānti kiradbhiḥ| phullannīlāmbhoruhaiś ca sravantyāḥ saṅgharṣeṇa vyāvahārīva tene||59|| aspardhiṣṭāmbhoruhaṃ yattaruṇyā vaktreṇārācchāyayā jīyamānam_| tatsaṃvavre nirjhariṇyā tadānīṃ phenavrātair vrīḍayevonmiṣadbhiḥ||60|| abhrājiṣṭa prerito mūrdhni bhartus sīmantinyā majjanārambhanāṭye| kampodrekānnirgalattoyaśeṣa phenavrātaḥ pāṇḍupuṣpāñjaliśrīḥ||61|| vicchinnānāṃ tārahārāvalīnāṃ lagnair ambhaḥ śīkarair utpatadbhiḥ| pratyājahre śrīḫ purandhris taneṣu svacchair yoddhyus sampade kasya na syāt_||62|| sudrākṣur māṃ bhraṣṭamanyāni bhīroẖ karṇotsaṅgād utpalāny ambhasīti| hrīteneva kvāpi sañcintya vīcikṣobhāj jagme karṇapūrotpalena||63|| cchāyāṃ bibhradvāsare py akṣataśrīś chātodaryā gamyarūpo na rāhoḥ| nidrātaṅkaṃ paṅkajānām akurvan vyadyotiṣṭāpūrva evānanenduḥ||64|| vaktracchāyānirjitāmbhojaśobhaṃ roṣeṇeva strījanasyekṣaṇāni| ambhaś cakre vīcidhautāñjanāni svalpaṃ prītyair viprakāro py arātau||65|| hārapreṅkhattāramuktāphalaughajyotsnājālavyājato nirbharatvāt_| asyandiṣṭevācchalāvaṇya|vṛṣṭiṃ pīnottuṅgaḥ sundarīṇāṃ stanaughāḥ||66|| anyastrīdṛgdāhidhautāṅgarāgaspaṣṭapreṅkhatpāṇijārdrakṣatāṅkam_| chātodaryāś chādayantī kucāgraṃ sāsūyatvaṃ phenapālī cakāra||67 niśśvāsānāṃ saurabhādāpatiṣṇūnrolambaughān vārayantyaẖ karāgraiḥ| vyālolakṣyaẖ kāścid āripsateva krīḍālolāẖ kandukakṣepavṛttim_||68|| pratyāsannāṃ kāṃcidambhojanālair ālokyaiva preyasā hanyamānām_| bibhraty anyā vaktram ārabdhakopātāmracchāyaṃ vivyathe nāhatāpi||69|| saṃgrathyādātkāñcanāmbhojamālāṃ yām udvoḍhā rāgabhājo ramaṇyāḥ| ploṣa cakre sā nikārānalasya jvālevānyastrīdṛśor visphurantī||70|| kiṃ padmo sau līnabhṛṅgo ṅganāyāẖ kiṃ vā hastas sendranīlormikāṅkaḥ| maktvā toye kāntayotkṣiptam itthaṃ saṃśiśye nyaḥ pāṇim ālokya dūrāt_||71|| preṅkhannārād utthito vīcibhaṅgair adhyārūḍhaḥ śīkaraughas stanāgram_| gaṇḍābhogaṃ cumbati smāṅganāyāẖ kas syān noccaissthānalābho guṇāya||72|| bhūtārthaiva śreyase nanvabhikhyāẖ kor tho mībhiś cintayetīva tāsām| oṣṭhādakṣṇoryāvakaṃ kajjalaughaṃ toyaṃ ninye candanaṃ ca stanāgrāt_||73|| vīkṣya bhraṣṭaṃ karṇapūrīkṛtaṃ sallīlāvatyāḫ phullalīlārabindam_| citraṃ yanme nāpadeṣeti toṣānnṛttārambhīvābjamūrmau cakampe||74|| sīmantinyā niṣpatantī mukhendor pātuṃ lāvaṇyāmṛtasyeva vṛṣṭim_| nirbhinnaṃ satkairavaṃ vīcibhaṅgair vyādādārādādarādānanāgram_||75|| rugṇonnidrāmbhojaṣaṇḍās tadānīṃ mandākinyāḥ kṣobham āpādayantīḥ| sānusvārair nissvanair bhṛṅgacakraṃ saṃbhramyeva bhrāmyad agre nyaṣedhīt_||78|| vīcivrātābhyāhataẖ kuṇḍalāgraspaṣṭāghātakvānaramyaṃ ramaṇyāḥ| astraṃsiṣṭa svāśrayātkarṇapūraḥ pātantye no ke jalaughais suvṛttāḥ||77|| yā paryāse yoṣitāṃ candanāmbhaḥ prāleyaughenābhipatya sravantyām_| netrāṇyārātsaiva raktārabindacchāyāsāmyātpāṭalānyālalambe||78|| prabhraṣṭas sankarṇapūras tadānīṃ dhāmātmīyaṃ sindhutoyābilaśrīḥ| bhūyo nādhyāropyate smāṅganābhiḫ pratyāpattir bhraṃśabhājāṃ durāpā||79|| līlāmbhojāt pakṣmadhūliḫ piśaṅgī no tanvaṅgyā manmathaṃ nādidīpat_| candrottaṃsasyeva netrāttṛtīyād agnijvālābhyutthitā visphurantī||80|| vīcikṣobhād ujjihānaṃ muhūrtaṃ bimbauṣṭhīnāṃ baudbudaṃ cakranālam_| aikṣiṣṭārādvaktracandrānusārijyotiś cakracchāyamacchaṃ yuvaughaḥ||81|| hāraiḫ prāptās spaṣṭaguñjāphalasrakchāyaiḥ śobhāṃ kuṅkumāmbhaḥ piśaṅgaiḥ| tāḫ padminyāḥ patrapālīṃ vasānā līm ūhuś śābarīṇāṃ vadhūnām_||82|| nirjityāpi cchāyayā locanānām ambhojaughaṃ tasthuṣīs tās tadānīm_ mūḍho lokaḥ paṅkajākṣīrabocaddurlaṅghyāho rūḍharūpā pratītiḥ||83|| vyaktaṃ netracchāyayā jīyamānaṃ lajjāveśāddṛṣṭimārgaṃ jihāsat_| mandākinyāmāhataṃ vīcibhaṅgair aspandiṣṭendīvaraṃ sundarīṇām_||84|| vīcikṣobhād utthitaḫ phenapuñjo viṣvagvyāptavyāyataśroṇibimbaḥ| sīmantinyā nyasyamāno muhūrtaṃ śobhāṃ bheje pāṇḍucaṇḍātakasya||85|| prabhraṣṭānām aṃśukānāṃ tadānīṃ phenavrātair cibhaṅgacchaṭotthaiḥ| lagnairārāt strījanasya staneṣu prāpi sthānyādeśasaṃbandhalakṣmīḥ||86|| prāptābhikhyā muktaśaithilyabhāgbhir veṇīdaṇḍair drāgimāṇaṃ dadhānaiḥ| kṣepotkṣepāyastapādārabindavrātāghātapreṅkhadūndipratānām_||87|| sthūlābhogaiẖ kṛṣṇamāṇā nitambais toyasyāntastā stanaiś cātituṅgaiḥ| kṛcchraklāmyan madhyadoẖkandalīkās saṃplutyārādvallabhānāliliṅguḥ||88||

yugalakam_||

bimboṣṭhīnāṃ vibhramā hāriṇo tha drāganyonyāsaktahastārabindāḥ| niryāntīnāṃ jāhnavīraṅgabhūmeḫ piṇḍībandhā nartakīnām ivāsan||89|| bhāti sma kāntam iva kāpi rasād didṛkṣur āviṣkṛtekṣaṇacatuṣṭayamānanendum_ nirdhautapattraracanācchaśakapolabhāga- bhittidvayapratimitotpalam udvahantī||90|| kalloladolanadalat kanakārabinda- pakṣmāvalīlulitasāndraparāgapiṅgam_| strīṇāṃ payaḥ priyakarair abhinudyamāna- mantaẖ kṛtāstham api rañjayati sma cetaḥ||91|| tāsāṃ kucasthalavimardavijarjarāmbu- vīcicchaṭāśiśiraśīkarabindukīrṇe| sparśād alakṣyata kuśeśayinīpalāśa- garbhe viśīrṇanavamauktikahārapaṅktiḥ||92|| pratyagramajjanarasārdratayā gurūṇi lalāṭabhittiluṭhitāny alakāni tāsām_| āghrātum utpalam ivāmalagaṇḍabhitti- bimbāyataṃ vikacakomalapattramīṣuḥ||93|| antaḥ praviśya makarandarasaṃ pipāsur nārīkucasya navagauraruco ṅghripātaiḥ| nidrālukāñcanakuśeśayaśaṅkicetāś śliṣyanmuhur madhukaro mukham ullilekha||94|| vaṇyakāntisalilaplutamāpa lakṣmīm ālakṣyakāntakarajakṣatarāji nāryāḥ| nāptuṃ vapurlalitavibhramabījamuṣṭim ākṛṣṭasīram iva kāmakṛṣīvalena||95 sindhor athobhayakarāgranipītatoya- bhārārdrakuntalakalāpamanoharābhiḥ| nirdhautakajjalajalaughakadarthitāccha- lāvaṇyakāntiparipāṇḍuragaṇḍabhābhiḥ||96|| preṅkhannakhāṃśunikurumbavitambyamāna- toyotkarastrutikarasthagitastanībhiḥ| gāḍhocchvasajjaghanalagnajalacchaṭārdra- ta¯śukāhitagurūddharaṇakramābhiḥ||97|| vīcicchaṭāpaṭalapaṅkilaratnapaṭṭa- sopānapaddhatipariskhalanākulābhiḥ| tatkālasambhramanilīnamanojñadatta- hastāvalambamudatāri nitambinībhiḥ||98||

tilakam_||

jaghanaphalakāsphālakṣubhyattaraṅgatateẖ kramāt tridaśasarito ratnakṣodasthalīpulinaśriyāḥ| nyavasata sitānyudaryātha striyo vasanāni bhā jaladharakulānīva svacchāś śarad divasaśriyaḥ||99

iti śrīrājānakaratnakaviracite haravijaye mahākāvye jalakrīḍāvarṇano nāmāṣṭādaśas sargaḥ||