Kāvyamālā 22, OCR KOCR Kāvyamālā from OCR-Here only canto 3 Ratnākara Alaka Haravijaya Viṣamapadoddyota [Sanskrit in Latin script.] Digital unclear [record of ownership] [how it was acquired] Peter Pasedach

aṣṭādaśaḥ sargaḥ |

kurvann aṅgaklāntim arkaprakāśo gacchantībhir manyunevāṅganābhiḥ | phullannīlāmbhojasaṃvādinetracchāyāpātaiḥ khaṇḍaśo 'tha vyadhāyi || 1 ||

aṅgānābhirātapo netracchāyānipātena khaṇḍitaḥ | chāyā kāntiḥ | tayā cātape patantyā chāyā vyadhīyateti taddvāreṇātapadhvaṃsaḥ | chāyā vā pratibimbam_ || 1 ||

āśāplāvisvacchalāvaṇyakāntijyotsnāpūrāpahnutāny apy aśeṣam | chattrāṇy uccair dhāryamāṇāni tāsāṃ haimaiḥ pāṇḍūny anvamīyanta daṇḍaiḥ || 2 ||

lāvaṇyasahitā kāntir lāvaṇyakāntiḥ | haimaiḥ suvarṇamayair vikāraiḥ | ‘prāṇirajatādibhyo 'j_’ | hemaśabdo rajatādiṣu na paṭhyata iti cet_, tarhi tatrāpaṭhito 'py upasaṃkhyeyaḥ | haimaśabdasya bahuśaḥ śiṣṭaprayogadarśanāt_ | dṛśyate yathā jātiṣu triphalāśabdaḥ | aṇi tu ‘an_’ iti prakṛtibhāve haimanair iti syāt_ || 2 ||

tiryagjyotsnāpāṇḍubhāsā dhṛtena cchattreṇānyā rājati sma vrajantī | vaktrendoḥ svinmaṇḍalāgreṇa cañcanmuktādāmoddāmatārāgaṇena || 3 || 3. ‘vṛtena’ ka.

svicchabda ivārthe || 3 ||

ramyābhogair gauratām udvahadbhiḥ prauḍhasyendor bimbaśobhām avāptaiḥ | chattraiś chāyātāni sīmantinīnāṃ vaktraiś cārāc cārunetrābhirāmaiḥ || 4 ||

atāni prasāritā | netrāṇi nayanāni dugūlāni ca || 4 ||

baṃhīyastvaṃ nākanārījanasya chattracchāyāmaṇḍalair īyivadbhiḥ | tadvaktrendugrāsagardhāvatīrṇair ākīrṇorvī saiṃhikeyair ivāsīt || 5 || 1. ‘garvā’ kha.

5 ||

mārgoddhūtā dhūlayo dhūsaratvaṃ māsāṃ kārṣuḥ svacchalāvaṇyakānteḥ | vallyo 'dhunvan vātanunnānitīva strīṇām ārād vallarīcāmaraughān || 6 ||

adhunvan kampayām āsuḥ | vallaryaḥ śākhāḥ || 6 ||

kāñcīnaddhaiḥ sthūlabimbair nitambaiḥ saṃbādhatvaṃ vartmanaḥ kurvatībhiḥ | mandaṃ jagme 'thāṅgalekhāniṣaṇṇasphūrjatkaṃdarpātibhārādivābhiḥ || 7 ||

7 ||

pratyuptānāṃ hemapādāṅgadeṣu strīṇāṃ bhāge padmarāgopalānām | abhraṣṭo 'pi cchāyayā nihnutaḥ sann āpa vyaktiṃ yāvakīyo rasaughaḥ || 8 || 2. ‘haima’ ka. 3. ‘prabhraṣṭānāṃ’ ka-kha.

pādāṅgadāni pādakaṭakās teṣu nūpureṣu kvacid ekadeśe pratibaddhānāṃ padmarāgamaṇīnāṃ prabhayā tiraskṛtatvād aṅganānām agalitasyālaktakasya raso nālakṣyata | kvacit_ ‘prabhraṣṭaḥ’ iti pāṭhaḥ | tadā anihnuta ity akārapraśleṣaḥ vidhiś ca vākyārtho veditavyaḥ || 8 ||

agre yāntaṃ kānanālokanecchāvyagratvāt tvaṃ vīkṣito no mayeti | vyājādākhyadvallabhaṃ pīvarābhyāmāhaty ārāt kāpi pṛṣṭhe stanābhyām || 9 ||

9 ||

gacchantīnāṃ nūpurakvāṇakṛṣṭā haṃsaśreṇyo dhṛṣṭam agre sarantyaḥ | gaṇḍābhogair apy ahāsyanta bhāsvatpāṇḍucchāyāhāsabhāvena tāsām || 10 ||

10 ||

spaṣṭāgaskaṃ jīviteśaṃ vidhūya pratyāsannaṃ manyunāgre vrajantīm | ālīvārād bandhaśaithilyahetoḥ kāñcī kāṃcit pādapātinyarautsīt || 11

ālī sakhī || 11 ||

sīmantinyāḥ saṃsarantyāḥ salīlaṃ vartmany ārāt pīnatuṅgastanāgrāt | prālambena cchinnasūtreṇa pete yogyaḥ pātaḥ sarvathā nirguṇānām || 12 ||

prālambaḥ sragdāma hāro vā | guṇas tantur api || 12 ||

yā pādānām ujjvalā śrīramīṣām ambhojānāṃ sā kuto 'bhyeti mugdhāḥ | mañjīraugho mañjunā śiñjitena prītyetīva vyājahārātha haṃsān || 13 ||

abhyeti abhyāgacchati || 13 ||

lakṣmyādhārair bhaṅgurāpāṅgabhṛṅgaśreṇicchāyāśāritāśāvakāśaiḥ | amlāyadbhir vibhramāmbhojakhaṇḍair ambhorūḍhair āpi mārge vikāsaḥ || 14 ||

rambhoravaḥ pramadās tābhi rūḍhair dhṛtaiḥ, ambhasi ca rūḍhair utpanair āpi prāptā || 14 ||

ullaṅghyātha spaṣṭatāmbūlavallījālāśliṣyatkesarān sānumārgān | haṃsavrātāsevitasvarṇapadmacchāyām āpuḥ syandinīm induvaktrāḥ || 15 ||

induvaktrāḥ sumukhyaḥ || 15 ||

śānteḥ śaśvatsajjalābhāṃ niṣadyāṃ puṇyāṃ loke vīcibhaṅgapragalbhām | pratyāsīdatpuṣkarāvartakaughāṃ prāptāṃ kalpāpāyavelāvilāsam || 16 ||

satī jalasyābhā yasyāḥ sajjaś ca saṃmukho lābho vāṇijakānāṃ vṛddhir yasyām_ | śānter upaśamasya niṣadyā āpaṇaḥ | puṇyā pavitrā | vīcibhaṅge taraṅgāṇāṃ dvidhākaraṇe pragalbhā prabhuḥ | yāpi puṇyā puṇyavatī sā lokasya avīcibhaṅge naraka[viśeṣa]bhede kṣamā | puṣkarāṇi padmāni | āvartāḥ salilarūpakāḥ | tāni pratyāsīdanti yatra tādṛśaḥ kaugho jalapravāho yasyāḥ | kalpāntavelāpi samupaviśatpuṣkarāvartakākhyajaladavṛndā bhavati || 16 ||

nidrāmudrārecitasvarṇapadmāṃ padmacchāyāśītalasvacchatoyām | toyodgacchadvīcivikṣiptahaṃsāṃ haṃsaśreṇīśāritottānatīrām || 17 || 1. ‘nīrām_’ kha.

recitaṃ tyaktam_ || 17 ||

(tilakam_)

saṃsarpantyā maṅktum ety ādhirodhaḥ sīmantinyā nirjitānvīkṣya gatyā | valgadvīcikṣobhabhinnaṃ tadāmbho muktāsthatvenaiva haṃsān nirāsthat || 18 || 2. ‘kṣobhibhinnaṃ’ ka. 3. ‘tadambho’ ka.

nirāsthat_ nicikṣepa | ‘asyates thuk_’ || 18 ||

āyāntīnāṃ nirmalāmbhaḥkaṇaughavyājālakṣyasvacchamuktāphalārgham | satkārāyevābjinīpattrapātraṃ mandākinyā saṃdadhe sundarīṇām || 19 || 4. ‘phalārghyam_’ kha.

19 ||

kācit tīrotsaṅgasaṃsthā mimaṅkṣuḥ sarvāṅgīṇasvacchalāvaṇyakāntiḥ | atyutsukyapreritenānurāgād abhyutthāyāliṅgitevāmbhasāsīt || 20 ||

sarvam aṅgaṃ vyāpnoti sarvāṅgīṇaḥ | ‘tatsarvādeḥ pathyaṅga—’ iti khaḥ || 20 ||

sparśenāṅgāny āśu nirvāpayantyaḥ svacchacchāyālokanetrābhirāmāḥ | rāmās tasmin snigdhavaidūryanīle vyomnīvānuṣṇāṃśubhāso nipetuḥ || 21 ||

21 ||

tīrotsaṅgāt tuṅgatām ādadhānād bhraśyantīnām āśu sīmantinīnām | ambhobhāge nirjhariṇyā gurutvāt tāsāṃ pete pīvaraiḥ prāṅnitambaiḥ || 22 ||

22 ||

bhraśyanmālyā viślathatkeśahastā truṭyattārasphārahārāvalīkā | prāvartiṣṭākṛṣṭasaṃbhogalakṣmī rambhorūṇāṃ majjanārambhalīlā || 23 || 1. ‘hastāt_’ kha.

ākṛṣṭā āhṛtā | anukṛteti yāvat_ || 23 ||

āyāntīnāṃ tīrahaṃsīninādas tāsaṃ jigye mekhalābhir yakābhiḥ | ākramyāntarmatsareṇeva sindhor mūkāvasthāstā vyadhāt kṣubhyadambhaḥ || 24 || 2. ‘ākrāmyantyā’ kha.

yakābhir yābhiḥ | ‘avyayasarvanāmnāṃ—’ iti svārthe 'kac_ || 24 ||

baddhatrāsā ratnasopānapaṭṭakṣobhodgacchallolakallolam ambhaḥ | ālambyaikāvātaratkāntahastaṃ pīḍāgāḍhaṃ tatsapatnyāś ca cetaḥ || 25 ||

pīḍā balavad ākramaṇaṃ vyathā ca | gāḍhaṃ nibiḍam āśritaṃ ca || 25 ||

śītālutvād apy anicchur nimaṅktuṃ kācit toyaṃ cittanāthānurodhāt | rodhaḥsīmno nimnagāyā jagāhe kiṃ tat premṇā kāryate yan na lokaḥ || 26 ||

śītaṃ na sahate śītāluḥ | ‘śītoṣṇatṛprebhyas tan na sahate’ ity ālupratyayaḥ | rodha eva sīmā avadhiḥ || 26 ||

sāsūyāntaḥ kācid aṅge 'nyanārīgātrāl lagnaṃ vallabhasyāṅgarāgam | krīḍāvyājāc chṛṅgakāmbhaḥprahārair unmārṣṭi sma smarevaktrāmbujaśrīḥ || 27 ||

śṛṅgakaṃ kanakam ayaṃ śṛṅgam_ || 27 ||

rdaṅgībhis tālalīlābhirāmaṃ hastāmbhojair āhate 'mbhasy amandam | bhrūnartakyo vellitavyājanṛttavyākṣepeṇa preyaso jahrur ārāt || 28 || 3. ‘mandāṅgībhiḥ’ ka. 4. ‘valgita’ kha.

vyākṣepo vyāpāraḥ || 28 ||

saprāsaṅgā sinduvāraprasūnasragvaidagdhīṃ bibhratī sundarīṇām | valgadvicivyālaviśliṣṭavellannirmokaśrīr vyadyutatphenapaṅktiḥ || 29 ||

prāsaṅgo dairghyam_ | vaidagdhī bhaṅgīḥ || 29 ||

āmagnānāṃ vīcipāriplavormibhrāmyanmīnonmeṣicakṣustadambhaḥ | viṣvagvṛttiṃ kautukeneva tāsām āṅgīṃ śobhām aṅganānām apaśyat || 30 ||

vīcivaccaṭulāḥ vīciṣu ca bhrāmyanto mīnā eva vikasvarāṇi cakṣūṃṣi yasya || 30 ||

siktāmbhobhiḥ kāpi dūrāt sapatnīnām agrāhaṃ dāhasaṃvegam āpat | śāntiṃ bheje 'nukṣitāpītarā svāṃ saṃjñāṃ śrutvā kīrtitāṃ vallabhena || 31 ||

nāma gṛhītvā nāmagrāham_ | ‘nāmnyādiśigrahoḥ’ iti ṇamul_ || 31 ||

strīvakṣojasphālanotthā nadantaḥ pātuṃ padmeṣūrmayaḥ ṣaṭpadānām | kiṃjalkālīṃ no daduḥ kiṃ vidhattām udvṛttair vā saṃgato 'nyajjalaughaḥ || 32 || 5. ‘vidhattāt_’ ka.

vakṣojau stanau | udvṛtto durācāraḥ parivartulaś ca | jalā jaḍā api || 32 ||

maṅktvā preyānīyivān ambhaso 'ntaryatpaśyantyāṃ roṣarūkṣaṃ sapatnyām | āśiśleṣa smeravaktrāṃ striyaṃ tatsāphalyaṃ sā tatprasādasya mene || 33 ||

33 ||

sādṛśyaṃ yaiḥ kalpyate strīmukhānāṃ phullāmbhojais te 'samīcīnabodhāḥ | ity ālocyevāntaraṃ tacchriyo 'bhūd vīcivrātaḥ sphītaphenasmitaśrīḥ || 34 ||

asamīcīnam asamyak_ | antaraṃ viśeṣaḥ || 34 ||

dūrād eva strīmukhaupamyalakṣmīṃ yatsaṃprāptā yūyam etāv adas tu | hrīhetur vo 'bhyarṇatetīva bhṛṅgair āśiñjānair abhyadhīyanta padmāḥ || 35 || 1. ‘hetoḥ’ ka.

35 ||

vīkṣya bhraṣṭaṃ karṇapūrīkṛtaṃ sallīlāvatyāḥ phullanīlāravindam | mandākinyāṃ kīrṇamarṇaḥkaṇaughaiḥ sodaryatveneva padmaṃ vyarodīt || 36 ||

36 ||

uttaṃsādāv utpalāny aṅganānāṃ yānyāsaṃstānyūrmijālāni jahruḥ | tasthāv ambhorūḍham abjaṃ tathaiva syāt sādhyaḥ ko baddhamūlo jalānām || 37 ||

sādhyo vijeyaḥ || 37 ||

āropya tvām aṅganaiṣādhikarṇaṃ nūnaṃ netracchāyayādhaḥ karoti | ity ambhojaṃ vīcihastais tanūjasnehenevāpāharatkṣubhyadambhaḥ || 38 ||

38 ||

saṃsargeṇāvāptam ambho 'tibhūmiṃ karṇārūḍhāny utpalāny aṅganānām | udgcchadbhir narmaṇevormihastair hṛtvā dūraṃ phenahāsaṃ vyatānīt || 39 ||

atibhūmir atisneho 'pi || 39 ||

romāñcālīm añcitāṃ kampam ūrvoḥ śītavyājātsītkṛtaṃ cādhitoyam | kācit preyaḥkāmarāgottham agre pratyagroḍhā spaṣṭam ahnoṣṭa sakhyāḥ || 40 ||

preyān eva kāmaḥ | ahnoṣṭa nyagūhat_ || 40 ||

vīcikṣobhāvirbhavatsaṃbhramatvāt kāntaṃ kācit sasvaje jātasaukhyā | prāyeṇetthaṃ śreyase vikriyāpi prādurbhūtā kalpate komalānām || 41 ||

komalāni jalāny api || 41 ||

rodhohaṃsasvānalakṣmīṃ vyajeṣṭa spaṣṭaṃ yaḥ strīmekhalānāṃ ninādaḥ | vicchinno 'sau sajjalaughair itīva srotasvinyā phanehāso vitene || 42 || 2. ‘sajjalaughaiḥ’ ka-kha.

srotasvinī nadī || 42 ||

kallolaughair ghaṭṭitasyendugaurī haṃsavrātasyeva dehacchaviśrīḥ | bhraṣṭā reje kāminīnāṃ kucāgrakṣobhodbhūtā phenaphāliḥ sphurantī || 43 ||

phāliḥ khaṇḍikā || 43 ||

lolenoccaiḥ pāṭalāvṛntabhāsā dīrgheṇormivrātasaṃpiṇḍitena | veṇīdaṇḍenāpyate smāṅganāyāḥ pātālotthavyālabhogānukāraḥ || 44 ||

44 ||

romāñcaughaṃ bibhratī śītatoyasparśeneva preyasābhyetya dūrāt | vyātyukṣībhir nirjitāny āttahāsaṃ paryaṣvañjivyañjitaprema subhrūḥ || 45 || 1. ‘nirjitenyātu’ kha.

45 ||

ādāyaikā padmanālāgrasūtraṃ rugṇair ambhaḥkrīḍayāgre vikīrṇaiḥ | muktājālaiḥ kartum aihiṣṭaṃ hāraṃ kasya syād vā maugdhyabhājo vivekaḥ || 46 ||

46 ||

krīḍāmardāt subhruvo ratnakambor bhagnasyācchā koṭir akliṣṭakāntiḥ | prabhraśyantī toyarāśer adhastāt tārāmārgād indulekheva reje || 47 ||

47 ||

pakṣmaśreṇīpattraśobhābhirāmapreṅkhallīlāluṅkhitāpāṅgapuṅkhāḥ | tābhir muktā dṛṣṭibāṇās tadānīṃ niḥsāraṅgāṃ cakrire kānanorvīm || 48 ||

pattrāṇi pakṣāḥ | āluṅkhitaḥ spṛṣṭaḥ | niḥsāraṅgā lajjayā nirgatamṛgā | mṛgaśūnyā ca || 48 ||

sārdhaṃ strīṇāṃ vallabhair majjatīnām udvṛttatvād bhajyamānāḥ stanāgraiḥ | rodhohaṃsavrātam āsus taraṅgā niḥsāmarthye śaktatāho jaḍānām || 49 || 2. ‘taraṅgān_’ kha.

udvṛttaḥ sadoṣo 'pi | rodhas taṭam_ | āsur anayan_ | asyater atra nayatyarthatvād dvikarmakatvam_ | jaḍāni jalāny api || 49 ||

ścyotallāvaṇyāmṛtaṃ nirbharatvād ūrmivrātair gāḍham āpīya bhūyaḥ | abhyudveme ghūrṇamānair ivāsāṃ saṃkṣobhāvirbhāviphenacchalena || 50 ||

āpīyeti ‘pīṅ_ pāne’ ity asya prayogaḥ | abhyudveme vāntam iva || 50 ||

svacchacchāye bimbitaṃ gaṇḍabhāge vibbokinyāḥ phullanīlāravindam | sevārthīvālakṣyatopāntavarti pratyāhartuṃ kāntisarvasvam akṣṇaḥ || 51 || 3. ‘līlāravindam_’ ka.

vibbokinī yoṣit_ | vibbokaś ceṣṭāviśeṣa ity uktam_ || 51 ||

labdhvā nābhīmaṇḍalāntaḥpraveśaṃ kurvaṃl līlāsphālanaṃ strīstaneṣu | kallolaugho 'mān ivātmanyayāsīt toṣāveśād udbharībhūya rodhaḥ || 52 || 4. ‘roṣāvegāt_’ ka.

amān avartamānaḥ | udbharībhūyādhikatāṃ prāpya || 52 ||

dhaute 'py akṣṇor añjane vīcibhaṅgair naisargikyā hānir āsīn na lakṣmyāḥ | yenārabdhaṃ yan na tatra vyapete tasyābhāvāj jāyate 'tiprasaṅgaḥ || 53 || 5. ‘naisargiṇyā’ ka. 6. ‘tan na’ ka.

yad yena nārabdhaṃ tatrānārabdhe(bdhake) vinivṛtte tasyānārabdhasyābhāvo no yuktaḥ | tathātve 'tiprasaṅgo 'tivyāptir utpadyate | kāraṇaṃ hi nivartamānaṃ kāryaṃ nivartayati | svabhāvo 'bhāvam_ | avyabhicārāt_ | anyathā ghaṭapaṭayor apy ekataranivṛttāvaparanivṛttiḥ kena vāryeta | akāraṇam asvabhāvaś ca kajjalaṃ cakṣuṣoḥ sahajalakṣmyā iti kathaṃ tadvigame sā hīyeta | uktaṃ ca—‘tasmāt tanmātrasaṃbaddhaḥ svabhāvo 'bhāvam eva vā | nivartayet kāraṇaṃ vā kāryam avyabhicārataḥ ||’ iti || 53 ||

pratyāsanne vīcibhaṅge muhūrtaṃ bimbāyātā kāpyakāśiṣṭa dhṛṣṭam | utkīrṇoccaiḥ sphāṭikastambhabhittau spaṣṭākārā putrikeva sphurantī || 54 ||

bimbāyātā bimbitā | sphurantī jīvantīva || 54 ||

lekhāḥ sītā bibhratī madhyabhājaḥ subhrūr anyā kāmakedārabhūmiḥ | āpyāyiṣṭa preyaso hastapadmakṣiptair ambhaḥśīkaraiḥ siktamūrtiḥ || 55 ||

lekhā valya eva sītā halalekhāḥ | madhyam udaram_ || 55 ||

ścyotatpādālaktakāmbhastaraṅgavyāsaṅgenābaddharāgāṅghrivaktrāḥ | rodholekhāvartino dhārtarāṣṭrās tāsām agre rājahaṃsā ivāsan || 56 ||

dhārtarāṣṭrāḥ kṛṣṇacañcucaraṇā haṃsāḥ || 56 ||

kallolaughābhyāhatebhyas tadānīṃ tadgātrebhyaścyotatā candanena | nītaṃ lāvaṇyāmṛteneva gaurīṃ chāyām āsīd ambu saṃdigdhaphenam || 57 ||

57 ||

visrastaḥ sankautukenāgrabhāñji vyālolāgraḥ kāminīkeśahastaḥ | vistāratvaṃ vīcijālena nītaḥ padmānīvājīgaṇan nirjhariṇyāḥ || 58 ||

agram aṅgulir api | keśahastaḥ keśapāśaḥ | keśa eva hastaḥ pāṇiḥ || 58 ||

vyātyukṣīcchāpreritenāmbhasārāt siktā kācit preyasā na pratīpam | prāgalbhiṣṭāhantum enaṃ navoḍhā hrīr vaiyātyaṃ hanti lajjādhanānām || 59 || 1. ‘lajjāṃ dadhānā’ ka.

vaiyātyaṃ dhṛṣṭatā || 59 ||

sthūlocchvāsā nirbharaṃ vādayantī gāḍhotkampoccais tarāṃ dantavīṇām | śītārta nu prāptakāmajvarā nu bhreje romāñcāñcitāṅgī natabhrūḥ || 60 ||

dantavīṇā saśabdadantavepathuḥ || 60 ||

spaṣṭapreṅkhatpakṣmaśobhābhirāmair netraiḥ strīṇāṃ dikṣu kāntiṃ kiradbhiḥ | phullannīlāmbhoruhaiś ca sravantyāḥ saṃgharṣeṇa vyāvahāsīva tene || 61 || 2. ‘vyāvahārīva’ ka.

pakṣmāṇi pallavā api | saṃgharṣaḥ spardhā | vyāvahāsī parasparopahāsaḥ || 61 ||

aspardhiṣṭāmbhoruhaṃ yat taruṇyā vaktreṇārāc chāyayā jīyamānam | tat saṃvavre nirjhariṇyā tadānīṃ phenavrātair vrīḍayevonmiṣadbhiḥ || 62 || 3. ‘abhrājiṣṭa’ kha. 4. ‘utsaṃvavre’ kha.

62 ||

abhrājiṣṭa prerito mūrdhni bhartuḥ sīmantinyā majjanārambhanāṭye | kampodrekān nirgalattoyaśeṣaḥ phenavrātaḥ pāṇḍupuṣpāñjaliśrīḥ || 63 || 1. ‘sīmni’ kha.

63 ||

vicchinnānāṃ tārahārāvalīnāṃ lagnairambhaḥśīkarair unmiṣadbhiḥ | pratyājahre śrīḥ puraṃdhristaneṣu svacchair yogaḥ saṃpade kasya nasyāt || 64 || 2. ‘utpatadbhiḥ’ ka.

64 ||

mā drākṣur māṃ bhraṣṭam anyāni bhīroḥ karṇotsaṅgād utpalāny ambhasīti | hrīteneva kvāpi saṃcintya vīcikṣobhāj jagme karṇapūrotpalena || 65 ||

65 ||

chāyāṃ bibhradvāsare 'py akṣataśrīś chātodaryā gamyarūpo na rāhoḥ | nidrātaṅkaṃ paṅkajānām akurvan vyadyotiṣṭāpūrva evānanenduḥ || 66 ||

chātaṃ kṛśam_ || 66 ||

vaktracchāyānirjitāmbhojaśobhaṃ roṣeṇeva strījanasyekṣaṇāni | ambhaś cakre vīcidhautāñjanāni svalpaḥ prītyai viprakāro 'py arātau || 67 || 3. ‘śobhā’ kha.

viprakāraḥ paribhavaḥ | sa svalpo 'pi ripuviṣaye vidhīyamānaḥ prītijanako bhavati || 67 ||

hārapreṅkhattāramuktāphalaughajyotsnājālavyājato nirbharatvāt | asyandiṣṭevācchalāvaṇyavṛṣṭiṃ pīnottuṅgaḥ sundarīṇāṃ stanaughaḥ || 68 ||

68 ||

anyastrīdṛgdāhidhautāṅgarāgaspaṣṭapreṅkhatpāṇijārdrakṣatāṅkam | chātodaryāś chādayantī kucāgraṃ sāsūyatvaṃ phenapālī cakāra || 69 || 4. ‘dāha’ kha. 5. ‘śātodaryā’ kha.

dṛśau dahatīti dṛgdāhī || 69 ||

niḥśvāsānāṃ saurabhād āpatiṣṇūnrolambaughān vārayantīḥ karāgraiḥ | vyālolākṣī kācid āripsateva krīḍālolā kandukakṣepavṛttim || 70 || 6. ‘āpatiṣṇu’ kha. 7. ‘vārayantyaḥ’ kha. 8. ‘vyālolākṣyaḥ’ kha. 9. ‘krīḍālolāḥ’ kha.

āripsata prārebhe || 70 ||

pratyāsannāṃ kāṃcid ambhojanālair ālokyaiva preyasā hanyamānām | bibhraty anyā vaktram ābaddhakopātāmracchāyaṃ vivyathe 'nāhatāpi || 71 ||

71 ||

saṃgrathyādāt kāṃcanāmbhojamālāṃ yām udvoḍhā rāgabhājo ramaṇyāḥ | ploṣaṃ cakre sā nikārānalasya jvālevānyastrīdṛśor visphurantī || 72 ||

udvoḍhā patiḥ | nikāraḥ paribhavaḥ | anyastrī sapatnī || 72 ||

kiṃ padmo 'sau līnabhṛṅgo 'ṅganāyāḥ kiṃ vā hastaḥ sendranīlormikāṅkaḥ | maṅktvā toye kāntayotkṣiptam itthaṃ saṃśiśye 'nyaḥ pāṇim ālokya dūrāt ||

ūrmikā vālikā || 73 ||

preṅkhann ārād utthito vīcibhaṅgair adhyārūḍhaḥ śīkaraughaḥ stanāgram | gaṇḍābhogaṃ cumbati smāṅganāyāḥ kaḥ syān noccaiḥsthānalābho guṇāya 74

74 ||

bhūtārthaiva śreyasī nanv abhikhyāḥ ko 'rtho 'mībhiś cintayetīva tāsām | oṣṭhād akṣṇor yāvakaṃ kajjalaughaṃ toyaṃ ninye candanaṃ ca stanāgrāt || 75 || 1. ‘ātmīyaiva śreyasī’ kha. 2. ‘śreyase’ ka.

bhūtārthā sahajā || 75 ||

vīkṣya bhraṣṭaṃ karṇapūrīkṛtaṃ sallīlāvatyāḥ phullanīlāravindam | citraṃ yanme nāpadeṣeti toṣān nṛttārambhīvābjam ūrmau cakampe || 76 ||

76 ||

sīmantinyā niṣpatantī mukhendoḥ pātuṃ lāvaṇyāmṛtasyeva dṛṣṭim | nirbhinnaṃ satkairavaṃ vīcibhaṅgair vyādād ārād ādarādānanāgram || 77 ||

vyādād vyakāsayat_ || 77 ||

rugṇonnidrāmbhojakhaṇḍās tadānīṃ mandākinyāḥ kṣobham āpādayantīḥ | sānusvārair niḥsvanair bhṛṅgacakraṃ saṃbhramyeva bhrāmyadagre nyaṣedhīt || 78 ||

78 ||

vīcivrātābhyāhataḥ kuṇḍalāgraspaṣṭāghātakvāṇaramyaṃ ramaṇyāḥ | asraṃsiṣṭa svāśrayāt karṇapūraḥ pātyante no ke jalaughaiḥ suvṛttāḥ || 79 ||

79 ||

paryāse yoṣitāṃ candanāmbhaḥ prāleyaughenābhipatya sravantyām | netrāṇy ārāt saiva raktāravindacchāyāsāmyāt pāṭalāny ālalambe || 80 || 3. ‘paryāse yā’ kha.

paryāse pratikṣiptā || 80 ||

prabhraṣṭaḥ sankarṇapūras tadānīṃ dhāmātmīyaṃ sindhutoyāvilaśrīḥ | bhūyo nādhyāropyate smāṅganābhiḥ pratyāpattir bhraṃśabhājāṃ durāpā || 81 ||

pratyāpattiḥ punaḥ svadeśalābhaḥ || 81 ||

līlāmbhojāt pakṣmadhūliḥ piśaṅgī no tanvaṅgyā manmathaṃ nādidīpat | candrottaṃsasyeva netrāt tṛtīyād agnijvālābhyutthitā visphurantī || 82 ||

adidīpad iti dīpanaṃ prakāśanaṃ dahanaṃ ca || 82 ||

vīcikṣobhād ujjihānaṃ muhūrtaṃ bimbauṣṭhīnāṃ baudbudaṃ cakravālam | aikṣiṣṭārād vaktracandrānusārijyotiścakracchāyam acchaṃ yuvaughaḥ || 83 ||

83 ||

hāraiḥ prāptāḥ spaṣṭaguñjāphalasrakchāyaiḥ śobhāṃ kuṅkumāmbhaḥpiśaṅgaiḥ | tāḥ padminyāḥ pattrapālīṃ vasānā līlām ūhuḥ śābarīṇāṃ vadhūnām 84

guñjā raktikā | pālī paṅktiḥ || 84 ||

nirjityāpi cchāyayā locanānām ambhojaughaṃ tasthuṣīs tās tadānīm | mūḍho lokaḥ paṅkajākṣīravocaddurlaṅghyāho rūḍharūpā pratītiḥ || 85 ||

pratītiḥ prasiddhiḥ || 85 ||

vyaktaṃ netracchāyayā jīyamānaṃ lajjāveśād dṛṣṭimārgaṃ jihāsat | mandākinyām āhataṃ vīcibhaṅgair aspandiṣṭendīvaraṃ sundarīṇām || 86 ||

vyaktaṃ niścitam_ || 86 ||

vīcikṣobhād utthitaḥ phenapuñjo viṣvagvyāptavyāyataśroṇibimbaḥ | sīmantinyā nyasyamāno muhūrtaṃ śobhāṃ bheje pāṇḍucaṇḍātakasya || 87 ||

caṇḍātakam ardhorukam_ || 87 ||

prabhraṣṭānām aṃśukānāṃ tadānīṃ phenavrātair vīcibhaṅgacchaṭotthaiḥ | lagnair ārāt strījanasya staneṣu prāpi sthānyādeśasaṃbandhilakṣmīḥ || 88 ||

aṃśukānām ity anādare ṣaṣṭhī || 88 ||

prāptābhikhyā muktaśaithilyabhāgbhir veṇīdaṇḍair drāghimāṇaṃ dadhānaiḥ | kṣepotkṣepāyastapādāravindavrātāghātapreṅkhadūrmipratānam || 89 ||

89 ||

sthūlābhogaiḥ kṛṣṇamāṇā nitambais toyasyāntas tāḥ stanaiś cātituṅgaiḥ | kṛcchrāt klāmyanmadhyadoḥkandalīkāḥ saṃplutyārād vallabhānāliliṅguḥ || 90

90 ||

(yugalakam_)

bimboṣṭhīnāṃ vibhramā hāriṇo 'tha drāg anyonyāsaktahastāravindāḥ | niryāntīnāṃ jāhnavīraṅgabhūmeḥ piṇḍībandhā nartakīnām ivāsan || 91 || 1. ‘piṇḍībandā’ kha. 2. ‘āsām_’ kha.

piṇḍībandhā vīrāsanaprabhavāṇi śṛṅkhalakādīni tāṇḍavāṅgāni | te ca raṅgān niṣkramaṇasamaye samāmnātāḥ | yad uktam_—‘piṇḍīṃ baddhā tataḥ samyaṅniṣkrāmeyus tatas tu tāḥ’ iti || 91 ||

bhāti sma kāntam iva kāpi rasād didṛkṣu- r āviṣkṛtekṣaṇacatuṣṭayam ānanendum | nirdhautapattraracanācchakapolabhāga- bhittidvayapratimitotpalam udvahantī || 92 ||

92 ||

kalloladolanadalatkanakāravinda- pakṣmāvalīlulitasāndraparāgapiṅgam | strīṇāṃ payaḥ priyakarair abhinudyamāna- m antaḥ kṛtāstham api rañjayati sma cetaḥ || 93 || 3. ‘lalita’ ka. 1. ‘adhi’ kha.

antaḥ sthitā āsthā sthitir yatra tādṛśam api jalaṃ priyakaraiḥ preritam iti kṛtvā hṛdayam āvarjayat_ | piṅgaṃ ca jalaṃ rañjayati varṇāntarayuktaṃ karoti || 93 ||

tāsāṃ kucasthalavimardavijarjarāmbu- vīcicchaṭāśiśiraśīkarabindukīrṇe | sparśād alakṣyata kuśeśayinīpalāśa- garbhe viśīrṇanavamauktikahārapaṅktiḥ || 94 ||

94 ||

pratyagramajjanarasārdratayā gurūṇi lālāṭabhittiluṭhitānyalakāni tāsām | āghrātum utpalam ivāmalagaṇḍabhitti- bimbāgataṃ vikacakomalapattram īṣuḥ || 95 ||

lalāṭasyeyaṃ lālāṭī lalāṭamayī || 95 ||

antaḥ praviśya makarandarasaṃ pipāsu- r nārīkucasya navagauraruco 'ṅghripātaiḥ | nidrālukāñcanakuśeśayaśaṅkicetāḥ śliṣyan muhur madhukaro mukham ullilekha || 96 || 2. ‘janasya’ ka.

96 ||

lāvaṇyakāntisalilaplutam āpa lakṣmī- m ālakṣyakāntakarajakṣatarāji nāryāḥ | vaptuṃ vapur lalitavibhramabījamuṣṭi- m ākṛṣṭasīram iva kāmakṛṣīvalena || 97 ||

kṛṣīvalaḥ kārṣukaḥ | so 'pi halaṃ jalaplute sthāne karṣayati || 97 ||

sindhor athobhayakarāgranipīḍitoda- bhārārdrakuntalakalāpamanoharābhiḥ | nirdhautakajjalajalaughakadarthitāccha- lāvaṇyakāntiparipāṇḍuragaṇḍabhābhiḥ || 98 || 3. ‘nipītatoya’ ka.

sindhor aṅganābhir udatāri uttīrṇam iti saṃbandhaḥ || 98 ||

preṅkhannakhāṃśunikurumbaviḍambyamāna- toyotkarasrutikarasthagitastanībhiḥ | gāḍhocchvasajjahanalagnajalacchaṭārdra- tanvaṃśukāhitagurūddharaṇakramābhiḥ || 99 ||

ucchvasanaṃ vardhanam_ | priyapāṇisparśenocchvasanaprāptaiḥ || 99 ||

vīcicchaṭāpaṭalapaṅkilaratnapaṭṭa- sopānapaddhatipariskhalanākulābhiḥ | tatkālasaṃbhramanilīnamanojñadatta- hastāvalambam udatāri nitambinībhiḥ || 100 ||

manojñaḥ priyatamaḥ || 100 ||

(tilakam_)

jaghanaphalakāsphālakṣubhyattaraṅgatateḥ kramā- t tridaśasarito ratnakṣodasthalīpulināśrayāḥ | nyavasata sitāny uttiryātha striyo vasanāni tā jaladharakulānīva svacchāḥ śaraddivasaśriyaḥ || 101 ||

nyavasata paridadhuḥ || 101 ||

iti śrībālabṛhaspatyanujīvino vāgīśvarāṅkasya vidyādhipatyaparanāmno mahākave rājānakaśrīratnākarasya kṛtau ratnāṅke haravijaye mahākāvye jalakrīḍāvarṇano nāmāṣṭādaśaḥ sargaḥ |

iti rājānakajayānakasūnor alakasya kṛtau haravijayaviṣamapadoddyote 'ṣṭādaśaḥ sargaḥ ||