[floral] ||¦
kurvvannaṃgaklāṃtimarkkaprakāśo gacchaṃtībhir mmatyurevāṃganābhiḥ|
phullannīlāṃbhojāsaṃvādinetracchāyāpātaiḥ khaḍgaso 'tha vyavā¯yi||
āśāplāvisvacchalāvanyakāṃtijyodgrapurā¦
pahnutāny apy aśeṣaṃ|
chattrāṇy uccai vāryamāṇāni tāsāṃ haimaiḥ pāṃḍūnānvamīyanta daṇḍaiḥ|
tiryagyotsnāpāṃḍubhāsā vyūtena cchattreṇānānyā rājati sma vrajaṃtī
vaṃktreṃdoḥ svinmaṃḍalāgreṇa caṃcanmuktādāmoddāmatārāgaṇena|
ramyābhogair gauratām udvahadbhiḥ prauḍhasyeṃdo biṃbaśobhām avāptaiḥ||
ramyābhogar gauratām udvahadbhiḥ||¦ prauḍhasyeṃdo biṃbaśobhām avāptaiḥ|
chatraicchāyātāni sīmaṃtinīnāṃ vaktraiś cārāc cāruṇatrābhirāmaiḥ|
baṃhīyas tvaṃ nākanarījanasya cchatracchāyāmaṃḍa¯nīyabhavadbhiḥ||
tadvaktreṃdu¦
grāsagarbhāvadīrṇṇaiḥ r❝vvī saihikeyor ivāsīt|
mārgoddhūtā dhūlayo dhūsaratvaṃ mācā kārṣu svacchalāvaṇyakāṃteḥ||
valyo 'dhūnvātvātanunnātinīva strīṇāmārādvallarīcāmaraughāṃ|
kāṃcīnaddhaiḥ sthūlabiṃbair nitaṃbaiḥ saṃbādhatvaṃ ¯rmmanaḥ kurvvatībhiḥ|
maṃdaṃ yanmeṣāṃgalekhāniṣanne| sphūrjjatkaṃdarpp❝bhārādivābhiḥ|
pratyuptānāṃ hemapādāṃgadeṣu| strīṇāṃ bhoāge padmarāgopalānāṃ|
prabhraṣṭo 'pi cchayayā nihnutaḥ sanāpya vattiṃ yāvakīyo rasaughaḥ||
agre yānnaṃ kānanālokanecchāvyagratvāt tvaṃ lakṣito no paye
ti||
vyājādākṣyaṃdvallabhaṃ pīvarābhyāmāhanyāraṃkapi pṛṣṭhe stanābhyām|
gacchaṃtīnāṃ nūpuratkvāṇakṛṣṭā haṃsaśreṇyo vṛṣṭam agre saraṃtyāḥ|
gaṃḍābhogair apy ahasvanna kāścit pāṃḍucchāyāhāsabhāvena tāsāṃ|
spaṣṭāgacchaṃ jīviteśaṃ vidhūya pratyāsannaṃ manyunāgre vrajaṃtīṃ||
ālāvārādyatvaśaithilyahetoḥ kāṃcī kācit_pādapātinyarotsīt||
sīmaṃtinyāḥ saṃsaraṃtyāḥ salīlaṃ dharmmany❝tpīnatuṃgastanāgrāt|
prālaṃbena cchinnasūtreṇa pete yogyaḥ pātaḥ sarvvathā nirguṇānāṃ|
yā pādānāṃm ujvalā śrīr amīṣām aṃbhojānāṃ mā kute|o ¦
tamuktāḥ|
maṃjīrogho maṃjunā śiṃjitena prītyetīva vyājahārātha hesāṃ|
lakṣmyādhārair bhaṃgurāpāṃgabhṛṃgaṃ śreṇicchā
mevitasvarṇṇapadmacchāyām āyuḥ syaṃdinīm iṃduvaktrāḥ|
śāṃteḥ śasvatsajyalābhān ni¯¯dyāṃbuloke nīcibhaṃgapragalbhāṃ||
pratyāsīdapuṣkarāvarttakaughāḥ prāptāṃkalpaṃpāyanelevilāsaṃ||
nidrāmudrārecitasvarṇṇapadmā padmacchāyāśītalasvacchatāyāṃ|
toyodgacchadvīcivikṣiptahaṃsāṃ haṃsaśreṇīśāritottānanīrāṃ
saṃsarppaṃtyā maṃgum etyādhirodhaḥ sīmaṃtinyā nirjitānvīkṣya gatyā|
valgadvīcikṣo
bhabhinnaṃ tadaṃbho muktāsthatvenneva haṃsān nirāsthaṃ|
āyātānāṃ nirmmalāṃbhaḥ kaṇaughaḥ vyājālakṣyasvacchamuktāphalārghyaṃ|
satkārāyevābjinīpatrapātraṃ maṃdākinyā saṃdadhe suṃdarīṇāṃ|
kācit tīrottaṃgasaṃsthā mimakṣuḥ sarvvāṃgīnasvacchalāvaṇyakāṃtiḥ||
anyautsukyapreritenānurāgād abhyutthāyāliṃgitevāṃbhasāsīt|
sparśenāṃ¦gānyāsu nirvvāpayaṃtyaḥ| svacchacchāyālokanetrābhirāmāḥ|
rāmās tasmi snigdhavaidūryanīle vyomnīvānuṣṇāṃśubhāmo ꣹
nipetuḥ
tīrotsaṃgātuṃganāmādadhānaiḥ|| dṛśyaṃtīnāmāsu sīmaṃtinīnāṃ|
aṃbhobhāge nirjharaṇyā gurutvāt tāsāṃ pete pīvaraiḥ prāṅnitaṃbaiḥ|
bhrasyanmālyā viślathatkeśahastā truṭyattārasphārahārāvalīkaṃ|
abhrājiṣṭākṛṣṭasaṃbhogalakṣmī raṃbhorūṇāṃ majjanāraṃbhalīlā||
āyāṃtīnāṃ tīrahaṃsīninādas tāsāṃ jigye¦ mekhalābhiryakābhiḥ||꣹
ākramyāṃtarmmatsareṇeva siṃdhor dūrāvasthās tā vyadhāt_kṣubhyadaṃbhaḥ|
baddhatrāsā ratnasopānapaṭṭakṣobhodgacchallolakallolam aṃbhaḥ|
ālaṃbyevāvatārakāṃtahastaṃ pīḍāgāḍhaṃ tatsapa¦tnyāś ca cetaḥ|
śītālutvād apy anicchunnimaṃku kocittoyaṃ cittanāthānurodhān|
rādhaḥsīmno nimnagāyo jagāhe kiṃ tatpremṇā kāryate yatna lokaḥ||
sāsūyātā kaṃcī¦daṃgo 'cyanārīgātrāllagnaṃ vallabhasyāṃgarāgaṃ|
krīḍāvyājācchūṃbhakāṃbhaḥ ꣹
prahārarunmārṣṭiḥ sa smenavaktrāṃbujaśrīḥ|
mārgaṃgībhis tālalīlābhirāmāṃ hastāṃbhojaiḥ rāhate 'ṃbhasyamaṃdaṃ|
bhrūnarttakyo valgitavyājanṛttavyākṣepeṇa preyaso jahnu¯¯||
sa¦¯saṅgā siṃduvāraprasūnaśragvaidagdhīṃ bibhratī suṃdarīṇāṃ|
valgadvīcivyālaviśliṣṭavellanirmokaśrīrvyaṃdyutatthenapaṃktiḥ|
āmagnānāṃ vīcipāriplavormmibhramyanmī¦nonmeṣicakṣus tadaṃbhaḥ|
vimvagvṛttiṃ kautukeneva tāsāṃ mārgī śobhām aṃganānām apaśyat|
śiktāṃbhobhiḥ kāpi dūrāt sapatnīnām agrāhaṃ dāhasaṃvegam āpat|
śāṃtiṃ bheje 'nukṣitāpītarā
svāṃ saṃjñāṃ śrutvā kīrttitāṃ vallabhena||
strīvakṣojasphālanotthānudaṃtaḥ pāṃtuṃ padmeṣū maya ṣaṭyadānāṃ|
kiṃjalkālīṃ no daduṣkiṃ vidhattām udvṛttair vvā saṃgato 'nyajja¦naughaḥ|
maṃkhā preyonīyivān aṃbhasottaryatpaśyato roṣarūkṣaṃ sapantyāṃ|
āśiśleṣa smeravaktrāṃ striyat tat_sāphalyaṃ mā tatprasādasya mene|
sādṛśyaṃ yaiḥ kalpyate strīmukhānāṃ| phullāṃbhojaiśme 'samīcīnabodhāḥ|
ity ālocyair vvāṃtaraṃ tacchriyo 'bhūd vīcivrātaḥ sphītaphenasmitaśrīḥ||
dūrād eva strīmukho yasya lakṣmīṃ yatsaṃ¦
prāptāṃ yūyam etāv adas tu
hrīheturvyo 'bhyarṇṇatetīva bhṛṃgairāśiṃjanair abhyadhīyaṃta padmāḥ|
vīkṣya bhraṣṭaṃ karṇṇapūrīkṛtaṃ sallīlāvanyāḥ phullanīlāraviṃdaṃ|
maṃdākinyāṃ kīrṇṇamarṇṇaḥkaṇaughaiḥ sauṃdaryatveneva padmaṃ vyarodīt||
uttaṃsādāv utpalāny aṃganānāṃ yānyāsaṃstānpūrmmijālāni jahnuḥ|
tasthāv aṃbhorūḍham abjaṃ tathaiva syāt sādhyaḥ ko baddhamūlo jalānāṃ|
āropya tvām aṃganaiṣādhikarṇṇaṃ nūnaṃ netracchāyayā vaḥ karoti|
ity aṃbhojaṃ vīcihastais tatra jarṣehenevāpāharat_kṣu
bhyadaṃbhaḥ|
saṃsargeṇāvāptamaṃbho 'tibhūmiṃ karṇṇārūḍhāny utpalāny aṃganānāṃ|
udgcchadbhir nnarmmaṇevormmihastair hṛtvā dūre phenahāsaṃ vyatānīt|
romāṃcalīmaṃcitāṃ kaṃpam ūrvvoḥ sītavyājāt sītkṛtaṃ vādhitoyaṃ|
kācit preyaḥkāmarāgo 'yam agre pratyagroḍhā spaṣṭam ahneṣṭa saṃkhyāḥ|
vīcikṣobhāvibhravat_saṃbhramatvāt kāṃtaṃ kācit_sasvajo jātasaukhyā|
prāyeṇetthaṃ śreyase vikriyāpi prādurbhūtā kalpate komalānāṃ|
rodhohaṃ꣹꣹sasvān_lakṣmīṃ vyajeṣṭa spraṣṭaṃ yaḥ strīmekhalānāṃ ninādaḥ|
vicchinno 'sau majjaloghair itīva srotāsvinya phenahāso vivene||
kallologhaiḥ gha¦ṭṭitāsyaṃdugaurī haṃsavrātasyeva dehacchaviśrīḥ|
bhraṣṭā reje kāminīnāṃ kurvvāgrakṣoddhūtā phanephāli sphuraṃtī||
lālenoccaiḥ pāṭalāvṛttabhāsā dīrgheṇormivrātasaṃpaṃḍitena|
vīṇādaṃḍenāpyateḥ sāṃganāyāḥ| pātālotthavyājabhogānukāraḥ
romāṃcoghaṃ bibhratī śītatoyaṃ| sparśeneva preyasānyonya dūnāt|
vyātyukṣībhir nirjitetyāṃ
꣹tahāsaṃ parjjasvaṃjivyaṃjitaprema subhrūḥ|
ādāyaikā padmanālāgrasūtaṃ ¯¯gṇair aṃbhaḥkrīḍayāgre vikīrṇṇaiḥ||
muktājālaiḥ kartukāmaiṣṭi hāraṃ kasya syā¦dvā maugdhyarṇṇāje vivebhaḥ|
krīḍāmaṃdāt_ subhruvo ratnakaṃporbhagnasyācchā kkoṭivakliṣṭakāṃtiḥ||
prabhrattī toyarāśer adhastāt tārāmārgād iṃdulekhīva reje|
pa¦kṣṇaśreṇīpatraśobhābhirāmapreṃkhallīlāluṃkhitāpāṃgapuṃgāḥ|
tābhir muktā dṛṣṭibāṇais tadānīṃ niḥsāraṃgāṃ cakrire kānanorvvīṃḥ|
sārddhaṃ strīṇāṃ vallabher mejjatīnām udvṛttatvā¦
꣹d bhajyamānā stanāgraiḥ|
rādhohaṃsaḥ prātamāsus taraṃgāḥ niḥsāmarthye śaktatāho jaḍānām|
śyotallāvaṇyamṛtan nirbharatvād ūrmmivrātair gāḍham āsīya bhūyaḥ|
abhyudveme ghūrṇṇamānair ivāsāṃ| saṃkṣobhāvirbhāvihenacchalena|
svacchacchāye biṃbitaṃ gaṃḍabhāge vibbokinyāḥ phullanīlāraviṃdaṃ||
sevārthīvālakṣatopāṃtarartti pratyāhartuṃ kāṃtisarvvasvamakṣṇaḥ|
labdhā nābhīmaṃḍalāṃtaḥ praveśaṃ kurvvallīlāsphālanaṃ strīs tareṣu|
kallolaugho 'mānivāṅmanyayāsīttoṣāveśād udbharībhūya sedhaḥ||
dhaute 'py a¦
kṣṇoraṃjane vīciraṃgaiḥ saṃsa¯kyā hānir āsīn na lakṣmyāḥ|
yenāratvaṃ yatra taddravyapete tasyābhāvājyāyate 'tiprasaṃgaḥ||
pratyāsanne vīcibhaṃge muhūrttaṃ biṃbāyāt⦠kāpy akāśiṣṭa vṛṣṭaṃ|
utkīrṇṇeva sphāṭikastaṃbhabhittau spaṣṭākārā putrikeva sphuraṃtī||
lekhā sītā bibhratī madhyabhājāḥ subhrūr anyā kāmakedārabhūmiḥ|
āpyāyiṣṭa preyaso hastapadmakṣiptair aṃbhaḥśīkaraiḥ śiktamūrttiḥ|
śyotatpādālaktakāṃbhas taraṃgavyāsaṃgenābaddharāgāṃhrivaktraḥ|| ꣹
rodholekhāvarttino dhārttarāṣṭrās tāsām agre rājahaṃsā ivāsan||
kallologhābhyāhatebhyas tadānīṃ| taṃgatrebhyaḥ śyotatā caṃdanenā
nītaṃ lāvaṇyāmṛteneva gaurī chāyām āsīd aṃbu saṃdigdhaphenaṃ||
viśraṃbhaḥ satkautukenāgrabhāṃji vyālolāgraḥ kāminīkemahastaḥ|
vistāritvaṃ vīcijālena nītaḥ padmānīvājīgaṇanirjhariṇyāḥ|
vyātyukṣīcchāpreritenāṃbhasārā꣹꣹tsiktā kācit_ preyasā tatpratīpaṃ|
prāgalbhiṣṭāhaṃtum enaṃ navoḍhā| ¯vair yātyaṃ haṃti lajjādhanānāṃ
sthūlocchvāsā nirbharaṃ vādayaṃtī| gāḍhotkaṃpauoccaistaro dattavīṇāṃ
śītārttānuprāptakāmajvarā tu| bhreje romāṃcāṃcitāṃ꣹
gī natabhrūḥ|
spaṣṭapreṃkhatspaṣṭaśobhābhirāmair nnetraiḥ strīṇāṃ dikṣu kāṃtiṃ kiradbhiḥ|
phullair nnīlāṃbhoruhaiś ca sravaṃtyāḥ saṃgharṣeṇa vyāvahāsīva tene|
asyāviṣṭāṃbhoru¦he yaṃ taruṇyāḥ| vaktrerācchāyayā jīyamānaṃ
tatsaṃvadhre nirjhariṇyā tadānīṃ phenavrāte vrīḍayevormmiṣadbhiḥ|
abhrājiṣṭa prerito mūrddhni bhartuḥ sīmaṃtinyā majjanārambhanāṭyo
kaṃpodrekānnirgalattoyaśeṣaḥ phenaprātaḥ pāṃḍupuṣpāṃjalaśrīḥ|
vicchinnānāṃ tārahārāvalīnāṃ lagnair aṃbhaḥ śrīkarair utpatadbhiḥ
pratyājahre śrīḥ puraṃdhri
s taneṣu| svecchair yogaḥ saṃpade kasya na syāt|
mā drākṣur mmāṃ bhraṣṭamanyāni bhīroḥ karṇṇotsaṃgāṃd utpalāny aṃbhasīti||
hrīteneva kvāpi saṃciṃtya vīcikṣobhājyagme karṇṇapūrotpalena|
chāyāṃ bibhradvāsare 'py akṣataśrīḥ chātodaryā gamyarūpo na hāroḥ|
nimrātaṃkāṃ paṃkajānām akurvvan_ vyadyotiṣṭāpūrvva enānareṃdraḥ||
vaktracchaāyānirjitās tejaśobhaṃ roṣeṇeva strījanasyekṣaṇāni|
aṃbhaś cakre vīcidhautaṃjanāni svalpaṃ prītyair vviprakāro 'dhyarātau|
hārapreṃkhattasyamuktāphaloghaiḥ jyo
tsnātānavyājaso nirbharatvāt|
āsyaṃdiṣṭevākchalāpaṇyadṛṣṭiṃ pīnottuṃgaḥ suṃdarīṇāṃ stanaughaḥ||
anyastrīgṛgdābhidhautāṃgarāgaspaṣṭapreṃkhātpāṇijārdrakṣatāṃkāṃ
chātodanyācchādayaṃtī kucāgraṃ| sāsūyatvaṃ phenapālī cakāra|
niḥsvāsānāṃ saurabhādāpatiṣṇūḥ| no|laṃbaughān_dhārayaṃtyaḥ karāgraiḥ|
vyālolākṣyaḥ kāścid āripsatevaḥ| krīḍālīlāḥ karmukakṣepavṛttiṃ|
pratyāsannāṃ kāṃcidamlobjanālaiḥ ālokyaiva preyasā hanyamānāṃ|
bibhran nṛtyaṃ vaktram ābaddhakopātā¦
mracchāyaṃ vivyathe 'nāhatāpi|
saṃgrathyādātkāṃcanāṃbhojamālāṃ yām udvoḍhā rāgabhājo ramaṇyāḥ|
ploṣaṃ cakre sā nikārānalasya jvālevānyastrīdṛśo visphuraṃtī||
kiṃ padme śonīlabhṛṃgo 'ṃgatāyāḥ kiṃ vā hastaḥ seṃdranīlormmikāgraḥ|
māaṃtvā toyet kāṃtayotkṣiptamittha saṃśiṣye ¯¯¯¯¯¯¯¯kya dū¦rāt||
preṃkhattārād utthito vīcibhaṃgaiḥ avyārūḍhaḥ śīkaraugha stanāgraṃ|
gaṇḍābhogaṃ tuṃbati smāṃganāyāḥ| kasyānoccaiḥsthānalābho guṇāya
bhūtārthaiva śreya
sī nanv abhikṣo kor 'tho 'mībhiś ciṃtayaṃtīva tāsām|
oṣṭhādakṣṇoryāvakaṃ kajjalaughaṃ toyaṃ ninye caṃdanaṃ ca stanāgrāt|
vīkṣya bhraṣṭaṃ karṇṇapūrīkṛtaṃ sallīlāvatyāḥ¦ phullanīlāraviṃdaṃ|
citraṃ yatte nāpadeṣeti nopānnṛttāraṃbhīvābjamūrvvo cakaṃpe||
sīmaṃtinyāḥ niṣpataṃtīṃ mukheṃdoḥ pātraṃ lāvaṇyāmṛtasyeva vṛṣṭiṃ|
ni¦rbhinnaṃ saṃkairavaṃ vīcibhaṃgaivyādadānādādarādānanāgraṃ|
tagṇonnidrāṃbhojaṣaṃḍās tadānīṃ maṃdākinyāḥ kṣobham āpādayaṃtīḥ|
sānudvārair nnisvanair bhṛṃgacakraṃ saṃbhramyeva
꣹ bhrāmyadamre nyaṣedhīt||
vīcivrātā¦bhyāhataḥ kuṃḍalāgrasya spaṣṭāghātakvāṇaramyaṃ ramaṇyāḥ|
asraṃsiṣṭa svāśrayātkarṇṇapūraḥ pātyaṃte no ke jalaugheḥ suvṛttāḥ||
yā paryāse yoṣitāṃ caṃda¦nāṃbhaḥ prāleyoghaiḥ nābhipatya sravatyāṃ|
netrāṇyārātseva raktāraviṃdacchāyāśāmyātpāṭalānyālalaṃbe||
prabhraṣṭaḥ san_karṇṇapūras tadānīṃ tvāmesiṃdhuḥ neyāvila¦śrīḥ|
bhūyo nādhyāropyate smāṃganābhiḥ pratyāpattiḥ bhraṃsabhājādurāpā||
+līlāṃbhājāt_ pakṣmadhūliḥ pisaṃgī no tanvagyāḥ manmathaṃ nādaidīpaṃ|
camdrottaṃsasyeva netratṛtī¦yād agnijvālābhyutthitā visphuramtī|
vīcikṣobhād ujjihānaṃ muhūrttaṃ bimboṣṭhīnāṃ bodbadaṃ cakravālaṃ|
¯¯kṣiṣṭārādvaktracaṃdrānusārijyotiścakrecchā¦yamacchaṃ yuvaughaḥ||
hāraiḥ prāptāḥ spaṣṭaguṃjāphalasracchāyaiḥ śobhāṃ kuṃkumāṃbhaḥ pisaṃgaiḥ|
tāḥ padminyāḥ patrapālī vasānāḥ līlām āhuḥ śācarīṇāṃ vadhūnāṃ
nirjityā¦
pi cchāyayā locanānām aṃbhojaṃghaṃ tadvadhas tās tadānīṃ||
mūḍho lokaḥ paṃkajākṣīrabocaddurghaghyāho rūḍhaghātā pratītiḥ||
vyastan netracchāyayā jīyamānaṃ lajjāveśāddṛṣṭimārgaṃ jihāsan|
maṃdākinyāmāhataṃ vīcibhaṃgair asyaṃdiṣṭeṃdīvaraṃ suṃdarīṇāṃ|
vīcikṣobhād utthitaḥ phenapuṃjī viṣvagvyāptavyāyataśroṇibiṃbaḥ|
sīmaṃtinyā nyasyamāno muhūrttaṃ śobhāṃ bheje pāṃḍucaṃḍātakasya|
prabhraṣṭānām aṃśukānā tadānīṃ| phenavrātai vīcibhaṃgacchaṭotthaiḥ
lagnairārān_ strījanasya tān eṣa
prāpi sthānyādeśasaṃbaddhalakṣmīḥ||
prāptābhikṣyāḥ muktasaiphalyabhāgbhiḥ veṇīdaṃḍair drāghimāṇaṃ dadhānaiḥ|
kṣepotkṣepāyastapādāraviṃdapātāghātapreṃkhadūndi¦pratānaṃ|
sthūlābhogaiḥ kṛṣyamāṇā nitaṃbaiḥ toyasyāṃtastā stanaiś cātituṃgaiḥ|
kṛcchrāt_ klāmyan_ madhyadoḥkaṃdalīkāḥ saṃplutyānādvallabhānāli¦liṃguḥ||
biṃboṣṭhīnāṃ vibhramā hāriṇo 'tha prāganyonyāśaktahastāraviṃdāḥ|
niryāṃtīnāṃ jāhnavīraṃgabhūmeḥ piṃḍībaṃdhā narttakīnām ivāsan||
bhāti sma kāṃtiam i
va kāpi rasād didṛkṣu-
rāviḥkṛtekṣaṇacatuṣṭayamānaneṃduṃ|
nirddhautapatraracanācchakapolabhāga-
bhittidvayapratimitotpalam udvahaṃtīḥ
kalloladolanadalat_ kanakāraviṃda-
pakṣmāvalīlulitasārdraparāgapiṃgaṃ|
strīṇāṃ payaḥ priyakaraubhiranūdyamāna-
maṃtaḥ kṛtāstham api raṃjayati sma cetaḥ||
pratyagramajja¦marasārdratayā gurūṇi
lālāṭabhittiluṭhitānyalakāni tāsāṃ|
āprāttamutpalam ivāmalagaṃḍabhitti-
biṃbāgataṃ vikacakomalapatramīṣuḥ
aṃtaḥ praviśya makaraṃ
darasaṃ pipāsu-
rārīṃ kucasya navagauraruco 'ṃhripātaiḥ|
nidrālukāṃcanakuśeśayasaṃkicetāḥ
śliṣyanmuhuḥ madhukaro mukham ullilekhaḥ||
lāvaṇyakāṃtiśali¦laplutamāpa lakṣmīm
ālaṃbyakāṃtakarajakṣatarāji nāryāḥ|
vastuṃ vapurlalitavibhramabījamuṣṭim
ākṛṣṭasīram iva kāsakṛṣīvalena||
siṃdhoradhobhaya¦karāgranipīḍitoda-
bhārārdrakuṃtalakalāpamanoharābhiḥ|
nirddhautakajjalajalaughakadarthitāccha-
lāvaṇyakāṃtiparipāṃḍuragaṃḍabhābhiḥ||
preṃkhannakhāṃśunikuruṃ
꣹baviḍaṃbyamāna-
toyotkaraśrutikarasthagitastanībhiḥ|
gāḍhocchvasaja¦ghanalagnajalacchaṭārdra-
tanvaṃśukāhitagurūddharaṇakramābhiḥ||
vīmicchaṭāpaṭalapaṃkilearatnapāda-
sopānapaddhatipariskhalanākulābhiḥ|
tatkālasaṃbhramanilīnamanojvadatta-
hastāvalaṃbamudatāri ṇitaṃbinībhiḥ||
jaghanaphalakāsphālakṣubhyattaraṃganateḥ krāmā-
tridaśasarito ratnakṣodasthalīpulināśrayāḥ|
nya
꣹vasita sitānyuttirṇṇottha striyo vasanāni tā
jaladharakulānīra svacchāḥ śaraddivasaśriyaḥ||
cha ||
ratnākarakṛtau hara¦vijaye mahākāvye jalakrīḍāvarṇṇano 'ṣṭādaśaḥ sarggaḥ||
cha ||