Jinabhadrasurijñānabhaṇḍāra Jaisalmer 408 J Jaisalmer 408. XXX FIX HEADER XXX Ratnākara Haravijaya Sanskrit in Devanāgarī script. HV-only ba and va not distinguished. 1228 Patan Peter Pasedach

[floral] ||¦

kurvvannaṃgaklāṃtimarkkaprakāśo gacchaṃtībhir mmatyurevāṃganābhiḥ| phullannīlāṃbhojāsaṃvādinetracchāyāpātaiḥ khaḍgaso 'tha vyavā¯yi|| āśāplāvisvacchalāvanyakāṃtijyodgrapurā¦pahnutāny apy aśeṣaṃ| chattrāṇy uccai vāryamāṇāni tāsāṃ haimaiḥ pāṃḍūnānvamīyanta daṇḍaiḥ| tiryagyotsnāpāṃḍubhāsā vyūtena cchattreṇānānyā rājati sma vrajaṃtī vaktreṃdoḥ svinmaṃḍalāgreṇa caṃcanmuktādāmoddāmatārāgaṇena| ramyābhogair gauratām udvahadbhiḥ prauḍhasyeṃdo biṃbaśobhām avāptaiḥ|| ramyābhogar gauratām udvahadbhiḥ||¦ prauḍhasyeṃdo biṃbaśobhām avāptaiḥ| chatraicchāyātāni sīmaṃtinīnāṃ vaktraiś cārāc cāruṇatrābhirāmaiḥ| baṃhīyas tvaṃ nākanarījanasya cchatracchāyāmaṃḍa¯nīyabhavadbhiḥ|| tadvaktreṃdu¦grāsagarbhāvadīrṇṇaiḥ r❝vvī saihikeyor ivāsīt| mārgoddhūtā dhūlayo dhūsaratvaṃ mācā kārṣu svacchalāvaṇyakāṃteḥ|| valyo 'dhūnvātvātanunnātinīva strīṇāmārādvallarīcāmaraughāṃ| kāṃcīnaddhaiḥ sthūlabiṃbair nitaṃbaiḥ saṃbādhatvaṃ ¯rmmanaḥ kurvvatībhiḥ| maṃdaṃ yanmeṣāṃgalekhāniṣanne| sphūrjjatkaṃdarpp❝bhārādivābhiḥ| pratyuptānāṃ hemapādāṃgadeṣu| strīṇāṃ bhoāge padmarāgopalānāṃ| prabhraṣṭo 'pi cchayayā nihnutaḥ sanāpya vattiṃ yāvakīyo rasaughaḥ|| agre yānnaṃ kānanālokanecchāvyagratvāt tvaṃ lakṣito no payeti|| vyājādākṣyaṃdvallabhaṃ pīvarābhyāmāhanyāraṃkapi pṛṣṭhe stanābhyām| gacchaṃtīnāṃ nūpuratkvāṇakṛṣṭā haṃsaśreṇyo vṛṣṭam agre saraṃtyāḥ| gaṃḍābhogair apy ahasvanna kāścit pāṃḍucchāyāhāsabhāvena tāsāṃ| spaṣṭāgacchaṃ jīviteśaṃ vidhūya pratyāsannaṃ manyunāgre vrajaṃtīṃ|| ālāvārādyatvaśaithilyahetoḥ kāṃcī kācit_pādapātinyarotsīt|| sīmaṃtinyāḥ saṃsaraṃtyāḥ salīlaṃ dharmmany❝tpīnatuṃgastanāgrāt| prālaṃbena cchinnasūtreṇa pete yogyaḥ pātaḥ sarvvathā nirguṇānāṃ| yā pādānām ujvalā śrīr amīṣām aṃbhojānāṃ mā kute|o ¦ tamuktāḥ| maṃjīrogho maṃjunā śiṃjitena prītyetīva vyājahārātha hesāṃ| lakṣmyādhārair bhaṃgurāpāṃgabhṛṃgaṃ śreṇicchā mevitasvarṇṇapadmacchāyām āyuḥ syaṃdinīm iṃduvaktrāḥ| śāṃteḥ śasvatsajyalābhān ni¯¯dyāṃbuloke nīcibhaṃgapragalbhāṃ|| pratyāsīdapuṣkarāvarttakaughāḥ prāptāṃkalpaṃpāyanelevilāsaṃ|| nidrāmudrārecitasvarṇṇapadmā padmacchāyāśītalasvacchatāyāṃ| toyodgacchadvīcivikṣiptahaṃsāṃ haṃsaśreṇīśāritottānanīrāṃ

saṃsarppaṃtyā maṃgum etyādhirodhaḥ sīmaṃtinyā nirjitānvīkṣya gatyā| valgadvīcikṣobhabhinnaṃ tadaṃbho muktāsthatvenneva haṃsān nirāsthaṃ| āyātānāṃ nirmmalāṃbhaḥ kaṇaughaḥ vyājālakṣyasvacchamuktāphalārghyaṃ| satkārāyevābjinīpatrapātraṃ maṃdākinyā saṃdadhe suṃdarīṇāṃ| kācit tīrottaṃgasaṃsthā mimakṣuḥ sarvvāṃgīnasvacchalāvaṇyakāṃtiḥ|| anyautsukyapreritenānurāgād abhyutthāyāliṃgitevāṃbhasāsīt| sparśenāṃ¦gānyāsu nirvvāpayaṃtyaḥ| svacchacchāyālokanetrābhirāmāḥ| rāmās tasmi snigdhavaidūryanīle vyomnīvānuṣṇāṃśubhāmo ꣹ nipetuḥ tīrotsaṃgātuṃganāmādadhānaiḥ|| dṛśyaṃtīnāmāsu sīmaṃtinīnāṃ| aṃbhobhāge nirjharaṇyā gurutvāt tāsāṃ pete pīvaraiḥ prāṅnitaṃbaiḥ| bhrasyanmālyā viślathatkeśahastā truṭyattārasphārahārāvalīkaṃ| abhrājiṣṭākṛṣṭasaṃbhogalakṣmī raṃbhorūṇāṃ majjanāraṃbhalīlā|| āyāṃtīnāṃ tīrahaṃsīninādas tāsāṃ jigye¦ mekhalābhiryakābhiḥ||꣹ ākramyāṃtarmmatsareṇeva siṃdhor dūrāvasthās tā vyadhāt_kṣubhyadaṃbhaḥ| baddhatrāsā ratnasopānapaṭṭakṣobhodgacchallolakallolam aṃbhaḥ| ālaṃbyevāvatārakāṃtahastaṃ pīḍāgāḍhaṃ tatsapa¦tnyāś ca cetaḥ| śītālutvād apy anicchunnimaṃku kocittoyaṃ cittanāthānurodhān| rādhaḥsīmno nimnagāyo jagāhe kiṃ tatpremṇā kāryate yatna lokaḥ|| sāsūyātā kaṃcī¦daṃgo 'cyanārīgātrāllagnaṃ vallabhasyāṃgarāgaṃ| krīḍāvyājācchūṃbhakāṃbhaḥ ꣹ prahārarunmārṣṭiḥ sa smenavaktrāṃbujaśrīḥ| mārgaṃgībhis tālalīlābhirāmāṃ hastāṃbhojaiḥ rāhate 'ṃbhasyamaṃdaṃ| bhrūnarttakyo valgitavyājanṛttavyākṣepeṇa preyaso jahnu¯¯|| sa¦¯saṅgā siṃduvāraprasūnaśragvaidagdhīṃ bibhratī suṃdarīṇāṃ| valgadvīcivyālaviśliṣṭavellanirmokaśrīrvyaṃdyutatthenapaṃktiḥ| āmagnānāṃ vīcipāriplavormmibhramyanmī¦nonmeṣicakṣus tadaṃbhaḥ| vimvagvṛttiṃ kautukeneva tāsāṃ mārgī śobhām aṃganānām apaśyat| śiktāṃbhobhiḥ kāpi dūrāt sapatnīnām agrāhaṃ dāhasaṃvegam āpat| śāṃtiṃ bheje 'nukṣitāpītarā svāṃ saṃjñāṃ śrutvā kīrttitāṃ vallabhena|| strīvakṣojasphālanotthānudaṃtaḥ pāṃtuṃ padmeṣū maya ṣaṭyadānāṃ| kiṃjalkālīṃ no daduṣkiṃ vidhattām udvṛttair vvā saṃgato 'nyajja¦naughaḥ| maṃkhā preyonīyivān aṃbhasottaryatpaśyato roṣarūkṣaṃ sapantyāṃ| āśiśleṣa smeravaktrāṃ striyat tat_sāphalyaṃ mā tatprasādasya mene| sādṛśyaṃ yaiḥ kalpyate strīmukhānāṃ| phullāṃbhojaiśme 'samīcīnabodhāḥ| ity ālocyair vvāṃtaraṃ tacchriyo 'bhūd vīcivrātaḥ sphītaphenasmitaśrīḥ|| dūrād eva strīmukho yasya lakṣmīṃ yatsaṃ¦prāptā yūyam etāv adas tu hrīheturvyo 'bhyarṇṇatetīva bhṛṃgairāśiṃjanair abhyadhīyaṃta padmāḥ| vīkṣya bhraṣṭaṃ karṇṇapūrīkṛtaṃ sallīlāvanyāḥ phullanīlāraviṃdaṃ| maṃdākinyāṃ kīrṇṇamarṇṇaḥkaṇaughaiḥ sauṃdaryatveneva padmaṃ vyarodīt|| uttaṃsādāv utpalāny aṃganānāṃ yānyāsaṃstānpūrmmijālāni jahnuḥ| tasthāv aṃbhorūḍham abjaṃ tathaiva syāt sādhyaḥ ko baddhamūlo jalānāṃ| āropya tvām aṃganaiṣādhikarṇṇaṃ nūnaṃ netracchāyayā vaḥ karoti| ity aṃbhojaṃ vīcihastais tatra jarṣehenevāpāharat_kṣubhyadaṃbhaḥ| saṃsargeṇāvāptamaṃbho 'tibhūmiṃ karṇṇārūḍhāny utpalāny aṃganānāṃ| udgcchadbhir nnarmmaṇevormmihastair hṛtvā dūre phenahāsaṃ vyatānīt| romāṃcalīmaṃcitāṃ kaṃpam ūrvvoḥ sītavyājāt sītkṛtaṃ vādhitoyaṃ| kācit preyaḥkāmarāgo 'yam agre pratyagroḍhā spaṣṭam ahneṣṭa saṃkhyāḥ| vīcikṣobhāvibhravat_saṃbhramatvāt kāṃtaṃ kācit_sasvajo jātasaukhyā| prāyeṇetthaṃ śreyase vikriyāpi prādurbhūtā kalpate komalānāṃ| rodhohaṃ꣹꣹sasvān_lakṣmīṃ vyajeṣṭa spraṣṭaṃ yaḥ strīmekhalānāṃ ninādaḥ| vicchinno 'sau majjaloghair itīva srotāsvinya phenahāso vivene|| kallologhaiḥ gha¦ṭṭitāsyaṃdugaurī haṃsavrātasyeva dehacchaviśrīḥ| bhraṣṭā reje kāminīnāṃ kurvvāgrakṣoddhūtā phanephāli sphuraṃtī|| lālenoccaiḥ pāṭalāvṛttabhāsā dīrgheṇormivrātasaṃpaṃḍitena| vīṇādaṃḍenāpyateḥ sāṃganāyāḥ| pātālotthavyājabhogānukāraḥ romāṃcoghaṃ bibhratī śītatoyaṃ| sparśeneva preyasānyonya dūnāt| vyātyukṣībhir nirjitetyāṃ꣹tahāsaṃ parjjasvaṃjivyaṃjitaprema subhrūḥ| ādāyaikā padmanālāgrasūtaṃ ¯¯gṇair aṃbhaḥkrīḍayāgre vikīrṇṇaiḥ|| muktājālaiḥ kartukāmaiṣṭi hāraṃ kasya syā¦dvā maugdhyarṇṇāje vivebhaḥ| krīḍāmaṃdāt_ subhruvo ratnakaṃporbhagnasyācchā kkoṭivakliṣṭakāṃtiḥ|| prabhrattī toyarāśer adhastāt tārāmārgād iṃdulekhīva reje| pa¦kṣṇaśreṇīpatraśobhābhirāmapreṃkhallīlāluṃkhitāpāṃgapuṃgāḥ| tābhir muktā dṛṣṭibāṇais tadānīṃ niḥsāraṃgāṃ cakrire kānanorvvī| sārddhaṃ strīṇāṃ vallabher mejjatīnām udvṛttatvā¦꣹d bhajyamānā stanāgraiḥ| rādhohaṃsaḥ prātamāsus taraṃgāḥ niḥsāmarthye śaktatāho jaḍānām| śyotallāvaṇyamṛtan nirbharatvād ūrmmivrātair gāḍham āsīya bhūyaḥ| abhyudveme ghūrṇṇamānair ivāsāṃ| saṃkṣobhāvirbhāvihenacchalena| svacchacchāye biṃbitaṃ gaṃḍabhāge vibbokinyāḥ phullanīlāraviṃdaṃ|| sevārthīvālakṣatopāṃtarartti pratyāhartuṃ kāṃtisarvvasvamakṣṇaḥ| labdhā nābhīmaṃḍalāṃtaḥ praveśaṃ kurvvallīlāsphālanaṃ strīs tareṣu| kallolaugho 'mānivāṅmanyayāsīttoṣāveśād udbharībhūya sedhaḥ|| dhaute 'py a¦kṣṇoraṃjane vīciraṃgaiḥ saṃsa¯kyā hānir āsīn na lakṣmyāḥ| yenāratvaṃ yatra taddravyapete tasyābhāvājyāyate 'tiprasaṃgaḥ|| pratyāsanne vīcibhaṃge muhūrttaṃ biṃbāyāt⦠kāpy akāśiṣṭa vṛṣṭaṃ| utkīrṇṇeva sphāṭikastaṃbhabhittau spaṣṭākārā putrikeva sphuraṃtī|| lekhā sītā bibhratī madhyabhājāḥ subhrūr anyā kāmakedārabhūmiḥ| āpyāyiṣṭa preyaso hastapadmakṣiptair aṃbhaḥśīkaraiḥ śiktamūrttiḥ| śyotatpādālaktakāṃbhas taraṃgavyāsaṃgenābaddharāgāṃhrivaktraḥ|| ꣹ rodholekhāvarttino dhārttarāṣṭrās tāsām agre rājahaṃsā ivāsan|| kallologhābhyāhatebhyas tadānīṃ| taṃgatrebhyaḥ śyotatā caṃdanenā nītaṃ lāvaṇyāmṛteneva gaurī chāyām āsīd aṃbu saṃdigdhaphenaṃ|| viśraṃbhaḥ satkautukenāgrabhāṃji vyālolāgraḥ kāminīkemahastaḥ| vistāritvaṃ vīcijālena nītaḥ padmānīvājīgaṇanirjhariṇyāḥ| vyātyukṣīcchāpreritenāṃbhasārā꣹꣹tsiktā kācit_ preyasā tatpratīpaṃ| prāgalbhiṣṭāhaṃtum enaṃ navoḍhā| ¯vair yātyaṃ haṃti lajjādhanānāṃ sthūlocchvāsā nirbharaṃ vādayaṃtī| gāḍhotkaṃpauoccaistaro dattavīṇāṃ śītārttānuprāptakāmajvarā tu| bhreje romāṃcāṃcitāṃ꣹gī natabhrūḥ| spaṣṭapreṃkhatspaṣṭaśobhābhirāmair nnetraiḥ strīṇāṃ dikṣu kāṃtiṃ kiradbhiḥ| phullair nnīlāṃbhoruhaiś ca sravaṃtyāḥ saṃgharṣeṇa vyāvahāsīva tene| asyāviṣṭāṃbhoru¦he yaṃ taruṇyāḥ| vaktrerācchāyayā jīyamānaṃ tatsaṃvadhre nirjhariṇyā tadānīṃ phenavrāte vrīḍayevormmiṣadbhiḥ| abhrājiṣṭa prerito mūrddhni bhartuḥ sīmaṃtinyā majjanārambhanāṭyo kaṃpodrekānnirgalattoyaśeṣaḥ phenaprātaḥ pāṃḍupuṣpāṃjalaśrīḥ| vicchinnānāṃ tārahārāvalīnāṃ lagnair aṃbhaḥ śrīkarair utpatadbhiḥ pratyājahre śrīḥ puraṃdhris taneṣu| svecchair yogaḥ saṃpade kasya na syāt| mā drākṣur mmāṃ bhraṣṭamanyāni bhīroḥ karṇṇotsaṃgāṃd utpalāny aṃbhasīti|| hrīteneva kvāpi saṃciṃtya vīcikṣobhājyagme karṇṇapūrotpalena| chāyāṃ bibhradvāsare 'py akṣataśrīḥ chātodaryā gamyarūpo na hāroḥ| nimrātaṃkāṃ paṃkajānām akurvvan_ vyadyotiṣṭāpūrvva enānareṃdraḥ|| vaktracchaāyānirjitās tejaśobhaṃ roṣeṇeva strījanasyekṣaṇāni| aṃbhaś cakre vīcidhautaṃjanāni svalpaṃ prītyair vviprakāro 'dhyarātau| hārapreṃkhattasyamuktāphaloghaiḥ jyotsnātānavyājaso nirbharatvāt| āsyaṃdiṣṭevākchalāpaṇyadṛṣṭiṃ pīnottuṃgaḥ suṃdarīṇāṃ stanaughaḥ|| anyastrīgṛgdābhidhautāṃgarāgaspaṣṭapreṃkhātpāṇijārdrakṣatāṃkāṃ chātodanyācchādayaṃtī kucāgraṃ| sāsūyatvaṃ phenapālī cakāra| niḥsvāsānāṃ saurabhādāpatiṣṇūḥ| no|laṃbaughān_dhārayaṃtyaḥ karāgraiḥ| vyālolākṣyaḥ kāścid āripsatevaḥ| krīḍālīlāḥ karmukakṣepavṛttiṃ| pratyāsannāṃ kāṃcidamlobjanālaiḥ ālokyaiva preyasā hanyamānāṃ| bibhran nṛtyaṃ vaktram ābaddhakopātā¦mracchāyaṃ vivyathe 'nāhatāpi| saṃgrathyādātkāṃcanāṃbhojamālāṃ yām udvoḍhā rāgabhājo ramaṇyāḥ| ploṣaṃ cakre sā nikārānalasya jvālevānyastrīdṛśo visphuraṃtī|| kiṃ padme śonīlabhṛṃgo 'ṃgatāyāḥ kiṃ vā hastaḥ seṃdranīlormmikāgraḥ| māaṃtvā toyet kāṃtayotkṣiptamittha saṃśiṣye ¯¯¯¯¯¯¯¯kya dū¦rāt|| preṃkhattārād utthito vīcibhaṃgaiḥ avyārūḍhaḥ śīkaraugha stanāgraṃ| gaṇḍābhogaṃ tuṃbati smāṃganāyāḥ| kasyānoccaiḥsthānalābho guṇāya bhūtārthaiva śreyasī nanv abhikṣo kor 'tho 'mībhiś ciṃtayaṃtīva tāsām| oṣṭhādakṣṇoryāvakaṃ kajjalaughaṃ toyaṃ ninye caṃdanaṃ ca stanāgrāt| vīkṣya bhraṣṭaṃ karṇṇapūrīkṛtaṃ sallīlāvatyāḥ¦ phullanīlāraviṃdaṃ| citraṃ yatte nāpadeṣeti nopānnṛttāraṃbhīvābjamūrvvo cakaṃpe|| sīmaṃtinyāḥ niṣpataṃtīṃ mukheṃdoḥ pātraṃ lāvaṇyāmṛtasyeva vṛṣṭiṃ| ni¦rbhinnaṃ saṃkairavaṃ vīcibhaṃgaivyādadānādādarādānanāgraṃ| tagṇonnidrāṃbhojaṣaṃḍās tadānīṃ maṃdākinyāḥ kṣobham āpādayaṃtīḥ| sānudvārair nnisvanair bhṛṃgacakraṃ saṃbhramyeva ꣹ bhrāmyadamre nyaṣedhīt|| vīcivrātā¦bhyāhataḥ kuṃḍalāgrasya spaṣṭāghātakvāṇaramyaṃ ramaṇyāḥ| asraṃsiṣṭa svāśrayātkarṇṇapūraḥ pātyaṃte no ke jalaugheḥ suvṛttāḥ|| yā paryāse yoṣitāṃ caṃda¦nāṃbhaḥ prāleyoghaiḥ nābhipatya sravatyāṃ| netrāṇyārātseva raktāraviṃdacchāyāśāmyātpāṭalānyālalaṃbe|| prabhraṣṭaḥ san_karṇṇapūras tadānīṃ tvāmesiṃdhuḥ neyāvila¦śrīḥ| bhūyo nādhyāropyate smāṃganābhiḥ pratyāpattiḥ bhraṃsabhājādurāpā|| +līlāṃbhājāt_ pakṣmadhūliḥ pisaṃgī no tanvagyāḥ manmathaṃ nādaidīpaṃ| camdrottaṃsasyeva netratṛtī¦yād agnijvālābhyutthitā visphuramtī| vīcikṣobhād ujjihānaṃ muhūrttaṃ bimboṣṭhīnāṃ bodbadaṃ cakravālaṃ| ¯¯kṣiṣṭārādvaktracaṃdrānusārijyotiścakrecchā¦yamacchaṃ yuvaughaḥ|| hāraiḥ prāptāḥ spaṣṭaguṃjāphalasracchāyaiḥ śobhāṃ kuṃkumāṃbhaḥ pisaṃgaiḥ| tāḥ padminyāḥ patrapālī vasānāḥ līlām āhuḥ śācarīṇāṃ vadhūnāṃ nirjityā¦pi cchāyayā locanānām aṃbhojaṃghaṃ tadvadhas tās tadānīṃ|| mūḍho lokaḥ paṃkajākṣīrabocaddurghaghyāho rūḍhaghātā pratītiḥ|| vyastan netracchāyayā jīyamānaṃ lajjāveśāddṛṣṭimārgaṃ jihāsan| maṃdākinyāmāhataṃ vīcibhaṃgair asyaṃdiṣṭeṃdīvaraṃ suṃdarīṇāṃ| vīcikṣobhād utthitaḥ phenapuṃjī viṣvagvyāptavyāyataśroṇibiṃbaḥ| sīmaṃtinyā nyasyamāno muhūrttaṃ śobhāṃ bheje pāṃḍucaṃḍātakasya| prabhraṣṭānām aṃśukānā tadānīṃ| phenavrātai vīcibhaṃgacchaṭotthaiḥ lagnairārān_ strījanasya tān eṣa prāpi sthānyādeśasaṃbaddhalakṣmīḥ|| prāptābhikṣyāḥ muktasaiphalyabhāgbhiḥ veṇīdaṃḍair drāghimāṇaṃ dadhānaiḥ| kṣepotkṣepāyastapādāraviṃdapātāghātapreṃkhadūndi¦pratānaṃ| sthūlābhogaiḥ kṛṣyamāṇā nitaṃbaiḥ toyasyāṃtastā stanaiś cātituṃgaiḥ| kṛcchrāt_ klāmyan_ madhyadoḥkaṃdalīkāḥ saṃplutyānādvallabhānāli¦liṃguḥ||

biṃboṣṭhīnāṃ vibhramā hāriṇo 'tha prāganyonyāśaktahastāraviṃdāḥ| niryāṃtīnāṃ jāhnavīraṃgabhūmeḥ piṃḍībaṃdhā narttakīnām ivāsan|| bhāti sma kāṃtiam iva kāpi rasād didṛkṣu- rāviḥkṛtekṣaṇacatuṣṭayamānaneṃduṃ| nirddhautapatraracanācchakapolabhāga- bhittidvayapratimitotpalam udvahaṃtīḥ kalloladolanadalat_ kanakāraviṃda- pakṣmāvalīlulitasārdraparāgapiṃgaṃ| strīṇāṃ payaḥ priyakaraubhiranūdyamāna- maṃtaḥ kṛtāstham api raṃjayati sma cetaḥ|| pratyagramajja¦marasārdratayā gurūṇi lālāṭabhittiluṭhitānyalakāni tāsāṃ| āprāttamutpalam ivāmalagaṃḍabhitti- biṃbāgataṃ vikacakomalapatramīṣuḥ aṃtaḥ praviśya makaraṃdarasaṃ pipāsu- rārīṃ kucasya navagauraruco 'ṃhripātaiḥ| nidrālukāṃcanakuśeśayasaṃkicetāḥ śliṣyanmuhuḥ madhukaro mukham ullilekhaḥ|| lāvaṇyakāṃtiśali¦laplutamāpa lakṣmīm ālaṃbyakāṃtakarajakṣatarāji nāryāḥ| vastuṃ vapurlalitavibhramabījamuṣṭim ākṛṣṭasīram iva kāsakṛṣīvalena|| siṃdhoradhobhaya¦karāgranipīḍitoda- bhārārdrakuṃtalakalāpamanoharābhiḥ| nirddhautakajjalajalaughakadarthitāccha- lāvaṇyakāṃtiparipāṃḍuragaṃḍabhābhiḥ|| preṃkhannakhāṃśunikuruṃ꣹baviḍaṃbyamāna- toyotkaraśrutikarasthagitastanībhiḥ| gāḍhocchvasaja¦ghanalagnajalacchaṭārdra- tanvaṃśukāhitagurūddharaṇakramābhiḥ|| vīmicchaṭāpaṭalapaṃkilearatnapāda- sopānapaddhatipariskhalanākulābhiḥ| tatkālasaṃbhramanilīnamanojvadatta- hastāvalaṃbamudatāri ṇitaṃbinībhiḥ||

jaghanaphalakāsphālakṣubhyattaraṃganateḥ krāmā- tridaśasarito ratnakṣodasthalīpulināśrayāḥ| nya꣹vasita sitānyuttirṇṇottha striyo vasanāni tā jaladharakulānīra svacchāḥ śaraddivasaśriyaḥ||

cha ||

ratnākarakṛtau hara¦vijaye mahākāvye jalakrīḍāvarṇṇano 'ṣṭādaśaḥ sarggaḥ||

cha ||