|| śubhaṃ ||
|| tasyānucarā gaṇāḥ | rāmābhiḥ kṛtānuyā
trā aṅganābhir anugatās
tam ityādi paṃcabhiẖ kulakam_ | pavanābhighātasākṣi
ṇaḥ sthairyāt parivṛttimātrayogino gaṃḍaśailā yatra
udagāho jalāvagāhana
m_ manthodanetyādinodabhāvaḥ camūrā mṛgaviśeṣāḥ phalitaḫ prativiṣṭhitaḥ sa
prati¯¯rkaḥ
kalpalatā eva santatās taḍitas tadvilāsasya megham_ saṃbhuktā
ẖ kṛtasuratāḥ
kādambyaḥ kalahaṃsyāḥ
śyā
mās striyaḥ sugatatā sadgāmitvam_ buddhatā ca rāgo lauhityam abhiṣvaṅgaś ca
vicittra
ḫ pulakasya romodgamasya bandho yasyety anyapadārthamātre bahuvrīhiḥ vipulāḥ ca ka
bandhāḥ chinnaśiraso narā yatra tadbhāvaṃ dadhatyaḥ kambavo valayaḥ śaṃkhāś ca karavā
likāḫ pāṇiṣv aṅgulīyakāś churikāś ca
tarāṃ ca gadānām āyudhabhedām upaśobhāṃ tanvānāḥ
aṅgāni gātrāṇi hastyādayaś ca
asamaḫ prakarṣayukto ratānto yasya tadbhāvena hṛdyām_ samare tāntaḥ khinnas ta
dbhāvena ramyāṃ ca sirās snāyavaḥ tatkṛta trapāghātas sarvato vyādhis tadbhājāṃ na
khaḍgāḥ ropāś śarāḥ tatprahārabhājāṃ ca vanaṃ kānanam avanaṃ ca rakṣaṇam_ lakṣyaṇīkṛ
tya nāyakāẖ kāminaḥ senādhipāś ca
yathāyathā kucakalaśair etāṃ nitambam ādrā
kṣur iti mukhaśobhām ācchādayattuṅgatvamūḍhaṃ tathātathā
m iva vistāraṃ gataiḥ jaghanair bhūmir avatastare vacchāditā
vyapāyo doṣaḥ
kile
ty alīke
saṃsaktam ajasram_
uttaṃsaẖ karṇapūro tra
nadītaṭānāṃ sāmyaṃ kaṭībhiḫ pratyapādayan_
uttānasthityā
bhīṣaṇaḥ śyāmajaṅgho vikasitāṅguliś ca yaḥ khagas tasya sāmarthyāt kālajaṃghā
khyasya pakṣiṇaḫ pādas tat sadṛśam_ tanutare nālapatte yasya pattrasya prasṛtāṅguli
ś caraṇa upamānaṃ tasya tadākāratvāt_ vṛttasya tu jaṅghā aurubūkam eraṇḍasambandhi
sadvartmani nayanapuṭe tiṣṭhantīm api jihvāṃ pakṣmapaṃṅktiṃ yad ūhus tad asau vikṛ
ṣṭatām ivāpa sanmārgavattī hi pāpācaraṇe pṛthagjanebhyo py adhamaḥ jihmā sa
pāpakuṭilā ca adhamo nikṛṣṭaḥ anṛjuś ca
urvarā bhūs tatra bhavā aurvaryaḥ sphu
raddyotamānam aghanaṃ tanv avalambi ca saralaṃ bimbaṃ śarīrābhogo yāsām_ apūrvaṃ vi
śeṣeṇa dyotante tha cāpūrvā vidyutas tanvitaḥ hlādahetavaḥ śītasparśāḥ sthiraprakā
śā bhuvi sthitā megheṣu cānavalambamānā bhavanti
yuvatīnāṃ samūho yāvataṃ
tena puṣpeṣv ekāgratāyogaṃ sphuṭam avatā gacchatā gāndharvasyeva sthitir vihitā
nūpurakvaṇitaṃ yogena paryāptaśabdāni padāni yasya tadbhāvenollasatkāntinā
gāndharvaṃ ca cetomanoharaṃ puṣpeṣau ca kāme sphuṭam uddīpakatvāt_ avadhānaprayo
jyaṃ ca tathā paryāptais suraiḥ ṣaḍjādibhiḥ padais svaptiṅ antaiṣ ṣaḍjādisvarādhārabhūtaiḥ
tālena ca kālamānarūpeṇa cañcapuṭācācapuṭādinā sacchobhanam_ uktaṃ ca padasthaḥ
svarasaṃghātas tālena sumitas tathā prayojyaś cāvadhānena gandharvam abhidhīyata i
ti
alakā lalāṭalambinaḥ keśāḥ
sumamayī rasanā tayā śobhāvān_ puṣpakeṇa vimānenāñcati vrajatīti puṣpakāṃ
cī kāntimāṃś ca
balī balavāṃs tadbhāve lagnatā prasaktis tato yā abhraṣṭās tāẖ kathaṃ
balabhāvena nissahatvaṃ yāntīti virodhaḥ | avarodhas taṃ valayas santi yasya tad vali
tam_ tundivalivaṭer bhaḥ valitam avalānaṃ madhyaṃ yasya tadbhāvād acyutatvāt strīsamu
citena durbalatvena nissahatvāc ca ye sadvṛttās suparivartulā te kathaṃ catuṣkoṇā
bhavantīti virodhaḥ caturaśratā sarvato bhadratvam iti tv avirodhaḥ |
aṅganānāṃ hārā
mauktikaiḥ
stādiyogajanyaiḥ talapuṣpādibhiḥ karaṇair nirvartyamānāḥ sthirahastādayo
ṅgahārā yathāharanti śobhāṃ tathā mauktikaiḥ ¯¯ ityarthāḥ vispaṣṭadārḍhyā
guṇās tantavaḥ prakaṭaś ca draḍhimaguṇo bhyāsotthaṃ sthairyam_ sthānaṃ pradeśaḥ sthā
nāni ca vaiṣṇavādyāni || uktaṃ ca
pratyālīḍham athālīḍhaṃ sthānāny etāni ṣaḍ nṛṇām iti | lakṣaṇaṃ svarūpavyavasthā
pako dharma tac ca maṇiśāstre bharate
śobha yeṣāṃ apy uktam_ śṛṅgārasthityāramyeṇa
pratihāsagarbhavyāpāreṇa mahāvyasanena ca | nāyakenānuyātā caturaṃ kṛtvā
kalābhir nṛttagītādibhir āñchitā āyatā śrīr yasyāḥ ataś ca nāṭikeva sā
pi hi śṛṅgārasya rasasya sthitir yasyāṃ sā tathā
bhedasya vyāpāro yasyāṃ sā narma
ttibhedāḥ tatra narmagarbhi vijñānarūpaguṇasampadādibhir nāyako guṇair yatra
pracchanno vyavaharato kāryavaśān narmagarbhas sa iti lakṣitaḥ tathā
sā hāsyādayo ṅgabhūtā yasyāṃ sā nāyakena ca dhīralalitākhyena yuktā caturbhi
r aṅkair vicchedabhedaiḥ śrīr yasyā tādṛśī ca || uktaṃ ca
tiharṣasaṃpannā | bahunṛttagītavādyā śṛṅgārādinayavinayasaṃyuktā viraho
tsukya samāgamasukhānvitā nṛpaticaritasaṃbaddhā strīprāyā caturaṅkā lalitapa
dā naṭikety uktā yatrārthasya samāptir yatra ca bījasya bhavati saṃhāraḥ kiṃcid ava
lagnabindus so ṅka iti satāvagantavya iti vai
makaraketanaẖ kāmaḥ makarākhyā
ś ca prāṇina eva ketanaṃ cihnam_ adharadalam eva vidrumalatā adhobhavatpattrā ca
sā | mārgasthaṃ sadācārastham adhvasthaṃ ca harantyā raṃjayantyā apavāhayantyā ca lāva
ṇyaṃ saundaryaṃ kṣārarasatā ca
rataguruẖ kāntaḥ
gauravaṃ gurutā samānaś ca
anvīto nvi
taḥ sugandhir iti gandhasye tve tadekāntagrahaṇasya coditatvād itve na prāpnoti bahi
rvaikāntiko gandhaḥ | evaṃ tarhi gandhasyāntarlīnatayā kṛttimatvenāpratibhāsanā
d ekāntikatvam upacari
r iva sugandhir iti
prastāvo vasaraḥ prastāvanā ca | yasyā lakṣaṇam_ naṭī vidūṣako vā
pi pāripārśvika eva ca sūttradhāreṇa sahitās saṃlāpaṃ yatra kurvate | cittrair vākyais sva
kāryokthaiḥ vīthyaṅgair anyathāpi vā | nāṭakasya ca
saṃyutam_ ṣaṭtriṃśallakṣaṇopetaṃ nāṭakaṃ paricakṣata iti
gāṇikyaṃ gaṇikā
samūhaḥ | gaṇikāyāś cety aupasaṃkhyāniko yañ_ tat kānanaṃ ca giritaṭaṃ lakṣa
yitvā reje antaram āpnotīty antarāpi keśamadhyaprāntaṃ cūtaṃ vasanam iva bibhrat_
vasanam apy antarā sakhya picunā kāryāse¯¯taṃ vihitam_ giri vāci
sthiti prahṛṣṭam_ karṇikābhiḥ karṇālaṃkārair abhirāmaṃ saha vikaṭena hāre
ṇa vartate yaḥ tadbhāvaṃ dadhat_ kānanam api madhyavyāpi cūtaṃ bibhrat sasaurabhasthiti
bhir giriẖ karṇikābhir oṣadhibhedaiḥ | abhirāmaṃ saha vividhaiḥ kaṭahāraiḫ puṣpa
bhedair vartate |
nirbāṇā nissṛtabāṇākhyakusumā sthitir yasya apavartitā vātena ca
litā elā niṣkuṭyo yatra dravyaviśeṣā yatra na vibhiḫ pakṣibhiḥ āptam avyāptaṃ tādṛ
śaṃ na api tu tair vyāptam eva athavā nirbāṇāṃ sthitiṃ viśeṣeṇāptam api tu prāptam e
veti yojyam_ anyatra nirvāṇā praśāntā sthitir yatra apagate vartis tairṇaṃ ca yasya navi
ṇāptaṃ na tadudaye tasya praśaṃsanāt_ taṃ giriṃ prātastanaṃ prābhātikam_ āpe prāptā
nu
r ivārthe
yuvāna iti pumān striyety ekaśeṣaḥ
vāmetyādi kalāpakam_ pāribhadrā
s taruviśeṣāḥ
harayo vānarāḥ sālās taravas tadviśeṣā va prākārāś ca rāmāḥ striyaḥ
rāmaḥ ca dāśarathiḥ śukānāṃ sāraṇamānayanam_ śukasāraṇau ca rāvaṇāpa¯¯
ghanair mustai rucirā akṣā vibhītakā yeṣu tais sānubhir vyāptā ghanarucibhiś ca jalada
prarateḥ rākṣasair anuviddhā
kāṣāyo rasaś cetoharo vā śabdasparśaguṇasya vāyoḥ
gandhākhyo guṇe naiva svābhāviko yas tūpalabdhaḥ sa kusumasambhava ity adhiko sau
guṇo
gaṇanātigocaraḥ saṃkhyātikrantaviṣayaḥ
vasante puṣyanti vāsantyaḥ kālā
n sādhupuṣyatpacyamāṇeṣv ity aṇ_ vyatijahasur iti karmavyavahāre itaretarā
nyopapadāc cety ātmanepadābhāvaḥ
pariṇatir naśyad avasthatvam_ sugrīṣmo vasantaḥ
tathā ca prayogaḥ sugrīṣmake na dṛṣṭo na ca māghaniśāsu dīrghadīrghāsu | draṣṭavyā
ḫ pathika puro hatāśayā tvaṃ kathaṃ na mayeti | atra ca kundapuṣpaṃ mukulāvastham eva
naśyati tasya prāyeṇa śaiśiratvāt_
pratyagrair aṅkurair aśritaśriyaṃ pratyagrāṃ kuravakākhyaiḥ
pakṣibhiś citaśriyaṃ ca pattriṇaḫ pakṣiṇaś śarāś ca śaradi nadītaṭeṣu dhānuṣkair abhyasya
dbhis saśūtkārāś śarāḥ kṣipyante | mattakāsinī pragalbhā yoṣit_
dhīrās svalpake sthā
ne naivārtā dainyabhājo bhavanti
tretāgniḥ āhavanīyādivahnitrayī tatra sthityā
sadṛśaṃ sanniveśaṃ bibhrat_ triṣu pallaveṣv agniṣv avoparisanniveśena vartamāna
ityarthaḥ
vadupaviṣṭānām upari vakratayā pṛṣṭhapātinyanāmikā vartate yad uktaṃ tretāgnisaṃ
sthitā madhyātarjanyaṅguṣṭhakā yadā kāṃgūlo nāmikā vakrā tathā cordhvā kanīyasī
ti
bhagnānāṃ jitānām api punar uktar eva bhaṃgaś chedanam akāri chinnānāṃ ca chedanaṃ
punar uktam eva
yat puṣpe kathaṃ tad aṅganāyāḥ phalatvam āpnuyād iti virodhaḥ puṣpasyai
va phalarūpatāpattau kā viruddhārthateti cet_ āha sati hi pariṇā
me puṣpasya phalarūpatā na tu svarūpa evāvasthitasyai
niṣphalo pi tarus tāru
ṇīśleṣāt phalam abhyadhikaṃ prāpa
samunnatā garvitāpi
rasaḥ śṛṅgāro pi rāgas saktir a
pi pallavā viṭā api
agaṇitā vallīnāṃ vipattir yatra pāne malīmasāḥ pāpā
api
anasthidurnivītaṃ helayā duṣprāvṛtam_ anurahasam ekānte anvavataptāra
hasa ity ac_ na na na vyāñjīn prakaṭīcakāra vai lālasā spṛhā
ya iṅgitaṃ nājānanti te pi
kvacid api kārye dīrghasūtrāḥ kālakṣepiṇo na bhavanti
saṃbhramantyās sasaṃbhramāyāḥ
neti kākvā
anaukahaḥ taravaḥ | asumanaskatā niṣpuṣpatvam_ yasya ca pallavā a
ṅgabhūtāś chidyate tasyās sumanaskatā daurmanasyaṃ bhavati
dhūmyā dhūmasamūhaḥ mā
dibhyo yaḥ abhiluṃkhitā jvalitā
ānataṃ srastam_
avisaṃsthulān upahatā sphulaśrī
ḫ paṭamaṃḍapaśobhā kāmasya kusumapradhānais tarubhis saṃpāditā
manoramaḥ preyān_
vyalīkaṃ no tra skhalitādivipriyam_
hematāḍyeva tāḍaṅkaḥ karṇābharaṇam_ tatsahite
py ekasmin karṇe | prasādhitāsthāṃ maṇḍito yam iti buddhi tathā vadhūr nākṛta yathā sa
patnīsammukhaṃ priyaniveśitena pallavena bhage dvitīye
pariveśaḫ paridhiḥ
u
padā ḍhaukanikā bibbokaḥ ceṣṭāviśeṣaḥ tenāṃcitaṃ nihiṃcitaṃ ca śiro yasyāḥ |
uktaṃ ca
ko nāma vijñeyaḥ kiṃcit pārśvonatagrīvaṃ śiro jñeyaṃ strīṇāṃ caitat prayojayed i
ti
skhalanacchalanaṃ kṛtvā caraṇābhyāṃ durniviṣṭā satī kācit priyasya śirasi śekharaṃ
babandha | kandalī latā
saṃrambhaḫ prayatnaḥ |
sāśaṃkaṃ sapatnībhogaśaṃsi priyaṃ snehas
sa
mbādho jalabāhulyam_ raṇaraṇakam utkaṇṭhā paṃcako
rviṣayam anyatra | gatacittatvān sandaṃśākhyaṃ karāgram abhramayat_ tarjanyaṅguṣṭhasaṃyogas tv a
rālasya yadā bhavet_ abhugnatalamadhyaś ca sa saṃdaṃśa iti smṛtaḥ |
akṣibhravam ity a
caturādisūtre nipātitam_ vipakṣavāmas sapatnīpratikūlaḥ recako bhramaṇam_
hāvaḥ ceṣṭāviśeṣa uktaṃ ca
tam_ utpatsyato yat smitavīkṣitottham unmīlitaṃ ramyatayā sa hāva iti ||
udvṛttā unna
tavartulā upaplutāś ca guṇas tantus saujanyaṃ ca
nepathyam ākalpaḥ masṛṇam anuddhata
m_ āsthā sthitiḥ raso rāgaḥ kaiśikī nāma vṛddhir avasthāviśeṣaḥ ya ślakṣṇanepathya
viśeṣacittrā strīsaṃyutā yā bahunṛttagītā kāmopabhogaprabhavopacārā tāṃ kaiśikīṃ
nāma vadanti vṛttim_
śekharo gucchaḥ rasaḥ svādaḥ padena kilakiṃcitaṃ ceṣṭāviśeṣaḥ
śuṣkaṃ kṣaṇaṃ praruditaṃ kṣaṇam asrupātaḥ krodho muhurhasitam āśu punaś ca gītam_ vyāmi
śrarūpam iha harṣarasaprayuktam uktaṃ janaiś śrutadharaiẖ kilakiṃcitākhyam_
śrutau karṇe
śrutibhiś ca sukhatā sukhakāritvam_ svarārambhakā dhvanayaḥ kalasvarāḥ kākalī
prabhṛtidvāviṃśatibhedāś śrutayaḥ māyūrī mayūrasambandhinī virutiḥ kekā svara
sya ṣaḍjasyāśrayatāṃ prāptā ṣaḍjaṃ vadati mayūra ity ukteḥ māyūryākhyā murujā mārjanā |
svarāśraya uktaṃ ca
maś caiva māyūryās tu svarāḥ smṛtā iti
akṣuṇṇā navā śatamanyu
ma
ṇayaḥ tanmayaiḥ pattrair maṇḍanaśrīr yasyāḥ sadvṛttaiś śubhācārair api |
śuṣkā nirarthakā
jhaṇ ṭhuṃ ityādayo varṇā yasya tādṛggītatulye tad dhi vaktrapāṇināmnā pūrvaraṅgā
ṅgeṇa śobhate uktaṃ ca
cchādanavibhūṣaḥ vilepanānām anāradanyāsaḥ svalpo pi ¯¯śobhām_ janayati ya
s sā ttu vicchittiḥ
āvadhyombhitvā nisspandatayā jharaṅkāśaṅkā tṛṇapuruṣabhrāntiḥ |
avahittham ākārasevavaraṇam_ durvidagdhaṃ duśśikṣitam_
makarandasya śīdhunaś ca
pāne vyāsaṅgaḫ prasaktiḥ strībhis tanyamāno libhir yuvatibhiś ca yathākramaṃ navā latā
evotsavo navalatākhyaś ca vasantotsavo bhinanditaḥ
madhau drumaḥ | svayam āliṅgyate kāntas sa syān navalatotsavaḥ |
kāntis saukumāryaṃ ce
ti dvandvaḥ
viśeṣakuśalāḥ ninadībhyāṃ snātaḥ kauśala iti ṇatvam_
mālyagrathane vikalpāḥ
prakārā eva śilpāẖ kalpā guṇyau guṇavān_ kamprakaraṇe anyebhyo pīti yamma
tvarthīyaḥ
vilepanam aṅgarāgo makkolādiraṃjanaṃ ca aṅgānāṃ ca vartanā yathāsvam ati
nayāḥ cittre ca kūrśikācir unmīlanā nāṭyaṃ nṛttam eva cittraṃ tasya bhittīr ādhāna
bhūtāḥ
kāleva samayena sphuṭaṃ prakaṭam_ asatā avidyamānena śvasano vāyuḥ
prāpto vaṣṭabdhas san_
kāṃcyā nibaddhaḥ
maṃluṣī mlāna
pramāṇetyādinā śrāntākhyā dṛṣṭir varṇitā yasyā la
kṣaṇam_ śramapramlānitapuṭā śyāmāntāñcitalocanā
dṛṣṭiḫ prakīrtiteti añcitau prasṛtau nipātite adhomukhe
nakhāṅkā
tāni ye cāṅkā nāṭyakādyavayavās te bindunā cittrā janasya preyatvam upagatā bhrāja
nte bindur arthaprakṛtiḥ yad uktam_ prayojanānāṃ vicchede yad avicchedakāraṇa
m_ yāvat samāptir bandhasya sa bandhur iti kīrtitaḥ | yo mukhasandhau kṣiptaḥ kila vasati
caturṣv api samantāt_ tailasya bindhavo mbhasi yathā sa bījāśrayo bindur iti
āsaja
dbhir nīyamānai ālī sakhī
bhṛṅgebhya iti rudhyarthānāṃ prīyamāṇa iti saṃpradānatā
svado rucyarthatvāt_
manasija eva nṛttopādhyāyas tasyā
spadatāṃ gatās sudṛśo vihārānte vanotsaṅgān nirīyur nartakya iva tā āpi pāttratvaṃ
vāmādy anukartṛtā nāṭakādisamāptā vaṅkād abhinīyamānā nāṭakādy avayavā
n nartakapūrvaṃ nissarati pūrvatra viṣkambho vistāras tatsthityā viśadapraveśāḥ sugamā
ḫ panthāno yatreti yojyam_ itaratra viṣkambho viṣkambhakaḥ praveśaḫ praveśakaḥ viṣka
mbhavatpraveśakasvarūpaṃ yatretyarthaḥ aṅke hi viṣkambhakapraveśakau kathopakṣepa
kāritayā prāyaśas sudṛśau ataś caikam evāṅke prayuṃjate kavayaś śuddhas saṃkīrṇo vā
dvividho viṣkambhako tra vijñeyaḥ madhyamapuruṣaiś śuddhas saṃkīrṇo nīcamadhyakṛtaḥ
parijanakathānuviddhaḥ praveśako nāma vijñeyaḥ nottamamadhyamapuruṣair āca
rito nāpy udāttavacanakṛtaḥ prākṛtabhāṣācāraḫ prayogam āsādya kartavyaḥ
spṛṣṭa ī
hāmṛgāṇāṃ sūkā
bhane ṅke utsaṅge vīnāṃ pakṣiṇām āyogas saṃbandho yatra sphuṭā daśā svocitā avasthā ye
ṣāṃ teṣāṃ rūpakānāṃ mṛgārbhakānāṃ vyavasthā sthitir yatra atha ca nāṭaka¯¯ praka
raṇam aṅko vyāyoga eva ca bhāṇas samavakāraś ca vīthī prahasanaṃ ḍimaḥ īhā
mṛgaś ca vijñeyo daśamaẖ kāvyalakṣaṇa iti yad daśarūpakākhyaṃ kāvyaṃ tad vadavati
ṣṭhamānam_ divyapuruṣāt_ kṛto divyastrīkāraṇopagatayuddhaḥ īhāmṛgas tu kā
ryas susamāhitakāvyabandhaś ca prakhyātavastuviṣayāḫ prakhyātodāttanāyakaś cai
va ṣaḍrasalakṣaṇayuktaś caturaṃko vai ḍimaẖ kārya ityādi ca daśarūpakasya lakṣa
lam abhihitaṃ daśarūpakādhyāye
rāsakā mṛgaviśeṣāś ca vāṅkaś cihnam_ rāsakā
ṅkaś ca
nṛtyanti gāyakāḥ | piṃḍībaṃkaṃ vidur iti tālās taruviśeṣā
ś caścapuṭacācapuṭādayaś ca
rucirais saikatair abhirāmāẖ
kovidārāś camarakā
khyās taravas tatra līnāṃ bhramarapaṅktim ālokya kācit kovidā ralīnāṃ goṣṭīnāṃ pra
stāvam akarot_
kiṃkiṇyo ghaṇṭikā auṇādayo tra kiṃkaṇīkāśabdaḥ caṃkva
ṇe kiṃkaṇa ceti
śālāṃ jayanaśālā iti prasiddhāḥ
taraṅgavāta eva caṭulaṃ
dolanaṃ dolā yeṣāṃ tān iti vikasanti svarṇapadmāni yasyām_ ratnacūrṇam eva
dhūlis tatpradhānās taṭabhuvo yasyāḥ syandinī nadī ||
|| iti saptādaśas sargaḥ ||