Jinabhadrasurijñānabhaṇḍāra Jaisalmer 408 J Jaisalmer 408. XXX FIX HEADER XXX Ratnākara Haravijaya Sanskrit in Devanāgarī script. HV-only ba and va not distinguished. 1228 Patan Peter Pasedach

[floral] ||

uttasthuṣyatha divasānuśaṃkhaśabde rāmābhis tadanucarāḥ savibhramābhiḥ| uccetuṃ taṭa¦kusumāni maṃdarādrer nirjagmur muditadhiyaḥ kṛtānuyātrāḥ|| taṃ nānāphalarasapānasaṃgamattavyāvalgatkapikarāluptamātuluṃgaṃ| kalpāṃtotthitapavanābhighātasākṣivyāvṛttivyatikararatnagaṃḍaśailaṃ|| prabhrāmyat_surapuradīrghikodagāhavyāsakudvipakarasīkarokṣitārkkaṃ| kuṃjāṃtaḥ phaliṃtamṛgeṃdranādalīlāvitrasyaccamaracamūracakravālaṃ| udvellakala¦dhautakalpavallīstomāptastimitataḍidvilāsameghaṃ|| saṃbhuktatridaśavadhūviśīrṇṇabhūṣāratnāṃśucchuritaguhāgṛhāgrabhittiṃ| sthūlāśmapratiphalavacchanirjharāṃbhonirdhūtatridaśavadhūratāṃtakhedaṃ|| prabhrāmyadravirathavājivaktraniyatphenoghastabakitaratnasānukuṃjaṃ|| acchāṃbhaḥ꣹ kaṭakasarastaṭānukūjat_kādaṃbīdalitamṛṇālakāṃḍakhaṃḍaṃ| dāvāgnivyatikaradahyamānabhūripratyagrāgurum avalokya remire me||

lāvaṇyaglapitaśaranniśākarā꣹ṇi śyāmānām iva paripaśyatāṃ mukhāti| taccitraṃ sugatatayā yadanvitānāṃ pādānām aviralarāgatāvirāsīt|| bibhrāṇā vipulakabaṃdhaṃtāṃ jayaṃtyo niḥśeṣaṃ bhuvanamudīrṇṇakaṃbunādāḥ| pratyagrojjvalakaravālikāstaruṇyestanvānā ruciratarāṃgadopaśobhāṃ aṃgānāmasaratāṃtanābhirāmāṃ bibhratyaḥ śriyamasiropaghātabhājāṃ| bhūyadyovanamanu nāyakānuyātāstāḥ senā iva kusumāyudhasya celuḥ||

yāṃtīnāṃ vijitavinidrapaṃkajānāṃ pādānāṃ kusumavanāni saṃpadena|| maṃjīrakvaṇitavikṛṣṭamāṇahaṃsavyājenānugamam iva vyanurvvadhūnāṃ| kāṃtānāṃ kucaka|laśair yathā yathohe tuṃgatvaṃ pyavidadhadanāvat_svalakṣmīṃ| tāmudvekṣitum iva tais tathā tathāptaiḥ vistārakṣitiravatastare nitaptaiḥ| vitraste tridaśapuraṃdhriruttarīye¦ paśyaṃtī dayitanakhakṣataṃ stanāgraṃ| caskhālaānavahitacittavṛtti yāṃtī premāho kvacid api nekṣate vyapāśrayaṃ| ālokya priyatamacuṃbitacakravākīcakrāṃkaṃ|sphuraduraviṃdavṛṃdamaṃbhaḥ| autsukyāt kila jaghanāladaḥ priyāṇāṃ kaṃṭāntapraṇisitadorlataṃ yayus taḥ|| nyasyaṃtī sapadi padāni tatpadeṣu svedāṃbhaḥ kaṇakakarālitāni paścāt| maṃcaire dayitatamasya dayitanekā premāho vividhavidhiprapaṃcadakṣaṃ| kasyāścil lalitagatāgateṣu yāṃtyāḥ|| saṃśaktaṃ bhujalatayā vipadyamānaḥ cakrarmmāsulabhanitaṃbapātamaṃkāsaṃmohād iva maṇime¦khalākalāpaḥ| mā pāṃ pathi karuṣe kadarthānā bhūtpādānām iti dayayeve komalānāṃ| svacchāyākimalasaṃstaraḥ purastādātere kaṇamaṇinūpurair vvadhūnāṃ|| klāmyaṃtyāḥ¦ pratipathamāśu vījitāyāḥ sakhyāvānnavaśikhipiṃcchatālagauraḥ| kasyāścid vimalakapolabiṃbitaśrīruttosastabakapade prakīrṇṇako 'bhūt|| abhyasyā dayitakarāvalaṃbipāṇes tatsparśāhitapulakānubaṃdhabhājaḥ| gacchaṃtyāḥ pathi vicakāsa vaktrabhāṭīvī ca ślathitanitaṃbabiṃbavāsāḥ|| sarppaṃtyāḥ kisalayapāṇinā muhūrttaṃ śliṣyaṃtī tatagahane 'bhiveṣṭya¦ dūrāt|| śyāmāyāstamumamimīta padhyabhāgaṃ kasyāścit prakaṭakutūhaleva vallī| gacchaṃty astavapeśajānapaādamudrāvyāsānāmudadhipuradrisaikatānāt| suṃdaryasarasanakhakṣabhāvacūlās tulyatvaṃ vikaṭakaṭīrakaiḥ śaśaṃsuḥ|| uttānasthitivikarālanīlajaṃghavyākośāṃgulikhanāpādanirvviśeṣaṃ| saṃsthānanaranālapatram agre nārībhiḥ pratipa¦thamaikṣataurūdhuk| tāḥ śobhādhimataparasparopamānaṃ śrotrākṣistanakarapādam udvahaṃtyaḥ| sadvarmmasthitim api pakṣmapaṃktimuhuryajjihmāṃ tadavamanām iva prapede| āhlādaṃ śiśiranarāvamarśahṛdyā dhūrvvatyo 'dhikamapariplavaprakāśāḥ| aurvvaḥ 'ryaḥ sphuradaghanāvalambibiṃbā bimboṣṭhyo bibabhurapūrvvavidyutas tāḥ|| ākṣiptapriyatamaceta¦sā tadānīṃ puṣpeṣu sphuṭamavatāvadhānayogaṃ| paryāptasvarapadatālasacchriyoccair gāṃdharvvasthitiratha yodhatena tene| ābhāsvatkiraṇakarālaratnahāraḥpratyagrāṃ dadhadalakā¦spadam abhikṣaṃ|| vaidagdhīṃ yuvatijano 'tha puṣpakāṃcīcchāyāvān_draviṇapater avālalaṃbe| tuṃgatvaṃ kucayugaleṣv athāṃganānāṃ| vistāraṃ nikaṭakaṭīrakasthalīṣu| madhyeṣu krasi¦madaśāṃ śasaṃśa loko bhāveṣu sthitir ucitā janasya śasyā prāstānām abalatayāpi niḥsahatvaṃ bhraṣṭānāṃ na tu balitābhāvalagnatāyāḥ uttuṃgaiḥ kucabkalasair abhāri tāsāṃ sadvṛttair api caturaśratāśrayā śrīḥ| vispaṣṭadraḍhimaguṇābhirāmarūpaiḥ saṃsthānasthitir aṃtaralakṣaṇāḍhyaiḥ| rāmāṇāṃ karaṇagaṇair ivāṃgahāro rājaḥ śriyamatha mau꣹ktikair nna hārāḥ| śṛṃgārasthitiramaṇīyanaṃdagarbhavyāpārātatrarasanāyakānuyātāḥ rambhorūratha caturaṃkalāṃchitaśrīḥ| pratyagrāmatanuta nāṭikeva gobhāṃ| bibhratyā makaraketanaśriyoccaiḥ pratyagrāmadharadalapravālavallīṃ| mānasthaṃ hariṇadṛśā janaṃ haraṃtyā lānabhyāṃ jalanidhivelayeva bheje| saṃspṛṣṭaś caraṇatalena pakṣmalākṣāḥ saṃśaktaiḥ suvarṇṇakaśatair aśokavṛkṣaḥ| kṣepīyaḥ pavi vikallatākulo 'bhūnmārgasthaḥ ka iva na bhājanaṃ vibhūteḥ| tatvasmitranaguruṇā samaṃ nikuṃje viśrāmya vyapanaya bhāvadagdhakhedaṃ| ity ākārakṛta navāṃśukāṃbalāgra¦tyāśaktā vratatir ivārthānāṃ ramaṃṭhāt| anyasya guru jaghanaṃ babhāra paścād āyāṃtyāḥ sphuṭamadhikaṃ sagauravatvaṃ| paśyaṃtyāṃ yuvato sarāgasenāṃ yatkāṃtaś ciramanupālayāṃcakaāra| anvīye madhukaramaṃḍalena tāvat saṃsarppann upavanamārutaḥ sugaṃdhiḥ yāvat| strīparimala¯¯ranebhe ko mādyajati padaṃ viśeṣalābhāt| prastāve navamadhumāsanāyakasya sthitvāṃtargahanalatātiraskariṇyāḥ pāraṃbha paribhṛtanarttakenakta kūpajā streṇesya śrutimaharaprarocaneva bibhrāṇaṃ vasanam ivāṃtarāpi cūtaṃ sāmodasthiti girikarṇṇikābhirāmaṃ| māṇikyaṃ savikaṭahāranāṃ dadhaṃtaṃ kṣmabhartus taṭamanu nanaṃ ca reje|| nirvvāṇasthitim apavarttitailam uccair avyāptaṃ na mṛdumatadvidhūyamānaṃ| utprātastatam iva dīpakaṃ vilokya straiṇena dviguṇaranābhilāṣitāpe|| bibhrāṇaḥ kanakamayaṃ bhuvījakośavyājena| tatra ca caṣakaṃ kuśeṣayinyāḥ|| utkṣiptastaraladalāṃgulinyaloki śyāmābhiḥ karā iva bhāskarasya| padmaḥ gacchaṃta pathi ghaṭitā nikuṃjadeśe viśrāṃtāḥ| kvacana parasparaṃ yuvānaḥ sauhārdād vimadhurayaṃtraṇaṃ kriyāṇāṃ visraṃbhaḥ suhṛdi phalaṃ nanu pradhānaṃ| vāmabhrūmukhamadirāsugaṃdhimekavyāsaṃgasphu¦ṭabakuladrumaprasūnaṃ| bhṛṃgālīcaraṇavidhūtapakṣmamālāparyastastabakaparāgapāribhadraṃ| udgacchannavalavalīlavaṃgapuṣpapratyāgratanutaranāṃsaurabhābhirāmaṃ| dikcakraskhaladanubaṃdhigaṃdhaphullanmaṃdārastabakamadhuprasaṃgibhṛṃgaṃ| sacchāyāṃ vidhinamanupraviśya pārśvavyāsaktapriyakaralagnapāṇipadmaḥ| pracyotannavamakaraṃdapānalīlāvisraṃbhātiśayasukhopalabdhanidraiḥ|| aikṣiṣṭa bhramarakulaiḥ kṛtaṃ gurutvaṃ vallī¦nāṃ yuvatijanas tadā nanānām| kasyārthī na bhavati gauravāya loke saṃpannābhimataphalaḥ samaśriye vā||

ābaddhakramaharikaṃpyamānasālā sā rāmābhigamasamāku¦lā tadānīṃ| lagneva sphuṭaśukasāraṇā vato babhrāje ghanarucirākṣasānuviddhā|| ākarṣanmadhurasaśīkarānavanebhyaḥ sephālīkusumakaṣāyagaṃdhagarbhaḥ| ānaṃdaṃ marudana¦ttanūdarīṇāṃ kaḥ| śreyān adhikaguṇatvam āpya na syāt|| eko 'pi savasaraḥ sa kena saḍhyo nānātmā kimu gaṇanātigocaro yaḥ| udbhinne caritārtha eva kāmo māninyāṃ na punar abhūd adhijyācāpaḥ|| vāsaṃtyaḥ kusumabhṛtakun navavalyo graiṣmyaś ca pratigiri pāṭalāḥ praphullāḥ anyonyaṃ yuvatijanāsya mānabhaṃgaprāgalbhyaṃ vyatijahasustanām ivārāt| māṇāṃ navanavamālikāvikāsapratyagraprasavatiraskṛtaṃ tadānīṃ| prāraṃbhe pariṇatimāpa mānadhairyaṃ saugrīṣme sukula ivātha kuṃdapuṣpaṃ|| pratyagrāṃkuraracitaśriyaṃ vanālī bibhraāṇā viṭapitatiṃ samaṃtrinadāṃ| abhyarṇṇā śarad iva nimnagātaṭorvvīm ānaṃdaṃ vyatanuta manukāśinīnām| utsṛjya pravikacamūtayaṣṭim uccais tṛṣṇātvā api paribibhramuḥ| dvirephāḥ kāṃtā¦sye śvasitasugaṃdhini prakarṣānnaivāntā laghuni pade bhavaṃti dhīrāḥ|| saṃsthānaṃ dadhad upari cchadatrayasya tretāgnisthitisadṛśaṃ nitaṃbinībhiḥ| nṛtyaṃtyāḥ pavanavaśāl latāṃganāyāḥ kaṃgū¯ḥ kara iva pallavo vyaloki|| bibhrāṇair adhikaguṇatvam akmānānāṃ hastāgraiḥ prasabhamakāri pallavānāṃ pratyagrojjvalanijaśobhayā sarāgair bhagnānām api¦ ꣹punar ukta eva bhaṃgaḥ||¦ mūlasthapriyanakhamaṃḍanasya bāhautatkṣepān_ pratiyuvatiṃ dūnayaṃtyāḥ| āditsordrumaviṭapāgravarttipuṣpaṃ puṣpatve 'py bhṛtaphalatvam eva bhīroḥ| śliṣyaṃtyā viṭapaśikhāśra¦śrayaprasūnavyāditsāsarabhasacetasas taruṇyāḥ| aprāptaprasaraphalodayo 'pi śākhīṃ saṃpattiṃ phalabharaśālinīm avāpaṃ| śākhāgrasthiti kusumaṃ taror jighṛkṣur yatpīnastanavinatā śaśāka rāptuṃ| ta¦trāsīd rataguruṇā vilūyadātta pratyakṣaṃ pratiyuvateḥ samunnatā strī|| bibhrāṇai rasabharaśālitām abhīkṣṇaṃ rāgaāgrāasamudayaśobhibhis tadānīm| divyastrīkarajaparikṣatais taruṇāṃ tāruṇyaṃ saphalamabhāri pallavoghaiḥ| bhagnānāmaṇitadvipattidoṣād vallīnāṃ madhu kusumeṣv apāya bhṛṃgaiḥ| yuktānāṃ taralatayā malīmasānāṃ na svārthāt_ kvacid atiricyate 'nurodhaḥ|| kurvvāṇ⦠pṛthuni vadhūr nitaṃbabiṃbe visrastaṃ vasanamanās tadvan nivītaṃ vispaṣṭām anurahasaṃ priyasya nānyā na nyāṃjīnidhuvanalālasāṃ sphuraṃtīṃ|| bhrūkṣepānugatanikuṃjadaṃtadṛṣṭer ākūtaṃ sapadi niśeyuṣī priyasya tadvanmanyaviśata kācid iṃgitajñā no kārye kvacana bhavaṃti dīrghasūtrāḥ| niḥsvāsairaviralasaurabhair vvikṛṣṭaḥ śyāmāyāḥ karakamalena saṃbhramaṃtyāḥ| babhrāmābhimukham apākṛto 'pi bhṛṃgaḥ paryāptaṃ na khalu malīmasasya vārvyaṃ|| kāṃtānāṃ karakamalairanaukahānāṃ lupteṣu prasabham upetya pallaveṣu| dhūvatanām upavanavāhibhiḥ samīraiḥ kiṃ citraṃ yadasumanaskatāvirāsīt|| ātmānaṃ vimalakapoladarppaṇasthaṃ tamobhātisayaparītamaikṣate ca| na śraiyātmam adhikaśriyā nirodho yuktātra praṇatir itīva pīvanovāḥ| uktasotpalamavanasya dūram akṣṇaḥ prāptāvītprastavapiva caṃcarīkaśabdaiḥ| ātāmrāsitadhavalaiḥ prasūnavṛkṣaiḥ stheyobhiḥ kṛtavasatisthites tadānīṃ| vyatasthe smaraṇabhuvo vanasthalī¦ṣu sthūlābhaiś ciram avisaṃsthulasphulaśrīḥ|| paryastustutaparipā^ṭa3latvam akṣṇoḥ kurvvāṇaṃ manasi manoramanyalīkaṃ| māninyo raja tava cakṣuṣi praviṣṭa saṃraṃbhasphuradadharā na paryamṛṣya kurvvāṇām adhitara sugraho 'pi puṣpe hastāgraṃ sapadi yuvā svayaṃ praditsu raṃbhorūmabhavadanekayuktibhedaiḥ hrīm āho racayitum īhate 'nukūlaḥ|| naikatra śravasi tathā sahemanāḍītāḍaṃka 'py akṛta vadhnaḥ prasādhitā¦sthāṃ| anyatra prakarakṛṣṭalaṃbapālīparyastacchadasubhage yathābhyamitraṃ|| anyasyāḥ surabhimukhānilāvakṛṣṭā vakreṃdoḥ pṛthupariveṣacakrabaṃdhaṃ| bhṛṃgāṇāṃ tatir akarot patatravānadhyāvratastabakavataṃsadhūlijālaiḥ|| tannidracchadam upadeti puṣpamārādānītaṃ dayitamenakāśrīḥ| vibbokāṃcitavinihaṃcitottamāṃgā vāmorūrabhimukham agrahīt sa¦꣹patsyāḥ|| vyatyasādayitatamena kāti nāmnaḥ prattāyām api sumanasyamarsahetoḥ| saṃraṃbhasphuradadharāruṇekṣaṇaśrīs taccituṃ yadasumanaskatāṃ prapede| viśrāmyaṃ kucayugalorasi priyasya smetānyamṛdu ca kathaṃcit| āmodāpahṛtamadhuvrataṃ natabhrū uttaṃsaṃ śirasi ca bandhuraśrīṭa

kasyāścid dayitakarābjayojitena śrotrāgre taruṇatamālapallavena| dhūmenāviratam ivābhihanyamānaṃ bāṣpāṃbhaḥ pratiyuvateṃdumoca cakṣuḥ| nīraṃdhravratatirohite 'parasyāḥ sāsaṃkaṃ dayitatame babhūva cetaḥ| adhyāste hṛdayama|kṛtrimapriyāṇāṃ kāṃtānāṃ matiba¦humatsaro hyanaṃgaḥ|| saṃbādhād virahitavallabhā tadānīṃ gāyaṃtīṃ raṇaraṇakāṃtapaṃcamaikā| nirlakṣyaṃ kusumaparigrahāya subhrūḥ saṃdaṃsaṃ śuciramabibhramatkarāgraṃ| spaṣṭākṣibhrūvadhikṛtiprapaṃcaśobhī śrṃgārākṛtipiśuno vipakṣavāmaḥ| saśrīvānir upamarecako jajṛmbhoe raṃbhorvvā dayitavilokanena hāvaḥ rāmāṇāṃ drumaviṭapāgrajanmapuṣpavyāditsaārabhasavasātsavepathubhyaḥ| hāroghaiḥ pravigalitaṃ payodharebhyo nodvṛttaiḥ saha guṇināṃ cirāya yogaḥ| nepathye nasṛṇamanorame kṛtāsthā śṛṃgārārghitarasasālināṃ vahaṃtīṃ| kāṃtasya pramadāmudāranṛttalīlā raṃbhorūratanuta kaiśikīva vṛttiḥ| saṃphullannavanavapuṣpaśekharāṃkaṃ niḥśaṃkaṃ madhu vapuṣībhir antakāle|| kāṃtānāṃ citarasamaṃcitena ceto rāmābhirmmadakilikiṃcite jahre|| bibhrāṇāṃ śrutimukhatāṃ manoramaśrīr yātīnāṃ vara mattakāminīnāṃ| māyūrī kalavitatiḥ svarāśrayatvaṃ| saṃprāptā vyatanurumārjaneva¦ śobhām| prāstāyā rahasi manorameṇa yogaṃ rāmāyāḥ| pramadarurotthamīkṣaṇāṃbhaḥ patrālīṃ sapadi davāva gaṃḍabhitvāvāśrayo jagati bhavejjaḍāṃta keṣāṃ| akṣunnā bata śatamanyutā taveyaṃ sāścaryā subhaga vinirmmame vidhātrā|| niḥśaṃkāṃ vidadhata eva gotrabhedaṃ vajraste nivasati vāci yanna pāṇau| ityārād abhidhuṣīṃ punaḥ sapatnīnāmnaivāvanataśiraā yuvānuvadhya|| bāṣpāṃbhaḥplutanayanāṃ vijṛṃbhitāṃtaḥ saṃtāpām api yuvati vyadhātsahāsāt|

paśyaṃtīvanabhuvi matasālivallīṃ| valgaṃtīṃ kusumayūṣaṃkahastabhallīṃ| naṃdānā yuvatir a¦bhūd rate vidheyā nautsukyaṃ vrajati hi ra¯¯¯darśanāṃ kaḥ|| uttuṃgadrumakusumagrahābhilāṣoduttānīkṛtavadanaśriyo 'vataṃśaḥ| sasraṃse yuvatijanasya karṇṇamūlād ārūḍho vinipatatīti nātra citraṃ| kāṃtāyāḥ kusumarajo vilocanasthaṃ yat_priyānvadanasamīraṇairnirāsthat| tenaiva pratiyuvateḥ samīpabhājāḥ kāluṣyaṃ yugalamanāyi dūram akṣṇoḥ|| utkṣiptā kusumajighṛkṣayā tadānīṃ tanvaṃgyā sadupalapatramaṃḍaraśrīḥ|| āklāmyadbhujalatikātisaukusumāryāt sadvṛttair api| khalu khe¯¯m eti kaścit| vibhrāṇaiḥ ꣹ sphuṭataraśuṣkavarṇṇasiyasthānīye nitapamavaktrapāṇiśobhāṃ| vicchitti vapuṣi vilokya vallabhāyāḥ prāṇeśo viralavilotsavo 'bhūt|| aābadhya srajāmavidhāviparyayeṇa śyāmāyā dadadativainaśyabhājaḥ| vailakṣmyāgamaparipāṃḍurānano nisyaṃdasthitir akaroj jharaṃkaśaṃkāṃ|| sāgasthe suhṛdi savepathutvamāpa svedāṃbhaḥplutapulakāṃkuretkirāsīt|| ādhāṃtu sutanuviyeṣa cāvahitthaṃ premāho yuvatiṣu ¯ścadravidagdhaṃ| utsṛjya sphuṭataravarṇṇaśobhamārātrisatvaṃ yuvatijano 'tha karṇṇikāraṃ| ā¦ditsuḥ surabhitayā lavaṃgame sadākārād api guṇayeti vallabhatvaṃ| bhrāmyadbhir ghanamakaraṃdasīdhupānavyāsaṃgapramuditamānasais tadānīṃ| saṃraṃbhād aliyuvabhir vvita¦nyamānorastrībhinna navalebhotsavaḥ śaśaṃse| saugaṃdhyādaviralakāṃtisaukuryāt tadvaktrair atha vijitāḥ sarojaṣaṃḍāḥ| bhṛṃgopīḥ kvacid api nādhyavatsatārādvaṃcyaṃte na khalu parair vviśeṣaniṣṇaāḥ| vibhramyaḥ prakṛtimanoramākṛtitvaṃ tā mālyagrathūnavikalpaśilpadakṣāḥ| prāṇeśānavaśaviśeṣam eva jahnuḥ sādhīyo harati guṇāṃtareṇa guṇyaḥ| ślakṣṇatvaṃ viralavilepanaśri¦yastā bibhratyo ruciratarāṃgavarttinābhiḥ sadrūpāḥ salalitanādyācittabhittīrālokyābhimatajanaḥ pupoṣa toṣaṃ gacchaṃti prakṛtimanoramāḥ kadācit kālena sphuṭamasatā guṇena yogaṃ| nisvāsaścasanaparaṃparābhirāsāṃ| saugaṃdhyaṃ yaducitamāpi karṇṇikāraiḥ preyasyā nibiḍanitaṃbabimbaśobhāmādhitsuḥ kusumamayīṃ vidhāya kādīn| yāmārātsarasamā yudhopaninye saṃsargāt pratiyuvateḥ kṛtāparāvaṭā| prāptas tat_smaraṇasaroṣapāṭalākṣyā sasmerānanalitas tayā babaṃdhe| prāyeṇa hy ananuguṇe vidhāv upaiti dhyātor 'thaḥ pariṇatimanyathaiva puṃsāṃ||

niḥsvāsāvidhutapayodharā vihāravyāpārādvanabhuvimapluṣī tadānīṃ| svedāṃbhaḥkananikaraṃ mumoca subhrūḥ śephālī pavanahate ca puṣpavarṣaṃ| pramlānāṃcitapuṭatāmarālakesyāḥ bibhrāṇā nipatitatārakābhirāmā| anyasyā pivinavihāravibhrameṇa śrāntāyā dayitatamaṃ jahāra dṛṣṭiḥ| śrāṃtāyā giritaṭikānane mṛgākṣyāḥ prekṣitvaṃ dayitajanasya jagdhivāsaḥ| svidyaṃtyā babhur avalagnabiṃducitrāḥ| prottuṃgastanataṭamadhyavarttino nakhāṃkāḥ prāptāyāḥ ki¦śalayapāṇinopakaṇṭhe| kasyacit_kusumarajobhirāsajadbhiḥ| ālīva drutamalakhallatā kapolo nirddhautā śramasalilena pattravallī| sarvvaṃ tu grathita¦manoramaśriyai|| ¯¯dhunniprāstabakabhṛto yathāviśeṣaḥ bhṛṃgebhyo bhṛśataramasvadaṃta valyo bhāvanāṃ bhavati kutaḥ prakarmmaniṣṭhāḥ| ākṛṣyāṃśukamemalaṃ navoḍhavadhvās taddṛ¦ṣṭiprakaṭo kutūhalasya kartuḥ| vispaṣṭaṃ vratatiradarśayanmukheṃdu bhavyānāṃ bhavati yatas tatorthasiddhiḥ| pātratvaṃ manasijalāsakasya jātānaṃti hi kusumavikāranāṭakāṃte|¦ viṣkaṃbhasthitivisadapraveśamārgān nirjagmuḥ kamalabhṛśo 'tha kānanāṃkāṃ| spaṣṭehāmṛgaḍimavīthikaṃ sadaṅkāyogaṃ tadanu vigṛhya niḥsahāṃgyaḥ| atyākṣuḥ sphuṭadaśarūpakavyavasthāṃ marthādrer mmaṇitaṭakānanaṃ ramaṇyaḥ| bibhrāṇa diśi diśi rāstakāṃkalīlā nānātvā¯gataviśālatālaśobhaṃ suṃdaryaḥ katham api kānanaṃ jahustā ramyāḥ syuḥ kateva hi sutyajāḥ padārthāḥ| preyobhiḥ samam avagāhya kānanorvvī dehāvasthitir iva śūliśailaputryoḥ rāmābhinna rucirasaikatābhiramā nālā tridaśataraṃgiṇī vidūrāṃ| kūjaṃtī madhukaramaṃḍalīṃ purastād ālokya stabakitakovidāralīnāṃ| proḍhatvād dayitatamonapi sārddhaṃ prastāvaṃ vyatanuta kovidā ralīnāṃ| bhātiḥ savallabhakaragrathitaṃ nitaṃba- biṃbāvalaṃbi ramaṇīguṇadāma pauṣpaṃ| prātabhruvaḥ pracurasaurabhalobhalīna- miṃjānahārimadhupavalikiṃkiṇī꣹꣹kaṃ| uttaṃsabhāgakucabaṃdhurakaṃdharāgra- kāṃcaguṇāspadavicitravinidrapuṣpāḥ| rajuḥ kuśesayaḥ kusumāyudhasya mugrīṣmakeṇa racitā iva hetiśālā|| atha vipinavihāraklāṃtijanmonaneṃdu- grahamaṇiparivārasvedabiṃdūṅgamānāṃ| śriyam iva parimārṣṭuṃ svāsasaugadhyalu¦bhyan- madhukarakulapakṣair vvījyamānāḥ salīlaṃ| ꣹ ꣹ kallolānilaloladolanaladalaccāmīkarāṃbhoruhāṃ ratnakṣodaparāgasaikatanuvamaṃkuṃ suramyaṃdinīṃ| preyobhiḥ samamucchṛsaṃkucabharaklāmyannitaṃbasthalī- līnāmaṃthanacāraṇanāsānabhāṃśyo yayuḥ||

cha||

haravijaye mahākāvye kusumāvacayo nāma saptadaśaḥ sarggaḥ||