[floral] ||
uttasthuṣyatha divasānuśaṃkhaśabde rāmābhis tadanucarāḥ savibhramābhiḥ|
uccetuṃ taṭa¦kusumāni maṃdarādrer nirjagmur muditadhiyaḥ kṛtānuyātrāḥ||
taṃ nānāphalarasapānasaṃgamattavyāvalgatkapikarāluptamātuluṃgaṃ|
kalpāṃtotthitapavanābhighātasākṣivyāvṛttivyati
kararatnagaṃḍaśailaṃ||
prabhrāmyat_surapuradīrghikodagāhavyāsakudvipakarasīkarokṣitārkkaṃ|
kuṃjāṃtaḥ phaliṃtamṛgeṃdranādalīlāvitrasyaccamaracamūracakravālaṃ|
udvellakala¦dhautakalpavallīstomāptastimitataḍidvilāsameghaṃ||
saṃbhuktatridaśavadhūviśīrṇṇabhūṣāratnāṃśucchuritaguhāgṛhāgrabhittiṃ|
sthūlāśmapratiphalavacchanirjharāṃbhonirdhūtatridaśavadhūratāṃtakhedaṃ||
prabhrāmyadravirathavājivaktraniyatphenoghastabakitaratnasānukuṃjaṃ||
acchāṃbhaḥ꣹
kaṭakasarastaṭānukūjat_kādaṃbīdalitamṛṇālakāṃḍakhaṃḍaṃ|
dāvāgnivyatikaradahyamānabhūripratyagrāgurum avalokya remire me||
lāvaṇyaglapitaśaranniśākarā꣹ṇi śyāmānām iva paripaśyatāṃ mukhāti|
taccitraṃ sugatatayā yadanvitānāṃ pādānām aviralarāgatāvirāsīt||
bibhrāṇā vipulakabaṃdhaṃtāṃ jayaṃtyo niḥśeṣaṃ bhuvanamudīrṇṇakaṃbunādāḥ|
pratyagrojjvalakaravālikāstaruṇyestanvānā ruciratarāṃgadopaśobhāṃ
aṃgānāmasaratāṃtanābhirāmāṃ bibhratyaḥ śriyamasiropaghātabhājāṃ|
bhūyadyovanamanu nāyakānuyātāstāḥ senā iva kusumāyudhasya celuḥ||
yāṃtīnāṃ vijitavinidrapaṃkajānāṃ pādānāṃ kusumavanāni saṃpadena||
maṃjīrakvaṇitavikṛṣṭamāṇahaṃsavyājenānugamam iva vyanurvvadhū
nāṃ|
kāṃtānāṃ kucaka|laśair yathā yathohe tuṃgatvaṃ pyavidadhadanāvat_svalakṣmīṃ|
tāmudvekṣitum iva tais tathā tathāptaiḥ vistārakṣitiravatastare nitaptaiḥ|
vitraste tridaśapuraṃdhriruttarīye¦ paśyaṃtī dayitanakhakṣataṃ stanāgraṃ|
caskhālaānavahitacittavṛtti yāṃtī premāho kvacid api nekṣate vyapāśrayaṃ|
ālokya priyatamaṃcuṃbitacakravākīcakrāṃkaṃ|sphuraduraviṃdavṛṃdamaṃbhaḥ|
autsukyāt kila jaghanāladaḥ priyāṇāṃ kaṃṭāntapraṇisitadorlataṃ yayus taḥ||
nyasyaṃtī sapadi padāni tatpadeṣu svedāṃbhaḥ kaṇakakarālitāni paścāt|
maṃcaire dayitata
masya dayitanekā premāho vividhavidhiprapaṃcadakṣaṃ|
kasyāścil lalitagatāgateṣu yāṃtyāḥ|| saṃśaktaṃ bhujalatayā vipadyamānaḥ
cakrarmmāsulabhanitaṃbapātamaṃkāsaṃmohād iva maṇime¦khalākalāpaḥ|
mā pāṃ pathi karuṣe kadarthānā bhūtpādānām iti dayayeve komalānāṃ|
svacchāyākimalasaṃstaraḥ purastādātere kaṇamaṇinūpurair vvadhūnāṃ||
klāmyaṃtyāḥ¦ pratipathamāśu vījitāyāḥ sakhyāvānnavaśikhipiṃcchatālagauraḥ|
kasyāścid vimalakapolabiṃbitaśrīruttosastabakapade prakīrṇṇako 'bhūt||
abhyasyā dayitakarāvalaṃbipā
ṇes tatsparśāhitapulakānubaṃdhabhājaḥ|
gacchaṃtyāḥ pathi vicakāsa vaktrabhāṭīvī ca ślathitanitaṃbabiṃbavāsāḥ||
sarppaṃtyāḥ kisalayapāṇinā muhūrttaṃ śliṣyaṃtī tatagahane 'bhiveṣṭya¦ dūrāt||
śyāmāyāstamumamimīta padhyabhāgaṃ kasyāścit prakaṭakutūhaleva vallī|
gacchaṃty astavapeśajānapaādamudrāvyāsānāmudadhipuradrisaikatānāt|
suṃdaryasarasanakhakṣabhāvacūlās tulyatvaṃ vikaṭakaṭīrakaiḥ śaśaṃsuḥ||
uttānasthitivikarālanīlajaṃghavyākośāṃgulikhanāpādanirvviśeṣaṃ|
saṃsthānanaranālapatram agre nārībhiḥ pratipa¦
thamaikṣataurūdhuk|
tāḥ śobhādhimataparasparopamānaṃ śrotrākṣistanakarapādam udvahaṃtyaḥ|
sadvarmmasthitim api pakṣmapaṃktimuhuryajjihmāṃ tadavamanām iva prapede|
āhlādaṃ śiśiranarāvamarśahṛdyā dhūrvvatyo 'dhikamapariplavaprakāśāḥ|
aurvvaḥ 'ryaḥ sphuradaghanāvalambibiṃbā bimboṣṭhyo bibabhurapūrvvavidyutas tāḥ||
ākṣiptapriyatamaceta¦sā tadānīṃ puṣpeṣu sphuṭamavatāvadhānayogaṃ|
paryāptasvarapadatālasacchriyoccair gāṃdharvvasthitiratha yodhatena tene|
ābhāsvatkiraṇakarālaratnahāraḥpratyagrāṃ dadhadalakā¦
spadam abhikṣaṃ||
vaidagdhīṃ yuvatijano 'tha puṣpakāṃcīcchāyāvān_draviṇapater avālalaṃbe|
tuṃgatvaṃ kucayugaleṣv athāṃganānāṃ| vistāraṃ nikaṭakaṭīrakasthalīṣu|
madhyeṣu krasi¦madaśāṃ śasaṃśa loko bhāveṣu sthitir ucitā janasya śasyā
prāstānām abalatayāpi niḥsahatvaṃ bhraṣṭānāṃ na tu balitābhāvalagnatāyāḥ
uttuṃgaiḥ kucabkalasair abhāri tāsāṃ sadvṛttair api caturaśratāśrayā śrīḥ|
vispaṣṭadraḍhimaguṇābhirāmarūpaiḥ saṃsthānasthitir aṃtaralakṣaṇāḍhyaiḥ|
rāmāṇāṃ karaṇagaṇair ivāṃgahāro rājaḥ śriyamatha mau
꣹ktikair nna hārāḥ|
śṛṃgārasthitiramaṇīyanaṃdagarbhavyāpārātatrarasanāyakānuyātāḥ
rambhorūratha caturaṃkalāṃchitaśrīḥ| pratyagrāmatanuta nāṭikeva gobhāṃ|
bibhratyā makaraketanaśriyoccaiḥ pratyagrāmadharadalapravālavallīṃ|
mānasthaṃ hariṇadṛśā janaṃ haraṃtyā lānabhyāṃ jalanidhivelayeva bheje|
saṃspṛṣṭaś caraṇatalena pakṣmalākṣāḥ saṃśaktaiḥ suvarṇṇakaśatair aśokavṛkṣaḥ|
kṣepīyaḥ pavi vikallatākulo 'bhūnmārgasthaḥ ka iva na bhājanaṃ vibhūteḥ|
tatvasmitranaguruṇā samaṃ nikuṃje viśrāmya vyapanaya bhāvadagdhakhedaṃ|
ity ākārakṛta navāṃśukāṃbalāgra¦tyāśaktā vratatir ivārthānāṃ ramaṃṭhāt|
anyasya guru jaghanaṃ babhāra paścād āyāṃtyāḥ sphuṭamadhikaṃ sagauravatvaṃ|
paśyaṃtyāṃ yuvato sarāgasenāṃ yatkāṃtaś ciramanupālayāṃcakaāraḥ|
anvīye madhukaramaṃḍalena tāvat saṃsarppann upavanamārutaḥ sugaṃdhiḥ yāvat|
strīparimala¯¯ranebhe ko mādyajati padaṃ viśeṣalābhāt|
prastāve navamadhumāsanāyakasya sthitvāṃtargaha
nalatātiraskariṇyāḥ
pāraṃbha paribhṛtanarttakenakta kūpajā streṇesya śrutimaharaprarocaneva
bibhrāṇaṃ vasanam ivāṃtarāpi cūtaṃ sāmodasthiti girikarṇṇikābhirāmaṃ|
māṇikyaṃ savikaṭahāranāṃ dadhaṃtaṃ kṣmabhartus taṭamanu nanaṃ ca reje||
nirvvāṇasthitim apavarttitailam uccair avyāptaṃ na mṛdumatadvidhūyamānaṃ|
utprātastatam iva dīpakaṃ vilokya straiṇena dviguṇaranābhilāṣitāpe||
bibhrāṇaḥ kanakamayaṃ bhuvījakośavyājena| tatra ca caṣakaṃ kuśeṣayinyāḥ||
utkṣiptastaraladalāṃgulinyaloki śyāmābhiḥ karā iva bhāskarasya| padmaḥ
gacchaṃtaḥ
pathi ghaṭitā nikuṃjadeśe viśrāṃtāḥ| kvacana parasparaṃ yuvānaḥ
sauhārdād vimadhurayaṃtraṇaṃ kriyāṇāṃ visraṃbhaḥ suhṛdi phalaṃ nanu pradhānaṃ|
vāmabhrūmukhamadirāsugaṃdhimekavyāsaṃgasphu¦ṭabakuladrumaprasūnaṃ|
bhṛṃgālīcaraṇavidhūtapakṣmamālāparyastastabakaparāgapāribhadraṃ|
udgacchannavalavalīlavaṃgapuṣpapratyāgratanutaranāṃsaurabhābhirāmaṃ|
dikcakraskhaladanubaṃdhigaṃdhaphullanmaṃdārastabakamadhuprasaṃgibhṛṃgaṃ|
sacchā
yāṃ vidhinamanupraviśya pārśvavyāsaktapriyakaralagnapāṇipadmaḥ|
pracyotannavamakaraṃdapānalīlāvisraṃbhātiśayasukhopalabdhanidraiḥ||
aikṣiṣṭa bhramarakulaiḥ kṛtaṃ gurutvaṃ vallī¦nāṃ yuvatijanas tadā nanānām|
kasyārthī na bhavati gauravāya loke saṃpannābhimataphalaḥ samaśriye vā||
ābaddhakramaharikaṃpyamānasālā sā rāmābhigamasamāku¦lā tadānīṃ|
lagneva sphuṭaśukasāraṇā vato babhrāje ghanarucirākṣasānuviddhā||
ākarṣanmadhurasaśīkarānavanebhyaḥ sephālīkusumakaṣāyagaṃdhagarbhaḥ|
ānaṃdaṃ marudana¦
ttanūdarīṇāṃ kaḥ| śreyān adhikaguṇatvam āpya na syāt||
eko 'pi savasaraḥ sa kena saḍhyo nānātmā kimu gaṇanātigocaro yaḥ|
udbhinne caritārtha eva kāmo māninyāṃ na punar abhūd adhijyācāpaḥ||
vāsaṃtyaḥ kusumabhṛtakun navavalyo graiṣmyaś ca pratigiri pāṭalāḥ praphullāḥ
anyonyaṃ yuvatijanāsya mānabhaṃgaprāgalbhyaṃ vyatijahasustanām ivārāt|
rāmāṇāṃ navanavamālikāvikāsapratyagraprasavatiraskṛtaṃ tadānīṃ|
prāraṃbhe pariṇatimāpa mānadhairyaṃ saugrīṣme sukula ivātha kuṃdapuṣpaṃ||
pratyagrāṃkuraracitaśriyaṃ vanālī bibhraā
ṇā viṭapitatiṃ samaṃtrinadāṃ|
abhyarṇṇā śarad iva nimnagātaṭorvvīm ānaṃdaṃ vyatanuta manukāśinīnām|
utsṛjya pravikacamūtayaṣṭim uccais tṛṣṇātvā api paribibhramuḥ| dvirephāḥ
kāṃtā¦sye śvasitasugaṃdhini prakarṣānnaivāntā laghuni pade vābhavaṃti dhīrāḥ||
saṃsthānaṃ dadhad upari cchadatrayasya tretāgnisthitisadṛśaṃ nitaṃbinībhiḥ|
nṛtyaṃtyāḥ pavanavaśāl latāṃganāyāḥ kaṃgū¯ḥ kara iva pallavo vyaloki||
bibhrāṇair adhikaguṇatvam akmānānāṃ hastāgraiḥ prasabhamakāri pallavānāṃ
pratyagrojjvalanijaśobhayā sarāgair bhagnānām api¦
꣹punar ukta eva bhaṃgaḥ||¦
mūlasthapriyanakhamaṃḍanasya bāhautatkṣepān_ pratiyuvatiṃ dūnayaṃtyāḥ|
āditsordrumaviṭapāgravarttipuṣpaṃ puṣpatve 'py bhṛtaphalatvam eva bhīroḥ|
śliṣyaṃtyā viṭapaśikhāśra¦śrayaprasūnavyāditsāsarabhasacetasas taruṇyāḥ|
aprāptaprasaraphalodayo 'pi śākhīṃ saṃpattiṃ phalabharaśālinīm avāpaṃ|
śākhāgrasthiti kusumaṃ taror jighṛkṣur yatpīnastanavinatā śaśāka rāptuṃ|
ta¦trāsīd rataguruṇā vilūyadātta pratyakṣaṃ pratiyuvateḥ samunnatā strī||
bibhrāṇai rasabharaśālitām abhīkṣṇaṃ rāgaāgrāasamudayaśobhibhis tadānīm|
divyastrīkarajaparikṣatais taruṇāṃ tāruṇyaṃ saphalamabhāri pallavoghaiḥ|
bhagnānāmaṇitadvipattidoṣād vallīnāṃ madhu kusumeṣv apāya bhṛṃgaiḥ|
yuktānāṃ taralatayā malīmasānāṃ na svārthāt_ kvacid atiricyate 'nurodhaḥ||
kurvvāṇā¦
pṛthuni vadhūr nitaṃbabiṃbe visrastaṃ vasanamanās tadvan nivītaṃ
vispaṣṭām anurahasaṃ priyasya nānyā na nyāṃjīnidhuvanalālasāṃ sphuraṃtīṃ||
bhrūkṣepānugatanikuṃjadaṃtadṛṣṭer ākūtaṃ sapadi niśeyuṣī priyasya
tadvanmanyaviśata kācid iṃgitajñā no kārye kvacana bhavaṃti dīrghasūtrāḥ|
niḥsvāsairaviralasaurabhair vvikṛṣṭaḥ śyāmāyāḥ karakamalena saṃbhramaṃtyāḥ|
babhrāmābhimukham apākṛto 'pi bhṛṃgaḥ paryāptaṃ na khalu malīmasasya vārvyaṃ||
kāṃtānāṃ karakamalairanaukahānāṃ lupteṣu prasabham upetya pallaveṣu|
dhūvatanām upavanavāhibhiḥ samīraiḥ kiṃ citraṃ yada
sumanaskatāvirāsīt||
ātmānaṃ vimalakapoladarppaṇasthaṃ tamobhātisayaparītamaikṣate ca|
na śraiyātmam adhikaśriyā nirodho yuktātra praṇatir itīva pīvanovāḥ|
uktasotpalamavanasya dūram akṣṇaḥ prāptāvītprastavapiva caṃcarīkaśabdaiḥ|
ātāmrāsitadhavalaiḥ prasūnavṛkṣaiḥ stheyobhiḥ kṛtavasatisthites tadānīṃ|
vyatasthe smaraṇabhuvo vanasthalī¦ṣu sthūlābhaiś ciram avisaṃsthulasphulaśrīḥ||
paryastustutaparipā^✗ṭa3latvam akṣṇoḥ kurvvāṇaṃ manasi manoramanyalīkaṃ|
māninyo raja tava cakṣuṣi praviṣṭa saṃraṃbhasphuradadharā na paryamṛṣya
kurvvāṇām adhitara su
graho 'pi puṣpe hastāgraṃ sapadi yuvā svayaṃ praditsu
raṃbhorūmabhavadanekayuktibhedaiḥ hrīm āho racayitum īhate 'nukūlaḥ||
naikatra śravasi tathā sahemanāḍītāḍaṃka 'py akṛta vadhnaḥ prasādhitā¦sthāṃ|
anyatra prakarakṛṣṭalaṃbapālīparyastacchadasubhage yathābhyamitraṃ||
anyasyāḥ surabhimukhānilāvakṛṣṭā vakreṃdoḥ pṛthupariveṣacakrabaṃdhaṃ|
bhṛṃgāṇāṃ tatir akarot patatravānadhyāvratastabakavataṃsadhūlijālaiḥ||
tannidracchadam upadeti puṣpamārādānītaṃ dayitamenakāśrīḥ|
vibbokāṃcitavinihaṃcitottamāṃgā vāmorūrabhimukham agrahīt sa¦
꣹patsyāḥ||
vyatyasādayitatamena kāti nāmnaḥ prattāyām api sumanasyamarsahetoḥ|
saṃraṃbhasphuradadharāruṇekṣaṇaśrīs taccituṃ yadasumanaskatāṃ prapede|
viśrāmyaṃ kucayugalorasi priyasya smetānyamṛdu ca
kathaṃcit|
āmodāpahṛtamadhuvrataṃ natabhrū uttaṃsaṃ śirasi ca bandhuraśrīṭa
kasyāścid dayitakarābjayojitena śrotrāgre taruṇatamālapallavena|
dhūmenāviratam ivābhihanyamānaṃ bāṣpāṃbhaḥ pratiyuvateṃdumoca cakṣuḥ|
nīraṃdhravratatirohite 'parasyāḥ sāsaṃkaṃ dayitatame babhūva cetaḥ|
adhyāste hṛdayama|kṛtrimapriyāṇāṃ kāṃtānāṃ matiba¦humatsaro hyanaṃgaḥ||
saṃbādhād virahitavallabhā tadānīṃ gāyaṃtīṃ raṇaraṇakāṃtapaṃcamaikā|
nirlakṣyaṃ kusumaparigrahāya subhrūḥ saṃdaṃsaṃ śuciramabibhramatkarāgraṃ|
spaṣṭākṣibhrūvadhikṛtiprapaṃcaśobhī śrṃgārākṛtipiśuno vipakṣavāmaḥ|
saśrīvānir upamarecako jajṛmbhoe raṃbhorvvā dayitavilokanena hāvaḥ
rāmāṇāṃ drumaviṭapāgrajanmapuṣpavyāditsaā
rabhasavasātsavepathubhyaḥ|
hāroghaiḥ pravigalitaṃ payodharebhyo nodvṛttaiḥ saha guṇināṃ cirāya yogaḥ|
nepathye nasṛṇamanorame kṛtāsthā śṛṃgārārghitarasasālināṃ vahaṃtīṃ|
kāṃtasya pramadāmudāranṛttalīlā raṃbhorūratanuta kaiśikīva vṛttiḥ|
saṃphullannavanavapuṣpaśekharāṃkaṃ niḥśaṃkaṃ madhu vapuṣībhir antakāle||
kāṃtānāṃ citarasamaṃcitena ceto rāmābhirmmadakilikiṃcite jahre||
bibhrāṇāṃ śrutimukhatāṃ manoramaśrīr yātīnāṃ vara mattakāminīnāṃ|
māyūrī kalavitatiḥ svarāśrayatvaṃ| saṃprāptā vyatanurumārjaneva¦
śobhām|
prāstāyā rahasi manorameṇa yogaṃ rāmāyāḥ| pramadarurotthamīkṣaṇāṃbhaḥ
patrālīṃ sapadi davāva gaṃḍabhitvāvāśrayo jagati bhavejjaḍāṃta keṣāṃ|
akṣunnā bata śatamanyutā taveyaṃ sāścaryā subhaga vinirmmame vidhātrā||
niḥśaṃkāṃ vidadhata eva gotrabhedaṃ vajraste nivasati vāci yanna pāṇau|
ityārād abhidhuṣīṃ punaḥ sapatnīnāmnaivāvanataśiraā yuvānuvadhya||
bāṣpāṃbhaḥplutanayanāṃ vijṛṃbhitāṃtaḥ saṃtāpām api yuvati vyadhātsahāsāt|
paśyaṃtīvanabhuvi matasālivallīṃ| valgaṃtīṃ kusumayūṣaṃkahastabhallīṃ|
naṃdānā yuvatir a¦
bhūd rate vidheyā nautsukyaṃ vrajati hi ra¯¯¯darśanāṃ kaḥ||
uttuṃgadrumakusumagrahābhilāṣoduttānīkṛtavadanaśriyo 'vataṃśaḥ|
sasraṃse yuvatijanasya karṇṇamūlād ārūḍho vinipatatīti nātra citraṃ|
kāṃtāyāḥ kusumarajo vilocanasthaṃ yat_priyānvadanasamīraṇairnirāsthat|
tenaiva pratiyuvateḥ samīpabhājāḥ kāluṣyaṃ yugalamanāyi dūram akṣṇoḥ||
utkṣiptā kusumajighṛkṣayā tadānīṃ tanvaṃgyā sadupalapatramaṃḍaraśrīḥ||
āklāmyadbhujalatikātisaukusumāryāt sadvṛttair api| khalu khe¯¯m eti kaścit|
vibhrāṇaiḥ
꣹ sphuṭataraśuṣkavarṇṇasiyasthānīye nitapamavaktrapāṇiśobhāṃ|
vicchitti vapuṣi vilokya vallabhāyāḥ prāṇeśo viralavilotsavo 'bhūt||
aābadhya srajāmavidhāviparyayeṇa śyāmāyā dadadativainaśyabhājaḥ|
vailakṣmyāgamaparipāṃḍurānano nisyaṃdasthitir akaroj jharaṃkaśaṃkāṃ||
sāgasthe suhṛdi savepathutvamāpa svedāṃbhaḥplutapulakāṃkuretkirāsīt||
ādhāṃtu sutanuviyeṣa cāvahitthaṃ premāho yuvatiṣu ¯ścadravidagdhaṃ|
utsṛjya sphuṭataravarṇṇaśobhamārātrisatvaṃ yuvatijano 'tha karṇṇikāraṃ|
ā¦ditsuḥ surabhitayā lavaṃgame sadākārād api guṇayeti vallabhatvaṃ|
bhrāmyadbhir ghanamakaraṃdasīdhupānavyāsaṃgapramuditamānasais tadānīṃ|
saṃraṃbhād aliyuvabhir vvita¦nyamānorastrībhinna navalebhotsavaḥ śaśaṃse|
saugaṃdhyādaviralakāṃtisaukuryāt tadvaktrair atha vijitāḥ sarojaṣaṃḍāḥ|
bhṛṃgopīḥ kvacid api nādhyavatsatārādvaṃcyaṃte na khalu parair vviśeṣaniṣṇaāḥ|
vibhramyaḥ prakṛtimanoramākṛtitvaṃ tā mālyagrathūnavikalpaśilpadakṣāḥ|
prāṇeśānavaśaviśeṣam eva jahnuḥ sādhīyo harati guṇāṃtareṇa guṇyaḥ|
ślakṣṇatvaṃ viralavilepanaśri¦yastā bibhratyo ruciratarāṃgavarttinābhiḥ
sadrūpāḥ salalitanādyācittabhittīrālokyābhimatajanaḥ pupoṣa toṣaṃ
gacchaṃti prakṛtimanoramāḥ kadācit kālena sphuṭamasatā guṇena yogaṃ|
nisvāsaścasanaparaṃparābhirāsāṃ| saugaṃdhyaṃ yaducitamāpi karṇṇikāraiḥ
preyasyā nibiḍanitaṃbabimbaśobhāmādhitsuḥ kusumamayīṃ vidhāya kādīn|
yāmārātsarasamā yudhopaninye saṃsargāt pratiyuvateḥ kṛtāparāvaṭā|
prāptas tat_smaraṇasaroṣapāṭalākṣyā sasmerānanalitas tayā babaṃdhe|
prāyeṇa hy ananuguṇe vidhāv upaiti dhyātor 'thaḥ pariṇatimanyathaiva puṃsāṃ||
niḥsvāsāvidhutapayodharā vihāravyāpārādvanabhuvimapluṣī tadānīṃ|
svedāṃbhaḥkananikaraṃ mumoca subhrūḥ śephālī pavanahate ca puṣpavarṣaṃ|
pramlānāṃcitapuṭatāmarālakesyāḥ bibhrāṇā nipatitatārakābhirāmā|
anyasyā pivinavihāravibhrameṇa śrāntāyā dayitatamaṃ jahāra dṛṣṭiḥ|
śrāṃtāyā giritaṭikānane mṛgākṣyāḥ prekṣitvaṃ dayitajanasya jagdhivāsaḥ|
svidyaṃtyā babhur avalagnabiṃducitrāḥ| prottuṃgastanataṭamadhyavarttino nakhāṃkāḥ
prāptāyāḥ ki¦śalayapāṇinopakaṇṭhe| kasyacit_kusumarajobhirāsajadbhiḥ|
ālīva drutamalakhallatā kapolo nirddhautā śramasalilena pattravallīḥ|
sarvvaṃ tu grathita¦manoramaśriyai|| ¯¯dhunniprāstabakabhṛto yathāviśeṣaḥ
bhṛṃgebhyo bhṛśataramasvadaṃta valyo bhāvanāṃ bhavati kutaḥ prakarmmaniṣṭhāḥ|
ākṛṣyāṃśukamemalaṃ navoḍhavadhvās taddṛ¦
ṣṭiprakaṭo kutūhalasya kartuḥ|
vispaṣṭaṃ vratatiradarśayanmukheṃdu bhavyānāṃ bhavati yatas tatorthasiddhiḥ|
pātratvaṃ manasijalāsakasya jātānaṃti hi kusumavikāranāṭakāṃte|¦
viṣkaṃbhasthitivisadapraveśamārgān nirjagmuḥ kamalabhṛśo 'tha kānanāṃkāṃ|
spaṣṭehāmṛgaḍimavīthikaṃ sadaṅkāyogaṃ tadanu vigṛhya niḥsahāṃgyaḥ|
atyākṣuḥ sphuṭadaśarūpakavyavasthāṃ marthādrer mmaṇitaṭakānanaṃ ramaṇyaḥ|
bibhrāṇa diśi diśi rāstakāṃkalīlā nānātvā¯gataviśālatālaśobhaṃ
suṃdaryaḥ katham api kānanaṃ jahustā ramyāḥ syuḥ
kateva hi sutyajāḥ padārthāḥ|
preyobhiḥ samam avagāhya kānanorvvī dehāvasthitir iva śūliśailaputryoḥ
rāmābhinna rucirasaikatābhiramā nālā tridaśataraṃgiṇī vidūrāṃ|
kūjaṃtī madhukaramaṃḍalīṃ purastād ālokya stabakitakovidāralīnāṃ|
proḍhatvād dayitatamonapi sārddhaṃ prastāvaṃ vyatanuta kovidā ralīnāṃ|
bhātiḥ savallabhakaragrathitaṃ nitaṃba-
biṃbāvalaṃbi ramaṇīguṇadāma pauṣpaṃ|
prātabhruvaḥ pracurasaurabhalobhalīna-
miṃjānahārimadhupavalikiṃkiṇī꣹
꣹kaṃ|
uttaṃsabhāgakucabaṃdhurakaṃdharāgra-
kāṃcaguṇāspadavicitravinidrapuṣpāḥ|
rajuḥ kuśesayaḥ kusumāyudhasya
mugrīṣmakeṇa racitā iva hetiśālā||
atha vipinavihāraklāṃtijanmonaneṃdu-
grahamaṇiparivārasvedabiṃdūṅgamānāṃ|
śriyam iva parimārṣṭuṃ svāsasaugadhyalu¦bhyan-
madhukarakulapakṣair vvījyamānāḥ salīlaṃ| ꣹
꣹ kallolānilaloladolanaladalaccāmīkarāṃbhoruhāṃ
ratnakṣodaparāgasaikatanuvamaṃkuṃ suramyaṃdinīṃ|
preyobhiḥ samamucchṛsaṃkucabharaklāmyannitaṃbasthalī-
līnāmaṃthanacāraṇanāsānabhāṃśyo yayuḥ||
cha||
haravijaye mahākāvye kusumāvacayo nāma saptadaśaḥ sarggaḥ||