|| śubhaṃ ||
||
śikhaṃḍināmā pramatho vakṣyamāṇaṃ vacanam avādīt_ sabhābhavanam āsthānagṛhaṃ
tadbhittir eva taṭasthas tadāśliṣṭānāṃ sphūrjatāṃ ghanānāṃ gambhīro yo ninadaḥ tatprati
śabdatsa
ti
tiryagvakṣasi vikṣiptaṃ vaikakṣyakam udāhṛtam_ nīhāraśailo himavān
upavītasū
tro dhikāro niyamo yasya yajñopavītīkṛta ityarthaḥ |
anaghān apratihatān_ ayugā
rciḥ | saptārcir agniḥ
trailokyadaravarti samastam asaṅkhyaṃ ca yad vāṅmayam abhidheya tatsthā
eva varṇā dehas sa garbhīkṛtas svīkṛto yayā
vini¯¯muṣāṃ niścitavatām_ vāco
mālinyam apabhraṃśavaśāt_ uccais saṃskāreṇa mahatī
mantreṇa kṛtasaṃskāraṃ rūpaṃ yasya ve
ṇvādes tadīyo ravo viṣaṃ nāśayati yad uktam_ vīṇāveṇumṛdaṅgadarpaṇataleṣv āro
pitaḥ kīcako daṣṭānāṃ viṣapaṅkalepam acirād dhyātas samutpuṃsayed iti
viviktaḥ
śobhanaḥ | āmaṃ phalaṃ śal❝ syāt_ |
saṃhāretyādi paṃcabhiḥ kulakam_ pratāpaḫ pra
kṛṣṭas tāpo pi bhayāt prakaṭite mīnakūrmayo rūpe yena anyatrapakṣe kṣīṇajalatvā
t prakaṭitaṃ mīnakūrmarūpaṃ yasyeti vigrahaḥ | maṃḍalāgraṃ bimbaprānto pi
tāṇḍavita
m ākṛṣṭam ata eva kīrtilatāyā ālavālaṃ dhanuḥ nāmnaḥ amara iti saṃjñāyāḥ
kalaiva kalikā hareṇa śaśikalātmata eva | avataṃsīkṛtānena tu sarveṣām i
ti vyatireko dhvanitaḥ
pattraṃ phalakam_ atrapiṣṭa lalajje
so py andhako bhavatām ati
yojyapakṣe vaskandyamadhye bhavatīti kākuprayogaḥ |
mṛgeṣu samareṣu katham api
phalādinā
ekatra vastuni śaktīnāṃ viratiḫ parisamāptir nāsti yato bhāvānā
m atiśayaẖ kriyāsu pariniṣṭhāṃ nāgataḥ
yān asurān eṣa sarvādhipatyamānayat te pi
pratyekasaṃhatyāvaskandharabhasena suraiḥ jetuṃ na śakyante kimuta tatprabhur andhaka
ityapiśabdārthaḥ
yatretyādi paṃcabhiḥ kulakam_ abhiyogo dhāṭiḥ
śikṣā a
bhyāsaḥ
raṇeṣv anatirauddhatyaṃ tadbhāji sati yasminn arisenā samānāpi naiva kiṃ
cid aceṣṭata stimitaivābhūt_ yataḫ pratipatti padātiṃ padātiṃ prati mūḍhāḥ kiṃñcid api ka
rtum aj❝ kevalaṃ labdhādhikaprahārāsram asṛṅmumoca | mānaḫ parimāṇam_ a
tha coktiḥ prāptādhikā kṣatir bādhā yayā sā khaṃḍitā satī preyasi caraṇānate
pi mānavaśāt pratipattimūḍhā kiṃkartavyatāśūnyā kiṃcid api nāceṣṭata tūṣṇīm e
vābhūt_ kevalam asraṃ vāṣpaṃ asṛjad iti
mauktikaśilā sthūlataramauktikam_
kālahetuḥ nāma daityaḥ antakasya ca ketuḥ smṛto pi kampo karoti
yasyetādi paṃca
bhiẖ kulakam_ vaṃśaḥ kulaṃ veṇuś ca
vidūro vālavāyaśailaḥ deśaviśeṣā ity anye
avacikāyoccitavatī
uddāmā udbhaṭāḥ uddāmānaś conmuktaśṛṃkhalāḥ nāgā
s sarpāś ca kaṭakā madhyabhāgāḥ skandhāvārāś ca dharaṇībhṛto girayaḥ kṣitīśāś ca
hiraṇyakaśipos suto nuhrādasaṃhrādaprahrādānām anyamaḥ triṇatā kuntajātīya
m āyudham_ unnatāgrā uccaskandhāḥ
yasminn ityādi paṃcabhiḥ kulakam_ atigā
ḍharuco madābhāvād utkaṭavyathāḥ
jaḍimā śūnyatvam_ loṭhanatā parāvṛttiśīla
tvam_ atimātiś śatruḥ nāyakas senāpatiẖ kāmī ca
dhaṃmilaẖ keśapāśaḥ sa śa
ttrupratīkāre nivṛtte saṃyamyata ity ucitam_
śāntir maraṇam aśreyenivṛttiś ca nā
sti pratirathas samaḫ prātipakṣo ¯¯ty apratiratho nāma yathārthanāmā daityaḥ mantraś ca vai
dikaẖ kaścid evaṃnāmā malinā vicchāyā dṛṣṭiś ca | śoko na malinākhyā bhavati
yasyā lakṣaṇam_ praspandamānapakṣmāyā nātyarthaṃ mukulaiḫ puṭaiḥ malināntā ca mali
nā dṛṣṭiḫ pihitatāraketi
yasyetyādi paṃcabhiḥ kulakam_
satāṃ cakkrasya nandako
hlādakaḥ śobhanaṃ cakkraṃ nandakākhyaś ca khaḍgo yasya tadbhāvena juhuṣāṃ tyaktāvatāṃ kutsi
taṃ kṣaumaṃ vāsoviśeṣo yeṣāṃ tādbhāvasya sthitir yasya śaurer jambyapatyasya śatṝṇām a
dṛśyata
matā dṛṣṭā
avanitālu pātālam_
haṭhaẖ kṛtasurapuṣpadarśanena jātodvegatayā kālu
ṣyam akṣṇām indrasya
abhyeyuṣām ityādi paṃcabhiẖ kulakam_ aṃjalibandhas sevārtham_
urvītṛṣṇā bhūmāv abhilāṣaḥ yaś ca dayālus santāpakṣapaṇodyatas sa pānārtham añja
libandhaṃ vidhāyāgatānāṃ dhānajalair uruṃ tṛṣṇāṃ nirasyati
anekaśatāni pattrā
ṇi vāhanāni śarāś ca yeṣāṃ teṣām arigaṇānāṃ sevāspadam āhava eva sarobhū
s tatra bhrāmyan_ sarobhūr api śatapattrāṇi padmāni śarāni rāśirāṭikāvṛndaṃ teṣāṃ
bahunāṃ sevāsthānaṃ rājahaṃsas surājāpi akhaṇḍayad iti khaṇḍanaṃ nārśanaṃ daśanaṃ
ca śuklā nirdoṣā api pakṣās sahāyā api
anuvelaṃ muhurmuhuḥ
jaṭā mūlaṃ
āhitaẖ kṛtaḥ
karā raśmaya eva kesarāḫ pakṣmāṇi ca pallavāḥ kāladamanākhyo
surakuṃjaro daityavaraḥ kāladamanāsura eva kuṃjaro gajaḥ |
utkhātetyādi paṃ
cabhiḥ kulakam_ utkhāta utkṣiptaḥ dugūlena dugūlavac ca śuklāṃ
vailakṣyaṃ trapā gopa
yitum iti gupeḫ puṭapuṭety atra paṭhitasya caurādikasya prayogaḥ
yasya saṃbandhinā
pārṣṇiprahārarabhasena khaṃḍitābhir antarlīnatayā ca śalyāyamānābhir asthiśilā
bhir ābhivyāptam ata eva nirmadatvād akaluṣaṃ kapolaprāntam airāvaṇo pi dhatte sa hy e
tenna haṭhahṛtas svayam etena surādhipaṃ prati samavāya niyukto vailakṣyākṣiptahṛda
yatayā tad abhimukham agacchann evam abhibhūtaḥ
gavākṣanāmā daityaḥ anubandhum anusa
rtuṃ yodhayituṃ vā jālaṃ vyājaḥ gavākṣe ca vātāyane racitajālake jyotsnānaprave
śavaśād andhakārasya na sthitiḥ
sad ityādi kalāpakaṃ
khāḍgamarīcikā daṇḍa
kānāṃ mṛgatṛṣṇikā api chāyā ātatapratipakṣo pi | ūṣmā santāpo pi |
utsṛṣṭikā
ṅkākhyo daśarūpakaprakāraḥ tathā ca bharataḥ karuṇarasaprāyakṛto nivṛttayuddhoddhatu
prahāraś ca kāryāẖ kāryavidhijñais satataṃ hy utsṛṣṭikāṃkas tv iti
unnidratā svāpavigamo
vikasitatvaṃ ca sumanaso devāḫ puṣpāṇi ca
niśśreṇītyādi kalāpakam_ nirgatā
ś śreṇayo mahākulaprasūtā yasyāḥ niśśreṇiś cā
akṣmāyi vidhūnitam_
kṣmāyī vidhūnane tībhis
talaḥ prasārito hastaḥ
viḍambito
bhibhūto nukṛto vā prajaṅghaṃ prakṛṣṭajaṅgham api
yasyetyādi paṃcabhiẖ kulakam_
baṃhimā bāhulyam_
āpītais taraṅgais tāmrāḥ cīnapiṣṭaṃ sindūram_
pratāpaḥ śauryaprabhāvaḥ
ātapaś ca tigmabhāsi śatrau ravau ca paryantaḫ patito lambamānaś ca maṃḍalāgraḥ kṛpāṇo
maṇḍalasya cāgraṃ prāntaḥ chāyā kāntir ātapābhāvaś ca drumo daityabhedas taruś ca
vyuham i
tyādi paṃcabhiḥ kulakam_ samāracaya kṛtavantaṃ pūrvaval loṭ_
vivaśīkṛto dhi
ṣṭhitaḥ vigrahaś śarīram api daityāriḥ viṣṇus tena māyākṛtastrīrūpeṇāmṛtaṃ jahra
iti prasiddhaṃ
yasyāriveśmasv avasaṃpannāś cittrapuru
lakṣmīṃ ivācintayan_
ekāṅgulīniveśaẖ kapole cintāvaśāt_
dhūmaketur nāma
daityaḥ durnimitasūcakaṃ ca jyotiḥ dṛḍho nucchedyaḥ mūlaṃ rāṣṭram_ kīrtir eva patākā ya
ś ca ketudhvajas sa dṛḍhamūlabandho vaijayantīruddhagaganavartmā samunnatadaṇḍaś ca bha
vati
lakṣmītyādi daśabhiẖ kulakam_ paryucchvasantas tyaktadāridryabhāratayā duẖkha
m utsṛjanto budhā yasyām_ phalabandhaḫ pātreṣu pratipādanādaraḥ viśrāṇanaṃ dānaṃ ta
darthaṃ yad amalaṃ jalaṃ tad evāpi dhārā tatpātena cchinnamūlā latāpy ullasaẖ kusumā
satphalā ca kenacid vimalajalāsidhārāpātacchinnamūlā kriyate
udanaṃsīt_
unnanāma
viṣyaṇṇas sruteḥ ṭaṅkaḥ sundaraṃ rūpaṃ tadracanāvasare pariṣekārthaṃ lagno ya
ḫ paṅkaḫ pānākhyaṃ mārjanadravyaṃ taccarcācihnitam iva athavā ṭaṅkenāyas tāḍanena
ghaṭṭane kriyamāṇe pariṣekaparyaṅkasya lohaparamāṇūnāṃ parasparapreyavi
niveśitasya kardamasya carcayāṅkitam ivetyarthaḥ
viśvākṛter viśvarūpasya sataḥ
arkaśaśinor maṇḍale eva bījakośā karṇike
helayā mathitau raktakarda
mamadhye tilagnau madhukaiṭabhāv eva ṭiṇṭitau matkuṇau yasyāṃ sā vivṛttilīlā
yāḥ śobhābhūt_
śikhaṃḍaḥ cūlā
keśināmā aśvarūpo daityaḥ
haramārge
sphuṭaṃ kolasya varāhasya ca rūpaṃ yasyām_ anyatra sphuṭās sūkarās siṃ
hā rūpāś ca mṛgā yasyām_ vyavasthā vividhā daśā
hṛdayaṃ paramārthaḥ
nayād avāptā
nītilabdhā daityānāṃ śrīś cetohāriṇī na tu yādavena hariṇā prāptā sā hi tasyai
va prītyai bhavati nānyeṣām iti vyatireko tantreṇa bhaṇitaḥ
bhinnasya bhedam upagata
syetarasya cābhinnasya prakṛtivargasya kāryajñāne dūtam eva praṇidhiṃ cāram āhuḥ
bhinnetarāḫ prakṛtayo yasya tathāvidhaṃ maṇḍalaṃ vā rāṣṭram_
uditaẖ kathitaẖ
kim apa
raṃ nirūpite pi naye nyāye kasmāt punar eṣa bhagavān kāryeṣu dolādhirūḍhas tiṣṭhatī
ty etad avitarkyatattvaṃ na jānīmaḥ
dūtyaṃ dūtatā dūtavaṇigbhyāṃ ceti yaḥ ||
|| iti haravijaye ṣoḍaśas sargaḥ ||