Stein 189 ŚA(A) Stein 189 Ratnākara Alaka Haravijaya Viṣamapadoddyota [Sanskrit in Latin script.] HVVU-only Digital unclear [record of ownership] [how it was acquired] Peter Pasedach

|| śubhaṃ ||

|| śikhaṃḍināmā pramatho vakṣyamāṇaṃ vacanam avādīt_ sabhābhavanam āsthānagṛhaṃ tadbhittir eva taṭasthas tadāśliṣṭānāṃ sphūrjatāṃ ghanānāṃ gambhīro yo ninadaḥ tatpratiśabdatsavat sāndram_ śikhaṃḍī mayūro pi sa ca ghanagarjitapratinādena sāndraṃ bhavati

tiryagvakṣasi vikṣiptaṃ vaikakṣyakam udāhṛtam_ nīhāraśailo himavān

upavītasūtro dhikāro niyamo yasya yajñopavītīkṛta ityarthaḥ |

anaghān apratihatān_ ayugārciḥ | saptārcir agniḥ

trailokyadaravarti samastam asaṅkhyaṃ ca yad vāṅmayam abhidheya tatsthā eva varṇā dehas sa garbhīkṛtas svīkṛto yayā

vini¯¯muṣāṃ niścitavatām_ vāco mālinyam apabhraṃśavaśāt_ uccais saṃskāreṇa mahatī

mantreṇa kṛtasaṃskāraṃ rūpaṃ yasya veṇvādes tadīyo ravo viṣaṃ nāśayati yad uktam_ vīṇāveṇumṛdaṅgadarpaṇataleṣv āropitaḥ kīcako daṣṭānāṃ viṣapaṅkalepam acirād dhyātas samutpuṃsayed iti

viviktaḥ śobhanaḥ | āmaṃ phalaṃ śal❝ syāt_ |

saṃhāretyādi paṃcabhiḥ kulakam_ pratāpaḫ prakṛṣṭas tāpo pi bhayāt prakaṭite mīnakūrmayo rūpe yena anyatrapakṣe kṣīṇajalatvāt prakaṭitaṃ mīnakūrmarūpaṃ yasyeti vigrahaḥ | maṃḍalāgraṃ bimbaprānto pi

tāṇḍavitam ākṛṣṭam ata eva kīrtilatāyā ālavālaṃ dhanuḥ nāmnaḥ amara iti saṃjñāyāḥ

kalaiva kalikā hareṇa śaśikalātmata eva | avataṃsīkṛtānena tu sarveṣām iti vyatireko dhvanitaḥ

pattraṃ phalakam_ atrapiṣṭa lalajje

so py andhako bhavatām atiyojyapakṣe vaskandyamadhye bhavatīti kākuprayogaḥ |

mṛgeṣu samareṣu katham api phalādinā

ekatra vastuni śaktīnāṃ viratiḫ parisamāptir nāsti yato bhāvānām atiśayaẖ kriyāsu pariniṣṭhāṃ nāgataḥ

yān asurān eṣa sarvādhipatyamānayat te pi pratyekasaṃhatyāvaskandharabhasena suraiḥ jetuṃ na śakyante kimuta tatprabhur andhaka ityapiśabdārthaḥ

yatretyādi paṃcabhiḥ kulakam_ abhiyogo dhāṭiḥ

śikṣā abhyāsaḥ

raṇeṣv anatirauddhatyaṃ tadbhāji sati yasminn arisenā samānāpi naiva kiṃcid aceṣṭata stimitaivābhūt_ yataḫ pratipatti padātiṃ padātiṃ prati mūḍhāḥ kiñcid api kartum aj❝ kevalaṃ labdhādhikaprahārāsram asṛṅmumoca | mānaḫ parimāṇam_ atha coktiḥ prāptādhikā kṣatir bādhā yayā sā khaṃḍitā satī preyasi caraṇānate pi mānavaśāt pratipattimūḍhā kiṃkartavyatāśūnyā kiṃcid api nāceṣṭata tūṣṇīm evābhūt_ kevalam asraṃ vāṣpaṃ asṛjad iti

mauktikaśilā sthūlataramauktikam_

kālahetuḥ nāma daityaḥ antakasya ca ketuḥ smṛto pi kampo karoti

yasyetādi paṃcabhiẖ kulakam_ vaṃśaḥ kulaṃ veṇuś ca

vidūro vālavāyaśailaḥ deśaviśeṣā ity anye

avacikāyoccitavatī

uddāmā udbhaṭāḥ uddāmānaś conmuktaśṛṃkhalāḥ nāgās sarpāś ca kaṭakā madhyabhāgāḥ skandhāvārāś ca dharaṇībhṛto girayaḥ kṣitīśāś ca

hiraṇyakaśipos suto nuhrādasaṃhrādaprahrādānām anyamaḥ triṇatā kuntajātīyam āyudham_ unnatāgrā uccaskandhāḥ

yasminn ityādi paṃcabhiḥ kulakam_ atigāḍharuco madābhāvād utkaṭavyathāḥ

jaḍimā śūnyatvam_ loṭhanatā parāvṛttiśīlatvam_ atimātiś śatruḥ nāyakas senāpatiẖ kāmī ca

dhaṃmilaẖ keśapāśaḥ sa śattrupratīkāre nivṛtte saṃyamyata ity ucitam_

śāntir maraṇam aśreyenivṛttiś ca nāsti pratirathas samaḫ prātipakṣo ¯¯ty apratiratho nāma yathārthanāmā daityaḥ mantraś ca vaidikaẖ kaścid evaṃnāmā malinā vicchāyā dṛṣṭiś ca | śoko na malinākhyā bhavati yasyā lakṣaṇam_ praspandamānapakṣmāyā nātyarthaṃ mukulaiḫ puṭaiḥ malināntā ca malinā dṛṣṭiḫ pihitatāraketi

yasyetyādi paṃcabhiḥ kulakam_

satāṃ cakkrasya nandako hlādakaḥ śobhanaṃ cakkraṃ nandakākhyaś ca khaḍgo yasya tadbhāvena juhuṣāṃ tyaktāvatāṃ kutsitaṃ kṣaumaṃ vāsoviśeṣo yeṣāṃ tādbhāvasya sthitir yasya śaurer jambyapatyasya śatṝṇām adṛśyata | yathā pralayeṣu jagatāṃ teṣāṃ hi tadā sthitiḥ śaurer acyutasya kukṣau udare matā dṛṣṭā

avanitālu pātālam_

haṭhaẖ kṛtasurapuṣpadarśanena jātodvegatayā kāluṣyam akṣṇām indrasya

abhyeyuṣām ityādi paṃcabhiẖ kulakam_ aṃjalibandhas sevārtham_ urvītṛṣṇā bhūmāv abhilāṣaḥ yaś ca dayālus santāpakṣapaṇodyatas sa pānārtham añjalibandhaṃ vidhāyāgatānāṃ dhānajalair uruṃ tṛṣṇāṃ nirasyati

anekaśatāni pattrāṇi vāhanāni śarāś ca yeṣāṃ teṣām arigaṇānāṃ sevāspadam āhava eva sarobhūs tatra bhrāmyan_ sarobhūr api śatapattrāṇi padmāni śarāni rāśirāṭikāvṛndaṃ teṣāṃ bahunāṃ sevāsthānaṃ rājahaṃsas surājāpi akhaṇḍayad iti khaṇḍanaṃ nārśanaṃ daśanaṃ ca śuklā nirdoṣā api pakṣās sahāyā api

anuvelaṃ muhurmuhuḥ

jaṭā mūlaṃ āhitaẖ kṛtaḥ

karā raśmaya eva kesarāḫ pakṣmāṇi ca pallavāḥ ladamanākhyo surakuṃjaro daityavaraḥ kāladamanāsura eva kuṃjaro gajaḥ |

utkhātetyādi paṃcabhiḥ kulakam_ utkhāta utkṣiptaḥ dugūlena dugūlavac ca śuklāṃ

vailakṣyaṃ trapā gopayitum iti gupeḫ puṭapuṭety atra paṭhitasya caurādikasya prayogaḥ

yasya saṃbandhinā pārṣṇiprahārarabhasena khaṃḍitābhir antarlīnatayā ca śalyāyamānābhir asthiśilābhir ābhivyāptam ata eva nirmadatvād akaluṣaṃ kapolaprāntam airāvaṇo pi dhatte sa hy etenna haṭhahṛtas svayam etena surādhipaṃ prati samavāya niyukto vailakṣyākṣiptahṛdayatayā tad abhimukham agacchann evam abhibhūtaḥ

gavākṣanāmā daityaḥ anubandhum anusartuṃ yodhayituṃ vā jālaṃ vyājaḥ gavākṣe ca vātāyane racitajālake jyotsnānapraveśavaśād andhakārasya na sthitiḥ

sad ityādi kalāpakam_

khāḍgamarīcikā daṇḍakānāṃ mṛgatṛṣṇikā api chāyā ātatapratipakṣo pi | ūṣmā santāpo pi |

utsṛṣṭikāṅkākhyo daśarūpakaprakāraḥ tathā ca bharataḥ karuṇarasaprāyakṛto nivṛttayuddhoddhatuprahāraś ca kāryāẖ kāryavidhijñais satataṃ hy utsṛṣṭikāṃkas tv iti

unnidratā svāpavigamo vikasitatvaṃ ca sumanaso devāḫ puṣpāṇi ca |

niśśreṇītyādi kalāpakam_ nirgatāś śreṇayo mahākulaprasūtā yasyāḥ niśśreṇiś cādhirohiṇī

akṣmāyi vidhūnitam_ kṣmāyī vidhūnane | ajaghnuṣībhir ākrāntavatībhis

talaḥ prasārito hastaḥ

viḍambito bhibhūto nukṛto vā prajaṅghaṃ prakṛṣṭajaṅgham api

yasyetyādi paṃcabhiẖ kulakam_

baṃhimā bāhulyam_

āpītais taraṅgais tāmrāḥ cīnapiṣṭaṃ sindūram_

pratāpaḥ śauryaprabhāvaḥ ātapaś ca tigmabhāsi śatrau ravau ca paryantaḫ patito lambamānaś ca maṃḍalāgraḥ kṛpāṇo maṇḍalasya cāgraṃ prāntaḥ chāyā kāntir ātapābhāvaś ca drumo daityabhedas taruś ca

vyuham ityādi paṃcabhiḥ kulakam_ samāracaya kṛtavantaṃ pūrvaval loṭ_

vivaśīkṛto dhiṣṭhitaḥ vigrahaś śarīram api daityāriḥ viṣṇus tena māyākṛtastrīrūpeṇāmṛtaṃ jahra iti prasiddhaṃ |

yasyāriveśmasv avasaṃpannāś cittrapuruā dṛṣṭyunmīlanābhāvād asthirāṃ lakṣmīṃ ivācintayan_

ekāṅgulīniveśaẖ kapole cintāvaśāt_

dhūmaketur nāma daityaḥ durnimitasūcakaṃ ca jyotiḥ dṛḍho nucchedyaḥ mūlaṃ rāṣṭram_ kīrtir eva patākā yaś ca ketudhvajas sa dṛḍhamūlabandho vaijayantīruddhagaganavartmā samunnatadaṇḍaś ca bhavati

lakṣmītyādi daśabhiẖ kulakam_ paryucchvasantas tyaktadāridryabhāratayā duẖkham utsṛjanto budhā yasyām_ phalabandhaḫ pātreṣu pratipādanādaraḥ viśrāṇanaṃ dānaṃ tadarthaṃ yad amalaṃ jalaṃ tad evāpi dhārā tatpātena cchinnamūlā latāpy ullasaẖ kusumā satphalā ca kenacid vimalajalāsidhārāpātacchinnamūlā kriyate

udanaṃsīt_ unnanāma

viṣyaṇṇas sruteḥ ṭaṅkaḥ sundaraṃ rūpaṃ tadracanāvasare pariṣekārthaṃ lagno yaḫ paṅkaḫ pānākhyaṃ mārjanadravyaṃ taccarcācihnitam iva athavā ṭaṅkenāyas tāḍanena ghaṭṭane kriyamāṇe pariṣekaparyaṅkasya lohaparamāṇūnāṃ parasparapreyaviniveśitasya kardamasya carcayāṅkitam ivetyarthaḥ

viśvākṛter viśvarūpasya sataḥ arkaśaśinor maṇḍale eva bījakośā karṇike

helayā mathitau raktakardamamadhye tilagnau madhukaiṭabhāv eva ṭiṇṭitau matkuṇau yasyāṃ sā vivṛttilīlāyāḥ śobhābhūt_

śikhaṃḍaḥ cūlā

keśināmā aśvarūpo daityaḥ | avaṭīsīmni kuharamārge

sphuṭaṃ kolasya varāhasya ca rūpaṃ yasyām_ anyatra sphuṭās sūkarās siṃhā rūpāś ca mṛgā yasyām_ vyavasthā vividhā daśā

hṛdayaṃ paramārthaḥ

nayād avāptā nītilabdhā daityānāṃ śrīś cetohāriṇī na tu yādavena hariṇā prāptā sā hi tasyaiva prītyai bhavati nānyeṣām iti vyatireko tantreṇa bhaṇitaḥ

bhinnasya bhedam upagatasyetarasya cābhinnasya prakṛtivargasya kāryajñāne dūtam eva praṇidhiṃ cāram āhuḥ bhinnetarāḫ prakṛtayo yasya tathāvidhaṃ maṇḍalaṃ vā rāṣṭram_

uditaẖ kathitaẖ

kim aparaṃ nirūpite pi naye nyāye kasmāt punar eṣa bhagavān kāryeṣu dolādhirūḍhas tiṣṭhatīty etad avitarkyatattvaṃ na jānīmaḥ

dūtyaṃ dūtatā dūtavaṇigbhyāṃ ceti yaḥ ||

|| iti haravijaye ṣoḍaśas sargaḥ ||