||śrī gaṇeśāya namaḥ||
oṁ tasmin nu
dīrya vacanaṃ jitameghagarjam
āvarjitorjitabhaṭaṃ virate śikhaṇḍī|
sphūrja
tsabhābharṣanabhittipuṭopagūḍha-
parjanyadhīraninadapratinādasāndram_||1||
vai
kakṣyakasphurad udaṃśuvicitraratna-
dāmābhirāmatanur indukaracchaṭācchaiḥ|
tiryaṅni
ṣaṇṇakuliśāyudhakārmukāṅka-
nīhāraśailasadṛśīṃ śriyam ādadhānaḥ||2||
preṅkha
taṇāmaṇiśikhāruṇitopavīta-
sūtrādhikārabhujagas sadasīndumauleḥ|
nirdhauratadhā
tukapiśīkṛtanirjharādri-
līlāṃ dadhad vacanam ittham udājahāra||3||
tilakam_||
vidyādhipo yad anaghān dviṣato jighāṃsu-
ratyūrjitaṃ vacanam āha na vismayaṃs tat_|
lokān didhakṣur akhilān ayugārcirarcir
ugraṃ yad īrayati tatra kim udbhutaṃ syāt_ 4
sāraṃ tathāpi gadatas sadasi grahītum
arhāḥ stha yūyam adhunā vacaso mamāsmāt_
ambhojapakṣmarajaso makarandabindu-
mādhūsarād api kim ādadate na bhṛṅgāḥ||5||
garbhīkṛtatribhuvanodaravartiviśva-
nissaṅkhyavāṅmayakṛtāspadavarṇadehā|
kāpy adbhu
teyam anaghā parameśvarasya
śaktis sthitā pratimukhaṃ bhuvi mānavānām_||6||
yasyā
ḫ prasādavaśato viniśemuṣāṃ vaẖ
kāryārthatattvam anaghasthiti śemuṣīyam_|
vaktuṃ ni
sargamalinām api vācam ittham
uccaiḫ pravartayati saṃsadi candramauleḥ||7||
bhrāmya
nty anargalam itas tata eva moha
paṅkapratānanamalinā śaśimaulinā dhīḥ|
spaṣṭīkṛ
te vrajatu nītipathe prasādam
eṣā śaratsamayabandha ivāpagā vaḥ||8||
vyāpāritā nayapathena jagaty abhīkṣṇaṃ
bhāvā bhajanti mṛdavo pi paṭukriyatvam_
prastauti mantrakṛ
tasaṃskṛtirūpaveṇu-
vīṇāravo pi viṣam asya viṣasya nāśam_||9||
satkṛtya sādhana
viviktanayānusāra-
vighnāyamānamanasaḥ samayavyapekṣaḥ|
prājyas samīkara
bhaso hṛdaye na me sti
sāndro rasaẖ katham ivāmraśilāṭuni syāt_||10||
saṃhārabhā
nur iva ratnanidhiṃ pratāpa-
riktīkṛtāmalayaśassalilaṃ ya ekaḥ|
cakre hari pra
kaṭitātanumīnakūrma-
rūpa viśṛṅkhalam akhaṇḍitamaṇḍalāgraḥ||11||
ā
karṇatāṇḍavitakīrtilatālavāla-
kodaṇḍamaṇḍalabhujena natottamāṅgāḥ|
yenojjhitā yudhi cayāmṛdunā vijitya
yāthārthyam āpuramarāḫ prathitasya nā
mnaḥ||12||
saṅgrāmadugdhajaladhes sphuṭakālakūṭa-
lekhāyamānakaravālakarā
lam adhyāt_|
yo bhyutthitā kumudagauraruciṃ cakāra
satkīrticandrakalikāṃ śrava
ṇāvataṃsam_||13||
yas sodabhārajaladacchavinā niśāta-
pattreṇa saṃyugamu
kheṣv asināpi doṣṇaḥ|
sāhāyakaṃ vidadhatā sphuṭamatrapiṣṭa
piṣṭātatāyika
rikumbhabhuvorjitaśrīḥ||14||
so py andhakas sakaladānavacakravāla-
bhāsvatki
rīṭakaṣaṇakvaṇitāṅghripīṭhaḥ|
helāvaropitanirargalavairivaṃśa-
bāhudru
mo trabhavatām abhiyojyapakṣe||15||
pañcabhiḥ kulakam_||
ye dānavādhipatayo mṛ
ditā mṛdheṣu
śārṅgāyudhena katham apy aparas sa tebhyaḥ|
yenetaraś śamam upaity analo
jalena
bhasmīkaroty akhilam eva tad aurvavahniḥ||16||
naikatra śaktiviratiḥ
kvacid asti sarve
bhāvāḥ kriyāsvapariniṣṭhitatāratamyāḥ|
ākalpam aurvadahane
na niṣīyamānam
ambhodhim ekaśulakena papāvagastyaḥ||17||
nirjitya yānvi
jayinas surapālalokān
detyānasau sakaladikprabhutāmanaiṣīt_|
pratyekam aji
bhuvi te pi ca dṛṣṭasārās
sarvābhisārarabhasena surairajeyāḥ||18||
yatrābhi
yoga divi devajātam
ālokya sainikadhutāvanidhūlilekhāḥ|
sasmāra lagna
śaśimauliśilīmukhāgni-
sandhukṣitatripuradhūmaśikhāvalīnām_ 19
dadhre raṇeṣu kanakāṅgadabandhanirya-
daṃśucchaṭāpaṭalavicchuritāsiyaṣṭiḥ|
doṣṇāpi yasya bhuvanakṣayadakṣaśikṣa-
śauryātirekanikaṣopalapaṭṭikā śrīḥ||20
abhyetya yatra caraṇānatibhāji gāḍha-
mānagrahā ripucamūḥ pratipattimūḍhā|
prāptādhikakṣitiraceṣṭita naiva kiñcid
āplāvitakṣititalaṃ paramastramau
jjhīt_||21||
pratyagramauktikaśilāśabalāny avāpya
velātaṭāny aviralaṃ bahudhā
vibhinnā|
kīrtiś śaśāṅkakalikādhavalā taraṅga-
lekheva dugdhajaladheś śri
yam āpa yasya||22||
satrākampataralāḥ kurute vipakṣa-
sīmantinīs smṛtiga
to pi sa kālaketuḥ|
yasyācchamauktikanibhena vahanti sindhu-
velāvanāni phali
tām iva kīrtivallīm_||23||
yasya prayāṇasamayeṣu camūvimarda-
nirdāri
tāvanitalotthitadhūlidigdhāḥ|
śyāmībabhūvur ahitonnatavaṃśadāha-
lagnapratāsymbols not discerniblepa
śikhidhūmacitā ivāśā|24|
ālagnabhagnakarajāṅkurayā nṛsiṃha-
mūrtau na
vābhra iva garjati śārṅgapāṇau|
yasyotthitābhinavaratnaśalākayeva
lakṣmīru
rassthalavidūrabhuvā vidadhre||25||
saṅgrāmakānanatale vacikāya yasya
cā
rūṇi kīrtikusvamāni ripudrumaughāt_
vispaṣṭahetiparighaṭṭanatāraghoṣa-
māṇikyanūpurakalakvaṇitā jayaśrīḥ||26||
yaṃ prasthitaṃ samanugantum ivāri
pakṣa-
lakṣmīsvayaṃvarapatiṃ tarasā viceluḥ|
uddāmanāgakaṭakā dharaṇībhṛto pi
senāvamardaparikampitabhūmipīṭhāḥ||27||
śakyo hiraṇyakaśipos tanayas sa je
tum
āyodhane katham iva triṇatāṃ dhunāakṣara not discerniblenaḥ|
keyūraratnarucivandanamālikāṅka-
pī
nonnatāgrajayatoraṇabāhudaṇḍaḥ||28||
pañcabhiḥ kulakam_||
yasmin parisphurati
saṃyugam īmni dūram
airāvaṇasya madaśūnyakapolalagnāḥ|
śaṅke śilīmukhagaṇā
ẖ kvaṇitacchalena
śauryātirekam avagāḍharujo nininduḥ||29||
dikcakravālagha
ṭitāskhalitapratāpa-
tīvrātapavyatikarād iva mandireṣu|
bandīkṛtorjitavipakṣani
tambinīnāṃ
śyāmāyitaṃ sapadi yasya mukhendubimbaiḥ||30||
romāñcakaṇṭakitatāṃ
jaḍimānubandham
udvepathutvam atiloṭhanatāmadārḍhyam_
yasyātatāyipṛtanā yudhi
nāyakasya
sandarśanād abhṛta sambhramaloladṛṣṭiḥ||31||
yenāvakīrṇamukharā
gaśarāgniheti-
tigmatviṣā vidadhire dayitāyamānāḥ|
pluṣṭārikānanatalotthitasāndradhūma-
dhammilabandharacanārucirā ivāśāḥ||32||
śrautas sa mantra iva kasya na śānti
hetur
āyodhane pratirathas timirāsutas syāt_
śokena yasya malinānukaroti
manda-
saṃcāriṇī ripuvadhūr nijadṛṣṭir eva||33||
pañcabhiẖ kulakam_||
yasyā
rbhiṣeṇanarasapradhanāsya pīna-
hastāgargalāntaravinirgataśīkaraughaiḥ|
mārja
nti mattajayanāgaghaṭā ripūṇāṃ
digbhittilagnam iva kīrtisudhopalepam_|
34||
saccakranandakatayāniśamanvitasya
yasyāhaveṣu juhurṣāṃ śriyam āśu
dīptām_|
śaures samagrajagatām iva saṅkṣayeṣu
kukṣaumatāsthitiralakṣyata
śāśtravāṇām_||35||
voḍhuṃ kṣamā dhavalam asya yaśaḫpravāham
ekā na bhūriti vi
cintya sa yasya dhātrā|
jyotsnānibhena nabhasi sphuṭaśeṣabhoga-
cchāyāchalādavani
tāluni ca vyabhāji||36||
līnadvirephavidhutāmarapuṣpakarṇa-
pūrotthito nadhi
gataprasaro pi dūrāt_|
yasyāśu kesararajonikaraś cakāra
nākādhipasya kalu
ṣatvam abhīkṣṇam akṣṇām_||37||
śakyaḥ kathaṃ sa śatadundubhir āhaveṣu
jetuṃ surair da
litasandhivinirgatābhiḥ|
yasya pratāpadahanograśikhāvalībhiś
śaṅke bahi
r jvalitam eva divaspṛthivyoḥ||38||
pañcabhiẖ kulakam_||
abhyeyuṣāṃ viracitā
ñjalibandhamurvī-
tṛṣṇā dayārdramanasā parirakṣatāsūn_
yenopatāpaśamanai
karasena khaḍgā-
dhārājalaiś śamamanīyata śātravānām_||39||
bhrāmyann aneka
śatapattraśarārirāśi-
sevāspadāhavasarobhuvi rājahaṃsaḥ|
yo helayā ciram a
khaṇḍayadūḍharśukla-
pakṣo ripūrdhavalakīrtimṛṇālavallīḥ||40||
passpandire śi
khariṇo bdhipayāṃsi dūram
ākāśavartma paripupluvire nuvelam_
pusphoṭa vani
|talaṃ balacakravāla-
mardena yasya haranṛtta iva prayāṇe||41||
pātālagarbhaghaṭitā
spadabhogibhoga-
vellajjaṭāvighaṭanāhitapātaśaṅkaḥ|
tuṣṭārkacandraphaladantu
radiglatāgra-
saṃśīryamāṇavikaṭāmbudapattravṛndaḥ||42||
tenāvarugṇakarakesara
pakṣmaśobha-
nakṣatraratnakusumastabakojjvalaśrīḥ|
ekena kāladamanāsurakuñja
reṇa
nonmūlyate na bhuvanatrayakalpavṛkṣaḥ||43||
yugalakagarbhaṃ pañcabhiẖ kulakam_
utkhātaśātakalavālakarālabāhur
utplutya mattajayakuñjarakumbhakūṭāt_|
mūrtāṃ ripo ruciradhautadukūlaśuklā
jagrāha kīrtim iva yo yudhi vaijayantīm_||
44||
yasyātatāyijanatāś caraṇapraṇāma-
vailakṣyakhedajanitaṃ paripāṇḍura
tvam_|
vaktreṣu gopayitum ākulitā bhavanti
sevāñjalisthagitadīrghalalāṭa
paṭṭāḥ||45||
pārṣṇiprahāraghaṭanārabhasāvadīrṇa-
śalyāyamānavikaṭāsthiśi
lāvakīrṇam_
yasyāmarādhipagajo pi bhibha¯ dāna-
paṅkacchaṭākaluṣakānti
kapolamūlam_||46||
yasya pratāpadahano dhavalaṃ nināya
vicchāyatāmariya
śaḥ pravijṛmbhamāṇam_
ullaṅghitārṇavataṭas sahasā sahastra
raśmeḫ prakāśa i
va śītamarīcibimbam_||47||
śakto gavākṣa¯¯¯ ka ivānubandhum
āyodhaneṣu
racitātanujālamārgam_|
yatrāribhītitamasā na padaṃ vyadhāyi
vispaṣṭapā
ṇḍurayaśaśśaśicandrikāḍhyam_||48||
pañcabhiẖ kulakam_||
satkarṇikāka
nakapīṭhapaṭhadviriñca-
nirmuktamañcitadalaṃ harinābhipadmam_
utkhāyaḥ yaḥ
karatalena surārirāja-
lakṣmyā vataṃsakapade vinidātum aicchat_||49||
saṅgrā
mamārgamarubhūmiṣu tigmaraśmi-
raśmicchaṭākhacita¯¯¯marīcikāsu|
chāyā
m upoḍhajaraḍhātidṛḍhoṣmavairi-
cakraṃ na yasya yad avāpa kim adbhutaṃ tat_||50||
dordaṇḍadarpadalanākulitatvam āptam
āyodhaneṣu rabhasāt pravijṛmbhamāṇam_||
utsṛṣṭikāṅkam iva yo vidadhau nivṛtta-
yuddhoddhatapraharaṇaṃ pratipakṣam ekaḥ||51||
yasmin samuccalati phūtkṛtavahnisāndra-
dhūmacchaṭāruṇitakāntikalāpamuccaiḥ|
śeṣaḫ phaṇāmaṇigaṇaṃ pariṇāmipiṇḍa-
kharjūrakomalam adhatta vigāḍhakhedaḥ||
52||
taṃ saṃyugāgrabhuvi bhāvaya bhāva¯¯m
utsṛjya matsaramayaṃ gaṇanātha bhāvam_|
unnidratāṃ sumanasām asakṛn na¯¯¯
śauryaṃ madhor iva vijṛmbhitam āśu yasya||53||
pañcabhiḥ kulakam_||
niśśreṇimūrjitavipakṣacamūṃ vidhāya
kīrtiṃ didṛkṣur i
va dikṣu kṛtapratiṣṭhām_|
yasyāruroha śaśiśubhrayaśaḫprakāśa-
saudhonnatāgraśi
kharaṃ bhujavīryalakṣmīḥ||54||
¯¯kṣmāyi yasya śithilīkṛtanāganātha-
vi
stāribhoganigaḍam barakharvitaṃ sat_|
udvelasi¯¯¯¯rikhaṃ kṣitipīṭhapṛṣṭham
ājaghnuṣībhir abhitaḥ kakubhaś camūbhiḥ||55||
yasy❝¯¯ṣu talābhi
ghāta-
līlāvivarṇarudhiraughamalīmaseṣu|
vicchinnadānasalileṣv api
tatkalaṅka-
śaṅkākulaiś ciram alīyata cañcarīkaiḥ||56||
taṃ ca pratāpavaḍavamu
khavahniheti-
sampluṣṭadustaradurantavipakṣasindhum_
helāviḍambitahariṃ ka
ivotsaheta
jetuṃ vilaṅghitajagattritayaṃ prajaṅgham_||57||
yasyātatāyidayi
tānayano¯¯¯
¯¯¯niśaṃ virarāja khaḍgāḥ|
pīnāṃsakūṭavikaṭonnatabā
hudaṇḍa-
niryatpratāpaśikhimārga ivāhaveṣu||58||
āskandalagnabalabaṃhi
mabhūribhāra-
namrīkṛtaṃ vidhuritasthitidiggajendram_|
śeṣeṇa yasya dharaṇīva
layaṃ kathañcid
utkṣiptakuñcitaphaṇānikareṇa babhre||59||
āpīmagnajayaku
ñjarakumbhacīna-
piṣṭacchaṭācchuritatoyataraṅgat❝|
yatsainikair dadṛśire jala
dhes taṭeṣu
garbhīkṛtaurvadahanā iva vārivāhāḥ||60||
yasya prayāṇasamayeṣu va
śīkṛtānāṃ
vailakṣyakhedajanitaṃ paripāṇḍuratvam_|
nihnūyate sapadi pādana
khāṃśujāla-
lepena śaṅkhaśucinā vadaneṣv arīṇām_||61||
mandapratāpaghaṭane sa
ti tiragmabhāsi
paryastaśoṇitarasāruṇamaṇḍalāgre|
chāyādrumeṇa raṇavartma
gatena tena
dūrāyatonnatibhṛtā saviśeṣamūhe||62||
pañcabhiḥ kulakam_||
vyūhaṃ samāracaya tejaya sainikaugham
āsphālaye¯¯¯māśu vimuñca bāṇān_|
bhinddhi kṣaṇātkarikaṭān dalayāśvavārā-
nācerivāṃsam iti yo rigaṇaṃ vyamṛdnā
t_||63||
māyāprapañcavivaśīkṛtavigraheṇa
yenāvalokayata eva śaśāṅka
gauram_|
vismāyinas tridaśadānavamaṇḍalasya
daityāriṇāmṛtam ivā yaśo paja
hne||64||
yasyābhimātibhavaneṣv asamāptacitra-
sambhārabhittipuruṣā malinībha
vantaḥ|
unmīlanāvasaraśūnyadṛśas samiddhāṃ
dadhyur divāniśam iva śriyam avyava
sthām_||65||
nābhātikomalakapolatalārpitaika-
hastāṅgulīnakhamayūkhaśi
khāvakīrṇam_
yasyātatāyiyuvater navayauvane pi
bibhrajjarādhavalatām iva
karṇamūlam_||66||
śakyaẖ kathaṃ sa raṇavartmani dhūmaketur
utsoḍhum anyasubhaṭai
r dṛḍhamūlabandhaḥ|
ullāsakīrtidhavalāñcitavaijayantī-
baddhākhilāmbaratalonnatabāhudaṇḍaḥ||67||
pañcabhiẖ kulakam_||
lakṣmīlatām akṛta yo balidāna
vasya
paryucchvasatsumanasaṃ phalabandhahṛdyām_|
viśrāṇanāmalajalasphuṭakhaḍga
yaṣṭi-
dhārānirargalanipātavirugṇamūlām_||68||
śītāṃśubhraruci laṅghaya
to jaganti
yasyātmanā saha yaśo balibandhahetoḥ|
pādārabindamakarandarasāya
māna-
mandākinīsaliladhautam ivodanaṃsīt_||69||
vicchinnadaityapatiniṣṭhu
rakaṇṭhapīṭha-
viṣyaṇṇaśoṇitamalīmasaśātadhāram_|
pratyagraṭaṅkaghanapa
riṣekalagna¯
paṅkacchaṭāṅkam iva yasya vibhāti cakram_||70||
preṅkhannakhapraka
radīdhitipakṣmapaṅkti-
raktāṅgulīdalakulaṃ virarāja yasya|
viśvākṛter atanupā
ṇisarojayugmam
uttambhitārkaśaśimaṇḍalabījakośam_||71||
yasyāca
kāsatitarāṃ pratipannaviśva-
rūpasya dīrghasaralā bahutām avāptāḥ|
niśśeṣaṣoda
śanitambavatīsahasra-
¯¯¯gūhanarasād iva bāhudaṇḍāḥ||72||
yasyādhivāri
nidhi kharvitaśeṣabhoga-
śayyānirargalavivartanavibhramaśrīḥ|
helāvanirmṛ
ditaśoṇitapaṅkagarbha-
dūrāvamagnamadhukaiṭabhaṭiṭṭibhāsīt_||73||
phūtkā
rapāvakaśikhānikaro didhakṣur
ākrāntakāliyaphaṇānikurumbamuktaḥ|
ni
rvāpitas sapadi yasya śikhaṇḍamūla-
viṣyandamānayamunājalanirjharaughaiḥ||
74||
yasya vyalokyata navāmbudanīlakānti-
uttālakeśivadanāvaṭasīmni bāhuḥ|
bibhradvisārivaḍavāmukharandhralagna-
velānilāvadhutasindhutaraṅgalīlām_||
75||
bibhyatsa kaiṭabharipuḥ sphuṭakolasiṃha-
rūpām avāpa vanabhūmim iva vyavasthām_
yebhyas sacāmarakatāmamarādhirāja-
lakṣmīṃ mukhekṣaṇaparāṃ paramā dadhadbhyaḥ||
76||
navabhiẖ kulakam_||
kiṃ kīrtitair bahubhir atra kṛtātmabhis tair
anyaiś ca sāram i
dam eva nanu bruve vaḥ|
śaṃsanti nītihṛdayaṃ sudhiyas tad etad
ālocyate svaparapakṣa
balābalaṃ yat_||77||
vaktrāmṛtāṃśukiraṇāhatam apy abhīkṣṇam
unnidram eva dadha
tī karapuṇḍarīkam_|
lakṣmīr nṛṇāṃ matimatām iha cittavṛttim
āhlādayaty adhi
kam eva nayād avāptaḥ||78||
tat tasya kaścid upayātu samīram āśu
sandeśadānaca
turo ditijasya dūtaḥ|
bhinnetarāprakṛtimaṇḍalakāryatattva-
bodhe yataḫ praṇidhim eva ripos tam āhuḥ||79||
tenodite pi madhuraṃ suralokakārya-
māryās sa no svarapatiḫ pra
tipatsyate cet_|
sarvakriyāsu bhavatāṃ tadavastha eva
daṇḍas tatas samupapāditasa
dvyavasthaḥ||80||
iti nayaguṇagarbhaṃ kīrtitaṃ vo mayaitan
na mama ditisutebhyaẖ kāci
d asty atra bhītiḥ|
vibhurayamadhunāste kāryadolādhirūḍhaẖ
kim aparam iti tarkā
tītamārgaṃ na vidmaḥ||81||
ity āndolitaratnakuṇḍalaśikhānirghṛṣṭagaṇḍasthalo
vākyaṃ nītipathānusāri rabhasād uktvā viraṃsīd asau|
śaṃsansādhv iti tac ca kāla
musalaṃ dūtye niyojya dviṣaś
śūlī bandijanābhyudīritajayajyotkāramaujjhī
tsabhām_||82||
iti rājānakaratnakaviracite haravijaye mahākāvye dūtasa
mpreṣaṇanirūpaṇo nāma ṣoḍaśas sargaḥ||