Stein 187 Śc [description of manuscript] [author] [commentator] Haravijaya [title of commentary] [Sanskrit in Latin script.] HV-only Digital unclear [record of ownership] [how it was acquired] Peter Pasedach

||śrī gaṇeśāya namaḥ||

oṁ tasmin nudīrya vacanaṃ jitameghagarjam āvarjitorjitabhaṭaṃ virate śikhaṇḍī| sphūrjatsabhābharṣanabhittipuṭopagūḍha- parjanyadhīraninadapratinādasāndram_||1|| vaikakṣyakasphurad udaṃśuvicitraratna- dāmābhirāmatanur indukaracchaṭācchaiḥ| tiryaṅniṣaṇṇakuliśāyudhakārmukāṅka- nīhāraśailasadṛśīṃ śriyam ādadhānaḥ||2|| preṅkhataṇāmaṇiśikhāruṇitopavīta- sūtrādhikārabhujagas sadasīndumauleḥ| nirdhauratadhātukapiśīkṛtanirjharādri- līlāṃ dadhad vacanam ittham udājahāra||3||

tilakam_||

vidyādhipo yad anaghān dviṣato jighāṃsu- ratyūrjitaṃ vacanam āha na vismayaṃs tat_| lokān didhakṣur akhilān ayugārcirarcir ugraṃ yad īrayati tatra kim udbhutaṃ syāt_ 4 sāraṃ tathāpi gadatas sadasi grahītum arhāḥ stha yūyam adhunā vacaso mamāsmāt_ ambhojapakṣmarajaso makarandabindu- mādhūsarād api kim ādadate na bhṛṅgāḥ||5|| garbhīkṛtatribhuvanodaravartiviśva- nissaṅkhyavāṅmayakṛtāspadavarṇadehā| kāpy adbhuteyam anaghā parameśvarasya śaktis sthitā pratimukhaṃ bhuvi mānavānām_||6|| yasyāḫ prasādavaśato viniśemuṣāṃ vaẖ kāryārthatattvam anaghasthiti śemuṣīyam_| vaktuṃ nisargamalinām api vācam ittham uccaiḫ pravartayati saṃsadi candramauleḥ||7|| bhrāmyanty anargalam itas tata eva moha paṅkapratānanamalinā śaśimaulinā dhīḥ| spaṣṭīkṛte vrajatu nītipathe prasādam eṣā śaratsamayabandha ivāpagā vaḥ||8|| vyāpāritā nayapathena jagaty abhīkṣṇaṃ bhāvā bhajanti mṛdavo pi paṭukriyatvam_ prastauti mantrakṛtasaṃskṛtirūpaveṇu- vīṇāravo pi viṣam asya viṣasya nāśam_||9|| satkṛtya sādhanaviviktanayānusāra- vighnāyamānamanasaḥ samayavyapekṣaḥ| prājyas samīkarabhaso hṛdaye na me sti sāndro rasaẖ katham ivāmraśilāṭuni syāt_||10|| saṃhārabhānur iva ratnanidhiṃ pratāpa- riktīkṛtāmalayaśassalilaṃ ya ekaḥ| cakre hari prakaṭitātanumīnakūrma- rūpa viśṛṅkhalam akhaṇḍitamaṇḍalāgraḥ||11|| ākarṇatāṇḍavitakīrtilatālavāla- kodaṇḍamaṇḍalabhujena natottamāṅgāḥ| yenojjhitā yudhi cayāmṛdunā vijitya yāthārthyam āpuramarāḫ prathitasya nāmnaḥ||12|| saṅgrāmadugdhajaladhes sphuṭakālakūṭa- lekhāyamānakaravālakalam adhyāt_| yo bhyutthitā kumudagauraruciṃ cakāra satkīrticandrakalikāṃ śravaṇāvataṃsam_||13|| yas sodabhārajaladacchavinā niśāta- pattreṇa saṃyugamukheṣv asināpi doṣṇaḥ| sāhāyakaṃ vidadhatā sphuṭamatrapiṣṭa piṣṭātatāyikarikumbhabhuvorjitaśrīḥ||14|| so py andhakas sakaladānavacakravāla- bhāsvatkirīṭakaṣaṇakvaṇitāṅghripīṭhaḥ| helāvaropitanirargalavairivaṃśa- bāhudrumo trabhavatām abhiyojyapakṣe||15||

pañcabhiḥ kulakam_||

ye dānavādhipatayo mṛditā mṛdheṣu śārṅgāyudhena katham apy aparas sa tebhyaḥ| yenetaraś śamam upaity analo jalena bhasmīkaroty akhilam eva tad aurvavahniḥ||16|| naikatra śaktiviratiḥ kvacid asti sarve bhāvāḥ kriyāsvapariniṣṭhitatāratamyāḥ| ākalpam aurvadahanena niṣīyamānam ambhodhim ekaśulakena papāvagastyaḥ||17|| nirjitya yānvijayinas surapālalokān detyānasau sakaladikprabhutāmanaiṣīt_| pratyekam ajibhuvi te pi ca dṛṣṭasārās sarvābhisārarabhasena surairajeyāḥ||18|| yatrābhiyoga divi devajātam ālokya sainikadhutāvanidhūlilekhāḥ| sasmāra lagnaśaśimauliśilīmukhāgni- sandhukṣitatripuradhūmaśikhāvalīnām_ 19 dadhre raṇeṣu kanakāṅgadabandhanirya- daṃśucchaṭāpaṭalavicchuritāsiyaṣṭiḥ| doṣṇāpi yasya bhuvanakṣayadakṣaśikṣa- śauryātirekanikaṣopalapaṭṭikā śrīḥ||20 abhyetya yatra caraṇānatibhāji gāḍha- mānagrahā ripucamūḥ pratipattimūḍhā| prāptādhikakṣitiraceṣṭita naiva kiñcid āplāvitakṣititalaṃ paramastramaujjhīt_||21|| pratyagramauktikaśilāśabalāny avāpya velātaṭāny aviralaṃ bahudhā vibhinnā| kīrtiś śaśāṅkakalikādhavalā taraṅga- lekheva dugdhajaladheś śriyam āpa yasya||22|| satrākampataralāḥ kurute vipakṣa- sīmantinīs smṛtigato pi sa kālaketuḥ| yasyācchamauktikanibhena vahanti sindhu- velāvanāni phalitām iva kīrtivallīm_||23|| yasya prayāṇasamayeṣu camūvimarda- nirdāritāvanitalotthitadhūlidigdhāḥ| śyāmībabhūvur ahitonnatavaṃśadāha- lagnapratāsymbols not discerniblepaśikhidhūmacitā ivāśā|24| ālagnabhagnakarajāṅkurayā nṛsiṃha- mūrtau navābhra iva garjati śārṅgapāṇau| yasyotthitābhinavaratnaśalākayeva lakṣmīrurassthalavidūrabhuvā vidadhre||25|| saṅgrāmakānanatale vacikāya yasya rūṇi kīrtikusvamāni ripudrumaughāt_ vispaṣṭahetiparighaṭṭanatāraghoṣa- māṇikyapurakalakvaṇitā jayaśrīḥ||26|| yaṃ prasthitaṃ samanugantum ivāripakṣa- lakṣmīsvayaṃvarapatiṃ tarasā viceluḥ| uddāmanāgakaṭakā dharaṇībhṛto pi senāvamardaparikampitabhūmipīṭhāḥ||27|| śakyo hiraṇyakaśipos tanayas sa jetum āyodhane katham iva triṇatāṃ dhunāakṣara not discerniblenaḥ| keyūraratnarucivandanamālikāṅka- nonnatāgrajayatoraṇabāhudaṇḍaḥ||28||

pañcabhiḥ kulakam_||

yasmin parisphurati saṃyugam īmni dūram airāvaṇasya madaśūnyakapolalagnāḥ| śaṅke śilīmukhagaṇāẖ kvaṇitacchalena śauryātirekam avagāḍharujo nininduḥ||29|| dikcakravālaghaṭitāskhalitaprapa- tīvrātapavyatikarād iva mandireṣu| bandīkṛtorjitavipakṣanitambinīnāṃ śyāmāyitaṃ sapadi yasya mukhendubimbaiḥ||30|| romāñcakaṇṭakitatāṃ jaḍimānubandham udvepathutvam atiloṭhanatāmadārḍhyam_ yasyātatāyipṛtanā yudhi nāyakasya sandarśanād abhṛta sambhramaloladṛṣṭiḥ||31|| yenāvakīrṇamukharāgaśarāgniheti- tigmatviṣā vidadhire dayitāyamānāḥ| pluṣṭārikānanatalotthitasāndradhūma- dhammilabandharacanārucirā iśāḥ||32|| śrautas sa mantra iva kasya na śāntihetur āyodhane pratirathas timirāsutas syāt_ śokena yasya malinānukaroti manda- saṃcāriṇī ripuvadhūr nijadṛṣṭir eva||33||

pañcabhiẖ kulakam_||

yasyārbhiṣeṇanarasapradhanāsya pīna- hastāgargalāntaravinirgataśīkaraughaiḥ| mārjanti mattajayanāgaghaṭā ripūṇāṃ digbhittilagnam iva kīrtisudhopalepam_|34|| saccakranandakatayāniśamanvitasya yasyāhaveṣu juhurāṃ śriyam āśu dīptām_| śaures samagrajagatām iva saṅkṣayeṣu kukṣaumatāsthitiralakṣyata śāśtravāṇām_||35|| voḍhuṃ kṣamā dhavalam asya yaśaḫpravāham ekā na bhūriti vicintya sa yasya dhātrā| jyotsnānibhena nabhasi sphuṭaśeṣabhoga- cchāyāchalādavanitāluni ca vyabhāji||36|| līnadvirephavidhutāmarapuṣpakarṇa- pūrotthito nadhigataprasaro pi dūt_| yasyāśu kesararajonikaraś cakāra kādhipasya kaluṣatvam abhīkṣṇam akṣṇām_||37|| śakyaḥ kathaṃ sa śatadundubhir āhaveṣu jetuṃ surair dalitasandhivinirgatābhiḥ| yasya pratāpadahanograśikhāvalībhiś śaṅke bahir jvalitam eva divaspṛthivyoḥ||38||

pañcabhiẖ kulakam_||

abhyeyuṣāṃ viracitāñjalibandhamurvī- tṛṣṇā dayārdramanasā parirakṣatāsūn_ yenopatāpaśamanaikarasena khaḍgā- dhārājalaiś śamamanīyata śātravānām_||39|| bhrāmyann anekaśatapattraśarārirāśi- sevāspadāhavasarobhuvi rājahaṃsaḥ| yo helayā ciram akhaṇḍayadūḍharśukla- pakṣo ripūrdhavalakīrtimṛṇālavallīḥ||40|| passpandire śikhariṇo bdhipayāṃsi dūram ākāśavartma paripupluvire nuvelam_ pusphoṭa vani|talaṃ balacakravāla- mardena yasya haranṛtta iva prayāṇe||41|| pātālagarbhaghaṭispadabhogibhoga- vellajjaṭāvighaṭanāhitapātaśaṅkaḥ| tuṣṭārkacandraphaladanturadiglatāgra- saṃśīryamāṇavikaṭāmbudapattravṛndaḥ||42|| tenāvarugṇakarakesarapakṣmaśobha- nakṣatraratnakusumastabakojjvalaśrīḥ| ekena kāladamanāsurakuñjareṇa nonmūlyate na bhuvanatrayakalpavṛkṣaḥ||43||

yugalakagarbhaṃ pañcabhiẖ kulakam_

utkhātaśātakalavālakarālabāhur utplutya mattajayakuñjarakumbhakūṭāt_| mūrtāṃ ripo ruciradhautadukūlaśuklā jagrāha kīrtim iva yo yudhi vaijayantīm_||44|| yasyātatāyijanatāś caraṇapraṇāma- vailakṣyakhedajanitaṃ paripāṇḍuratvam_| vaktreṣu gopayitum ākulitā bhavanti sevāñjalisthagitadīrghalalāṭapaṭṭāḥ||45|| pārṣṇiprahāraghaṭanārabhasāvadīrṇa- śalyāyamānavikaṭāsthiśilāvakīrṇam_ yasyāmarādhipagajo pi bhibha¯ dāna- paṅkacchaṭākaluṣakānti kapolamūlam_||46|| yasya pratāpadahano dhavalaṃ nināya vicchāyatāmariyaśaḥ pravijṛmbhamāṇam_ ullaṅghitārṇavataṭas sahasā sahastra raśmeḫ prakāśa iva śītamarīcibimbam_||47|| śakto gavākṣa¯¯¯ ka ivānubandhum āyodhaneṣu racitātanujālamārgam_| yatrāribhītitamasā na padaṃ vyadhāyi vispaṣṭapāṇḍurayaśaśśaśicandrikāḍhyam_||48||

pañcabhiẖ kulakam_||

satkarṇikākanakapīṭhapaṭhadviriñca- nirmuktamañcitadalaṃ harinābhipadmam_ utkhāyaḥ yaḥ karatalena surārirāja- lakṣmyā vataṃsakapade vinidātum aicchat_||49|| saṅgrāmamārgamarubhūmiṣu tigmaraśmi- raśmicchaṭākhacita¯¯¯marīcikāsu| chāyām upoḍhajaraḍhātidṛḍhoṣmavairi- cakraṃ na yasya yad avāpa kim adbhutaṃ tat_||50|| dordaṇḍadarpadalanākulitatvam āptam āyodhaneṣu rabhasāt pravijṛmbhamāṇam_|| utsṛṣṭikāṅkam iva yo vidadhau nivṛtta- yuddhoddhatapraharaṇaṃ pratipakṣam ekaḥ||51|| yasmin samuccalati phūtkṛtavahnisāndra- dhūmacchaṭāruṇitakāntikalāpamuccaiḥ| śeṣaḫ phaṇāmaṇigaṇaṃ pariṇāmipiṇḍa- kharjūrakomalam adhatta vigāḍhakhedaḥ||52|| taṃ saṃyugāgrabhuvi bhāvaya bhāva¯¯m utsṛjya matsaramayaṃ gaṇanātha bhāvam_| unnidratāṃ sumanasām asakṛn na¯¯¯ śauryaṃ madhor iva vijṛmbhitam āśu yasya||53||

pañcabhiḥ kulakam_||

niśśreṇimūrjitavipakṣacamūṃ vidhāya kīrtiṃ didṛkṣur iva dikṣu kṛtapratiṣṭhām_| yasyāruroha śaśiśubhrayaśaḫprakāśa- saudhonnatāgraśikharaṃ bhujavīryalakṣmīḥ||54|| ¯¯kṣmāyi yasya śithilīkṛtanāganātha- vistāribhoganigaḍam barakharvitaṃ sat_| udvelasi¯¯¯¯rikhaṃ kṣitipīṭhapṛṣṭham ājaghnuṣībhir abhitaḥ kakubhaś camūbhiḥ||55|| yasy❝¯¯ṣu talābhighāta- līlāvivarṇarudhiraughamalīmaseṣu| vicchinnadānasalileṣv api tatkalaṅka- śaṅkākulaiś ciram alīyata cañcarīkaiḥ||56|| taṃ ca pratāpavaḍavamukhavahniheti- sampluṣṭadustaradurantavipakṣasindhum_ helāviḍambitahariṃ ka ivotsaheta jetuṃ vilaṅghitajagattritayaṃ prajaṅgham_||57|| yasyātatāyidayitānayano¯¯¯ ¯¯¯niśaṃ virarāja khaḍgāḥ| pīnāṃsakūṭavikaṭonnatabāhudaṇḍa- niryatpratāpaśikhimārga ivāhaveṣu||58|| āskandalagnabalabaṃhimabhūribhāra- namrīkṛtaṃ vidhuritasthitidiggajendram_| śeṣeṇa yasya dharaṇīvalayaṃ kathañcid utkṣiptakuñcitaphaṇānikareṇa babhre||59|| āpīmagnajayakuñjarakumbhacīna- piṣṭacchaṭācchuritatoyataraṅgat❝| yatsainikair dadṛśire jaladhes taṭeṣu garbhīkṛtaurvadahanā iva vārivāhāḥ||60|| yasya prayāṇasamayeṣu vaśīkṛtānāṃ vailakṣyakhedajanitaṃ paripāṇḍuratvam_| nihnūyate sapadi pādanakhāṃśujāla- lepena śaṅkhaśucinā vadaneṣv arīṇām_||61|| mandapratāpaghaṭane sati tiragmabhāsi paryastaśoṇitarasāruṇamaṇḍalāgre| chāyādrumeṇa raṇavartmagatena tena dūrāyatonnatibhṛtā saviśeṣamūhe||62||

pañcabhiḥ kulakam_||

vyūhaṃ samāracaya tejaya sainikaugham āsphālaye¯¯¯māśu vimuñca bāṇān_| bhinddhi kṣaṇātkarikaṭān dalayāśvavārā- nācerivāṃsam iti yo rigaṇaṃ vyamṛdnāt_||63|| māyāprapañcavivaśīkṛtavigraheṇa yenāvalokayata eva śaśāṅkagauram_| vismāyinas tridaśadānavamaṇḍalasya daityāriṇāmṛtam ivā yaśo pajahne||64|| yasyābhimātibhavaneṣv asamāptacitra- sambhārabhittipuruṣā malinībhavantaḥ| unmīlanāvasaraśūnyadṛśas samiddhāṃ dadhyur divāniśam iva śriyam avyavasthām_||65|| nābhātikomalakapolatalārpitaika- hastāṅgulīnakhamayūkhaśikhāvakīrṇam_ yasyātatāyiyuvater navayauvane pi bibhrajjarādhavalatām iva karṇamūlam_||66|| śakyaẖ kathaṃ sa raṇavartmani dhūmaketur utsoḍhum anyasubhaṭair dṛḍhamūlabandhaḥ| ullāsakīrtidhavalāñcitavaijayantī- baddhākhilāmbaratalonnatabāhudaṇḍaḥ||67||

pañcabhiẖ kulakam_||

lakṣmīlatām akṛta yo balidānavasya paryucchvasatsumanasaṃ phalabandhahṛdyām_| viśrāṇanāmalajalasphuṭakhaḍgayaṣṭi- dhārānirargalanipātavirugṇamūlām_||68|| śītāṃśubhraruci laṅghayato jaganti yasyātmanā saha yaśo balibandhahetoḥ| pādārabindamakarandarasāyamāna- mandākinīsaliladhautam ivodanaṃsīt_||69|| vicchinnadaityapatiniṣṭhurakaṇṭhapīṭha- viṣyaṇṇaśoṇitamalīmasaśātadhāram_| pratyagraṭaṅkaghanapariṣekalagna¯ paṅkacchaṭāṅkam iva yasya vibhāti cakram_||70|| preṅkhannakhaprakaradīdhitipakṣmapaṅkti- raktāṅgulīdalakulaṃ virarāja yasya| viśvākṛter atanupāṇisarojayugmam uttambhitārkaśaśimaṇḍalabījakośam_||71|| yasyācakāsatitarāṃ pratipannaviśva- rūpasya dīrghasaralā bahutām avāptāḥ| niśśeṣaṣodaśanitambavatīsahasra- ¯¯¯gūhanarasād iva bāhudaṇḍāḥ||72|| yasyādhivārinidhi kharvitaśeṣabhoga- śayyānirargalavivartanavibhramaśrīḥ| helāvanirmṛditaśoṇitapaṅkagarbha- dūrāvamagnamadhukaiṭabhaṭiṭṭibhāsīt_||73|| phūtkārapāvakaśikhānikaro didhakṣur ākrāntakāliyaphaṇānikurumbamuktaḥ| nirvāpitas sapadi yasya śikhaṇḍamūla- viṣyandamānayamunājalanirjharaughaiḥ||74|| yasya vyalokyata navāmbudanīlakānti- uttālakeśivadanāvaṭasīmni bāhuḥ| bibhradvisārivaḍavāmukharandhralagna- velānilāvadhutasindhutaraṅgalīlām_||75|| bibhyatsa kaiṭabharipuḥ sphuṭakolasiṃha- rūpām avāpa vanabhūmim iva vyavasthām_ yebhyas sacāmarakatāmamarādhirāja- lakṣmīṃ mukhekṣaṇaparāṃ paramā dadhadbhyaḥ||76||

navabhiẖ kulakam_||

kiṃ kīrtitair bahubhir atra kṛtātmabhis tair anyaiś ca sāram idam eva nanu bruve vaḥ| śaṃsanti nītihṛdayaṃ sudhiyas tad etad ālocyate svaparapakṣabalābalaṃ yat_||77|| vaktrāmṛtāṃśukiraṇāhatam apy abhīkṣṇam unnidram eva dadhatī karapuṇḍarīkam_| lakṣmīr nṛṇāṃ matimatām iha cittavṛttim āhlādayaty adhikam eva nayād avāpta||78|| tat tasya kaścid upayātu samīram āśu sandeśadānacaturo ditijasya dūtaḥ| bhinnetarāprakṛtimaṇḍalakāryatattva- bodhe yataḫ praṇidhim eva ripos tam āhuḥ||79|| tenodite pi madhuraṃ suralokakārya- māryās sa no svarapatiḫ pratipatsyate cet_| sarvakriyāsu bhavatāṃ tadavastha eva daṇḍas tatas samupapāditasadvyavasthaḥ||80|| iti nayaguṇagarbhaṃ kīrtitaṃ vo mayaitan na mama ditisutebhyaẖ kācid asty atra bhītiḥ| vibhurayamadhunāste kāryadolādhirūḍhaẖ kim aparam iti tarkātītamārgaṃ na vidmaḥ||81|| ity āndolitaratnakuṇḍalaśikhānirghṛṣṭagaṇḍasthalo vākyaṃ nītipathānusāri rabhasād uktvā viraṃsīd asau| śaṃsansādhv iti tac ca kālamusalaṃ dūtye niyojya dviṣaś śūlī bandijanābhyudīritajayajyotkāramaujjhītsabhām_||82||

iti rājānakaratnakaviracite haravijaye mahākāvye dūtasampreṣaṇanirūpaṇo nāma ṣoḍaśas sargaḥ||