Kāvyamālā 22, OCR KOCR Kāvyamālā from OCR-Here only canto 3 Ratnākara Alaka Haravijaya Viṣamapadoddyota [Sanskrit in Latin script.] Digital unclear [record of ownership] [how it was acquired] Peter Pasedach

ṣoḍaśaḥ sargaḥ |

tasminn udīrya vacanaṃ jitameghagarja- m āvarjitorjitabhaṭaṃ virate śikhaṇḍī | sphūrjatsabhābhavanabhittipuṭopagūḍha- parjanyadhīraninadapratinādasāndram || 1 || 1. ‘taṭopagūḍha’ iti pustakadvayapāṭhaḥ.

śikhaṇḍināmā pramatho vakṣyamāṇaṃ vacanam avādīt_ | sabhābhavanam āsthānagṛham_ | tadbhittir eva puṭas tadāśliṣṭānāṃ sphūrjatāṃ ghanānāṃ gambhīro yo ninadas tatpratiśabdavat sāndram_ | śikhaṇḍī mayūro 'pi | sa ca ghanagarjitapratinādena sāndraṃ bhaṇati || 1 ||

vaikakṣyakasphuradudaṃśuvicitraratna- dāmābhirāmatanurindukaracchaṭācchaḥ | tiryaṅniṣaṇṇakuliśāyudhakārmukāṅka- nīhāraśailasadṛśīṃ śriyamādadhānaḥ || 2 ||

‘tiryagvakṣasi vikṣiptaṃ vaikakṣyakam udāhṛtam_’ | nīhāraśailo himavān_ || 2 ||

preṅkhatphaṇāmaṇiśikhāruṇitopavīta- sūtrādhikārabhujagaḥ sadasīndumauleḥ | nirdhautadhātukapilīkṛtanirjharādri- līlāṃ dadhad vacanam ittham udājahāra || 3 || 2. ‘kapiśīkṛta’ ka.

upavītasūtre niyamo 'dhikāro yasya | yajñopavītīkṛta ityarthaḥ || 3 ||

(tilakam_)

vidyādhipo yad anaghān dviṣato jighāṃsu- r atyūrjitaṃ vacanam āha na vismayas tat | lokān didhakṣur akhilān ayugārcir arci- r ugraṃ yad īrayati tatra kim adbhutaṃ syāt || 4 ||

anaghān apratihatān_ | ayugārciḥ saptārcir agniḥ || 4 ||

sāraṃ tathāpi gadataḥ sadasi grahītu- m arhāḥ stha yūyam adhunā vacaso mamāsmāt | ambhojapakṣmarajaso makarandabindu- mādhūsarād api kim ādadate na bhṛṅgāḥ || 5 || 3. ‘bhavataḥ’ kha. 4. ‘garbharajaso’ kha.

5 ||

garbhīkṛtatribhuvanodaravartiviśva- niḥsaṃkhyavāṅmayakṛtāspadavarṇadehā | kāpy adbhuteyam anaghā parameśvarasya śaktiḥ sthitā pratimukhaṃ bhuvi mānvānām || 6 ||

trailokyodaravarti samastam asaṃkhyaṃ ca yad vāṅmayam abhidheyaṃ tatsthā eva varṇā dehaḥ sa garbhīkṛtaḥ svīkṛto yayā || 6 ||

yasyāḥ prasādavaśato viniśemuṣāṃ naḥ kāryārthatattvam anaghasthiti śemuṣīyam | vaktuṃ nisargamalinām api vācam ittha- m uccaiḥ pravartayati saṃsadi candramauleḥ || 7 || 1. ‘yasyāṃ’ ka.

viniśemuṣāṃ niścitavatām_ | vāco mālinyam apabhraṃśavaśāt_ | uccaiḥ saṃskāreṇa mahatī || 7 ||

bhrāmyanty anargalam itastata eva moha- paṅkapratānamalinā śaśimaulinā dhīḥ | spaṣṭīkṛte vrajatu nītipathe prasāda- m eṣā śaratsamayabandha ivāpagā vaḥ || 8 ||

8 ||

vyāpāritā nayapathena jagaty abhīkṣṇaṃ bhāvā vrajantu mṛdavo 'pi paṭukriyatvam | prastauti mantrakṛtasaṃskṛtirūpaveṇu- vīṇāravo 'pi viṣamasya viṣasya nāśam || 9 || 2. ‘kaṭukriyatvam_’ ka.

mantreṇa kṛtasaṃskāraṃ rūpaṃ yasya veṇvādes tadīyoṃ ravo viṣaṃ nāśayati | yad uktam_—‘vīṇāveṇumṛdaṅgadarpaṇataleṣv āropitaḥ kīcako daṣṭānāṃ viṣapaṅkalepam acirād dhyātaḥ samutpuṃsayet_’ iti || 9 ||

satkṛtya sādhanaviviktanayānusāra- nighnāyamānamanasaḥ samayavyapekṣaḥ | prājyaḥ samīkarabhaso hṛdaye na me 'sti sāndro rasaḥ katham ivāmraśalāṭuni syāt || 10 ||

viviktaḥ śobhanaḥ | ‘āme phale śalāṭuḥ syāt_’ || 10 ||

saṃhārabhānur iva ratnanidhiṃ pratāpa- riktīkṛtāmalayaśaḥsalilaṃ ya ekaḥ | cakre hariṃ prakaṭitātanumīnakūrma- rūpaṃ viśṛṅkhalam akhaṇḍitamaṇḍalāgraḥ || 11 ||

saṃhāretyādi pañcabhiḥ kulakam_ | pratāpaḥ prakṛṣṭas tāpo 'pi | bhayāt prakaṭite mīnakūrmayo rūpe yena | anyatrapakṣe kṣīṇajalatvāt prakaṭitaṃ mīnakūrmarūpaṃ yasyeti vigrahaḥ | maṇḍalāgraṃ bimbaprānto 'pi || 11 ||

ākarṇatāṇḍavitakīrtilatālavāla- kodaṇḍamaṇḍalabhujena natottamāṅgāḥ | yenojjhitā yudhi dayāmṛdunā vijitya yāthārthyam āpuramarāḥ prathitasya nāmnaḥ || 12 ||

tāṇḍavitam ākṛṣṭam ata eva kīrtilatāyā ālavālaṃ dhanuḥ | nāmnaḥ amarā iti saṃjñāyāḥ || 12 ||

saṅgrāmadugdhajaladheḥ sphuṭakālakūṭa- lekhāyamānakaravālakarālamadhyāt | yo 'bhyutthitāṃ kumudagauraruciṃ cakāra satkīrticandrakalikāṃ śravaṇāvataṃsam || 13 || 1. ‘kusumagaura’ kha.

kalaiva kalikā | hareṇa śaśikalā ātmana evāvataṃsīkṛtā, anena tu sarveṣām iti vyatireko dhvanitaḥ || 13 ||

yaḥ sodabhārajaladacchavinā niśāta- pattreṇa saṃyugamukheṣv asināpi doṣṇaḥ | sāhāyakaṃ vidadhatā sphuṭam atrapiṣṭa piṣṭātatāyikarikumbhabhuvorjitaśrīḥ || 14 || 2. ‘dhāreṇa’ kha.

pattraṃ phalakam_ | atrapiṣṭa lalajje || 14 ||

so 'py andhakaḥ sakaladānavacakravāla- bhāsvatkirīṭakaṣaṇakvaṇitāṅghripīṭhaḥ | helāvaropitanirargalavairivaṃśa- bāhudrumo 'trabhavatām abhiyojyapakṣe || 15 ||

so 'pyandhako bhavatām abhiyojyapakṣe 'vaskandyamadhye bhavatīti kākuprayogaḥ || 15 ||

(pañcabhiḥ kulakam_)

ye dānavādhipatayo mṛditā mṛdheṣu śārṅgāyudhena katham apy aparaḥ sa tebhyaḥ | yenetaraḥ śamam upaity analo jalena bhasmīkaroty akhilam eva tad aurvavahniḥ || 16 ||

mṛdheṣu samareṣu | katham api cchalādinā || 16 ||

naikatra śaktiviratiḥ kvacid asti sarve bhāvāḥ kriyāsvapariniṣṭhitatāratamyāḥ | ākalpam aurvadahanena nipīyamāna- m ambhodhimekaculakena papāvagastyaḥ || 17 ||

ekatra vastuni śaktīnāṃ viratiḥ parisamāptir nāsti | yato bhāvānām atiśayaḥ kriyāsu pariniṣṭhāṃ nāgataḥ || 17 ||

nirjitya yān vijayinaḥ suralokapālā- n daityān asau sakaladikprabhutām anaiṣīt | pratyekam ājibhuvi te 'pi ca dṛṣṭasārāḥ sarvābhisārarabhasena surair ajeyāḥ || 18 ||

yān asurān eṣa sarvādhipatyamānayat te 'pi pratyekaṃ saṃhatyāvaskandarabhasena surair jetuṃ na śakyante | kimuta tatprabhur andhaka ityapiśabdārthaḥ || 18 ||

yatrābhiyogacalite divi devajāta- m ālokya sainikadhutāvanidhūlilekhāḥ | sasmāra lagnaśaśimauliśilīmukhāgni- saṃdhukṣitatripuradhūmaśikhāvalīnām || 19 || 1. ‘dalitaṃ’ ka.

yatretyādi pañcabhiḥ kulakam_ | abhiyogaḥ saṃdhiḥ (?) || 19 ||

dadhre raṇeṣu kanakāṅgadabandhanirya- daṃśucchaṭāpaṭalavicchuritāsiyaṣṭiḥ | doṣṇāpi yasya bhuvanakṣayadakṣaśikṣa- śauryātirekanikaṣopalapaṭṭikā śrīḥ || 20 || 2. ‘bhaṅganirya’ kha.

śikṣā abhyāsaḥ || 20 ||

abhyetya yatra caraṇānatibhāji gāḍha- mānagrahā ripucamūḥ pratipattimūḍhā | prāptādhikakṣatir aceṣṭata naiva kiṃci- d āplāvitakṣititalaṃ param asram aujjhīt || 21 ||

raṇeṣv anatirauddhatyam_ | tadbhāji sati yasminn arisenā samānāpi naiva kiṃcid aceṣṭata stimitaivābhūt_ | yataḥ pratipatti padātiṃ padātiṃ prati mūḍhā kiṃcid api kartum ajānānā kevalaṃ labdhādhikaprahārā asram asṛṅmumoca | mānaḥ parimāṇam_ | atha coktiḥ-prāptādhikā kṣatir bādhā yayā sā khaṇḍitā satī preyasi caraṇānate 'pi mānavaśātpratipattimūḍhā kiṃkartavyatāśūnyā kiṃcid api nāceṣṭata tūṣṇīm evābhūt_ | kevalam asraṃ bāṣpam asṛjad iti || 21 ||

pratyagramauktikaśilāśabalāny avāpya velātaṭāny aviralaṃ bahudhā vibhinnā | kīrtiḥ śaśāṅkakalikādhavalā taraṅga- lekheva dugdhajaladheḥ śriyam āpa yasya || 22 ||

mauktikaśilā sthūlataramauktikam_ || 22 ||

saṃtrāsakampataralāḥ kurute vipakṣa- sīmantinīsmṛtigato 'pi sa kālaketuḥ | yasyācchamauktikanibhena vahanti sindhu- velāvanāni phalitām iva kīrtivallīm || 23 ||

kālaketur nāma daityaḥ antakasya ca ketuḥ smṛto 'pi kampaṃ karoti || 23 ||

(pañcabhiḥ kulakam_)

yasya prayāṇasamayeṣu camūvimarda- nirdāritāvanitalotthitadhūlidigdhāḥ | śyāmībabhūvurahitonnatavaṃśadāha- lagnapratāpaśikhidhūmacitā ivāśāḥ || 24 ||

yasyetyādi pañcabhiḥ kulakam_ | vaṃśaḥ kulaṃ veṇuś ca || 24 ||

ālagnabhagnakarajāṅkurayā nṛsiṃha- mūrtau navābhra iva garjati śārṅgapāṇau | yasyotthitābhinavaratnaśalākayeva lakṣmīr uraḥsthalavidūrabhuvā vidadhre || 25 ||

vidūro vālavāyaśailaḥ | deśaviśeṣa ityanye || 25 ||

saṅgrāmakānanatale 'vacikāya yasya cārūṇi kīrtikusumāni ripudrumaughāt | vispaṣṭahetiparighaṭṭanatāraghoṣa- māṇikyanūpurakalakvaṇitā jayaśrīḥ || 26 || 1. ‘drumaughān_’ kha. 2. ‘kaṇakvaṇitā’ kha.

avacikāyoccitavatī || 26 ||

yaṃ prasthitaṃ samanugantum ivāripakṣa- lakṣmīsvayaṃvarapatiṃ tarasā viceluḥ | uddāmanāgakaṭakā dharaṇībhṛto 'pi senāvamardaparikampitabhūmipīṭhāḥ || 27 || 3. ‘viceruḥ’ kha.

uddāmā udbhaṭāḥ | uddāmānaś conmuktaśṛṅkhalāḥ | nāgāḥ [gajāḥ] sarpāś ca | kaṭakā madhyabhāgāḥ skandhāvārāś ca | dharaṇībhṛto girayaḥ kṣitīśāś ca || 27 ||

śakyo hiraṇyakaśipos tanayaḥ sa jetu- m āyodhane katham iva triṇatāṃ dhunānaḥ | keyūraratnarucivandanamālikāṅka- pīnonnatāgrajayatoraṇabāhudaṇḍaḥ || 28 || 4. ‘trinatāṃ’ kha.

hiraṇyakaśipoḥ suto 'nuhrādasaṃhrādaprahrādānām anyatamaḥ | triṇatā kuntajātīyam āyudham_ | unnatāgrā uccaskandhāḥ || 28 ||

(pañcabhiḥ kulakam_)

yasmin parisphurati saṃyugamūrdhni dūra- m airāvaṇasya madaśūnyakapolalagnāḥ | śaṅke śilīmukhagaṇāḥ kvaṇitacchalena śauryātirekam atigāḍharujo nininduḥ || 29 || 5. ‘saṃyugasīmni’ ka. 6. ‘avagāḍha’ iti pustakadvayapāṭhaḥ.

yasminn ityādipañcabhiḥ kulakam_ | atigāḍharujo madābhāvād utkaṭavyathāḥ || 29 ||

dikcakravālaghaṭitāskhalitapratāpa- tīvrātapavyatikarād iva mandireṣu | bandīkṛtorjitavipakṣanitambinīnāṃ śyāmāyitaṃ sapadi yasya mukhendubimbaiḥ || 30 ||

30 ||

romāñcakaṇṭakitatāṃ jaḍimānubandha- m udvepathutvam atiloṭhanatām adārḍhyam | yasyātatāyipṛtanā yudhi nāyakasya saṃdarśanād abhṛta saṃbhramaloladṛṣṭiḥ || 31 ||

jaḍimā śūnyatvam_ | loṭhanatā parāvṛttiśīlatvam_ | ātatāyī śatruḥ | nāyakaḥ senāpatiḥ kāmī ca || 31 ||

yenāvakīrṇamukharāgraśarāgniheti- tigmatviṣā vidadhire dayitāyamānāḥ | pluṣṭārikānanatalotthitasāndradhūma- dhammillabandharacanārucirā ivāśāḥ || 32 || 1. ‘daśāśāḥ’ kha.

dhammillaḥ keśapāśaḥ | sa śatrupratīkāre nivṛtte saṃyamyata ity ucitam_ || 32 ||

śrautaḥ sa mantra iva kasya na śāntihetu- r āyodhane 'pratirathas timirāsuraḥ syāt | śokena yasya malinānukaṃroti manda- saṃcāriṇī ripuvadhūr nijadṛṣṭim eva || 33 ||

śāntir maraṇam aśreyonivṛttiś ca | nāsti pratirathaḥ samaḥ pratipakṣo yasyeti | apratiratho nāma yathārthanāmā daityaḥ | mantraś ca vaidikaḥ kaścid evaṃnāmā | malinā vicchāyā | dṛṣṭiś ca malinākhyā bhavati | yasyā lakṣaṇam_—‘praspandamānapakṣmāgrā nātyarthaṃ mukulaiḥ puṭaiḥ | malināntā ca malinā dṛṣṭiḥ pihitatārakā ||’ iti || 33 ||

(pañcabhiḥ kulakam_)

yasyābhiṣeṇanarasapravaṇasya pīna- hastārgalāntaravinirgataśīkaraughaiḥ | mārjanti mattajayanāgaghaṭā ripūṇāṃ digbhittilagnam iva kīrtisudhopalepam || 34 ||

yasyetyādipañcabhiḥ kulakam_ || 34 ||

saccakranandakatayāniśam anvitasya yasyāhaveṣu juhuṣāṃ śriyam āśu dīptām | śaureḥ samagrajagatām iva saṃkṣayeṣu kukṣaumatāsthitir alakṣyata śātravāṇām || 35 ||

satāṃ cakrasya nandako hlādakaḥ | śobhanaṃ cakraṃ nandakākhyaś ca khaḍgo yasya tadbhāvena | juhuṣāṃ tyaktāvatām_ | kutsitaṃ kṣaumaṃ vāsoviśeṣo yeṣāṃ tadbhāvasya sthitir yasya śaurer jambvapatyasya śatrūṇām adṛśyata | yathā pralayeṣu jagatām_ | teṣāṃ hi tadā sthitiḥ śaurer acyutasya kukṣāv upare matā dṛṣṭā || 35 ||

voḍhuṃ kṣamā dhavalam asya yaśaḥpravāha- m ekā na bhūr iti vicintya sa yasya dhātrā | jyotsnānibhena nabhasi sphuṭaśeṣabhoga- cchāyāchalād avanitāluni ca vyabhāji || 36 ||

avanitālu pātālam_ || 36 ||

līnadvirephavidhutāmarapuṣpakarṇa- pūrotthito 'nadhigataprasaro 'pi dūrāt | yasyāśu kesararajonikaraś cakāra nākādhipasya kaluṣatvam abhīkṣṇam akṣṇām || 37 ||

haṭhahṛtasurapuṣpadarśanena jātodvegatayā kāluṣyam akṣṇām indrasya || 37 ||

śakyaḥ kathaṃ sa śatadundubhir āhaveṣu jetuṃ surair dalitasaṃdhivinirgatābhiḥ | yasya pratāpadahanograśikhāvalībhiḥ śaṅke bahirjvalitam eva divaspṛthivyoḥ || 38 ||

38 ||

(pañcabhiḥ kulakam_)

abhyeyuṣāṃ viracitāñjalibandham urvī- tṛṣṇā dayārdramanasā parirakṣatāsūn | yenopatāpaśamanaikarasena khaḍga- dhārājalaiḥ śamam anīyata śātravāṇām || 39 ||

abhyeyuṣām ityādipañcabhiḥ kulakam_ | añjalibandhaḥ sevārtham_ | urvītṛṣṇā bhūmyabhilāṣaḥ | yaś ca dayāluḥ saṃtāpakṣapaṇodyataḥ sa pānārtham añjalibandhaṃ vidhāyāgatānāṃ dānajalair uruṃ tṛṣṇāṃ nirasyati || 39 ||

bhrāmyann anekaśatapattraśarārirāśi- sevāspadāhavasarobhuvi rājahaṃsaḥ | yo helayā ciram akhaṇḍayadūḍhaśukla- pakṣo ripor dhavalakīrtimṛṇālavallīḥ || 40 ||

anekaśatāni pattrāṇi vāhanāni śarāś ca yeṣāṃ teṣām arigaṇānāṃ sevāspadam āhava eva sarobhūs tatra bhrāmyan_ | sarobhūr api śatapattrāṇi padmāni, śarārirāśirāṭikavṛndam_, teṣāṃ sevāsthānam_ | rājahaṃsaḥ surājāpi | akhaṇḍayad iti khaṇḍanaṃ nāśanaṃ daśanaṃ ca | śuklā nirdoṣā api | pakṣāḥ sahāyā api || 40 ||

paspandire śikhariṇo 'bdhipayāṃsi dūra- m ākāśavartma paripupluvire 'nuvelam | pusphoṭa cāvanitalaṃ balacakravāla- mardena yasya haranṛtta iva prayāṇe || 41 ||

anuvelaṃ muhurmuhuḥ || 41 ||

tālarandhraghaṭitāspadabhogibhoga- vellajjaṭāvighaṭanāhitapātaśaṅkaḥ | bhraṣṭārkacandraphaladanturadiglatāgra- saṃśīryamāṇavikaṭāmbudapattravṛndaḥ || 42 || 1. ‘pātālagarbha’ ka. 2. ‘pātasajjaḥ’ kha.

jaṭā mūlam_ | āhitaḥ kṛtaḥ || 42 ||

tenāvarugṇakarakesarapakṣmaśobha- nakṣatraratnakusumastabakojjvalaśrīḥ | ekena kāladamanāsurakuñjareṇa nonmūlyate na bhuvanatrayakalpavṛkṣaḥ || 43 ||

karā raśmaya eva kesarāḥ pakṣmāṇi ca pallavāḥ | kāladamanākhyo 'surakuñjaro daityavaraḥ | kāladamanāsura eva kuñjaro gajaḥ || 43 ||

(yugalakam_) (yugalakagarbhaṃ pañcabhiḥ kulakam_)

3. ‘yugalakam_’ iti pustakadvaye nāsti. 4. ‘garbhayugalaṃ’ kha. utkhātaśātakaravālakarālabāhu- r utplutya mattajayakuñjarakumbhakūṭāt | mūrtāṃ ripo ruciradhautadukūlaśuklāṃ jagrāha kīrtim iva yo yudhi vaijayantīm || 44 ||

utkhātetyādipañcabhiḥ kulakam_ | utkhāta utkṣiptaḥ | dukūlena dukūlavac ca śuklām_ || 44 ||

yasyātatāyijanatāś caraṇapraṇāma- vailakṣyakhedajanitaṃ paripāṇḍuratvam | vaktreṣu gopayitum ākulitā bhavanti sevāñjalisthagitadīrghalalāṭapaṭṭāḥ || 45 ||

vailakṣyaṃ trapā | gopayitum iti gupeḥ ‘paṭapuṭa—’ ity atra paṭhitasya caurādikasya prayogaḥ || 45 ||

pārṣṇiprahāraghaṭanārabhasāvadīrṇa- śalyāyamānavikaṭāsthiśilāvakīrṇam | yasyāmarādhipagajo 'pi bibharti dāna- paṅkacchaṭākaluṣakānti kapolamūlam || 46 ||

yasya saṃbandhinā pārṣṇiprahārarabhasena khaṇḍitābhir antarlīnatayā ca śalyāyamānābhir asthiśilābhir ābhivyāptam_ | ata eva nirmadatvād akaluṣaṃ kapolaprāntamairāvaṇo 'pi dhatte | sa hy etena haṭhahṛtaḥ | svayam etena surādhipaṃ prati samarāya niyukto vailakṣyākṣiptahṛdayatayā tad abhimukham agacchann evam abhibhūtaḥ || 46 ||

yasya pratāpadahano dhavalaṃ nināya vicchāyatām ariyaśaḥ pravijṛmbhamāṇam | ullaṅghitārṇavataṭaḥ sahasā sahasra- raśmeḥ prakāśa iva śītamarīcibimbam || 47 ||

47 ||

śakto gavākṣam adhunā ka ivānubandhu- m āyodhaneṣu racitātanujālamāryam | yatrāribhītitamasā na padaṃ vyadhāyi vispaṣṭapāṇḍurayaśaḥśaśicandrikāḍhye || 48 ||

gavākṣanāmā daityaḥ | anubandhum anusartuṃ yodhayituṃ vā | jālaṃ vyājaḥ | gavākṣe ca vātāyane racitajālake jyotsnānupraveśavaśād andhakārasya na sthitiḥ || 48 ||

(pañcabhiḥ kulakam_)

satkarṇikākanakapīṭhapaṭhadviriñca- nirmuktam añcitadalaṃ harinābhipadmam | utkhāya yaḥ karatalena surārirāja- lakṣmyā vataṃsakapade vinidhātum aicchat || 49 ||

sad ityādi kalāpa(kula)kam_ || 49 ||

saṅgrāmamārgamarubhūmiṣu tigmaraśmi- raśmicchaṭākhacitakhaḍgamarīcikāsu | chāyām upoḍhajaraṭhātidṛḍhoṣmavairi- cakraṃ na yasya yad avāpa kim adbhutaṃ tat || 50 ||

khāḍgamarīcikā gaṇḍakānāṃ mṛgatṛṣṇikā api | chāyā ātapapratipakṣo 'pi | ūṣmā saṃtāpo 'pi || 50 ||

dordaṇḍadarpadalanākulitatvam āpta- m āyodhaneṣu rabhasāt pravijṛmbhamāṇam | utsṛṣṭikāṅkam iva yo vidadhau nivṛtta- yuddhoddhatapraharaṇaṃ pratipakṣam ekaḥ || 51 ||

utsṛṣṭikāṅkākhyo daśarūpakaprakāraḥ | tathā ca bharataḥ—‘karuṇarasaprāyakṛto nivṛttayuddhoddhataprahāraś ca | kāryaḥ kāryavidhijñaiḥ satataṃ hy utsṛṣṭikāṅkas tu ||’ iti || 51 ||

yasmin samuccalati phūtkṛtavahnisāndra- dhūmacchaṭāruṇitakāntikalāpam uccaiḥ | śeṣaḥ phaṇāmaṇigaṇaṃ pariṇāmipiṇḍa- kharjūrakomalam adhatta vigāḍhakhedaḥ || 52 ||

52 ||

taṃ saṃyugāgrabhuvi bhāvaya bhāvayavya(tva)- m utsṛjya matsaramayaṃ gaṇanātha bhāvam | unnidratāṃ sumanasām asakṛc cakāra śauryaṃ madhor iva vijṛmbhitam āśu yasya || 53 ||

unidratā svāpavigamo vikasitatvaṃ ca | sumanaso devāḥ puṣpāṇi ca || 53 ||

(pañcabhiḥ kulakam_)

niḥśreṇim ūrjitavipakṣacamūṃ vidhāya kīrtiṃ didṛkṣur iva dikṣu kṛtapratiṣṭhām | yasyāruroha śaśiśubhrayaśaḥprakāśa- saudhonnatāṃsaśikharaṃ bhujavīryalakṣmīḥ || 54 || 1. ‘saudhonnatāgra’ kha.

niḥśreṇītyādi kalāpakam_ | nirgatāḥ śreṇayo mahākulaprasūtā yasyāḥ | niḥśreṇiś cādhirohiṇī || 54 ||

akṣmāyi yasya śithilīkṛtanāganātha- vistāribhoganigaḍaṃ bharakharvitaṃ sat | udvelasindhuparikhaṃ kṣitipīṭhapṛṣṭha- m ājaghnuṣībhir abhitaḥ kakubhaś camūbhiḥ || 55 ||

akṣmāyi vidhūnitam_ | ‘kṣmāyī vidhūnane’ | ājaghnuṣībhir ākrāntavatībhiḥ || 55 ||

yasyārikuñjarakaṭeṣu talābhighāta- līlāvivarṇarudhir aughamalīmaseṣu | vicchinnadānasalileṣv api tatkalaṅka- śaṅkākulaiś ciram alīyata cañcarīkaiḥ || 56 ||

talaḥ prasārito hastaḥ || 56 ||

taṃ ca pratāpavaḍavāmukhavahniheti- saṃpluṣṭadustaradurantavipakṣasindhum | helāviḍambitahariṃ ka ivotsaheta jetuṃ vilaṅghitajagattritayaṃ prajaṅgham || 57 ||

viḍambito 'bhibhūto 'nukṛto vā | prajaṅghaṃ prakṛṣṭajaṅgham api || 57 ||

(kalāpakam_)

1. ‘kulakam_’ kha. yasyātatāyidayitānayanodabindu- saṃpātahetur aniśaṃ virarāja khaḍgaḥ | pīnāṃsakūṭavikaṭonnatabāhudaṇḍa- niryatpratāpaśikhidhūma ivāhaveṣu || 58 ||

yasyetyādi pañcabhiḥ kulakam_ || 58 ||

āskandalagnabalabaṃhimabhūribhāra- namrīkṛtaṃ vidhuritasthitidiggajendram | śeṣeṇa yasya dharaṇīvalayaṃ kathaṃci- d utkṣiptakuñcitaphaṇānikareṇa babhre || 59 ||

baṃhimā bāhulyam_ || 59 ||

āpīnamagnajayakuñjarakumbhacīna- piṣṭacchaṭācchuritatoyataraṅgatāmrāḥ | yatsainikair dadṛśire jaladhes taṭeṣu garbhīkṛtaurvadahanā iva vārivāhāḥ || 60 || 2. ‘taṭīṣu’ kha.

āpītais taraṅgais tāmrāḥ | cīnapiṣṭaṃ sindūram_ || 60 ||

yasya prayāṇasamayeṣu vaśīkṛtānāṃ vailakṣyakhedajanitaṃ paripāṇḍuratvam | nihnūyate sapadi pādanakhāṃśujāla- lepena śaṅkhaśucinā vadaneṣv arīṇām || 61 ||

61 ||

mandapratāpaghaṭane sati tigmabhāsi paryastaśoṇitarasāruṇamaṇḍalāgre | chāyādrumeṇa raṇavartmagatena tena dūrāyatonnatibhṛtā saviśeṣam ūhe || 62 ||

pratāpaḥ śauryaprabhāva ātapaś ca | tigmabhāsi śatrau ravau ca | paryastaḥ patito lambamānaś ca | maṇḍalāgraḥ kṛpāṇo maṇḍalasya cāgraṃ prāntaḥ | chāyā kāntir ātapābhāvaś ca | drumo daityabhedas taruś ca || 62 ||

(pañcabhiḥ kulakam_)

vyūhaṃ samāracaya tejaya sainikaugha- m āsphālayeṣv asanam āśu vimuñca bāṇān | bhinddhi kṣaṇāt karighaṭā dalayāśvavārā- nācer ivāṃsam iti yo 'rigaṇaṃ vyamṛdnāt || 63 ||

vyuham ityādi pañcabhiḥ kulakam_ | samāracaya kṛtavantam_ | pūrvaval loṭ_ || 63 ||

māyāprapañcavivaśīkṛtavigraheṇa yenāvalokayata eva śaśāṅkagauram | vismāyinas tridaśadānavamaṇḍalasya daityāriṇāmṛtam ivāśu yaśo 'pajahne || 64 ||

vivaśīkṛto 'dhiṣṭhitaḥ | vigrahaḥ śarīram api | daityārir viṣṇuḥ | tena māyākṛtastrīrūpeṇāmṛtaṃ jahra iti prasiddham_ || 64 ||

yasyābhiyātibhavaneṣv asamāptacitra- saṃbhārabhittipuruṣā malinībhavantaḥ | unmīlanāvasaraśūnyadṛśaḥ samiddhāṃ dadhyur divāniśam iva śriyam avyavasthām || 65 || 1. ‘yasyābhimāti’ kha. 2. ‘samṛddhāṃ’ kha.

yasyāriveśmasv ardhasaṃpannāś citrapuruṣā dṛṣṭyunmīlanābhāvād asthirāṃ lakṣmīm ivācintayan_ || 65 ||

nābhātikomalakapolatalārpitaika- hastāṅgulīnakhamayūkhaśikhāvakīrṇam | yasyātatāyiyuvater navayauvane 'pi bibhrajjarādhavalatām iva karṇamūlam || 66 ||

ekāṅgulīniveśaḥ kapole cintāvaśāt_ || 66 ||

śakyaḥ kathaṃ sa raṇavartmani dhūmaketu- r utsoḍhum anyasubhaṭair dṛḍhamūlabandhaḥ | ullāsikīrtidhavalāñcitavaijayantī- ruddhākhilāmbaratalonnatabāhudaṇḍaḥ || 67 ||

dhūmaketur nāma daityo durnimittasūcakaṃ ca jyotiḥ | dṛḍho 'nucchedyaḥ | mūlaṃ rāṣṭram_ | kīrtir eva patākā | yaś ca ketur dhvajaḥ sa dṛḍhabandho vaijayantīruddhagaganavartmā samunnatadaṇḍaś ca bhavati || 67 ||

(pañcabhiḥ kulakam_)

lakṣmīlatām akṛta yo balidānavasya paryucchvasatsumanasaṃ phalabandhahṛdyām | viśrāṇanāmalajalasphuṭakhaḍgayaṣṭi- dhārānirargalanipātavirugṇamūlām || 68 ||

lakṣmītyādi daśabhiḥ kulakam_ | paryucchvasantas tyaktadāridryabhāratayā duḥkham utsṛjanto budhā yasyām_ | phalabandhaḥ pātreṣu pratipādanādaraḥ | viśrāṇanaṃ dānam_ | tadarthaṃ yad amalaṃ jalaṃ tad evāsidhārā tatpātena cchinnamūlā | latāpy ullasatkusumā saphalā ca kenacid vimalajalāsidhārāpātacchinnamūlā kriyate || 68 ||

śītāṃśuśubhraruci laṅghayato jaganti yasyātmanā saha yaśo balibandhahetoḥ | pādāravindamakarandarasāyamāna- mandākinīsaliladhautam ivodanaṃsīt || 69 ||

udanaṃsīd unnanāma || 69 ||

vicchinnadaityapatiniṣṭhurakaṇṭhapīṭha- viṣyaṇṇaśoṇitamalīmasaśātadhāram | pratyagraṭaṅkaghaṭanāpariṣekalagna- paṅkacchaṭāṅkam iva yasya vibhāti cakram || 70 ||

viṣyaṇṇaḥ srutaḥ | ṭaṅkaḥ sundaraṃ rūpam_ | tadracanāvasare pariṣekārthaṃ lagno yaḥ paṅkaḥ pānākhyaṃ mārjanadravyaṃ taccarcācihnitam iva | athavā ṭaṅkenāyastāḍanena ghaṭṭane kriyamāṇe pariṣekapaṅkasya lohaparamāṇūnāṃ parasparapreya(?)viniveśitasya kardamasya carcayāṅkitam ivetyarthaḥ || 70 ||

preṅkhannakhaprakaradīdhitipakṣmapaṅkti- raktāṅgulīdalakulaṃ virarāja yasya | viśvākṛter atanupāṇisarojayugma- m uttambhitārkaśaśimaṇḍalabījakośam || 71 ||

viśvākṛter viśvarūpasya sataḥ | arkaśaśinor maṇḍale eva bījakośau karṇike || 71 ||

yasyācakāsatitarāṃ pratipannaviśva- rūpasya dīrghasaralā bahutām avāptāḥ | niḥśeṣaṣodaśanitambavatīsahasra- gāḍhopagūhanarasād iva bāhudaṇḍāḥ || 72 ||

72 ||

yasyādhivārinidhi kharvitaśeṣabhoga- śayyānirargalavivartanavibhramaśrīḥ | helāvinirmṛditaśoṇitapaṅkagarbha- rāvamagnamadhukaiṭabhaṭiṭṭibhāsīt || 73 || 1. ‘dūrābhilagna’ kha.

helayā mathitau raktakardamamadhye 'tilagnau madhukaiṭabhāveva ṭiṭṭibhau matkuṇau yasyāṃ sā vivṛttilīlāyāḥ śobhābhūt_ || 73 ||

phūtkārapāvakaśikhānikaro didhakṣu- r ākrāntakāliyaphaṇānikurumbamuktaḥ | nirvāpitaḥ sapadi yasya śikhaṇḍamūla- niṣyandamānayamunājalanirjharaughaiḥ || 74 ||

śikhaṇḍaś cūlā || 74 ||

yasya vyalokyata navāmbudanīlakānti- r uttālakeśivadanāvaṭasīmni bāhuḥ | bibhradvisārivaḍavāmukharandhralagna- velānilāvadhutasindhutaraṅgalīlām || 75 ||

keśināmā aśvarūpo daityaḥ | avaṭasīmni kuharamārge || 75 ||

bibhyatsa kaiṭabharipuḥ sphuṭakolasiṃha- rūpām avāpa vanabhūmim iva vyavasthām | yebhyaḥ sacāmarakarām amarādhirāja- lakṣmīṃ mukhekṣaṇaparāṃ paramāṃ dadhadbhyaḥ || 76 ||

sphuṭaṃ kolasya varāhasya siṃhasya rūpaṃ yasyām_ | anyatra sphuṭāḥ sūkarāḥ siṃhā rūpāś ca mṛgā yasyām_ | vyavasthā vividhā daśā || 76 ||

kiṃ kīrtitair bahubhir atra kṛtātmabhis tai- r anyaiś ca sāram idam eva nanu bruve vaḥ | śaṃsanti nītihṛdayaṃ sudhiyas tad eta- d ālocyate svaparapakṣabalābalaṃ yat || 77 || 1. ‘ālokyate’ kha.

hṛdayaṃ paramārthaḥ || 77 ||

(daśabhiḥ kulakam)

2. ka-pustake pūrvaślokasamāptau ‘navabhiḥ kulakam_’ ity asti. vaktrāmṛtāṃśukiraṇāhatam apy abhīkṣṇa- m unnidram eva dadhati karapuṇḍarīkam | lakṣmīr nṛṇāṃ matimatām iha cittavṛtti- m āhlādayaty adhikam eva nayād avāptā || 78 ||

nayād avāptā nītilabdhā daityānāṃ śrīś cetohāriṇī | na tu yādavena hariṇā prāptā | sā hi tasyaiva prītyai bhavati nānyeṣām iti vyatireko 'tra tantreṇa bhaṇitaḥ || 78 ||

tat tasya kaścid upayātu samīpam āśu saṃdeśadānacaturo ditijasya dūtaḥ | bhinnetaraprakṛtimaṇḍalakāryatattva- bodhe yataḥ praṇidhir eva ripos tam āhuḥ || 79 ||

bhinnasya bhedam upagatasya itarasya cābhinnasya prakṛtivargasya kāryajñāne dūtam eva praṇidhiṃ cāram āhuḥ | bhinnetarāḥ prakṛtayo yasya tathāvidhaṃ maṇḍalaṃ vā rāṣṭram || 79 ||

tenodito 'pi madhuraṃ suralokakārya- m āryāḥ sa no 'surapatiḥ pratipatsyate cet | sarvakriyāsu bhavatāṃ tad avastha eva daṇḍas tataḥ samupapāditasad vyavasthaḥ || 80 ||

uditaḥ kathitaḥ || 80 ||

iti nayaguṇagarbhaṃ kīrtitaṃ vo mayaita- n na mama ditisutebhyaḥ kācid asty atra bhītiḥ | vibhur ayam adhunāste kāryadolādhirūḍhaḥ kim aparam iti tarkātītamārgaṃ na vidmaḥ || 81 ||

kim aparam_ | nirūpite 'pi naye nyāya kasmāt punar eṣa bhagavān kāryeṣu dolādhirūḍhas tiṣṭhatīty etad avitarkyatattvaṃ na jānīmaḥ || 81 ||

ity āndolitaratnakuṇḍalaśikhānirghṛṣṭagaṇḍasthalo vākyaṃ nītipathānusāri rabhasād uktvā vyaraṃsīd asau | śaṃsan sādhv iti tac ca kālamusalaṃ dūtye niyojya dviṣaḥ śūlī bandijanābhyudīritajayajyotkāram aujjhītsabhām || 82 ||

dūtyaṃ dūtatā | ‘dūtavaṇigbhyāṃ ca’ iti yaḥ || 82 ||

iti śrībālabṛhaspatyanujīvino vāgīśvarāṅkasya vidyādhipatyaparanāmno mahākave rājānakaśrīratnākarasya kṛtau ratnāṅke haravijaye mahākāvye dūtasaṃpreṣaṇanirūpaṇo nāma ṣoḍaśaḥ sargaḥ |

iti rājānakajayānakasūnor alakasya kṛtau haravijayaviṣamapadoddyote ṣoḍaśaḥ sargaḥ ||