ṣoḍaśaḥ sargaḥ |
tasminn udīrya vacanaṃ jitameghagarja-
m āvarjitorjitabhaṭaṃ virate śikhaṇḍī |
sphūrjatsabhābhavanabhittipuṭopagūḍha-
parjanyadhīraninadapratinādasāndram || 1 ||
1. ‘taṭopagūḍha’ iti pustakadvayapāṭhaḥ.
śikhaṇḍināmā pramatho vakṣyamāṇaṃ vacanam avādīt_ | sabhābhavanam āsthānagṛham_ | tadbhitti
r eva puṭas tadāśliṣṭānāṃ sphūrjatāṃ ghanānāṃ gambhīro yo ninadas tatpratiśabdavat sāndram_ |
śikhaṇḍī mayūro 'pi | sa ca ghanagarjitapratinādena sāndraṃ bhaṇati || 1 ||
vaikakṣyakasphuradudaṃśuvicitraratna-
dāmābhirāmatanurindukaracchaṭācchaḥ |
tiryaṅniṣaṇṇakuliśāyudhakārmukāṅka-
nīhāraśailasadṛśīṃ śriyamādadhānaḥ || 2 ||
‘tiryagvakṣasi
vikṣiptaṃ vaikakṣyakam udāhṛtam_’ | nīhāraśailo himavān_ || 2 ||
preṅkhatphaṇāmaṇiśikhāruṇitopavīta-
sūtrādhikārabhujagaḥ sadasīndumauleḥ |
nirdhautadhātukapilīkṛtanirjharādri-
līlāṃ dadhad vacanam ittham udājahāra || 3 ||
- 2. ‘kapiśīkṛta’ ka.
upavītasūtre niyamo 'dhi
kāro yasya | yajñopavītīkṛta ityarthaḥ || 3 ||
(tilakam_)
vidyādhipo yad anaghān dviṣato jighāṃsu-
r atyūrjitaṃ vacanam āha na vismayas tat |
lokān didhakṣur akhilān ayugārcir arci-
r ugraṃ yad īrayati tatra kim adbhutaṃ syāt || 4 ||
anaghān apratihatān_ | ayugārciḥ saptā
rcir agniḥ || 4 ||
sāraṃ tathāpi gadataḥ sadasi grahītu-
m arhāḥ stha yūyam adhunā vacaso mamāsmāt |
ambhojapakṣmarajaso makarandabindu-
mādhūsarād api kim ādadate na bhṛṅgāḥ || 5 ||
- 3. ‘bhavataḥ’ kha.
4. ‘garbharajaso’ kha.
5 ||
garbhīkṛtatribhuvanodaravartiviśva-
niḥsaṃkhyavāṅmayakṛtāspadavarṇadehā |
kāpy adbhuteyam anaghā parameśvarasya
śaktiḥ sthitā pratimukhaṃ bhuvi mānvānām || 6 ||
trailokyodaravarti samastam asaṃkhyaṃ ca yad vāṅmayam abhidheyaṃ tatsthā eva
varṇā dehaḥ sa garbhīkṛtaḥ svīkṛto yayā || 6 ||
yasyāḥ prasādavaśato viniśemuṣāṃ naḥ
kāryārthatattvam anaghasthiti śemuṣīyam |
vaktuṃ nisargamalinām api vācam ittha-
m uccaiḥ pravartayati saṃsadi candramauleḥ || 7 ||
1. ‘yasyāṃ’ ka.
viniśemuṣāṃ niścitavatām_ | vāco mā
linyam apabhraṃśavaśāt_ | uccaiḥ saṃskāreṇa mahatī || 7 ||
bhrāmyanty anargalam itastata eva moha-
paṅkapratānamalinā śaśimaulinā dhīḥ |
spaṣṭīkṛte vrajatu nītipathe prasāda-
m eṣā śaratsamayabandha ivāpagā vaḥ || 8 ||
8 ||
vyāpāritā nayapathena jagaty abhīkṣṇaṃ
bhāvā vrajantu mṛdavo 'pi paṭukriyatvam |
prastauti mantrakṛtasaṃskṛtirūpaveṇu-
vīṇāravo 'pi viṣamasya viṣasya nāśam || 9 ||
- 2. ‘kaṭukriyatvam_’ ka.
mantreṇa kṛtasaṃskāraṃ rūpaṃ
yasya veṇvādes tadīyoṃ ravo viṣaṃ nāśayati | yad uktam_—‘vīṇāveṇumṛdaṅgadarpaṇataleṣv āro
pitaḥ kīcako daṣṭānāṃ viṣapaṅkalepam acirād dhyātaḥ samutpuṃsayet_’ iti || 9 ||
satkṛtya sādhanaviviktanayānusāra-
nighnāyamānamanasaḥ samayavyapekṣaḥ |
prājyaḥ samīkarabhaso hṛdaye na me 'sti
sāndro rasaḥ katham ivāmraśalāṭuni syāt || 10 ||
viviktaḥ
śobhanaḥ | ‘āme phale śalāṭuḥ syāt_’ || 10 ||
saṃhārabhānur iva ratnanidhiṃ pratāpa-
riktīkṛtāmalayaśaḥsalilaṃ ya ekaḥ |
cakre hariṃ prakaṭitātanumīnakūrma-
rūpaṃ viśṛṅkhalam akhaṇḍitamaṇḍalāgraḥ || 11 ||
saṃhāretyādi pañcabhiḥ kulakam_ | pratāpaḥ
prakṛṣṭas tāpo 'pi | bhayāt prakaṭite mīnakūrmayo rūpe yena | anyatrapakṣe kṣīṇajalatvāt praka
ṭitaṃ mīnakūrmarūpaṃ yasyeti vigrahaḥ | maṇḍalāgraṃ bimbaprānto 'pi || 11 ||
ākarṇatāṇḍavitakīrtilatālavāla-
kodaṇḍamaṇḍalabhujena natottamāṅgāḥ |
yenojjhitā yudhi dayāmṛdunā vijitya
yāthārthyam āpuramarāḥ prathitasya nāmnaḥ || 12 ||
tāṇḍavitam ā
kṛṣṭam ata eva kīrtilatāyā ālavālaṃ dhanuḥ | nāmnaḥ amarā iti saṃjñāyāḥ || 12 ||
saṅgrāmadugdhajaladheḥ sphuṭakālakūṭa-
lekhāyamānakaravālakarālamadhyāt |
yo 'bhyutthitāṃ kumudagauraruciṃ cakāra
satkīrticandrakalikāṃ śravaṇāvataṃsam || 13 ||
1. ‘kusumagaura’ kha.
kalaiva kalikā | hareṇa śaśikalā ātmana evāvataṃsīkṛtā, anena tu sarveṣām iti vya
tireko dhvanitaḥ || 13 ||
yaḥ sodabhārajaladacchavinā niśāta-
pattreṇa saṃyugamukheṣv asināpi doṣṇaḥ |
sāhāyakaṃ vidadhatā sphuṭam atrapiṣṭa
piṣṭātatāyikarikumbhabhuvorjitaśrīḥ || 14 ||
- 2. ‘dhāreṇa’ kha.
pattraṃ phalakam_ | atrapiṣṭa lalajje || 14 ||
so 'py andhakaḥ sakaladānavacakravāla-
bhāsvatkirīṭakaṣaṇakvaṇitāṅghripīṭhaḥ |
helāvaropitanirargalavairivaṃśa-
bāhudrumo 'trabhavatām abhiyojyapakṣe || 15 ||
so 'pyandhako
bhavatām abhiyojyapakṣe 'vaskandyamadhye bhavatīti kākuprayogaḥ || 15 ||
(pañcabhiḥ kulakam_)
ye dānavādhipatayo mṛditā mṛdheṣu
śārṅgāyudhena katham apy aparaḥ sa tebhyaḥ |
yenetaraḥ śamam upaity analo jalena
bhasmīkaroty akhilam eva tad aurvavahniḥ || 16 ||
mṛdheṣu samareṣu | katha
m api cchalādinā || 16 ||
naikatra śaktiviratiḥ kvacid asti sarve
bhāvāḥ kriyāsvapariniṣṭhitatāratamyāḥ |
ākalpam aurvadahanena nipīyamāna-
m ambhodhimekaculakena papāvagastyaḥ || 17 ||
ekatra vastuni śaktīnāṃ viratiḥ parisamāptir nāsti | yato
bhāvānām atiśayaḥ kriyāsu pariniṣṭhāṃ nāgataḥ || 17 ||
nirjitya yān vijayinaḥ suralokapālā-
n daityān asau sakaladikprabhutām anaiṣīt |
pratyekam ājibhuvi te 'pi ca dṛṣṭasārāḥ
sarvābhisārarabhasena surair ajeyāḥ || 18 ||
yān asurān eṣa sarvādhipatyamānaya
t te 'pi pratyekaṃ saṃhatyāvaskandarabhasena surair jetuṃ na śakyante | kimuta tatprabhur andhaka ity
apiśabdārthaḥ || 18 ||
yatrābhiyogacalite divi devajāta-
m ālokya sainikadhutāvanidhūlilekhāḥ |
sasmāra lagnaśaśimauliśilīmukhāgni-
saṃdhukṣitatripuradhūmaśikhāvalīnām || 19 ||
1. ‘dalitaṃ’ ka.
yatretyādi pañcabhiḥ kulakam_ | abhiyogaḥ saṃdhiḥ (?) || 19 ||
dadhre raṇeṣu kanakāṅgadabandhanirya-
daṃśucchaṭāpaṭalavicchuritāsiyaṣṭiḥ |
doṣṇāpi yasya bhuvanakṣayadakṣaśikṣa-
śauryātirekanikaṣopalapaṭṭikā śrīḥ || 20 ||
- 2. ‘bhaṅganirya’ kha.
śikṣā abhyāsaḥ || 20 ||
abhyetya yatra caraṇānatibhāji gāḍha-
mānagrahā ripucamūḥ pratipattimūḍhā |
prāptādhikakṣatir aceṣṭata naiva kiṃci-
d āplāvitakṣititalaṃ param asram aujjhīt || 21 ||
raṇeṣv anatirauddhatyam_ | tadbhāji sati yasminn arisenā samā
nāpi naiva kiṃcid aceṣṭata stimitaivābhūt_ | yataḥ pratipatti padātiṃ padātiṃ prati mūḍhā
kiṃcid api kartum ajānānā kevalaṃ labdhādhikaprahārā asram asṛṅmumoca | mānaḥ parimāṇam_ |
atha coktiḥ-prāptādhikā kṣatir bādhā yayā sā khaṇḍitā satī preyasi caraṇānate 'pi mānava
śātpratipattimūḍhā kiṃkartavyatāśūnyā kiṃcid api nāceṣṭata tūṣṇīm evābhūt_ | kevalam asraṃ
bāṣpam asṛjad iti || 21 ||
pratyagramauktikaśilāśabalāny avāpya
velātaṭāny aviralaṃ bahudhā vibhinnā |
kīrtiḥ śaśāṅkakalikādhavalā taraṅga-
lekheva dugdhajaladheḥ śriyam āpa yasya || 22 ||
mauktikaśilā sthūlataramauktikam_ || 22 ||
saṃtrāsakampataralāḥ kurute vipakṣa-
sīmantinīsmṛtigato 'pi sa kālaketuḥ |
yasyācchamauktikanibhena vahanti sindhu-
velāvanāni phalitām iva kīrtivallīm || 23 ||
kālaketur nāma
daityaḥ antakasya ca ketuḥ smṛto 'pi kampaṃ karoti || 23 ||
(pañcabhiḥ kulakam_)
yasya prayāṇasamayeṣu camūvimarda-
nirdāritāvanitalotthitadhūlidigdhāḥ |
śyāmībabhūvurahitonnatavaṃśadāha-
lagnapratāpaśikhidhūmacitā ivāśāḥ || 24 ||
yasyetyādi pañcabhiḥ kula
kam_ | vaṃśaḥ kulaṃ veṇuś ca || 24 ||
ālagnabhagnakarajāṅkurayā nṛsiṃha-
mūrtau navābhra iva garjati śārṅgapāṇau |
yasyotthitābhinavaratnaśalākayeva
lakṣmīr uraḥsthalavidūrabhuvā vidadhre || 25 ||
vidūro vālavāyaśailaḥ | deśaviśeṣa ityanye || 25 ||
saṅgrāmakānanatale 'vacikāya yasya
cārūṇi kīrtikusumāni ripudrumaughāt |
vispaṣṭahetiparighaṭṭanatāraghoṣa-
māṇikyanūpurakalakvaṇitā jayaśrīḥ || 26 ||
1. ‘drumaughān_’ kha.
- 2. ‘kaṇakvaṇitā’ kha.
avacikāyoccitavatī || 26 ||
yaṃ prasthitaṃ samanugantum ivāripakṣa-
lakṣmīsvayaṃvarapatiṃ tarasā viceluḥ |
uddāmanāgakaṭakā dharaṇībhṛto 'pi
senāvamardaparikampitabhūmipīṭhāḥ || 27 ||
- 3. ‘viceruḥ’ kha.
uddāmā udbhaṭāḥ | uddāmānaś conmuktaśṛṅkhalāḥ | nāgāḥ
[gajāḥ] sarpāś ca | kaṭakā madhyabhāgāḥ skandhāvārāś ca | dharaṇībhṛto girayaḥ kṣitīśāś ca
|| 27 ||
śakyo hiraṇyakaśipos tanayaḥ sa jetu-
m āyodhane katham iva triṇatāṃ dhunānaḥ |
keyūraratnarucivandanamālikāṅka-
pīnonnatāgrajayatoraṇabāhudaṇḍaḥ || 28 ||
- 4. ‘trinatāṃ’
kha.
hiraṇyakaśipoḥ suto 'nuhrādasaṃhrādaprahrādānām anyatamaḥ | triṇatā kuntajātīyam āyu
dham_ | unnatāgrā uccaskandhāḥ || 28 ||
(pañcabhiḥ kulakam_)
yasmin parisphurati saṃyugamūrdhni dūra-
m airāvaṇasya madaśūnyakapolalagnāḥ |
śaṅke śilīmukhagaṇāḥ kvaṇitacchalena
śauryātirekam atigāḍharujo nininduḥ || 29 ||
- 5. ‘saṃyugasīmni’ ka.
- 6. ‘avagāḍha’ iti pustakadvayapāṭhaḥ.
yasminn ityādipañcabhiḥ kulakam_ | atigāḍharujo
madābhāvād utkaṭavyathāḥ || 29 ||
dikcakravālaghaṭitāskhalitapratāpa-
tīvrātapavyatikarād iva mandireṣu |
bandīkṛtorjitavipakṣanitambinīnāṃ
śyāmāyitaṃ sapadi yasya mukhendubimbaiḥ || 30 ||
30 ||
romāñcakaṇṭakitatāṃ jaḍimānubandha-
m udvepathutvam atiloṭhanatām adārḍhyam |
yasyātatāyipṛtanā yudhi nāyakasya
saṃdarśanād abhṛta saṃbhramaloladṛṣṭiḥ || 31 ||
jaḍimā śūnyatvam_ | loṭhanatā parāvṛttiśīla
tvam_ | ātatāyī śatruḥ | nāyakaḥ senāpatiḥ kāmī ca || 31 ||
yenāvakīrṇamukharāgraśarāgniheti-
tigmatviṣā vidadhire dayitāyamānāḥ |
pluṣṭārikānanatalotthitasāndradhūma-
dhammillabandharacanārucirā ivāśāḥ || 32 ||
1. ‘daśāśāḥ’ kha.
dhammillaḥ keśapāśaḥ |
sa śatrupratīkāre nivṛtte saṃyamyata ity ucitam_ || 32 ||
śrautaḥ sa mantra iva kasya na śāntihetu-
r āyodhane 'pratirathas timirāsuraḥ syāt |
śokena yasya malinānukaṃroti manda-
saṃcāriṇī ripuvadhūr nijadṛṣṭim eva || 33 ||
śāntir maraṇam aśreyonivṛttiś ca |
nāsti pratirathaḥ samaḥ pratipakṣo yasyeti | apratiratho nāma yathārthanāmā daityaḥ | mantraś ca
vaidikaḥ kaścid evaṃnāmā | malinā vicchāyā | dṛṣṭiś ca malinākhyā bhavati | yasyā lakṣa
ṇam_—‘praspandamānapakṣmāgrā nātyarthaṃ mukulaiḥ puṭaiḥ | malināntā ca malinā dṛṣṭiḥ pi
hitatārakā ||’ iti || 33 ||
(pañcabhiḥ kulakam_)
yasyābhiṣeṇanarasapravaṇasya pīna-
hastārgalāntaravinirgataśīkaraughaiḥ |
mārjanti mattajayanāgaghaṭā ripūṇāṃ
digbhittilagnam iva kīrtisudhopalepam || 34 ||
yasyetyādipañcabhiḥ kulakam_ || 34 ||
saccakranandakatayāniśam anvitasya
yasyāhaveṣu juhuṣāṃ śriyam āśu dīptām |
śaureḥ samagrajagatām iva saṃkṣayeṣu
kukṣaumatāsthitir alakṣyata śātravāṇām || 35 ||
satāṃ cakrasya na
ndako hlādakaḥ | śobhanaṃ cakraṃ nandakākhyaś ca khaḍgo yasya tadbhāvena | juhuṣāṃ tyaktāvatām_ |
kutsitaṃ kṣaumaṃ vāsoviśeṣo yeṣāṃ tadbhāvasya sthitir yasya śaurer jambvapatyasya śatrūṇām adṛ
śyata | yathā pralayeṣu jagatām_ | teṣāṃ hi tadā sthitiḥ śaurer acyutasya kukṣāv upare matā dṛṣṭā
|| 35 ||
voḍhuṃ kṣamā dhavalam asya yaśaḥpravāha-
m ekā na bhūr iti vicintya sa yasya dhātrā |
jyotsnānibhena nabhasi sphuṭaśeṣabhoga-
cchāyāchalād avanitāluni ca vyabhāji || 36 ||
avanitālu pātālam_ || 36 ||
līnadvirephavidhutāmarapuṣpakarṇa-
pūrotthito 'nadhigataprasaro 'pi dūrāt |
yasyāśu kesararajonikaraś cakāra
nākādhipasya kaluṣatvam abhīkṣṇam akṣṇām || 37 ||
haṭhahṛtasurapuṣpadarśanena jātodvegatayā kāluṣya
m akṣṇām indrasya || 37 ||
śakyaḥ kathaṃ sa śatadundubhir āhaveṣu
jetuṃ surair dalitasaṃdhivinirgatābhiḥ |
yasya pratāpadahanograśikhāvalībhiḥ
śaṅke bahirjvalitam eva divaspṛthivyoḥ || 38 ||
38 ||
(pañcabhiḥ kulakam_)
abhyeyuṣāṃ viracitāñjalibandham urvī-
tṛṣṇā dayārdramanasā parirakṣatāsūn |
yenopatāpaśamanaikarasena khaḍga-
dhārājalaiḥ śamam anīyata śātravāṇām || 39 ||
abhyeyuṣām ityādipañcabhiḥ kulakam_ | añjalibandhaḥ
sevārtham_ | urvītṛṣṇā bhūmyabhilāṣaḥ | yaś ca dayāluḥ saṃtāpakṣapaṇodyataḥ sa pānārtham añjali
bandhaṃ vidhāyāgatānāṃ dānajalair uruṃ tṛṣṇāṃ nirasyati || 39 ||
bhrāmyann anekaśatapattraśarārirāśi-
sevāspadāhavasarobhuvi rājahaṃsaḥ |
yo helayā ciram akhaṇḍayadūḍhaśukla-
pakṣo ripor dhavalakīrtimṛṇālavallīḥ || 40 ||
anekaśatāni pattrāṇi
vāhanāni śarāś ca yeṣāṃ teṣām arigaṇānāṃ sevāspadam āhava eva sarobhūs tatra bhrāmyan_ | saro
bhūr api śatapattrāṇi padmāni, śarārirāśirāṭikavṛndam_, teṣāṃ sevāsthānam_ | rājahaṃsaḥ
surājāpi | akhaṇḍayad iti khaṇḍanaṃ nāśanaṃ daśanaṃ ca | śuklā nirdoṣā api | pakṣāḥ
sahāyā api || 40 ||
paspandire śikhariṇo 'bdhipayāṃsi dūra-
m ākāśavartma paripupluvire 'nuvelam |
pusphoṭa cāvanitalaṃ balacakravāla-
mardena yasya haranṛtta iva prayāṇe || 41 ||
anuvelaṃ muhurmuhuḥ || 41 ||
pātālarandhraghaṭitāspadabhogibhoga-
vellajjaṭāvighaṭanāhitapātaśaṅkaḥ |
bhraṣṭārkacandraphaladanturadiglatāgra-
saṃśīryamāṇavikaṭāmbudapattravṛndaḥ || 42 ||
1. ‘pātālagarbha’ ka.
- 2. ‘pātasajjaḥ’ kha.
jaṭā mūlam_ | āhitaḥ kṛtaḥ
|| 42 ||
tenāvarugṇakarakesarapakṣmaśobha-
nakṣatraratnakusumastabakojjvalaśrīḥ |
ekena kāladamanāsurakuñjareṇa
nonmūlyate na bhuvanatrayakalpavṛkṣaḥ || 43 ||
karā raśmaya eva kesarāḥ pakṣmāṇi ca pallavāḥ | kāladamanākhyo 'surakuñjaro
daityavaraḥ | kāladamanāsura eva kuñjaro gajaḥ || 43 ||
(yugalakam_)
(yugalakagarbhaṃ pañcabhiḥ kulakam_)
- 3. ‘yugalakam_’ iti pustakadvaye
nāsti.
- 4. ‘garbhayugalaṃ’ kha.
utkhātaśātakaravālakarālabāhu-
r utplutya mattajayakuñjarakumbhakūṭāt |
mūrtāṃ ripo ruciradhautadukūlaśuklāṃ
jagrāha kīrtim iva yo yudhi vaijayantīm || 44 ||
utkhātetyādipañcabhiḥ kulakam_ |
utkhāta utkṣiptaḥ | dukūlena dukūlavac ca śuklām_ || 44 ||
yasyātatāyijanatāś caraṇapraṇāma-
vailakṣyakhedajanitaṃ paripāṇḍuratvam |
vaktreṣu gopayitum ākulitā bhavanti
sevāñjalisthagitadīrghalalāṭapaṭṭāḥ || 45 ||
vailakṣyaṃ trapā | gopayitum iti
gupeḥ ‘paṭapuṭa—’ ity atra paṭhitasya caurādikasya prayogaḥ || 45 ||
pārṣṇiprahāraghaṭanārabhasāvadīrṇa-
śalyāyamānavikaṭāsthiśilāvakīrṇam |
yasyāmarādhipagajo 'pi bibharti dāna-
paṅkacchaṭākaluṣakānti kapolamūlam || 46 ||
yasya saṃbandhinā
pārṣṇiprahārarabhasena khaṇḍitābhir antarlīnatayā ca śalyāyamānābhir asthiśilābhir ābhivyāptam_ |
ata eva nirmadatvād akaluṣaṃ kapolaprāntamairāvaṇo 'pi dhatte | sa hy etena haṭhahṛtaḥ | svayam e
tena surādhipaṃ prati samarāya niyukto vailakṣyākṣiptahṛdayatayā tad abhimukham agacchann evam abhi
bhūtaḥ || 46 ||
yasya pratāpadahano dhavalaṃ nināya
vicchāyatām ariyaśaḥ pravijṛmbhamāṇam |
ullaṅghitārṇavataṭaḥ sahasā sahasra-
raśmeḥ prakāśa iva śītamarīcibimbam || 47 ||
47 ||
śakto gavākṣam adhunā ka ivānubandhu-
m āyodhaneṣu racitātanujālamāryam |
yatrāribhītitamasā na padaṃ vyadhāyi
vispaṣṭapāṇḍurayaśaḥśaśicandrikāḍhye || 48 ||
gavākṣanāmā daityaḥ | anubandhum anusartuṃ yodhayituṃ vā | jālaṃ
vyājaḥ | gavākṣe ca vātāyane racitajālake jyotsnānupraveśavaśād andhakārasya na sthitiḥ
|| 48 ||
(pañcabhiḥ kulakam_)
satkarṇikākanakapīṭhapaṭhadviriñca-
nirmuktam añcitadalaṃ harinābhipadmam |
utkhāya yaḥ karatalena surārirāja-
lakṣmyā vataṃsakapade vinidhātum aicchat || 49 ||
sad ityādi kalāpa(kula)kam_ || 49 ||
saṅgrāmamārgamarubhūmiṣu tigmaraśmi-
raśmicchaṭākhacitakhaḍgamarīcikāsu |
chāyām upoḍhajaraṭhātidṛḍhoṣmavairi-
cakraṃ na yasya yad avāpa kim adbhutaṃ tat || 50 ||
khāḍgamarīcikā gaṇḍakānāṃ mṛgatṛṣṇikā
api | chāyā ātapapratipakṣo 'pi | ūṣmā saṃtāpo 'pi || 50 ||
dordaṇḍadarpadalanākulitatvam āpta-
m āyodhaneṣu rabhasāt pravijṛmbhamāṇam |
utsṛṣṭikāṅkam iva yo vidadhau nivṛtta-
yuddhoddhatapraharaṇaṃ pratipakṣam ekaḥ || 51 ||
utsṛṣṭikāṅkākhyo
daśarūpakaprakāraḥ | tathā ca bharataḥ—‘karuṇarasaprāyakṛto nivṛttayuddhoddhataprahāraś ca | kāryaḥ
kāryavidhijñaiḥ satataṃ hy utsṛṣṭikāṅkas tu ||’ iti || 51 ||
yasmin samuccalati phūtkṛtavahnisāndra-
dhūmacchaṭāruṇitakāntikalāpam uccaiḥ |
śeṣaḥ phaṇāmaṇigaṇaṃ pariṇāmipiṇḍa-
kharjūrakomalam adhatta vigāḍhakhedaḥ || 52 ||
52 ||
taṃ saṃyugāgrabhuvi bhāvaya bhāvayavya(tva)-
m utsṛjya matsaramayaṃ gaṇanātha bhāvam |
unnidratāṃ sumanasām asakṛc cakāra
śauryaṃ madhor iva vijṛmbhitam āśu yasya || 53 ||
unidratā svāpavigamo
vikasitatvaṃ ca | sumanaso devāḥ puṣpāṇi ca || 53 ||
(pañcabhiḥ kulakam_)
niḥśreṇim ūrjitavipakṣacamūṃ vidhāya
kīrtiṃ didṛkṣur iva dikṣu kṛtapratiṣṭhām |
yasyāruroha śaśiśubhrayaśaḥprakāśa-
saudhonnatāṃsaśikharaṃ bhujavīryalakṣmīḥ || 54 ||
1. ‘saudhonnatāgra’ kha.
niḥśreṇītyādi kalāpakam_ |
nirgatāḥ śreṇayo mahākulaprasūtā yasyāḥ | niḥśreṇiś cādhirohiṇī || 54 ||
akṣmāyi yasya śithilīkṛtanāganātha-
vistāribhoganigaḍaṃ bharakharvitaṃ sat |
udvelasindhuparikhaṃ kṣitipīṭhapṛṣṭha-
m ājaghnuṣībhir abhitaḥ kakubhaś camūbhiḥ || 55 ||
akṣmāyi
vidhūnitam_ | ‘kṣmāyī vidhūnane’ | ājaghnuṣībhir ākrāntavatībhiḥ || 55 ||
yasyārikuñjarakaṭeṣu talābhighāta-
līlāvivarṇarudhir aughamalīmaseṣu |
vicchinnadānasalileṣv api tatkalaṅka-
śaṅkākulaiś ciram alīyata cañcarīkaiḥ || 56 ||
talaḥ prasārito
hastaḥ || 56 ||
taṃ ca pratāpavaḍavāmukhavahniheti-
saṃpluṣṭadustaradurantavipakṣasindhum |
helāviḍambitahariṃ ka ivotsaheta
jetuṃ vilaṅghitajagattritayaṃ prajaṅgham || 57 ||
viḍambito 'bhibhūto 'nukṛto vā | prajaṅghaṃ prakṛṣṭajaṅgham api || 57 ||
(kalāpakam_)
1. ‘kulakam_’ kha.
yasyātatāyidayitānayanodabindu-
saṃpātahetur aniśaṃ virarāja khaḍgaḥ |
pīnāṃsakūṭavikaṭonnatabāhudaṇḍa-
niryatpratāpaśikhidhūma ivāhaveṣu || 58 ||
yasyetyādi pañcabhiḥ kulakam_ || 58 ||
āskandalagnabalabaṃhimabhūribhāra-
namrīkṛtaṃ vidhuritasthitidiggajendram |
śeṣeṇa yasya dharaṇīvalayaṃ kathaṃci-
d utkṣiptakuñcitaphaṇānikareṇa babhre || 59 ||
baṃhimā bāhulyam_ || 59 ||
āpīnamagnajayakuñjarakumbhacīna-
piṣṭacchaṭācchuritatoyataraṅgatāmrāḥ |
yatsainikair dadṛśire jaladhes taṭeṣu
garbhīkṛtaurvadahanā iva vārivāhāḥ || 60 ||
- 2. ‘taṭīṣu’ kha.
āpītais taraṅgai
s tāmrāḥ | cīnapiṣṭaṃ sindūram_ || 60 ||
yasya prayāṇasamayeṣu vaśīkṛtānāṃ
vailakṣyakhedajanitaṃ paripāṇḍuratvam |
nihnūyate sapadi pādanakhāṃśujāla-
lepena śaṅkhaśucinā vadaneṣv arīṇām || 61 ||
61 ||
mandapratāpaghaṭane sati tigmabhāsi
paryastaśoṇitarasāruṇamaṇḍalāgre |
chāyādrumeṇa raṇavartmagatena tena
dūrāyatonnatibhṛtā saviśeṣam ūhe || 62 ||
pratāpaḥ śauryaprabhāva ātapaś ca | tigma
bhāsi śatrau ravau ca | paryastaḥ patito lambamānaś ca | maṇḍalāgraḥ kṛpāṇo maṇḍalasya
cāgraṃ prāntaḥ | chāyā kāntir ātapābhāvaś ca | drumo daityabhedas taruś ca || 62 ||
(pañcabhiḥ kulakam_)
vyūhaṃ samāracaya tejaya sainikaugha-
m āsphālayeṣv asanam āśu vimuñca bāṇān |
bhinddhi kṣaṇāt karighaṭā dalayāśvavārā-
nācer ivāṃsam iti yo 'rigaṇaṃ vyamṛdnāt || 63 ||
vyuham i
tyādi pañcabhiḥ kulakam_ | samāracaya kṛtavantam_ | pūrvaval loṭ_ || 63 ||
māyāprapañcavivaśīkṛtavigraheṇa
yenāvalokayata eva śaśāṅkagauram |
vismāyinas tridaśadānavamaṇḍalasya
daityāriṇāmṛtam ivāśu yaśo 'pajahne || 64 ||
vivaśīkṛto
'dhiṣṭhitaḥ | vigrahaḥ śarīram api | daityārir viṣṇuḥ | tena māyākṛtastrīrūpeṇāmṛtaṃ jahra iti
prasiddham_ || 64 ||
yasyābhiyātibhavaneṣv asamāptacitra-
saṃbhārabhittipuruṣā malinībhavantaḥ |
unmīlanāvasaraśūnyadṛśaḥ samiddhāṃ
dadhyur divāniśam iva śriyam avyavasthām || 65 ||
1. ‘yasyābhimāti’ kha.
- 2. ‘samṛddhāṃ’ kha.
yasyāriveśmasv ardhasaṃpannāś citrapuruṣā dṛṣṭyunmīlanābhāvād asthirāṃ la
kṣmīm ivācintayan_ || 65 ||
nābhātikomalakapolatalārpitaika-
hastāṅgulīnakhamayūkhaśikhāvakīrṇam |
yasyātatāyiyuvater navayauvane 'pi
bibhrajjarādhavalatām iva karṇamūlam || 66 ||
ekāṅgulīniveśaḥ kapole cintāvaśāt_ || 66 ||
śakyaḥ kathaṃ sa raṇavartmani dhūmaketu-
r utsoḍhum anyasubhaṭair dṛḍhamūlabandhaḥ |
ullāsikīrtidhavalāñcitavaijayantī-
ruddhākhilāmbaratalonnatabāhudaṇḍaḥ || 67 ||
dhūma
ketur nāma daityo durnimittasūcakaṃ ca jyotiḥ | dṛḍho 'nucchedyaḥ | mūlaṃ rāṣṭram_ | kīrtir eva
patākā | yaś ca ketur dhvajaḥ sa dṛḍhabandho vaijayantīruddhagaganavartmā samunnatadaṇḍaś ca bhavati
|| 67 ||
(pañcabhiḥ kulakam_)
lakṣmīlatām akṛta yo balidānavasya
paryucchvasatsumanasaṃ phalabandhahṛdyām |
viśrāṇanāmalajalasphuṭakhaḍgayaṣṭi-
dhārānirargalanipātavirugṇamūlām || 68 ||
lakṣmītyādi daśabhiḥ kulakam_ | paryucchvasantas tyaktadāridryabhāratayā duḥkham
utsṛjanto budhā yasyām_ | phalabandhaḥ pātreṣu pratipādanādaraḥ | viśrāṇanaṃ dānam_ | tadarthaṃ
yad amalaṃ jalaṃ tad evāsidhārā tatpātena cchinnamūlā | latāpy ullasatkusumā saphalā ca kena
cid vimalajalāsidhārāpātacchinnamūlā kriyate || 68 ||
śītāṃśuśubhraruci laṅghayato jaganti
yasyātmanā saha yaśo balibandhahetoḥ |
pādāravindamakarandarasāyamāna-
mandākinīsaliladhautam ivodanaṃsīt || 69 ||
udanaṃsīd unnanāma || 69 ||
vicchinnadaityapatiniṣṭhurakaṇṭhapīṭha-
viṣyaṇṇaśoṇitamalīmasaśātadhāram |
pratyagraṭaṅkaghaṭanāpariṣekalagna-
paṅkacchaṭāṅkam iva yasya vibhāti cakram || 70 ||
vi
ṣyaṇṇaḥ srutaḥ | ṭaṅkaḥ sundaraṃ rūpam_ | tadracanāvasare pariṣekārthaṃ lagno yaḥ paṅkaḥ pānākhyaṃ
mārjanadravyaṃ taccarcācihnitam iva | athavā ṭaṅkenāyastāḍanena ghaṭṭane kriyamāṇe pariṣekapaṅkasya
lohaparamāṇūnāṃ parasparapreya(?)viniveśitasya kardamasya carcayāṅkitam ivetyarthaḥ || 70 ||
preṅkhannakhaprakaradīdhitipakṣmapaṅkti-
raktāṅgulīdalakulaṃ virarāja yasya |
viśvākṛter atanupāṇisarojayugma-
m uttambhitārkaśaśimaṇḍalabījakośam || 71 ||
viśvākṛter viśvarūpasya sataḥ | arkaśaśinor maṇḍale eva bījakośau karṇike || 71 ||
yasyācakāsatitarāṃ pratipannaviśva-
rūpasya dīrghasaralā bahutām avāptāḥ |
niḥśeṣaṣodaśanitambavatīsahasra-
gāḍhopagūhanarasād iva bāhudaṇḍāḥ || 72 ||
72 ||
yasyādhivārinidhi kharvitaśeṣabhoga-
śayyānirargalavivartanavibhramaśrīḥ |
helāvinirmṛditaśoṇitapaṅkagarbha-
dūrāvamagnamadhukaiṭabhaṭiṭṭibhāsīt || 73 ||
1. ‘dūrābhilagna’ kha.
helayā mathitau raktakardamamadhye 'tilagnau madhukaiṭabhāveva ṭiṭṭibhau matkuṇau yasyāṃ sā vivṛ
ttilīlāyāḥ śobhābhūt_ || 73 ||
phūtkārapāvakaśikhānikaro didhakṣu-
r ākrāntakāliyaphaṇānikurumbamuktaḥ |
nirvāpitaḥ sapadi yasya śikhaṇḍamūla-
niṣyandamānayamunājalanirjharaughaiḥ || 74 ||
śikhaṇḍaś cūlā || 74 ||
yasya vyalokyata navāmbudanīlakānti-
r uttālakeśivadanāvaṭasīmni bāhuḥ |
bibhradvisārivaḍavāmukharandhralagna-
velānilāvadhutasindhutaraṅgalīlām || 75 ||
keśināmā aśvarūpo daityaḥ |
avaṭasīmni kuharamārge || 75 ||
bibhyatsa kaiṭabharipuḥ sphuṭakolasiṃha-
rūpām avāpa vanabhūmim iva vyavasthām |
yebhyaḥ sacāmarakarām amarādhirāja-
lakṣmīṃ mukhekṣaṇaparāṃ paramāṃ dadhadbhyaḥ || 76 ||
sphuṭaṃ kolasya varāhasya siṃhasya rūpaṃ yasyām_ | anyatra
sphuṭāḥ sūkarāḥ siṃhā rūpāś ca mṛgā yasyām_ | vyavasthā vividhā daśā || 76 ||
kiṃ kīrtitair bahubhir atra kṛtātmabhis tai-
r anyaiś ca sāram idam eva nanu bruve vaḥ |
śaṃsanti nītihṛdayaṃ sudhiyas tad eta-
d ālocyate svaparapakṣabalābalaṃ yat || 77 ||
1. ‘ālokyate’ kha.
hṛdayaṃ
paramārthaḥ || 77 ||
(daśabhiḥ kulakam)
- 2. ka-pustake pūrvaślokasamāptau ‘navabhiḥ kulakam_’ ity asti.
vaktrāmṛtāṃśukiraṇāhatam apy abhīkṣṇa-
m unnidram eva dadhati karapuṇḍarīkam |
lakṣmīr nṛṇāṃ matimatām iha cittavṛtti-
m āhlādayaty adhikam eva nayād avāptā || 78 ||
nayād avāptā nītilabdhā daityānāṃ śrīś cetohāriṇī | na tu yādavena
hariṇā prāptā | sā hi tasyaiva prītyai bhavati nānyeṣām iti vyatireko 'tra tantreṇa bhaṇitaḥ
|| 78 ||
tat tasya kaścid upayātu samīpam āśu
saṃdeśadānacaturo ditijasya dūtaḥ |
bhinnetaraprakṛtimaṇḍalakāryatattva-
bodhe yataḥ praṇidhir eva ripos tam āhuḥ || 79 ||
bhinnasya bhedam upagatasya itarasya cābhinnasya prakṛtivargasya kāryajñāne dūtam eva
praṇidhiṃ cāram āhuḥ | bhinnetarāḥ prakṛtayo yasya tathāvidhaṃ maṇḍalaṃ vā rāṣṭram || 79 ||
tenodito 'pi madhuraṃ suralokakārya-
m āryāḥ sa no 'surapatiḥ pratipatsyate cet |
sarvakriyāsu bhavatāṃ tad avastha eva
daṇḍas tataḥ samupapāditasad vyavasthaḥ || 80 ||
uditaḥ kathitaḥ || 80 ||
iti nayaguṇagarbhaṃ kīrtitaṃ vo mayaita-
n na mama ditisutebhyaḥ kācid asty atra bhītiḥ |
vibhur ayam adhunāste kāryadolādhirūḍhaḥ
kim aparam iti tarkātītamārgaṃ na vidmaḥ || 81 ||
kim aparam_ | nirūpite 'pi naye nyāya kasmāt punar eṣa bhagavā
n kāryeṣu dolādhirūḍhas tiṣṭhatīty etad avitarkyatattvaṃ na jānīmaḥ || 81 ||
ity āndolitaratnakuṇḍalaśikhānirghṛṣṭagaṇḍasthalo
vākyaṃ nītipathānusāri rabhasād uktvā vyaraṃsīd asau |
śaṃsan sādhv iti tac ca kālamusalaṃ dūtye niyojya dviṣaḥ
śūlī bandijanābhyudīritajayajyotkāram aujjhītsabhām || 82 ||
dūtyaṃ dūtatā | ‘dū
tavaṇigbhyāṃ ca’ iti yaḥ || 82 ||
iti śrībālabṛhaspatyanujīvino vāgīśvarāṅkasya vidyādhipatyaparanāmno mahākave
rājānakaśrīratnākarasya kṛtau ratnāṅke haravijaye mahākāvye
dūtasaṃpreṣaṇanirūpaṇo nāma ṣoḍaśaḥ sargaḥ |
iti rājānakajayānakasūnor alakasya kṛtau haravija
yaviṣamapadoddyote ṣoḍaśaḥ sargaḥ ||