Stein 189 ŚA(A) Stein 189 Ratnākara Alaka Haravijaya Viṣamapadoddyota [Sanskrit in Latin script.] HVVU-only Digital unclear [record of ownership] [how it was acquired] Peter Pasedach

|| śubham_ ||

nandiṣeṇākhyo gaṇapatis sarasvatīṃ sasarjeti paṃcadaśabhiẖ kulakam_ sādhuvāda eva kokā tayā kalakolāhalo haraparivāro yatra tasmin sadasi niṣiddhayuddhodyoge tasmin puṣpahāse viṣaye garjati maurkhayam ālambanane sati yathā kekāmukharamayūravṛnde mbude nabhasi megho pi saṃhṛtaḥ saṃghaṭitaḥ samyagyugasya mithunasya

śūnyābhidhā ca dṛṣṭir yasyāparasya taṭaughasya nimnam unnatapṛṣṭhaṃ bhugnaṃ ca vakṣa ābhugnakākhyaṃ yatra tat kṛtvā ayaṃ ca bharatoddeśaḥ kiṃcit pārśvānatagrīvaṃ śiro vijñeyam añcitam_ samatārā samapuṭā niṣkampā śūnyadarśanā bāhyārthāgrāsiṇī¯¯syā śūnyā dṛṣṭiḫ prakīrttitā nimnam unnatapṛṣṭhaṃ ca vyābhugnaṃ saṃślathaṃ tathā | ābhugnaṃ taduro jñeyaṃ

sphuradāśliṣṭapakṣmāgrā mukulordhvapuṭāñcitā | sukhāmīlitatārā ca mukulā dṛṣṭir ucyate | paryāyataḫ pārśvagataṃ śiras syāt parivāhitam iti ripulakṣmyāḥ kṣayārthaṃ kaṃḍūbharo bhilāṣavṛddhir yatra sa ḍimbaḍambaro bāhuyuddhaprapaṃcas tat sthe dhanapatau sati ḍimbaṃ tumulayuddham iti kecit_

avidyamānāvamam atyantāśreṣṭham_ jīrakasyājājer maṇḍalībhis sanātham_ caraṇāmburuham api navo maṃjūrako nūpura eva maṃḍalī tat sanātham_

muktaratnam ālasyam_

hārī varṇaś śarīrakāntir yasya parivṛttir dhūsaratā svarasyāpi dainyayogaḥ sandhir maitrī ūṣmā darpaḥ sapadi param anantaram eva prākṛtaṃ vikṛṣṭam_ | atha ca ripucakkram eva prākṛtaṃ prākṛtabhāṣām ayaṃ ca kāvyam iti ca rūpakam_ tatra ca varṇānāṃ halāṃ svarāṇāṃ cākāḥ | ¯¯īnāmacāṃ viparyayaẖ kriyate kvacit sandhikāryābhāvaś ca ūṣmāṇau ca śeṣau na prayujyete | uktaṃ hi ṛṝḷḹ na santy atra ṅaṇanā api no pṛthak_ na śaṣau na dvivacanaṃ caturthī dṛśyate kvacit_ iti

pakṣās sahāyāḥ apakṣatitvaṃ nirbādhatā yaḫ parigṛhītapatattras sa katham apakṣatir apakṣamūlas syād iti tu virodhaḥ | apikṣata piṣṭāḥ karmaṇi luṅ_

tigmatejasas tīvrapratāpā ye ripavas tan nāśe jhag iti vyāpādakatvāt prakṛṣṭadoṣaḥ khaḍgo yasya pratipakṣabhūtasya ca tigmāṃśoḫ pradoṣo rātrimukhamastamayahetuḥ

ālito baddhaḥ madāro marakatam_ sanniveśe veśma

vitarka ūhaḥ

spaṣṭena dantāṃśuvyājena darśitā tīrasthakācānām iva śobhā yasyāẖ kalaṅko paśabdādir malaś ca sarasvatī nadībhedo pi sāpi tīrakāśais saśobhā

mānasaṃ saro pi

anabhipluto gabhīraḥ samavastrayan_ paridadhuḥ vastrāt samācchādana iti ṇic_

anapekṣāvicārya nimnatā gāmbhīryam_

ripuṇā sureṣv evaṃvidheṣu kṛteṣu adhunāpi kim udāsīnaṃ sthīyata iti daśabhiẖ kulakam_ dhāmnaḥ svapadān nād vyavaropiteṣu niṣkāsiteṣv ata eva luptānugamā nāke sīdantīti sajñā yeṣām_ vṛttir āhārapānādikam_

tāpo duẖkham api

kāśmīrakaṃ kuṃkumam_

kara eva kare lāṅgalaṃ halam_ vipakṣaḥ kalindācalo pi vāhinī nadī yamunāpi

kāṣṭhā prakarṣaḥ |

apratimalo nanyasadṛśaḥ bhujiṣyabhāvo dāsatā

āliṅganam eva durlabhatvān maṅgalaṃ

prayāṇaṃ kṣepaḥ |

asis saṃgrāme jayaśrīḫ prāpyata ityarthaḥ

śatāśri vajraṃ tatpāṇer indrasyonmiṣataḫ paśyata evety anādaro ṣaṣṭhī grahakallolo rāhuḥ |

āsiṣmahi sthitāḥ

pinaṣāma cūrṇayāma cūrṇasyeva pinaṣāma cūrṇapeṣam_ upamāne karmaṇi ceti ṇamul_ surāhitānām ini jānāsinipraharaṇeti ṣaṣṭhī

he vikramāsaktāḥ | ittham aviśārite pi gate kāle dvividhaṃ kālam upanatam eva jānīta asmākam avasarākhyam andhakasya tu yamasajñam_

didaridrāsatīty atra daridrāte sārvadhātuke lopabhūtilope tra neṣyate | didaridrāsatīty eka iti vacanāt_

nāśa eva hetuḥ śattrukṣayodyatā hi śūrā yudhi jaṭāmokṣaṃ vitanvanti

pinehivāṃso baddhavāntaḥ vaṣṭi bhāgurir allopam avāpyopasargayor ity akāralopaḥ ghanaghano navo meghaḥ ghāṭis sāmyam_

pariṣiṣv aṅkṣurāliṅgitum icchuḥ

prabhutā vyāpakatvam api malinātmakena sapāpenāpi bhāsvān ravir api sandhisaṃśleṣo pi

vṛttis saṃvṛttis tatra bhavaṃ vārtamatattvam asāram iti yāvat_

kuṭṭanaṃ cūrṇanam_ | strīmelakaś ca kuṭṭanaḥ | tatsādṛśyam aser asurahṛtābhir apsarobhis saha punas samāgamajananāt_

vibhāvasur agnis tasyāpipannasya sphītasyocitatvaṃ bibhrat_ uddīpito jvalitaẖ kāmo yena ataś ca bahubhis sambhogapramathābhilāṣavipralambhādibhir bhedaiḫ prasiddhasya śṛṅgārākhyasya rasasya yaḫ prabandho nāṭakādau niveśanaṃ tatsadṛśam_ badhyamāno pi śṛṅgāras sannihitair vibhāvair ālambanoddīpanarūpaiẖ kāraṇais sūcitatvaṃ prakaṭatāṃ dhatte yad uktam_ vibhāvānubhāvavyabhicārasaṃyogād rasaniṣpattir iti uddīpitaś ca samedhitaẖ kāmo yena

sa śakro ndhakabhayād bhūyo pi padmanālavālasthitiṃ prāpyātikārṣṇyāt savikāsāspadatāṃ puraity āgamiṣyatīti sambandhaḥ sūkṣmam api bisasūttraṃ tasya vistīrṇam āspadaṃ bhaviṣyatītyarthaḥ etīti yāvat purānipātayor laṭ_ ahito marutvān indraḥ namucir nāma daityaḥ sa sarvaśastrāṇām avadhyo smīty āsāditavaro marutvatā tan nihitakuliśaśaktinā phenena hataḥ

śikhinītyādi paṃcabhiḥ kulakam_ anyad rūpaṃ prakṛtaṃ yasya so nyamayaḥ

pradhane raṇe | prabhaṃjano vāyuḥ | avarodhanam antaḫpuram_

ḍāmaraṃ tumulam_ uḍḍamaro bhīṣaṇaḥ taraṇḍāḥ plavāḥ krāmantām utsahantām_ vṛttisargetisargeti taṅ_

saṃkṣiptam etad iha ayam atra saṃkṣepaḥ durdharaṃ dussahaṃ udvelās tyaktamaryādāḥ dhvajinī senā tasyāsurādhipater abhiṣeṇanaṃ senayābhiyānam_

prasthāpyatāṃ prasthānaṃ kāryatām_ rurudhuṣvī vyāpṛtavatī

bhedānavā eva kevalās teṣāṃ ghasmaratā adanaśīlatvam_

harir indro viṣṇuś ca vigraho virodhaś śarīraṃ ca 65

abhighātārthaṃ ghaṭitāś śliṣṭāḥ 66

śiśirāṃśubhṛtaḥ śaṃbhoḥ hradaḫ pravāha ||

dhāvatā mṛtyunā dhūtāẖ kalpāgnivatkapilā yāś cūḍāḥ tattulyā ulkāẖ kapālā yeṣu saṃcārikā dūtī ||

|| iti haravijaye paṃcadaśas sargaḥ ||