|| śubham_ ||
nandiṣeṇākhyo gaṇapati
s sarasvatīṃ sasarjeti paṃcadaśabhiẖ kulakam_ sādhuvāda eva kokā tayā kalako
lāhalo haraparivāro yatra tasmin sadasi niṣiddhayuddhodyoge tasmin puṣpahāse
viṣaye garjati maurkhayam ālambana
de nabhasi megho pi saṃhṛtaḥ saṃghaṭitaḥ samyagyugasya mithunasya
śūnyābhidhā ca dṛ
ṣṭir yasyāparasya taṭaughasya nimnam unnatapṛṣṭhaṃ bhugnaṃ ca vakṣa ābhugnakākhyaṃ yatra tat kṛ
tvā ayaṃ ca bharatoddeśaḥ kiṃcit pārśvānatagrīvaṃ śiro vijñeyam añcitam_ samatā
rā samapuṭā niṣkampā śūnyadarśanā bāhyārthāgrāsiṇī¯¯syā śūnyā dṛṣṭiḫ prakīrtti
tā nimnam unnatapṛṣṭhaṃ ca vyābhugnaṃ saṃślathaṃ tathā | ābhugnaṃ taduro jñeyaṃ
sphuradāśliṣṭapa
kṣmāgrā mukulordhvapuṭāñcitā |
taḫ pārśvagataṃ śiras syāt parivāhitam iti ripulakṣmyāḥ kṣayārthaṃ kaṃḍūbharo bhilāṣa
vṛddhir yatra sa ḍimbaḍambaro bāhuyuddhaprapaṃcas tat sthe dhanapatau sati ḍimbaṃ tumulayuddha
m iti kecit_
avidyamānāvamam atyantāśreṣṭham_ jīrakasyājājer maṇḍalībhi
s sanātham_ caraṇāmburuham api navo maṃjūrako nūpura eva maṃḍalī tat sanātham_
muktaratnam ālasyam_
hārī varṇaś śarīrakāntir yasya parivṛttir dhūsaratā svarasyāpi
dainyayogaḥ sandhir maitrī ūṣmā darpaḥ sapadi param anantaram eva prākṛtaṃ vikṛṣṭam_ |
atha ca ripucakkram eva prākṛtaṃ prākṛtabhāṣām ayaṃ ca kāvyam iti ca rūpakam_ tatra
ca varṇānāṃ halāṃ svarāṇāṃ cākāḥ | ¯¯īnāmacāṃ viparyayaẖ kriyate kvacit sandhikā
ryābhāvaś ca ūṣmāṇau ca śeṣau na prayujyete
pi no pṛthak_ na śaṣau na dvivacanaṃ caturthī dṛśyate kvacit_ iti
pakṣās sahāyāḥ
apakṣatitvaṃ nirbādhatā yaḫ parigṛhītapatattras sa katham apakṣatir apakṣamūlas syād i
ti tu virodhaḥ | apikṣata piṣṭāḥ karmaṇi luṅ_
tigmatejasas tīvrapratāpā ye ripa
vas tan nāśe jhag iti vyāpādakatvāt prakṛṣṭadoṣaḥ khaḍgo yasya pratipakṣabhūtasya ca ti
gmāṃśoḫ pradoṣo rātrimukhamastamayahetuḥ
ālito baddhaḥ madāro marakatam_
sanniveśe veśma
vitarka ūhaḥ
spaṣṭena dantāṃśuvyājena darśitā tīrasthakācānām i
va śobhā yasyāẖ kalaṅko paśabdādir malaś ca sarasvatī nadībhedo pi sāpi tīrakāśai
s saśobhā
mānasaṃ saro pi
anabhipluto gabhīraḥ samavastrayan_ paridadhuḥ vastrāt sa
mācchādana iti ṇic_
anapekṣāvicārya nimnatā gāmbhīryam_
ripuṇā sureṣv evaṃvi
dheṣu kṛteṣu adhunāpi kim udāsīnaṃ sthīyata iti daśabhiẖ kulakam_ dhāmnaḥ svapa
dān nākād vyavaropiteṣu niṣkāsiteṣv ata eva luptānugamā nāke sīdantīti sajñā
yeṣām_ vṛttir āhārapānādikam_
tāpo duẖkham api
kāśmīrakaṃ kuṃkumam_
kara
eva kare lāṅgalaṃ halam_ vipakṣaḥ kalindācalo pi vāhinī nadī yamunāpi
kāṣṭhā prakarṣaḥ |
apratimalo nanyasadṛśaḥ bhujiṣyabhāvo dāsatā
āliṅganam eva
durlabhatvān maṅgalaṃ
prayāṇaṃ kṣepaḥ |
asis saṃgrāme jayaśrīḫ prāpyata ityarthaḥ
śatā
śri vajraṃ tatpāṇer indrasyonmiṣataḫ paśyata evety anādaro ṣaṣṭhī grahakallolo rāhuḥ |
āsiṣmahi sthitāḥ
pinaṣāma cūrṇayāma cūrṇasyeva pinaṣāma cūrṇapeṣam_
upamāne karmaṇi ceti ṇamul_ surāhitānām ini jānāsinipraharaṇeti ṣaṣṭhī
he vikramāsaktāḥ | ittham aviśārite pi gate kāle dvividhaṃ kālam upanatam eva jā
nīta asmākam avasarākhyam andhakasya tu yamasajñam_
didaridrāsatīty atra daridrā
te sārvadhātuke lopabhūtilope tra neṣyate
nāśa eva hetuḥ śattrukṣayodyatā hi śūrā yudhi jaṭāmokṣaṃ vitanvanti
pinehivāṃ
so baddhavāntaḥ vaṣṭi bhāgurir allopam avāpyopasargayor ity akāralopaḥ ghanaghano
navo meghaḥ ghāṭis sāmyam_
pariṣiṣv aṅkṣurāliṅgitum icchuḥ
prabhutā vyāpa
katvam api malinātmakena sapāpenāpi bhāsvān ravir api sandhisaṃśleṣo pi
vṛttis saṃvṛttis tatra bhavaṃ vārtamatattvam asāram iti yāvat_
kuṭṭanaṃ cūrṇanam_ |
strīmelakaś ca kuṭṭanaḥ | tatsādṛśyam aser asurahṛtābhir apsarobhis saha punas samā
gamajananāt_
vibhāvasur agnis tasyāpipannasya sphītasyocitatvaṃ bibhrat_ uddīpito
jvalitaẖ kāmo yena ataś ca bahubhis sambhogapramathābhilāṣavipralambhādibhir bhedai
ḫ prasiddhasya śṛṅgārākhyasya rasasya yaḫ prabandho nāṭakādau niveśanaṃ tatsadṛśam_ badhya
māno pi śṛṅgāras sannihitair vibhāvair ālambanoddīpanarūpaiẖ kāraṇais sūcitatvaṃ pra
kaṭatāṃ dhatte yad uktam_ vibhāvānubhāvavyabhicārasaṃyogād rasaniṣpattir iti uddī
pitaś ca samedhitaẖ kāmo yena
sa śakro ndhakabhayād bhūyo pi padmanālavāla
sthitiṃ prāpyātikārṣṇyāt savikāsāspadatāṃ puraity āgamiṣyatīti sambandhaḥ sūkṣmam a
pi bisasūttraṃ tasya vistīrṇam āspadaṃ bhaviṣyatītyarthaḥ etīti yāvat purānipātayo
r laṭ_ ahito marutvān indraḥ namucir nāma daityaḥ sa sarvaśastrāṇām avadhyo smīty ā
sāditavaro marutvatā tan nihitakuliśaśaktinā phenena hataḥ
śikhinītyādi
paṃcabhiḥ kulakam_ anyad rūpaṃ prakṛtaṃ yasya so nyamayaḥ
pradhane raṇe
avarodhanam antaḫpuram_
ḍāmaraṃ tumulam_ uḍḍamaro bhīṣaṇaḥ taraṇḍāḥ plavāḥ krāma
ntām utsahantām_ vṛttisargeti
saṃkṣiptam etad iha ayam atra saṃkṣepaḥ
durdharaṃ dussahaṃ udvelās tyaktamaryādāḥ dhvajinī senā tasyāsurādhipater abhiṣeṇa
naṃ senayābhiyānam_
prasthāpyatāṃ prasthānaṃ kāryatām_ rurudhuṣvī vyāpṛtavatī
bhedā
navā eva kevalās teṣāṃ ghasmaratā adanaśīlatvam_
harir indro viṣṇuś ca vigra
ho virodhaś śarīraṃ ca
abhighātārthaṃ ghaṭitāś śliṣṭāḥ
śiśirāṃśubhṛtaḥ śaṃbhoḥ hrada
ḫ pravāhaḥ
dhāvatā mṛtyunā dhūtāẖ kalpāgnivatkapilā yāś cūḍāḥ tattulyā ulkāẖ ka
pālā yeṣu saṃcārikā dūtī ||
|| iti haravijaye paṃcadaśas sargaḥ ||