Stein 187 Śc [description of manuscript] [author] [commentator] Haravijaya [title of commentary] [Sanskrit in Latin script.] HV-only Digital unclear [record of ownership] [how it was acquired] Peter Pasedach

||śrī gaṇeśāya namaḥ||

iti saṃhṛtasaṃyugābhiyoge sadasi vyomni payomucīva tasmin_| abhigarjati sādhuvādakekākalakolāhalanīlakaṇṭhacakre||1|| calite samarotsavāptikālapramadotphullavilocanārabindam_ pralayānaladhāmadurnirīkṣatviṣi sambhāvitapauruṣaṃ bhaṭaughe||2|| katham etad iti vyapāyacintābharayogāñcitamūrdhni śūnyadṛṣṭau| sthitavaty aparatra nītigarbhe sphuṭanimnonnatapṛṣṭhabhugnavakṣaḥ||3|| mukulīkṛtidṛṣṭi phullagaṇḍaṃ parivāhyāśu śiro mukhaṃ dadhāne| jaḍamaiḍaviḍe rimaṇḍalaśrīḍimbaḍambarasthe||4|| paradeśam upetya yasya bhītyānavamañjurakamaṇḍalīsanātham_ caraṇāmburuhaṃ vipakṣalokaḥ smarati sma vyasanāturaḥ purandhre||5|| gamanād iva mantharatvam uccaiḥ paripāṇḍutvam ivācchagaṇḍabhāgāt_| kṛśatā bhṛśam ādadhe ca madhyād iva yasyārinitambinīvapurbhiḥ||6|| parivṛttiparītahārivarṇasvaram abhyujjhitasandhiyogam uccaiḥ| ripucakramanūṣmatāṃ dadhānaṃ sapadi prākṛtam eva yasya jajñe||7|| yudhi yena vivalgatā salīlaṃ karikumbhā galadacchamauktikaughāḥ| karavālasahāyabāhunā strīstanabhārais saha cakrire ripūṇām_||8|| sphuṭapakṣaparigraheṇa śaśvaddadhaty āṣāhavamūrdhnyapakṣatitvam_| kṣayakālanabhasvateva śailāḥtarasāpikṣayta yena vidviṣantaḥ||9|| yudhi valgati yatra tigmatejaḥ pratipakṣāstamayapradoṣakhaḍge| ditijā bhujavīryasampadoccair adaridrāsiṣuradrisāradehāḥ||10|| śriyam eti ca yasya khaḍgayaṣṭir vikaṭā pāṇḍuradantamaṇḍalāṅkā| uḍupāṇḍunijāṇḍapiṇḍaniryattimiravrātavidhūsaroragaśrīḥ||11|| prathayanbhujapādapālitasya sphuṭakeyūramadāraraśmibhaṅgyā| kadalīdalasanniveśam uccair iva durvāraparākramadvipasya||12|| bhuvanapralayānalastrilokīdahanāyaiva śikhāvalīr vikīrṇāḥ| sa dadhat paripiṅgalā jaṭālīr gurusaṃrambhavidhūnitottamāṅgāḥ||13|| gurukāryavicāraṇāvitarkasphurad udvṛttapuṭāṃ dṛśaṃ dadhānaḥ| pramathādhipater nirākariṣyaḥ giramaurjityavatīṃ vimṛjya kiñcit_||14|| daśanāṃśubhiṣeṇa nandiṣeṇaś śucinā dar¯¯tatīrakāśaśobhām_| apamṛṣṭakalaṅkadoṣaramyām iti niścitya sarasvatīṃ sasarja||15|| sphuritādharadhāturāgadhūlicchuritā dantamarīcayo sya śubhrāḥ| śucimānasanirjharābhirāmāṃ śriyam āsedur adho viniṣpatantyaḥ||16|| harasaṃsadi tasya cābhidhitsorgiram uccair anabhiplutārthagurvīm_| kakubhas samavastrayannivaitā daśanāṃśūtkaram induraśmigauram_||17|| anapekṣya bhavādṛśāṃ paro yal laghuvāgmitvam abhivyanakta mādṛk_| aparādhyati tatra nūnam eṣā tad anāryā khalu kāryanimnateva||18|| pratipādayituṃ yad anyathārthānkuśalatvena jano vyavatīmam_| sakalaḥ sa guṇāsya vāgmitāyās satataṃ te punar ātmarūpaniṣṭhāḥ||19|| nijiśaktiparikṣayena loko bhayam eva vyavalambatāṃ nayākhyam_| pṛthag eva parākramas tu siddhyai ghaṭate cordrumadarpadarpaṇo vaḥ||20|| ripuṇā vyavaropiteṣu dhāmnaḥ parimṛṣṭāvayavārthasaṃjñakeṣu| sakaleṣu kṛteṣu nākasatsu prasabhaṃ hrīpadavṛttijītiveṣu||21|| asurījanakarṇapūralīlāvyavaluptāmalaratnapallaveṣu| suraśākhikadambakeṣu dūraṃ dṛḍhatāpāspadatām upāgateṣu||22|| ditijāpahṛtāmarendrabandīratasākṣitvam upeyivaddadhatsu| vikasan maṇipuṣparnetracakraṃ tridaśākrīḍalatāgṛhāntareṣu||23|| sphuṭalakṣmagavākṣamārganiryannavakālāgurudhūmaśāramadhyam_ vidadhatsv iva maṇḍalaṃ himāṃśor apanīteṣu vimānamaṇḍaleṣu||24|| vinimānasurāricakrakāntākucakāśmīrakapiñjarīkṛtāsu| vyavaropitaratnapaṅkajāsu tridaśodyānalatāravindinīṣu||25|| karalāṅgalanirdayāvakṛṣṭaprakaṭārāvavipakṣavāhinīke| halinīva hṛte himāṃśuśubhratviṣi dugdhodadhijanmani dvipendre||26|| guruduẖkhabharānubandhakāṣṭhāruditocchūnavipālakekṣaṇāsu|| sakalāmararājavṛndabandījanatāsu vyasanaughaviplutāsu||27|| jagad apratimalladarpakaṇḍūrabhasaṃbhinnabhuje bhujiṣyabhāvam_| nayati prasabhaṃ prasāritejaḥprasare samprati devarājaśatrau||28|| pratibaddhajayāśa indumaulau suraloke samam eva lokapālaiḥ| gamayaty api vāsarān kathaṃcid dayitāliṅganamaṅgalābhilāṣāt_||29|| adhunāpi kim āsyate jayaśrīrabhasākarṣaṇabaddhaniścayānām| nanu tāmyati mānasaṃ bhaṭānāṃ kim upāyāntaracintanāntarāyaiḥ||30||

daśabhiḥ kulakam_||

anapekṣitakālayāpanānāṃ bhujadaṇḍaṃ driśilāviśaṅkaṭāṃse| yuragapannivasanti sattvabhājāmasisaṅgrāmajayaśriyo bhaṭānām_||31|| kṛtameva hi mantracintayā vas samarasyonmiṣata śritāśripāṇeḥ| kavalīkurute yadastabhītir grahakallola upetya candrasūryau||32|| yudhi daityapatau vijṛmbhamāṇe vayamāsismahi yan nirastayatnāḥ| prabhuśāsanalābhaśūnyatāyāḥ pariṇāmaẖ kaṭukas sudāruṇo yam_||33|| pinaśāma kim āśu cūrṇapeṣaṃ vinimeṣāntaratas surāhitānām_| iti candrakirīṭa dehyanujñāṃ tvadanudyogahatā hi no jayaśrīḥ||34|| drutam ittham atarkite gate pi dvividhaṃ kālam aveta śauryaśauṇḍāḥ| samayākhyam upasthitaṃ raṇe nas suraśatros samavartisaṃjñamanyat_||35|| raṇamūrdhani daityarājalakṣmyā didaridrāsati nūnam andhako sau| yad anena kṛtāḥ prakupyatāṃ vo bhrukuṭībhaṅgataraṅgitā lalāṭāḥ||36|| apajuhnivire yayāśu jahnostanayāyāḫ patitā divo jalaughāḥ| sakalāsuravaṃśanāśahetos tava saikaiva jaṭāstu nātha muktāḥ||37|| raṇam ūrdhni jayaśriyaṃ bhaṭaughe dṛḍham āśliṣṭavati dyulokanāryaḥ| suranātha bhavantu dūracintā madanākūtavighātabaddhamūrchāḥ||38|| kavacāni pinehivāṃsa ete samarāya pramathās saghoragarjāḥ| kṣayakālaghanāghanaughaghāṭiṃ dadhatu vyoma javādvilaṅghayantaḥ||39|| gaṇanātha bhavantam utsukatvāt pariṣiṣvaṅkṣuraviślathaṃ jayaśrīḥ| pulakodgamakarkaśāṃ bibharti dhruvam āyodhanamūrdhni dehayaṣṭim_||40|| sthiraniścitavairamānasena prabhutām apy adhijagmuṣā trilokyām_| dviṣatā malinātmakena śambhostimireṇeva na bhasvato sti sandhiḥ||41|| bhajate hi na sādhyatāṃ sa sāmnā sakaloccheditayāptavān prabhutvam_| niyataṃ vibudheṣu baddhavairā api tanmaṇḍalavartino na bhedyāḥ||42|| na tad asti jagattraye pi ratnaṃ na kṛtaṃ tena yadātmasātkilādau| bhavatāṃ tad upapradānasādhyāṃ sthitim eyād iti vārtam eva manye||43|| iti daṇḍa ihāvaśiṣyamāṇe sakalās santu varūthinīcarā naḥ| sphuṭakuṭṭanavibhramāsayo mī suranārījanasaṅgameṣv arīṇām_||44|| athavā kim amībhir indumaulir bhrukuṭībhinnalalāṭabhittirāstām_| kṣaṇam ekam api vrajantu cāripramadānāṃ smaraṇīyatāṃ vilāsāḥ||45 śikhitāpavilīnameruśṛṅgasrutakārtasvaranirjharadraveṣu| pravilaṅghitasīmasaptasindhuplarṣamānāvanipīṭhamaṇḍaleṣu||46|| paripuñjitatārakaprasarpat pavanāghūrṇitasaptaviṣṭapeṣu| gurugarjitapūritākhilāśāmukhasaṃvartakameghamaṇḍaleṣu||47|| bhuvanapralayeṣu somasūryajvalanānekamarudgaṇā viśantaḥ| pṛthuvaktragabhīratālumūlaṃ bahudhā viśvasṛjo mayāsya dṛṣṭāḥ||48|| avipannavibhāvasūcitatvaṃ dadhad uddīpitamīnaketu cakṣuḥ| śriyam āpadam uṣya citrabhedasphuṭaśṛṅgārarasaprabandhakalpam_||49|| dviṣatāmayatiṣyatāyam eko bhuvanopaplavavadāyināṃ vadhe cit_| samapatsyata nedṛśo nikārastadayaṃ nākasadāṃ sadaiva tebhyaḥ||50|| bahudhā kim udīritena nātha tvadupekṣāvasareṇa daityalokaḥ| sakalānapunaḥprarohahetoḥ smṛtiśeṣānamarānvidhāsyate sau||51|| upayuktamṛṇālasūtragarbhasthitir atrāhitabhītito marutvān| apanidrayatīti pakṣapātād iva yasyāmbujaṣaṇḍam uṣṇaraśmiḥ||52|| namucipramadālatāsu yasya smirapuṣpodgamaśobhitāṃ dadhānāḥ| kuliśāgniśikhāhatā ivaite na yayur vibhramapallavāḥ praroham_||653| avadhīritaghoravajravahner namucer niṣṭhurakaṇṭhapīṭhamūlam_ gamitaṃ sapadi cchidaṃ mayeti mumucetīva jahāsa yasya phenaḥ||54|| punar apy aravindanālasūtrasthitim āsādya sa dānavendrabhīteḥ| kraśimātiśayena śokadīnas sa vikāsaspadatāṃ puraiti śakraḥ||55|| śikhini pralayaṃ krameṇa nīte dviṣatāyodhanamūrdhni tad vadhūnām_| sa bhaviṣyati dāhasatkriyāyai sphuṭam evānyamayo viyogavahniḥ||56|| pradhane nidhanaṃ prabhañjano pi prasabhaṃ dānavamaṇḍalena nītaḥ| suranāthapurāvarodhanārīguruniśśvāsamayaḥ pravartate sau||57|| ditijāstrakṛṣānutāpaśuṣkaḥ punar apy āpsyati nūnam ātmalābham_| guruduẖkhabharāvarodhanastrīsruvadasrusrutanirjharaiḫ pracetāḥ||58|| vinihatya yamaṃ ca daityayodhā narakadvārakavāṭasampuṭālīḥ| dalayanti purā paretacakraprasabhākarṣaṇaharṣabaddhahāsāḥ||59|| iti ḍāmaramastu maiva tāvasvarakarṇoḍḍumarapraṇādacaṇḍam_| raṇasindhutaraṇḍabāhudaṇḍā ripulakṣmīharaṇe bhaṭāḥ kramantām_||60|| rathakuñjaravājipattisainyaṃ prathamāṃ dikṣu rasātalodaraṃ vaḥ| vidadhadbharanamrabhūmitāmyatphaṇaphūtkānaladhūmadhūmragarbham_||61|| saṅkṣiptam etad iha durdharadhairyadarpā- dudvelavārinidhikampirataśailacakrāḥ| nāyānti yāvad asurādhipatidhvajinyas tāvat kṣamaṃ tad abhiṣeṇanam indumauleḥ||62|| ākrāntibhugnabhujagendraphaṇāgrapīṭha- pāriplavakṣititalā pṛtanā smarāreḥ| prasthāpyatāṃ rūrudhuṣī dinanāthavartma- kalpāvasānajaladher iva vīcipaṅktiḥ||63|| udvṛttadānavakulapralayotsavāya devo yadaiva calitaḫ pṛtanāsahasraiḥ| tadgrāsaghasmaratayā vivṛtothavaktram abhyetya dhāvati tadaiva puro sya mṛtyuḥ||64|| helānirastaharihetivinakaṇṭha- pīṭhas surāripṛtanānikurumbham uccaiḥ| prāpnotu sāmprataravigrahatām upoḍha- siṃhīsutānukṛtirarditacandrasūryaḥ||65|| kṣundantu dantaparighaprasabhābhighāta- nirdhūtakāñcanaparāgapiśaṅgitāṅgāḥ| vaprābhighātaghaṭitaẖ kariṇo virugṇa- kalpadrumaughaviṣamāni taṭāni meroḥ||66|| āvāsitasya śiśirāṃśubhṛto dhimeru mandākinīhradajalaṃ vinimajjaneṣu| kurvantu sainikavadhūjanatā mukhendu- lāvaṇyakāntijitakāñcanapadmaśobhām_||67|| utpātā eva nūnaṃ sakaladitisutagrāsasaṃrambhadhāvan mṛtyuvyādhūtakalpānalakapilaśikhāvibhramolkākalāpāḥ| śaṃsanty udvellaratnākarasalilarayādhmātabhīrādrirandhra- dhvānais saṅgrāmagoṣṭhīmuditasvaravadhūcakrasañcārikāṃ vaḥ||68||

iti śrīmahākavirājānakaratnaviracite haravijaye mahākāvye nandiṣeṇanayābhiṣeṇanavarṇano nāma pañcadaśas sargaḥ||