||śrī gaṇeśāya
namaḥ||
iti saṃhṛtasaṃyugābhiyoge sadasi vyomni payomucīva tasmin_|
abhigarjati sādhuvādakekākalakolāhalanīlakaṇṭhacakre||1||
ca
lite samarotsavāptikālapramadotphullavilocanārabindam_
pralayānaladhā
madurnirīkṣatviṣi sambhāvitapauruṣaṃ bhaṭaughe||2||
katham etad iti vyapāyaci
ntābharayogāñcitamūrdhni śūnyadṛṣṭau|
sthitavaty aparatra nītigarbhe sphuṭanimnonna
tapṛṣṭhabhugnavakṣaḥ||3||
mukulīkṛtidṛṣṭi phullagaṇḍaṃ parivāhyāśu śiro mu
khaṃ dadhāne|
jaḍamaiḍaviḍe rimaṇḍalaśrīḍimbaḍambarasthe||4||
paradeśam upetya
yasya bhītyānavamañjurakamaṇḍalīsanātham_
caraṇāmburuhaṃ vipakṣalokaḥ
smarati sma vyasanāturaḥ purandhre||5||
gamanād iva mantharatvam uccaiḥ paripāṇḍutva
m ivācchagaṇḍabhāgāt_|
kṛśatā bhṛśam ādadhe ca madhyād iva yasyārinitambinī
vapurbhiḥ||6||
parivṛttiparītahārivarṇasvaram abhyujjhitasandhiyogam uccaiḥ|
ripucakramanūṣmatāṃ dadhānaṃ sapadi prākṛtam eva yasya jajñe||7||
yudhi yena vivalga
tā salīlaṃ karikumbhā galadacchamauktikaughāḥ|
karavālasahāyabāhunā
strīstanabhārais saha cakrire ripūṇām_||8||
sphuṭapakṣaparigraheṇa śaśvaddadhaty ā
ṣāhavamūrdhnyapakṣatitvam_|
kṣayakālanabhasvateva śailāḥtarasāpikṣayta yena
vidviṣantaḥ||9||
yudhi valgati yatra tigmatejaḥ pratipakṣāstamayapradoṣakhaḍge|
ditijā bhujavīryasampadoccair adaridrāsiṣuradrisāradehāḥ||10||
śriyam eti ca
yasya khaḍgayaṣṭir vikaṭā pāṇḍuradantamaṇḍalāṅkā|
uḍupāṇḍunijāṇḍapiṇḍani
ryattimiravrātavidhūsaroragaśrīḥ||11||
prathayanbhujapādapālitasya sphuṭake
yūramadāraraśmibhaṅgyā|
kadalīdalasanniveśam uccair iva durvāraparākramadvipa
sya||12||
bhuvanapralayānalastrilokīdahanāyaiva śikhāvalīr vikīrṇāḥ|
sa dadhat paripiṅgalā jaṭālīr gurusaṃrambhavidhūnitottamāṅgāḥ||13||
gurukāryavi
cāraṇāvitarkasphurad udvṛttapuṭāṃ dṛśaṃ dadhānaḥ|
pramathādhipater nirākariṣyaḥ
giramaurjityavatīṃ vimṛjya kiñcit_||14||
daśanāṃśubhiṣeṇa nandiṣeṇaś śu
cinā dar¯¯tatīrakāśaśobhām_|
apamṛṣṭakalaṅkadoṣaramyām iti niścitya sa
rasvatīṃ sasarja||15||
sphuritādharadhāturāgadhūlicchuritā dantamarīcayo sya śu
bhrāḥ|
śucimānasanirjharābhirāmāṃ śriyam āsedur adho viniṣpatantyaḥ||16||
harasaṃsadi tasya cābhidhitsorgiram uccair anabhiplutārthagurvīm_|
kakubhas samavastra
yannivaitā daśanāṃśūtkaram induraśmigauram_||17||
anapekṣya bhavādṛśāṃ paro ya
l laghuvāgmitvam abhivyanakta mādṛk_|
aparādhyati tatra nūnam eṣā tad anāryā khalu
kāryanimnateva||18||
pratipādayituṃ yad anyathārthānkuśalatvena jano vyavatī
mam_|
sakalaḥ sa guṇāsya vāgmitāyās satataṃ te punar ātmarūpaniṣṭhāḥ||19||
niji
śaktiparikṣayena loko bhayam eva vyavalambatāṃ nayākhyam_|
pṛthag eva parākra
mas tu siddhyai ghaṭate cordrumadarpadarpaṇo vaḥ||20||
ripuṇā vyavaropiteṣu dhāmnaḥ
parimṛṣṭāvayavārthasaṃjñakeṣu|
sakaleṣu kṛteṣu nākasatsu prasabhaṃ hrīpada
vṛttijītiveṣu||21||
asurījanakarṇapūralīlāvyavaluptāmalaratnapallaveṣu|
suraśākhikadambakeṣu dūraṃ dṛḍhatāpāspadatām upāgateṣu||22||
ditijā
pahṛtāmarendrabandīratasākṣitvam upeyivaddadhatsu|
vikasan maṇipuṣparnetraca
kraṃ tridaśākrīḍalatāgṛhāntareṣu||23||
sphuṭalakṣmagavākṣamārganiryannavakā
lāgurudhūmaśāramadhyam_
vidadhatsv iva maṇḍalaṃ himāṃśor apanīteṣu vimānama
ṇḍaleṣu||24||
vinimānasurāricakrakāntākucakāśmīrakapiñjarīkṛtāsu|
vyavaropitaratnapaṅkajāsu tridaśodyānalatāravindinīṣu||25||
karalāṅgala
nirdayāvakṛṣṭaprakaṭārāvavipakṣavāhinīke|
halinīva hṛte himāṃśuśu
bhratviṣi dugdhodadhijanmani dvipendre||26||
guruduẖkhabharānubandhakāṣṭhāruditocchū
navipālakekṣaṇāsu||
sakalāmararājavṛndabandījanatāsu vyasanaughaviplu
tāsu||27||
jagad apratimalladarpakaṇḍūrabhasaṃbhinnabhuje bhujiṣyabhāvam_|
naya
ti prasabhaṃ prasāritejaḥprasare samprati devarājaśatrau||28||
pratibaddhajayāśa
indumaulau suraloke samam eva lokapālaiḥ|
gamayaty api vāsarān kathaṃcid da
yitāliṅganamaṅgalābhilāṣāt_||29||
adhunāpi kim āsyate jayaśrīrabha
sākarṣaṇabaddhaniścayānām|
nanu tāmyati mānasaṃ bhaṭānāṃ kim upāyāntaracinta
nāntarāyaiḥ||30||
daśabhiḥ kulakam_||
anapekṣitakālayāpanānāṃ bhujadaṇḍaṃ
driśilāviśaṅkaṭāṃse|
yuragapannivasanti sattvabhājāmasisaṅgrāmajayaśriyo
bhaṭānām_||31||
kṛtameva hi mantracintayā vas samarasyonmiṣata śritāśripāṇeḥ|
kavalīkurute yadastabhītir grahakallola upetya candrasūryau||32||
yudhi daitya
patau vijṛmbhamāṇe vayamāsismahi yan nirastayatnāḥ|
prabhuśāsanalābhaśūnyatā
yāḥ pariṇāmaẖ kaṭukas sudāruṇo yam_||33||
pinaśāma kim āśu cūrṇapeṣaṃ
vinimeṣāntaratas surāhitānām_|
iti candrakirīṭa dehyanujñāṃ tvadanudyogahatā
hi no jayaśrīḥ||34||
drutam ittham atarkite gate pi dvividhaṃ kālam aveta śauryaśau
ṇḍāḥ|
samayākhyam upasthitaṃ raṇe nas suraśatros samavartisaṃjñamanyat_||35||
raṇa
mūrdhani daityarājalakṣmyā didaridrāsati nūnam andhako sau|
yad anena kṛtāḥ prakupyatāṃ
vo bhrukuṭībhaṅgataraṅgitā lalāṭāḥ||36||
apajuhnivire yayāśu jahnostanayāyāḫ patitā divo jalaughāḥ|
sakalāsuravaṃśanāśahetos tava saikaiva jaṭāstu nā
tha muktāḥ||37||
raṇam ūrdhni jayaśriyaṃ bhaṭaughe dṛḍham āśliṣṭavati dyulokanāryaḥ|
suranātha bhavantu dūracintā madanākūtavighātabaddhamūrchāḥ||38||
kavacāni pi
nehivāṃsa ete samarāya pramathās saghoragarjāḥ|
kṣayakālaghanāghanaughaghā
ṭiṃ dadhatu vyoma javādvilaṅghayantaḥ||39||
gaṇanātha bhavantam utsukatvāt pari
ṣiṣvaṅkṣuraviślathaṃ jayaśrīḥ|
pulakodgamakarkaśāṃ bibharti dhruvam āyodhanamū
rdhni dehayaṣṭim_||40||
sthiraniścitavairamānasena prabhutām apy adhijagmuṣā
trilokyām_|
dviṣatā malinātmakena śambhostimireṇeva na bhasvato sti sandhiḥ||
41||
bhajate hi na sādhyatāṃ sa sāmnā sakaloccheditayāptavān prabhutvam_|
niyataṃ
vibudheṣu baddhavairā api tanmaṇḍalavartino na bhedyāḥ||42||
na tad asti jagattraye
pi ratnaṃ na kṛtaṃ tena yadātmasātkilādau|
bhavatāṃ tad upapradānasādhyāṃ sthitim eyā
d iti vārtam eva manye||43||
iti daṇḍa ihāvaśiṣyamāṇe sakalās santu varū
thinīcarā naḥ|
sphuṭakuṭṭanavibhramāsayo mī suranārījanasaṅgameṣv arīṇā
m_||44||
athavā kim amībhir indumaulir bhrukuṭībhinnalalāṭabhitti
rāstām_|
kṣaṇam ekam api vrajantu cāripramadānāṃ smaraṇīyatāṃ vilāsāḥ||45
śikhitāpavilīnameruśṛṅgasrutakārtasvaranirjharadraveṣu|
pravilaṅghita
sīmasaptasindhuplarṣamānāvanipīṭhamaṇḍaleṣu||46||
paripuñjitatāra
kaprasarpat pavanāghūrṇitasaptaviṣṭapeṣu|
gurugarjitapūritākhilāśāmu
khasaṃvartakameghamaṇḍaleṣu||47||
bhuvanapralayeṣu somasūryajvalanāneka
marudgaṇā viśantaḥ|
pṛthuvaktragabhīratālumūlaṃ bahudhā viśvasṛjo mayāsya dṛ
ṣṭāḥ||48||
avipannavibhāvasūcitatvaṃ dadhad uddīpitamīnaketu cakṣuḥ|
śriya
m āpadam uṣya citrabhedasphuṭaśṛṅgārarasaprabandhakalpam_||49||
dviṣatāmayati
ṣyatāyam eko bhuvanopaplavavadāyināṃ vadhe cit_|
samapatsyata nedṛśo nikārastada
yaṃ nākasadāṃ sadaiva tebhyaḥ||50||
bahudhā kim udīritena nātha tvadupekṣāvasare
ṇa daityalokaḥ|
sakalānapunaḥprarohahetoḥ smṛtiśeṣānamarānvidhāsyate sau||51||
upayuktamṛṇālasūtragarbhasthitir atrāhitabhītito marutvān|
apanidraya
tīti pakṣapātād iva yasyāmbujaṣaṇḍam uṣṇaraśmiḥ||52||
namucipramadālatā
su yasya smirapuṣpodgamaśobhitāṃ dadhānāḥ|
kuliśāgniśikhāhatā ivaite na yayu
r vibhramapallavāḥ praroham_||653|
avadhīritaghoravajravahner namucer niṣṭhurakaṇṭha
pīṭhamūlam_
gamitaṃ sapadi cchidaṃ mayeti mumucetīva jahāsa yasya phenaḥ||54||
punar apy aravindanālasūtrasthitim āsādya sa dānavendrabhīteḥ|
kraśimātiśayena
śokadīnas sa vikāsaspadatāṃ puraiti śakraḥ||55||
śikhini pralayaṃ krameṇa
nīte dviṣatāyodhanamūrdhni tad vadhūnām_|
sa bhaviṣyati dāhasatkriyāyai sphuṭam evā
nyamayo viyogavahniḥ||56||
pradhane nidhanaṃ prabhañjano pi prasabhaṃ dānavamaṇḍa
lena nītaḥ|
suranāthapurāvarodhanārīguruniśśvāsamayaḥ pravartate sau||57||
di
tijāstrakṛṣānutāpaśuṣkaḥ punar apy āpsyati nūnam ātmalābham_|
guruduẖkhabharā
varodhanastrīsruvadasrusrutanirjharaiḫ pracetāḥ||58||
vinihatya yamaṃ ca daityayodhā
narakadvārakavāṭasampuṭālīḥ|
dalayanti purā paretacakraprasabhākarṣaṇaha
rṣabaddhahāsāḥ||59||
iti ḍāmaramastu maiva tāvasvarakarṇoḍḍumarapraṇādaca
ṇḍam_|
raṇasindhutaraṇḍabāhudaṇḍā ripulakṣmīharaṇe bhaṭāḥ kramantām_||60||
rathakuñjaravājipattisainyaṃ prathamāṃ dikṣu rasātalodaraṃ vaḥ|
vidadhadbharana
mrabhūmitāmyatphaṇaphūtkānaladhūmadhūmragarbham_||61||
saṅkṣiptam etad iha durdha
radhairyadarpā-
dudvelavārinidhikampirataśailacakrāḥ|
nāyānti yāvad asurādhi
patidhvajinyas
tāvat kṣamaṃ tad abhiṣeṇanam indumauleḥ||62||
ākrāntibhugnabhuja
gendraphaṇāgrapīṭha-
pāriplavakṣititalā pṛtanā smarāreḥ|
prasthāpyatāṃ rūrudhuṣī
dinanāthavartma-
kalpāvasānajaladher iva vīcipaṅktiḥ||63||
udvṛttadānavakula
pralayotsavāya
devo yadaiva calitaḫ pṛtanāsahasraiḥ|
tadgrāsaghasmaratayā vivṛ
tothavaktram
abhyetya dhāvati tadaiva puro sya mṛtyuḥ||64||
helānirastaharihetivilū
nakaṇṭha-
pīṭhas surāripṛtanānikurumbham uccaiḥ|
prāpnotu sāmprataravigrahatām u
poḍha-
siṃhīsutānukṛtirarditacandrasūryaḥ||65||
kṣundantu dantaparighaprasabhābhighāta-
nirdhūtakāñcanaparāgapiśaṅgitāṅgāḥ|
vaprābhighātaghaṭitaẖ kariṇo
virugṇa-
kalpadrumaughaviṣamāni taṭāni meroḥ||66||
āvāsitasya śiśirāṃ
śubhṛto dhimeru
mandākinīhradajalaṃ vinimajjaneṣu|
kurvantu sainikavadhūja
natā mukhendu-
lāvaṇyakāntijitakāñcanapadmaśobhām_||67||
utpātā eva nū
naṃ sakaladitisutagrāsasaṃrambhadhāvan
mṛtyuvyādhūtakalpānalakapilaśikhā
vibhramolkākalāpāḥ|
śaṃsanty udvellaratnākarasalilarayādhmātabhīrādrirandhra-
dhvānais saṅgrāmagoṣṭhīmuditasvaravadhūcakrasañcārikāṃ vaḥ||68||
iti śrīma
hākavirājānakaratnaviracite haravijaye mahākāvye nandiṣeṇanayābhi
ṣeṇanavarṇano nāma pañcadaśas sargaḥ||