Kāvyamālā 22, OCR KOCR Kāvyamālā from OCR-Here only canto 3 Ratnākara Alaka Haravijaya Viṣamapadoddyota [Sanskrit in Latin script.] Digital unclear [record of ownership] [how it was acquired] Peter Pasedach

pañcadaśaḥ sargaḥ |

iti saṃhṛtasaṃyugābhiyoge sadasi vyomni payomucīva tasmin | abhigarjati sādhuvādakekākalakolāhalanīlakaṇṭhacakre || 1 ||

nandiṣeṇākhyo gaṇapatiḥ sarasvatīṃ sasarjeti paścadaśabhiḥ kulakam_ | sādhuvāda eva kekā tayā kalakolāhalo haraparivāro yatra tasmin sadasi niṣiddhayuddhodyoge tasmin puṣpahāse viṣaye garjati maurkhyam ālambite sati | yathā kekāmukharamayūravṛnde nabhasi meghe 'pi saṃhṛtaḥ saṃghaṭitaḥ samyagyugasya mithunasya || 1 ||

calite samarotsavāptikālapramadotphullavilocanāravindam | pralayānaladhāmadurnirīkṣyatviṣi saṃbhāvitapauruṣaṃ bhaṭaughe || 2 || 1. ‘valite’ kha.

2 ||

katham etad iti vyupāyacintābharayogāñcitamūrdhni śūnyadṛṣṭau | sthitavaty aparatra nītigarbhe sphuṭanimnonnatapṛṣṭhabhugnavakṣaḥ || 3 || 2. ‘vyapāya’ kha.

śūnyābhidhā dṛṣṭir yasya | aparasya taṭaughasya nimnam unnatapṛṣṭhaṃ bhugnaṃ ca vakṣa ābhugnakākhyaṃ yatra tat kṛtvā | ayaṃ ca bharatoddeśaḥ—‘kiṃcit pārśvānatagrīvaṃ śiro vijñeyam añcitam_ | samatārā samapuṭā niṣkampā śūnyadarśanā || bāhyārthāgrāhiṇī...syā śūnyā dṛṣṭiḥ prakīrtitā | nimnam unnatapṛṣṭhaṃ ca vyābhugnaṃ saṃślathaṃ tathā || ābhugnaṃ taduro jñeyam_’ || 3 ||

mukulīkṛtadṛṣṭi phullagaṇḍaṃ parivāhyāśu śiro mukhaṃ dadhāne | jaḍam aiḍaviḍe 'rimaṇḍalaśrīkṣayakaṇḍūbharaḍimbaḍambarasthe || 4 ||

‘sphuradāśliṣṭapakṣmāgrā mukulordhvapuṭāś citā | sukhāmīlitatārā ca mukulā dṛṣṭir ucyate || paryāyataḥ pārśvagataṃ śiraḥ syāt parivāhitam_’ iti | ripulakṣmyāḥ kṣayārthaṃ kaṇḍūbharo 'bhilāṣavṛddhir yatra sa ḍimbaḍambaro bāhuyuddhaprapañcas tat sthe dhanapatau sati | ḍimbaṃ tumulayuddham iti kecit_ || 4 ||

paradeśam upetya yasya bhītyānavamañjīrakamaṇḍalīsanātham | caraṇāmburuhaṃ vipakṣalokaḥ smarati sma vyasanāturaḥ puraṃdhryāḥ || 5 ||

avidyamānāvamam atyantaśreṣṭham_ | jīrakasyājājer maṇḍalībhiḥ sanātham_ | caraṇāmburuham api navo mañjīrako nūpura eva maṇḍalī tat sanātham_ || 5 ||

gamanād iva mantharatvam uccaiḥ paripāṇḍutvam ivācchagaṇḍabhāgāt | kṛśatā bhṛśam ādade ca madhyād iva yasyārinitambinīvapurbhiḥ || 6 || 1. ‘ādadhe’ kha.

mantharatvam ālasyam_ || 6 ||

parivṛttiparītahārivarṇasvaram abhyujjhitasaṃdhiyogam uccaiḥ | ripucakramanūṣmatāṃ dadhānaṃ sapadi prākṛtam eva yasya jajñe || 7 ||

hārī varṇaḥ śarīrakāntir yasya | parivṛttir dhūsaratā | svarasyāpi dainyayogaḥ | saṃdhir maittrī | ūṣmā darpaḥ | sapadi param anantaram eva | prākṛtaṃ vikṛṣṭam_ | atha ca ripucakram eva prākṛtaṃ prākṛtabhāṣām ayaṃ ca kāvyam iti ca rūpakam_ | tatra ca varṇānāṃ halāṃ svarāṇāṃ cākārādīnāmacāṃ viparyayaḥ kriyate | kvacit saṃdhikāryābhāvaś ca | ūṣmāṇau ṣaśau na prayujyete | uktaṃ hi—‘ṛṝḷḹ na santy atra ṅaṇanā api no pṛthak_ | na śaṣau na dvivacanaṃ caturthī dṛśyate kvacit_ ||’ iti || 7 ||

yudhi yena vivalgatā salīlaṃ karikumbhā galadacchamauktikaughāḥ | karavālasahāyabāhunā strīstanabhāraiḥ saha cakrire ripūṇām || 8 || 2. ‘stanabhāgaiḥ’ kha.

8 ||

sphuṭapakṣaparigraheṇa śaśvaddadhatāpy āhavamūrdhnyapakṣatitvam | kṣayakālanabhasvateva śailās tarasāpikṣata yeva vidviṣantaḥ || 9 || 3. ‘athāhava’ kha.

pakṣāḥ sahāyāḥ | apakṣatitvaṃ nirbādhatā | yaḥ parigṛhītapatattraḥ sa katham apakṣatir apakṣamūlaḥ syād iti tu virodhaḥ | apikṣata piṣṭāḥ | karmaṇi luṅ_ || 9 ||

yudhi valgati yatra tigmatejaḥpratipakṣās tamayapradoṣakhaḍge | ditijā bhujavīryasaṃpadoccair adaridrāsiṣur adrisāradehāḥ || 10 ||

tigmatejasas tīvrapratāpā ye ripavas tan nāśe jhag iti vyāpādakatvāt prakṛṣṭadoṣaḥ khaḍgo yasya | pratipakṣabhūtasya ca tigmāṃśoḥ pradoṣo rātrimukhamastamayahetuḥ || 10 ||

śriyam eti ca yasya khaḍgayaṣṭir vipulā pāṇḍuradantamaṇḍalāṅkā | uḍupāṇḍunijāṇḍapiṇḍaniryattimiravrātavidhūsaroragaśrīḥ || 11 ||

11 ||

prathayan bhujapādapālitasya sphuṭakeyūramadā(sā)raraśmibhaṅgyā | kadalīdalasaṃniveśam uccair iva durvāraparākramadvipasya || 12 || 4. ‘mudāra’ kha. 5. ‘durdhāra’ ka.

ālito baddhaḥ | madāro marakatam_ | saṃniveśaṃ veśma || 12 ||

bhuvanapralayānalas trilokīdahanāyeva śikhāvalīr vikīrṇāḥ | sa dadhat paripiṅgalā jaṭālīr gurusaṃrambhavidhūnitottamāṅgaḥ || 13 ||

13 ||

gurukāryavicāraṇāvitarkasphuradudvṛttapuṭāṃ dṛśaṃ dadhānaḥ | pramathādhipater nirākariṣyan giram aurjityavatīṃ vivṛtya kiṃcit || 14 || 1. ‘visṛjya’ ka.

vitarka ūhaḥ || 14 ||

daśanāṃśubhiṣeṇa nandiṣeṇaḥ śucinā darśitatīrakāśaśobhām | apamṛṣṭakalaṅkadoṣaramyām iti niścitya sarasvatīṃ sasarja || 15 ||

spaṣṭena dantāṃśuvyājena darśitā tīrasthakāśānām iva śobhā yasyāḥ | kalaṅko 'paśabdādir malaś ca | sarasvatī nadībhedo 'pi | sāpi tīrakāśaiḥ saśobhā || 15 ||

(pañcadaśabhiḥ kulakam_)

2. ‘pañcadaśabhiḥ’ iti kha-pustake nāsti. sphuritādharadhāturāgadhūlicchuritā dantamarīcayo 'sya śubhrāḥ | śucimānasanirjharābhirāmāṃ śriyam āsedur atho viniṣpatantyaḥ || 16 || 3. ‘sphuritā’ ka.

mānasaṃ saro 'pi || 16 ||

harasaṃsadi tasya cābhidhitsor giram uccair anabhiplutārthagurvīm | kakubhaḥ samavastrayann ivaitā daśanāṃśūtkaram induraśmigauram || 17 ||

anabhipluto gabhīraḥ | samavastrayan paridadhuḥ | ‘vastrāt samācchādane’| iti ṇic_ || 17 ||

anapekṣya bhavādṛśāṃ puro yal laghuvāgmitvam abhivyanakti mādṛk | aparādhyati tatra nūnam eṣā tad anāryā khalu kāryanimnataiva || 18 ||

anapekṣyāvicārya | nimnatā gāmbhīryam_ || 18 ||

pratipādayituṃ yad anyathārthān kuśalatvena jano vyavasyatīmān | sakalaḥ sa guṇo 'sya vāgmitāyāḥ satataṃ te punar ātmarūpaniṣṭhāḥ || 19 || 4. ‘imam_’ ka.

19 ||

nijaśaktiparikṣayeṇa loko bhayam eṣa vyavalambatāṃ nayākhyam | pṛthag eva parākramas tu siddhyai ghaṭate dordrumadarpadarpaṇo vaḥ || 20 ||

20 ||

ripuṇā vyavaropiteṣu dhāmnaḥ parimṛṣṭāvayavārthasaṃjñakeṣu | sakaleṣu kṛteṣu nākasatsu prasabhaṃ hrīpadavṛttijītiveṣu || 21 ||

ripuṇā sureṣv evaṃvidheṣu kṛteṣu adhunāpi kim udāsīnaṃ sthīyata iti daśabhiḥ kulakam_ | dhāmnaḥ svapadān nākād vyavaropiteṣu niṣkāsiteṣu, ata eva luptānugamā nāke sīdantīti saṃjñā yeṣām_ | vṛttir āhārapānādikam_ || 21 ||

asurījanakarṇapūralīlāvyavaluptāmalaratnapallaveṣu | suraśākhikadambakeṣu dūraṃ dṛḍhatāpāspadatām upāgateṣu || 22 || 1. ‘amarī’ ka.

tāpo duḥkham āpi || 22 ||

ditijāpahṛtāmarendrabandīratasākṣitvam upeyivad dadhatsu | vikasanmaṇipuṣpanetracakraṃ tridaśākrīḍalatāgṛhāntareṣu || 23 ||

23 ||

sphuṭalakṣmagavākṣamārganiryannavakālāgurudhūmaśāramadhyam | vidadhatsv iva maṇḍalaṃ himāṃśor apanīteṣu vimānamaṇḍaleṣu || 24 ||

24 ||

vinimagnasurāricakrakāntākucakāśmīrakapiñjarīkṛtāsu | vyavaropitaratnapaṅkajāsu tridaśodyānalatāravindinīṣu || 25 ||

kāśmīraṃ kuṅkamam_ || 25 ||

karalāṅgalanirdayāvakṛṣṭaprakaṭārāvavipakṣavāhinīke | halinīva hṛte himāṃśuśubhratviṣi dugdhodadhijanmani dvipendre || 26 ||

kara eva kare lāṅgalaṃ halam_ | vipakṣaḥ kalindācalo 'pi | vāhinī nadī yamunāpi || 26 ||

guruduḥkhabharānubandhakāṣṭhāruditocchūnavipāṭalekṣaṇāsu | sakalam ararājavṛndabandījanatāsu vyasanaughaviplutāsu || 27 ||

kāṣṭhā prakarṣaḥ || 27 ||

jagadapratimalladarpakaṇḍūbharasaṃbhinnabhuje bhujiṣyabhāvam | nayati prasabhaṃ prasāritejaḥprasare saṃprati devarājaśatrau || 28 ||

apratimallo 'nanyasadṛśaḥ | bhujiṣyabhāvo dāsatā || 28 ||

pratibaddhajayāśa indumaulau suraloke samam eva lokapālaiḥ | gamayaty api vāsaran kathaṃcid dayitāliṅganamaṅgalābhilāṣāt || 29 ||

āliṅganam eva durlabhatvān maṅgalam_ || 29 ||

adhunāpi kim āsyate jayaśrīrabhasākarṣaṇabaddhaniścayānām | nanu tāmyati mānasaṃ bhaṭānāṃ kim upāyāntaracintanāntarāyaiḥ || 30 ||

prayāṇaṃ kṣepaḥ (?) || 30 ||

(daśabhiḥ kulakam_)

2. ‘daśabhiḥ’ iti kha-pustake nāsti. anapekṣitakālayāpanānāṃ bhujadaṇḍe 'driśilāviśaṅkaṭāṃse | yugapan nivasanti sattvabhājām asisaṅgrāmajayaśriyo bhaṭānām || 31 ||

asisaṅgrāme jayaśrīḥ prāpyata ityarthaḥ || 31 ||

kṛtam eva hi mantracintaya vaḥ samarasyonmiṣataḥ śatāśripāṇeḥ | kavalīkurute yadastabhītir grahakallola upetya candrasūryau || 32 || 1. ‘śitāśripāṇeḥ’ ka.

śatāśri vajram_ | tatpāṇer indrasya | unmiṣataḥ paśyata evety anādare ṣaṣṭhī | grahakallolo rāhuḥ || 32 ||

yudhi daityapatau vijṛmbhamāṇe vayam āsiṣmahi yan nirastayatnāḥ | prabhuśāsanalābhaśūnyatāyāḥ pariṇāmaḥ kaṭukaḥ sudāruṇo 'yam || 33 ||

āsiṣmahi sthitāḥ || 33 ||

pinaṣāma kim āśu cūrṇapeṣaṃ vinimeṣāntarataḥ surāhitānām | iti candrakirīṭa dehyanujñāṃ tvadanudyogahatā hi no jayaśrīḥ || 34 ||

pinaṣāma cūrṇayāma | cūrṇasyeva pinaṣāma cūrṇapeṣam_ | ‘upamāne karmaṇi ca’ iti ṇamul_ | surāhitānām iti ‘jāsiniprahaṇa—’ iti ṣaṣṭhī || 34 ||

drutam ittham atarkite gate 'pi dvividhaṃ kālam aveta śauryaśauṇḍāḥ | samayākhyam upasthitaṃ raṇe naḥ suraśatroḥ samavartisaṃjñam anyam || 35 || 2. ‘anyat_’ ka.

he vikramāsaktāḥ, ittham avicārite 'pi gate kāle dvividhaṃ kālam upanatam aveta jānīta | asmākam avasarākhyam andhakasya yamasaṃjñakam_ || 35 ||

raṇamūrdhani daityarājalakṣmyā didaridrāsati nūnam andhako 'sau | yad anena kṛtāḥ prakupyatāṃ vo bhrukuṭībhaṅgataraṅgitā lalāṭāḥ || 36 || 3. ‘bhaṅgi’ ka.

didaridrāsatīty atra daridrāteḥ ‘asārvadhātuke’ iti lopo 'tra neṣyate | ‘didaridrāsatīty eke’ iti vacanāt_ || 36 ||

apajahnuvire yayāśu jahnos tanayāyāḥ patitā divo jalaughāḥ | sakalāsuravaṃśanāśahetus tava saikaiva jaṭāstu nātha muktā || 37 || 4. ‘hetoḥ’ ka.

nāśa eva hetuḥ | śatrukṣayodyatā hi śūrā yudhi jaṭāmokṣaṃ vitanvanti || 37 ||

raṇamūrdhni jayaśriyaṃ bhaṭaughe dṛḍham āśliṣṭavati dyulokanāryaḥ | suranātha bhavantu dūracintā madanākūtavighātabaddhamūrchāḥ || 38 || 5. ‘dūnacittā’ ka.

38 ||

kavacāni pinehivāṃsa ete samarāya pramathāḥ saghoragarjāḥ | kṣayakālaghanāghanaughaghaṭiṃ dadhatu vyoma javād vilaṅghayantaḥ || 39 || 6. ‘pramathāśmagauravarṇāḥ’ ka.

pinehivāṃso baddhavantaḥ | ‘vaṣṭi bhāgurirallopam avāpyor upasargayoḥ’ ity akāralopaḥ | ghanāghano navo meghaḥ | ghāṭiḥ sāmyam_ || 39 ||

gaṇanātha bhavantam utsukatvāt pariṣiṣvaṅkṣuraviślathaṃ jayaśrīḥ | pulakodgamakarkaśāṃ bibharti dhruvam āyodhanamūrdhni dehayaṣṭim || 40 ||

pariṣiṣvaṅkṣurāliṅgitum icchuḥ || 40 ||

sthiraniścitavairamānasena prabhutām apy adhijagmuṣā trilokyām | dviṣatā malinātmakena śaṃbhos timireṇeva na bhāsvato 'sti saṃdhiḥ || 41 ||

prabhutā vyāpakatvam api | malinātmakena sapāpenāpi | bhāsvān ravir api | saṃdhiḥ saṃśleṣo 'pi || 41 ||

bhajate hi na sādhyatāṃ sa sāmnā sakaloccheditayāptavān prabhutvam | niyataṃ vibudheṣu baddhavairā api tanmaṇḍalavartino na bhedyāḥ || 42 ||

42 ||

na tad asti jagattraye 'pi ratnaṃ na kṛtaṃ tena yad ātmasāt kilādau | bhavatāṃ tadupapradānasādhyāṃ sthitim īyād iti vārtam eva manye || 43 ||

vṛti saṃvṛtiḥ, tatra bhavaṃ vārtamatattvam_ | asāram iti yāvat_ || 43 ||

iti daṇḍa ihāvaśiṣyamāṇe sakalāḥ santu varūthinīcarā naḥ | sphuṭakuṭṭanavibhramāsayo 'mī suranārījanasaṃgameṣv arīṇām || 44 ||

kuṭṭanaṃ cūrṇanam_ | strīmelakaś ca kuṭṭanaḥ | tatsādṛśyaṃ sāmyam asurahṛtābhir apsarobhiḥ saha punaḥ samāgamajananāt_ || 44 ||

athavā kim amībhir indumaulir bhrukuṭībhinnalalāṭabhittir āstām | kṣaṇam ekam api vrajantu cāripramadānāṃ smaraṇīyatāṃ vilāsāḥ || 45 ||

45 ||

śikhitāpavilīnameruśṛṅgasrutakārtasvaranirjharadraveṣu | pravilaṅghitasīmasaptasindhuplavamagnāvanipīṭhamaṇḍaleṣu || 46 || 1. ‘plavamānā’ ka.

46 ||

paripuñjitatārakaprasarpatpavanāghūrṇitasaptaviṣṭapeṣu | gurugarjitapūritākhilāśāmukhasaṃvartakameghamaṇḍaleṣu || 47 ||

47 ||

bhuvanapralayeṣu somasūryajvalanānekamarudgaṇā viśantaḥ | pṛthuvaktragabhīratālumūlaṃ bahudhā viśvasṛjo mayāsya dṛṣṭāḥ || 48 ||

48 ||

(tilakam_)

avipannavibhāvasūcitatvaṃ dadhad uddīpitamīnaketu cakṣuḥ | śriyam āpad amuṣya citrabhedasphuṭaśṛṅgārarasaprabandhakalpam || 49 || 2. kha-pustake 'sya ślokasya pūrvārdhottarārdhayor vyatyayo 'sti.

vibhāvasur agniḥ | tasyāvipannasya sphītasyocitatvaṃ bibhrat_ | uddīpito jvalitaḥ kāmo yena | ataś ca bahubhiḥ saṃbhogaprathamābhilāṣavipralambhādibhir bhedaiḥ prasiddhasya śṛṅgārākhyasya rasasya yaḥ prabandho nāṭakādau niveśanaṃ tatsadṛśam_ | badhyamāno 'pi śṛṅgāraḥ saṃnihitair vibhāvair ālambanoddīpanarūpaiḥ kāraṇaiḥ sūcitatvaṃ prakaṭatāṃ dhatte | yad uktam_—‘vibhāvānubhāvavyabhicārisaṃyogād rasaniṣpattiḥ’ iti | uddīpitaś ca samedhitaḥ kāmo yena || 49 ||

dviṣatāmayatiṣyatāyameko bhuvanopaplavavadāyināṃ vadhe cet | samapatsyata nedṛśo nikāras tad ayaṃ nākasadāṃ sadaiva tebhyaḥ || 50 ||

50 ||

bahunā kim udīritena nātha tvadupekṣāvasareṇa daityalokaḥ | sakalān apunaḥprarohahetoḥ smṛtiśeṣānamarān vidhāsyate 'sau || 51 || 1. ‘bahudhā’ ka. 2. ‘hetuḥ’ ka.

51 ||

upayuktamṛṇālasūtragarbhasthitir atrāhitabhītito marutvān | apanidrayatīti pakṣapātād iva yasyāmbujakhaṇḍam uṣṇaraśmiḥ || 52 ||

sa śakro 'ndhakabhayād bhūyo 'pi padmanālavālasthitiṃ prāpyātikārśyāt savikāsāspadatāṃ puraiti āgamiṣyatīti saṃbandhaḥ | sūkṣmam api bisasūtraṃ tasya vistīrṇam āspadaṃ bhaviṣyatītyarthaḥ | etīti ‘yāvat purānipātayor laṭ_’ | ahito 'ndhakaḥ | marutvān indraḥ | namucir nāma daityaḥ sa sarvaśastrāṇām amavadhyo 'smīty āsāditavaro marutvatā tan nihitakuliśaśaktinā phenena hataḥ || 52 ||

namucipramadālatāsu yasya smitapuṣpodgamaśobhitāṃ dadhānāḥ | kuliśāgniśikhāhatā ivaite na yayur vibhramapallavāḥ praroham || 53 ||

53 ||

avadhīritaghoravajravahner namucer niṣṭhurakaṇṭhapīṭhamūlam | gamitaṃ sapadi cchidāṃ mayeti svarucetīva jahāsa yasya phenaḥ || 54 ||

54 ||

punar apy aravindanālasūtrasthitim āsādya sa dānavendrabhīteḥ | kraśimātiśayena śokadīnaḥ sa vikāsaspadatāṃ puraiti śakraḥ || 55 ||

55 ||

(cakkalakam_)

3. ‘caturbhiḥ kulakam_’ kha. śikhini pralayaṃ krameṇa nīte dviṣatāyodhanamūrdhni tad vadhūnām | sa bhaviṣyati dāhasatkriyāyai sphuṭam evānyamayo viyogavahniḥ || 56 ||

śikhinītyādi pañcabhiḥ kulakam_ | anyad rūpaṃ prakṛtaṃ yasya so 'nyamayaḥ || 56 ||

pradhane nidhanaṃ prabhañjano 'pi prasabhaṃ dānavamaṇḍalena nītaḥ | suranāthapurāvarodhanārīguruniḥśvāsamayaḥ pravartate 'sau || 57 ||

pradhane raṇe | prabhañjano vāyuḥ | avarodho 'ntaḥpuram_ || 57 ||

ditijāstrakṛśānutāpaśuṣkaḥ punar apy āpsyati nūnam ātmalābham | guruduḥkhabharāvarodhanastrīstravadasrasrutinirjharaiḥ pracetāḥ || 58 || 1. ‘punar eva’ kha. 2. ‘snuta’ ka.

58 ||

vinihatya yamaṃ ca daityayodhā narakadvārakavāṭasaṃpuṭālīḥ | dalayanti purā paretacakraprasabhākarṣaṇaharṣabaddhahāsāḥ || 59 ||

59 ||

iti ḍāmaramas tu maiva tāvat surakarṇoḍumarapraṇādacaṇḍam | raṇasindhutaraṇḍabāhudaṇḍā ripulakṣmīharaṇe bhaṭāḥ kramantām || 60 || 3. ‘saiva’ ka.

ḍāmaraṃ tumulam_ | uḍḍamaro bhīṣaṇaḥ | taraṇḍāḥ plavāḥ | kramantām utsahantām_ | ‘vṛttisarga—’ iti taṅ_ || 60 ||

(pañcabhiḥ kulakam_)

4. pañcabhir ityādi pustakadvaye 'pi nāsti. rathakuñjaravājipattisainyaṃ prathatāṃ dikṣu rasātalodaraṃ vaḥ | vidadhadbharanamrabhūmitāmyatphaṇiphūtkānaladhūmadhūmragarbham || 61 ||

61 ||

saṃkṣiptam etad iha durdharadhairyadarpā- d udvelavārinidhikampitaśailacakrāḥ | nāyānti yāvad asurādhipatidhvajinya- s tāvat kṣamaṃ tadabhiṣeṇanam indumauleḥ || 62 || 5. ‘daityadarpā’ kha.

saṃkṣiptam etad iha ayam atra saṃkṣepaḥ | durdharaṃ duḥsaham_ | udvelās tyaktamaryādāḥ | dhvajinī senā | tasyāsurādhipater abhiṣeṇanaṃ senayābhiyānam_ || 62 ||

ākrāntibhugnabhujagendraphaṇāgrapīṭha- pāriplavakṣititalā pṛtanā smarāreḥ | prasthāpyatāṃ rūrdhuṣī dinanāthavartma- kalpāvasānajaladher iva vīcipaṅktiḥ || 63 ||

prasthāpyatāṃ prasthānaṃ kāryatām_ | rurudhuṣī vyāpṛtavatī || 63 ||

udvṛttadānavakulapralayotsavāya devo yadaiva calitaḥ pṛtanāsahasraiḥ | tadgrāsaghasmaratayā vivṛtauṣṭhavaktra- m abhetya dhāvati tadaiva puro 'sya mṛtyuḥ || 64 ||

te dānavā eva kavalās teṣāṃ ghasmaratā adanaśīlatvam_ || 64 ||

helānirastaharihetivilūnakaṇṭha- pīṭhaḥ surāripṛtanānikurumba uccaiḥ | prāpnotu sāṃpratamavigrahatām upoḍha- siṃhīsutānukṛtir arditacandrasūryaḥ || 65 ||

harir indro viṣṇuś ca | vigraho virodhaḥ śarīraṃ ca || 65 ||

kṣundantu dantaparighaprasabhābhighāta- nirdhūtakāñcanaparāgapiśaṅgitāṅgāḥ | vaprābhighātaghaṭitāḥ kariṇo virugṇa- kalpadrumaughaviṣamāni taṭāni meroḥ || 66 || 1. ‘prasarābhighāta’ ka.

abhighātārthaṃ ghaṭitāḥ śliṣṭāḥ || 66 ||

āvāsitasya śiśirāṃśubhṛto 'dhimeru mandākinīhradajalaṃ vinimajjaneṣu | kurvantu sainikavadhūjanatā mukhendu- lāvaṇyakāntijitakāñcanapadmaśobham || 67 || 2. ‘śobhām_’ iti pustakadvayapāṭhaḥ.

śiśirāṃśubhṛtaḥ śaṃbhoḥ | hṛdaḥ pravāhaḥ || 67 ||

utpātā eva nūnaṃ sakaladitisutagrāsasaṃrambhadhāva- nmṛtyuvyādhūtakalpānalakapilaśikhāvibhramolkākalāpāḥ | śaṃsanty udvelaratnākarasalilarayādhmātatīrādrirandhra- dhvānaiḥ saṅgrāmagoṣṭhīmuditasuravadhūcakrasaṃcārikāṃ vaḥ || 68 || 3. ‘kapiśaśikhā’ kha. 4. ‘ulkābhirāmāḥ’ kha.

dhāvatā mṛtyunā dhūtāḥ kalpāgnivatkapilā yāś cūḍās tattulyā ulkākalāpā yeṣu | saṃcārikā dūtī || 68 ||

iti śrībālabṛhaspatyanujīvino vāgīśvarāṅkasya vidyādhipatyaparanāmno mahākave rājānakaśrīratnākarasya kṛtau ratnāṅke haravijaye mahākāvye nandiṣeṇanayābhiṣeṇanavarṇano nāma pañcadaśaḥ sargaḥ |

iti rājānakajayānakasūnor alakasya kṛtau haravijayaviṣamapadoddyote pañcadaśaḥ sargaḥ ||