Kāvyamālā 22, E Text Acharya K [description of manuscript] [author] [commentator] Haravijaya [title of commentary] [Sanskrit in Latin script.] HV-only Digital unclear [record of ownership] [how it was acquired] Peter Pasedach

pañcadaśaḥ sargaḥ

iti saṃhṛtasaṃyugābhiyoge sadasi vyomni payomucīva tasmin| abhigarjati sādhuvādakekākalakolāhalanīlakaṇṭhacakre||1|| calite samarotsavāptikālapramadotphullavilocanāravindam| pralayānaladhāmadurnirīkṣyatviṣi saṃbhāvitapauruṣaṃ bhaṭaughe||2|| kathametaditi vyupāyacintābharayogāñcitamūrdhni śūnyadṛṣṭau| sthitavatyaparatra nītigarbhe sphuṭanimnonnatapṛṣṭhabhugnavakṣaḥ||3|| mukulīkṛtadṛṣṭi phullagaṇḍaṃ parivāhyāśu śiro mukhaṃ dadhāne| jaḍamaiḍaviḍe 'rimaṇḍalaśrīkṣayakaṇḍūbharaḍimbaḍambarasthe||4|| paradeśamupetya yasya bhītyānavamañjīrakamaṇḍalīsanātham| caraṇāmburuhaṃ vipakṣalokaḥ smarati sma vyasanāturaḥ puraṃdhryāḥ||5|| gamanādiva mantharatvamuccaiḥ paripāṇḍutvamivācchagaṇḍabhāgāt| kṛśatā bhṛśamādade ca madhyādiva yasyārinitambinīvapurbhiḥ||6|| parivṛttiparītahārivarṇasvaramabhyujjhitasaṃdhiyogamuccaiḥ| ripucakramanūṣmatāṃ dadhānaṃ sapadi prākṛtameva yasya jajñe||7|| yudhi yena vivalgatā salīlaṃ karikumbhā galadacchamauktikaughāḥ| karavālasahāyabāhunā strīstanabhāraiḥ saha cakrire ripūṇām||8|| sphuṭapakṣaparigraheṇa śaśvaddadhatāpyāhavamūrdhnyapakṣatitvam| kṣayakālanabhasvateva śailāstarasāpikṣata yeva vidviṣantaḥ||9|| yudhi vargati yatra tigmatejaḥ pratipakṣāstamayapradoṣakhaḍge| ditijā bhujavīryasaṃpadoccairadaridrāsiṣuradrisāradehāḥ||10|| śriyameti ca yasya khaḍgayaṣṭirvipulā pāṇḍuradantamaṇḍalāṅkā| uḍupāṇḍunijāṇḍapiṇḍaniryattimiravrātavidhūsaroragaśrīḥ||11|| prathayanbhujapādapālitasya sphuṭakeyūramadā(sā)raraśmibhaṅgyā| kadalīdalasaṃniveśamuccairiva durvāraparākramadvipasya||12|| bhuvanapralayānalastrilokīdahanāyeva śikhāvalīrvikīrṇāḥ| sa dadhatparipiṅgalā jaṭālīrgurusaṃrambhavidhūnitottamāṅgaḥ||13|| gurukāryavicāraṇāvitarkasphuradudvṛttapuṭāṃ dṛśaṃ dadhānaḥ| pramathādhipaternirākariṣyangiramaurjityavatīṃ vivṛtya kiṃcit||14|| daśanāṃśubhiṣeṇa nandiṣeṇaḥ śucinā darśitatīrakāśaśobhām| apamṛṣṭakalaṅkadoṣaramyāmiti niścitya sarasvatīṃ sasarja||15||

(pañcadaśabhiḥ kulakam)

sphuritādharadhāturāgadhūlicchuritā dantamarīcayo 'sya śubhrāḥ| śucimānasanirjharābhirāmāṃ śriyamāseduratho viniṣpatantyaḥ||16|| harasaṃsadi tasya cābhidhitsorgiramuccairanabhiplutārthagurvīm| kakubhaḥ samavastrayannivaitā daśanāṃśūtkaraminduraśmigauram||17|| anapekṣya bhavādṛśāṃ puro yallaghuvāgmitvamabhivyanakti mādṛk| aparādhyati tatra nūnameṣā tadanāryā khalu kāryanimnataiva||18|| pratipādayituṃ yadanyathārthānkuśalatvena jano vyavasyatīmān| sakalaḥ sa guṇo 'sya vāgmitāyāḥ satataṃ te punarātmarūpaniṣṭhāḥ||19|| nijaśaktiparikṣayeṇa loko bhayameṣa vyavalambatāṃ nayākhyam| pṛthageva parākramastu siddhyai ghaṭate dordrumadarpadarpaṇo vaḥ||20|| ripuṇā vyavaropiteṣu dhāmnaḥ parimṛṣṭāvayavārthasaṃjñakeṣu| sakaleṣu kṛteṣu nākasatsu prasabhaṃ hrīpadavṛttijītiveṣu||21|| asurījanakarṇapūralīlāvyavaluptāmalaratnapallaveṣu| suraśākhikadambakeṣu dūraṃ dṛḍhatāpāspadatāmupāgateṣu||22|| ditijāpahṛtāmarendrabandīratasākṣitvamupeyivaddadhatsu| vikasanmaṇipuṣpanetracakraṃ tridaśākrīḍalatāgṛhāntareṣu||23|| sphuṭalakṣmagavākṣamārganiryannavakālāgurudhūmaśāramadhyam| vidadhatsviva maṇḍalaṃ himāṃśorapanīteṣu vimānamaṇḍaleṣu||24|| vinimagnasurāricakrakāntākucakāśmīrakapiñjarīkṛtāsu| vyavaropitaratnapaṅkajāsu tridaśodyānalatāravindinīṣu||25|| karalāṅgalanirdayāvakṛṣṭaprakaṭārāvavipakṣavāhinīke| halinīva hṛte himāṃśuśubhratviṣi dugdhodadhijanmani dvipendre||26|| guruduḥkhabharānubandhakāṣṭhāruditocchūnavipāṭalekṣaṇāsu| sakalamararājavṛndabandījanatāsu vyasanaughaviplutāsu||27|| jagadapratimalladarpakaṇḍūbharasaṃbhinnabhuje bhujiṣyabhāvam| nayati prasabhaṃ prasāritejaḥprasare saṃprati devarājaśatrau||28|| pratibaddhajayāśa indumaulau suraloke samameva lokapālaiḥ| gamayatyapi vāsarankathaṃciddayitāliṅganamaṅgalābhilāṣāt||29|| adhunāpi kimāsyate jayaśrīrabhasākarṣaṇabaddhaniśrayānām| nanu tāmyati mānasaṃ bhaṭānāṃ kimupāyāntaracintanāntarāyaiḥ||30||

(daśabhiḥ kulakam)

anapekṣitakālayāpanānāṃ bhujadaṇḍe 'driśilāviśaṅkaṭāṃse| yugapannivasanti sattvabhājāmasisaṅgrāmajayaśriyo bhaṭānām||31|| kṛtameva hi mantracintaya vaḥ samarasyonmiṣataḥ śatāśripāṇeḥ| kavalīkurute yadastabhītirgrahakallola upetya candrasūryau||32|| yudhi daityapatau vijṛmbhamāṇe vayamāsiṣmahi yannirastayatnāḥ| prabhuśāsanalābhaśūnyatāyāḥ pariṇāmaḥ kaṭukaḥ sudāruṇo 'yam||33|| pinaṣāma kimāśu cūrṇapeṣaṃ vinimeṣāntarataḥ surāhitānām| iti candrakirīṭa dehyanujñāṃ tvadanudyogahatā hi no jayaśrīḥ||34|| durtamitthamatarkite gate 'pi dvividhaṃ kālamaveta śauryaśauṇḍāḥ| samayākhyamupasthitaṃ raṇe naḥ suraśatroḥ samavartisaṃjñamanyam||35|| raṇamūrdhani daityarājalakṣmyā didaridrāsati nūnamandhako 'sau| yadanena kṛtāḥ prakupyatāṃ vo bhrukuṭībhaṅgataraṅgitā lalāṭāḥ||36|| apajahnuvire yayāśu jahnostanayāyāḥ patitā divo jalaughāḥ| sakalāsuravaṃśanāśahetustava saikaiva jaṭāstu nātha muktā||37|| raṇamūrdhni jayaśriyaṃ bhaṭaughe dṛḍhamāśliṣṭavati dyulokanāryaḥ| suranātha bhavantu dūracintā madanākūtavighātabaddhamūrchāḥ||38|| kavacāni pinehivāṃsa ete samarāya pramathāḥ saghoragarjāḥ| kṣayakālaghanāghanaughaghaṭiṃ dadhatu vyoma javādvilaṅghayantaḥ||39|| gaṇanātha bhavantamutsukatvātpariṣiṣvaṅkṣuraviślathaṃ jayaśrīḥ| pulakodgamakarkaśāṃ bibharti dhruvamāyodhanamūrdhni dehayaṣṭim||40|| sthiraniścitavairamānasena prabhutāmapyadhijagmuṣā trilokyām| dviṣatā malinātmakena śaṃbhostimireṇeva na bhāsvato 'sti saṃdhiḥ||41|| bhajate hi na sādhyatāṃ sa sāmnā sakaloccheditayāptavānprabhutvam| niyataṃ vibudheṣu baddhavairā api tanmaṇḍalavartino na bhedyāḥ||42|| na tadasti jagattraye 'pi ratnaṃ na kṛtaṃ tena yadātmasātkilādau| bhavatāṃ tadupapradānasādhyāṃ sthitimīyāditi vārtameva manye||43|| iti daṇḍa ihāvaśiṣyamāṇe sakalāḥ santu varūthinīcarā naḥ| sphuṭakuṭṭanavibhramāsayo 'mī suranārījanasaṃgameṣvarīṇām||44|| athavā kimamībhirindumaulirbhrukuṭībhinnalalāṭabhittirāstām| kṣaṇamekamapi vrajantu cāripramadānāṃ smaraṇīyatāṃ vilāsāḥ||45|| śikhitāpavilīnameruśṛṅgasrutakārtasvaranirjharadraveṣu| pravilaṅghitasīmasaptasindhuplavamagnāvanipīṭhamaṇḍaleṣu||46|| paripuñjitatārakaprasarpatpavanāghūrṇitasaptaviṣṭapeṣu| gurugarjitapūritākhilāśāmukhasaṃvartakameghamaṇḍaleṣu||47|| bhuvanapralayeṣu somasūryajvalanānekamarudgaṇā viśantaḥ| pṛthuvaktragabhīratālumūlaṃ bahudhā viśvasṛjo mayāsya dṛṣṭāḥ||48||

(tilakam)

avipannavibhāvasūcitatvaṃ dadhaduddīpitamīnaketu cakṣuḥ| śriyamāpadamuṣya citrabhedasphuṭaśṛṅgārarasaprabandhakalpam||49|| dviṣatāmayatiṣyatāyameko bhuvanopaplavavadāyināṃ vadhe cet| samapatsyata nedṛśo nikārastadayaṃ nākasadāṃ sadaiva tebhyaḥ||50|| bahunā kimudīritena nātha tvadupekṣāvasareṇa daityalokaḥ| sakalānapunaḥprarohahetoḥ smṛtiśeṣānamarānvidhāsyate 'sau||51|| upayuktamṛṇālasūtragarbhasthitiratrāhitabhītito marutvān| apanidrayatīti pakṣapātādiva yasyāmbujakhaṇḍamuṣṇaraśmiḥ||52|| namucipramadālatāsu yasya smitapuṣpodgamaśobhitāṃ dadhānāḥ| kuliśāgniśikhāhatā ivaite na yayurvibhramapallavāḥ praroham||53|| avadhīritaghoravajravahnernamucerniṣṭhurakaṇṭhapīṭhamūlam| gamitaṃ sapadi cchidāṃ mayeti svarucetīva jahāsa yasya phenaḥ||54|| punarapyaravindanālasūtrasthitimāsādya sa dānavendrabhīteḥ| kraśimātiśayena śokadīnaḥ sa vikāsaspadatāṃ puraiti śakraḥ||55||

(cakkalakam)

śikhini pralayaṃ krameṇa nīte dviṣatāyodhanamūrdhni tadvadhūnām| sa bhaviṣyati dāhasatkriyāyai sphuṭamevānyamayo viyogavahniḥ||56|| pradhane nidhanaṃ prabhañjano 'pi prasabhaṃ dānavamaṇḍalena nītaḥ| suranāthapurāvarodhanārīguruniḥśvāsamayaḥ pravartate 'sau||57|| ditijāstrakṛśānutāpaśuṣkaḥ punarapyāpsyati nūnamātmalābham| guruduḥkhabharāvarodhanastrīstravadastrastrutinirjharaiḥ pracetāḥ||58|| vinihatya yamaṃ ca daityayodhā narakadvārakavāṭasaṃpuṭālīḥ| dalayanti purā paretacakraprasabhākarṣaṇaharṣabaddhahāsāḥ||59|| iti ḍāmaramastu maiva tāvatsurakarṇoḍumarapraṇādacaṇḍam| raṇasindhutaraṇḍabāhudaṇḍā ripulakṣmīharaṇe bhaṭāḥ kramantām||60||

(pañcabhiḥ kulakam)

rathakuñjaravājipattisainyaṃ prathatāṃ dikṣu rasātalodaraṃ vaḥ| vidadhadbharanamrabhūmitāmyatphaṇiphūtkānaladhūmadhūmragarbham||61|| saṃkṣiptametadiha durdharadhairyadarpā- dudvelavārinidhikampitaśailacakrāḥ| nāyānti yāvadasurādhipatidhvajinya- stāvatkṣamaṃ tadabhiṣeṇanamindumauleḥ||62|| ākrāntibhugnabhujagendraphaṇāgrapīṭha- pāriplavakṣititalā pṛtanā smarāreḥ| prasthāpyatāṃ rūrdhuṣī dinanāthavartma- kalpāvasānajaladheriva vicipaṅktiḥ||63|| udvṛttadānavakulapralayotsavāya devo yadaiva calitaḥ pṛtanāsahastraiḥ| tadgrāsaghasmaratayā vivṛtauṣṭhavaktra- mabhetya dhāvati tadaiva puro 'sya mṛtyuḥ||64|| helānirastaharihetivilūnakaṇṭha- pīṭhaḥ surāriṣṭatanānikurumba uccaiḥ| prāpnotu sāṃpratamavigrahatāmupoḍha- siṃhīsutānukṛtirarditacandrasūryaḥ||65|| kṣundantu dantaparighaprasabhābhighāta- nirdhūtakāñcanaparāgapiśaṅgitāṅgāḥ| vaprābhighātaghaṭitāḥ kariṇo virugṇa- kalpadrumaughaviṣamāni taṭāni meroḥ||66|| āvāsitasya śiśirāṃ'subhṛto 'dhimeru mandākinīhradajalaṃ vinimajjaneṣu| kurvantu sainikavadhūjanatā mukhendu- lāvaṇyakāntijitakāñcanapadmaśobham||67|| utpātā eva nūnaṃ sakaladitisutagrāsasaṃrambhadhāva- nmṛtyuvyādhūtakalpānalakapilaśikhāvibhramorkākalāpāḥ| śaṃsantyudvelaratnākarasalilarayādhmātatīrādrirandhra- dhvānaiḥ saṅgrāmagoṣṭhīmuditasuravadhūcakrasaṃcārikāṃ vaḥ||68||

iti śrībālabṛhaspatyanujīvino vāgīśvarāṅkasya vidyādhipatyaparanāmno mahākave rājānakaśrīratnākarasya kṛtau ratnāṅke haravijaye mahākāvye nandiṣeṇanayābhiṣeṇanavarṇano nāma pañcadaśaḥ sargaḥ|