Jinabhadrasurijñānabhaṇḍāra Jaisalmer 408 J Jaisalmer 408. XXX FIX HEADER XXX Ratnākara Haravijaya Sanskrit in Devanāgarī script. HV-only ba and va not distinguished. 1228 Patan Peter Pasedach

[floral] || cha ||

iti saṃhṛtasaṃyugābhiyoge sadasi vyomni payomudīva tasmin| abhigarjjati sādhuvādakekākalakolāhalanīlakaṃṭhacakre|| calito sama¦rotsavāptikālapramadotphullavilocanāraviṃdaṃ| pralayānaladhāmadurnnirīkṣyatviṣi saṃbhāvitapauruṣaṃ baṭaughe|| katham etad iti vyapāyacintabharayogāṃcitamūrddhni śūnyadṛṣṭau| sthitavaty apara nī¦tigarbhaṃ| sphuṭanimnonnatapṛṣṭhabhugnavaḥ¯|| mukulīkṛtadṛṣṭi phullagaṃḍaṃ parivāhyāśi śiro mukhaṃ dadhāne| jaḍamaiḍaviḍe 'rimaṃḍalaśrīkṣayakaṃḍūbharaḍiṃbaḍaṃbarasthe|| paradeśam upetya yasya bhītyānavamaṃjīrakamaṃḍalīsanāthaṃ| caraṇāṃburuhaṃ vipakṣalokaḥ smarati sma vyasanāturaḥ puraṃdhre|| gamanād iva maṃtharatvam uccaiḥ paripāṃḍutvam ivācchagaṃḍabhāgāt| kṛśatā bhṛśamādadeva madhyādiva yasyārinitaṃbinīvapurbhiḥ|| parīvarttaparītahārivarṇṇasvaram apy ujjhitasaṃdhiyogamuccaiḥ| ripucakramanvaṣmatāṃ dadhānaṃ sapadi prākṛtam eva yasya jajñe| yudhi yena vivalgitā sala karikuṃbhārggaladacchamauktikaughāḥ| karavālasahāyabāhunā strīstanabhārau saha cakrire ripūṇāṃ|| sphuṭapakṣaparigraheṇa saśvaddadhatāpy aābahavamūrḍhnyapakṣatitvaṃ| kṣayakālanabhasvataiva śailāstanasāpikṣata yena vidviṣaṃtaḥ yudhi valgati yatra tigmatejaḥ pratipakṣāstamayapradoṣakhaḍge| ditijā bhujavīryasaṃpadoccairadaridrāsisuradrisāradehāḥ| śriyam eti ca yasya khaḍgayaṣṭir vikaṭā pāṃḍuradaṃtamaṃḍalāṃkā| uḍupāṃḍunijāṃḍapiṃḍaniryaṃtimiravrātavidhūsaroragaśrīḥ prathayan_bhujapādapālitasya sphurakeyūramararaśmibhaṃgyā|| kadalīvanasaṃniveśam uccair iva durvvāraparākramadviṣasya| bhuvanapralayānilastrilokīdahanāyeva śikhāvalīvikīrṇṇāḥ| sa dadhat_paripiṃgalā jaṭālīgurusaṃraṃbhavidhūnitottamāṃgaḥ| gurukāryavicāraṇāvitarkkasphuradudvṛttapuṭāṃ dṛśe dadhānaḥ| prathamādhipaternirākariṣyan_girimaurjityavatāṃ vivṛtya kiṃcit|| daśanāṃśumiṣeṇa naṃdiṣeṇa śucirā darśitatīrakāśaśobhāṃ| apamṛṣṭakalaṃkadoṣaramyām iti niścitya sarasvatīṃ sasarjja|

sphuritādharadhāturāgadhūlicchuritāḥ daṃtamarīcayo 'sya śubhrāḥ| śucimānasanirjharābhirāmāṃ śriyaṃmāseduravau viniṣpataṃtaḥ|| harasaṃsadi tasya cābhidhitsorgurumuccairanabhiplutārthagurvvīṃ| kakubhaḥ samavastrāyannivaitad deśanāṃsūtkarabiṃduraśmigauraṃ| anapekṣya bhavādṛśaṃ puro yallaghuvāgmitvam abhivyanakti mādṛk| aparādhyati tatra tatra nūnam eṣā tadanāryānimnataiva|| pratipādayituṃ yadanyathārthān_kuśalatvena jano vyava¦syatīmān| sakalaḥ sa guṇo 'smi vāgmitāyāḥ satataṃ te punarātmarūpaniṣṭhāḥ| nijaśaktiparikṣayena loko bhayam eva vyavalaṃbatāṃ nayākhyaṃ| pṛthag eva parākramas tu siddhyaiva ghaṭate dorddrumadarppadarppaṇo vaḥ|| ripuṇā vyaparopaneṣu nāmnaḥ parimṛṣṭāvayavārthasaṃjñakeṣu| sakaleṣu kṛteṣu nākasatsu prabhavaṃ hrīpadavṛttijīviteṣu|| asurījanakarṇṇapūrālīlāvyavaluptāmalapa¦llaveṣu| surasākhikadaṃbakeṣu dūraṃ dṛḍhatāpāsyadatām upāgateṣu|| ditijāpahṛtāmareṃdrabaṃdīratisākṣitvam upeyivaddadhatsu| vikasan_maṇipuṣpanetracakraṃ tridaśākrīḍalatāgṛhāṃtareṣu| sphuṭalakṣmagavākṣamārganiryannavakālāgurudhūmasāramadhyaṃ| vidadhatsv iva caṃdramaṃḍalaṃ himāṃśorapanīteṣu vimānamaṃḍaleṣu| vinimagnasurāricakrakāṃtākuśakāśmī¦rakapiṃjarīkṛtāsu| vyavaropitaratnapaṃkajāsu tridaśodyānatalāraviṃdinīṣu| karalāṃgalāvakṛṣṭaprakaṭārāvipakṣavāhinīke| phalinīva hrite himāṃśuśubhratviṣi dugdhodadhija¦nmani dvipeṃdre| guruduḥkhabhavānubaṃdhakāṣṭhāditocchūnavipāṭalekṣaṇāsu| sakalāmararājavṛṃdabaṃdījanatāsu vyasanoghaviplavāsu| jagadapratimalladarppakaṃḍūbharasaṃbhinnabhuje bhujivyabhāṃvā nayati prasabhaṃ prasāritejaḥprasāritejaḥprasaro saṃprati devarājaśatrau| pratibaddhajayāśa iṃdumaulau suraloke samam eva lokapālaiḥ| gamayaty api vāsaran_kathaṃcid dayitāliṃganamaṃgalābhilāṣāṃ|| adhunāpi kim āsyate jayaśrīrabhasākarṣaṇaniścayānāṃ| nanu bhāṣyati mānasaṃ bhaṭānāṃ kimupāyāṃtaraciṃtanāṃtarāyaiḥ|

anapekṣitakālayāpanānāṃ¦ bhujadaṃḍe 'driśilāviśaṃkaṭāṃśe|| yugapannivasaṃti satvabhājāmasisaṃgrāmajayaśriyo bhaṭānāṃ| kṛtam eva hi maṃtraciṃtaya vaḥ sasurasyonmiṣataḥ śatāśripāṇeḥ|| kavalī¦kurute yadastabhītir grahakallola upātya caṃdrasūryau| yudhi daityapatau vijṛṃbhamāṇe vayaḥ mahi yannirastayatnāḥ| prabhuśāsanalābhaśūnyatāyā pariṇāmaḥ kaṭuka sadā꣹꣹ruṇo 'yat| pinaśāma kimāsu cūrṇṇapeṣaṃ nimeṣāṃtarataḥ surāhitānāṃ| iti caṃdrakirīṭa dehyanujñāṃ tvadanudyogahitā hi no jayaśrīḥ|| drutamitthavitarkkite gate 'pi dvividhaṃ kālamaveta śauryagaṃḍāḥ|꣹ ꣹samayākhyam upasthitaṃ raṇe naḥ suramaṃtroḥ samavarttisaṃjñāmanyat| raṇamūrvvadhi daityarājalakṣmyā didaridrāsati nūnam andhako 'sau| yadanena kṛtāḥ prakupyatāṃ vo bhrukuṭībhaṃgataraṃgitā lalāṭāḥ|| apajahnuvire yayāśu jahnostanayāyāḥ patitāy divo jalaughāḥ| sakalāsuravaṃśanāśahetos tava saikaiva jaṭāstu nātha muktā| raṇamūrddhni jayaśriyaṃ bhaṭoghe dṛḍhamāśliṣṭavati dyulokanāthaḥ| suranātha bhavaṃtu dūnaciṃtā madanākūruvighātabaddhamūrcchāḥ|| pavanāni minebhivāṃsa ete samarāya pramathāḥ saghoragarjjaḥ| kṣayakālaghanāghanaughaghaṭiṃ dadhatu vyoma yavādvilaṃghayannaḥ| gaṇanātha bhavaṃtam utsukatvāt_| pariṣiṣṭhaṃkṣaraviślathaṃ jayaśrīḥ| pulakodgamakarkkasāṃ bibhartti dhruvamāyodhanapūrvvi dehayaṣṭiṃ| sthiraniścitanairamānasena prabhutām apy avijagmuṣā vilokyāt| dviṣatā malinātmakena śaṃbhostimirenidha na bhāsvato 'sti saṃdhiḥ|| ojate nahi sādhyatāṃ sa sāsmā sakaloccheditayāptavān_prabhutvaṃ| niyataṃ vibudheṣu baddhavairā api tanmaṃḍalavarttino na bhedyāḥ| na tadasti jagattraye 'pi ratnaṃ na kṛtaṃ tena yadātmasātkilādau| bhava¦tāṃ tadupapradānasaṃdhyāṃ sthitimeyāditi vārttam eva manye| iti daṃḍa ihāvaśiṣyamāṇe sakalāḥ saṃtu varūthinīcarā naḥ| sphuṭakuṭṭanavibhramāśayāmī suranārījanasaṃgameśvarīṇāṃ|| athavā kimamībhir iṃdumaulirbhrukuṭībhir nnalalāṭabhittirāstāt| kṣaṇam ekamayaṃ vrajaṃtu vāripramadānāṃ smaraṇīyatāṃ vilāsāḥ| śikhitāpavilīnametaśṛṃgaśrutakārttasvaranirjjharadraveṣu| pratilaṃghitasīmasaptasiṃdhuplavamayāvanipīṭhamaṃḍaleṣu|| pariyuṃjitanārakaprasarppatsavanāghūrṇṇitasaptaviṣṭapeṣu| gurugarjitapūritākhilāśāmukhasaṃvarttakameghamaṃḍaleṣu| bhuvanapralayeṣu somasūryajvalanānekamarudgaṇā viṣaṃtaḥ| pṛthavaktragabhīratālumūlaṃ bahudhā viśvasṛjo mayāsya dṛṣṭāḥ||

śriyamāpadamuṣya citrabhedasphuṭaśṛṃgārara¦saprabaṃdhakalpaṃ| avipannavibhāvam ucitatvaṃ dadham uddīpitamīnaketu cakṣuḥ| dviṣatānayatiṣyatāyameko bhuvanopaplavadāyināṃ ca vaṃcet| samapatsyata nedṛśo nikārastadayaṃ nākasadāṃ sadaiva tebhyaḥ bahunā kimudīritena nātha tvadupekṣāvasareṇa daityalokaḥ| sakalānapunaprarohaheto smṛtiśeṣānamarānvidhāsyate 'sau| upayukta¦mṛṇālasūtragarbhasthitiratrāhitabhītito maratvāt| apanidrayatīti pakṣapātādiva yasyāṃbujaṣaṃḍapuṣṇaraśmiḥ| namucipramadālatāsu yasya smitapuṣpodgamaśobhitaṃ dadadhānāḥ| kuliśāgniśikhāhatā ivaite na yayudhibhramapallavāḥ| prarohat|| avadhīritaghoravajravahner nnamuceniṣṭhurakaṃṭhapīṭhamūlaṃ| gamitaṃ sapadi cchatāṃ mayeti svatacetīva jahāsa yasya phenaḥ| punar apy araviṃdanālasūtrasthitimāsādya sa dānaveṃdra|bhīteḥ| krasimātiśayena śokadīnaḥ| sa vikāsaspadatāṃ puraiti śakraḥ|

śikhini pralayaṃ krameṇa nīter dviṣatāyodhanamūrddhni¦ tadvadhūnāṃ| sa bhaviṣyati dāhasatkriyāyai sphuṭam evānyamayaṃ viyogavahniḥ|| pradhane nidhanaṃ prabhaṃjano 'pi prasabhaṃ donavamaṃḍalena nītaḥ| suranāthapurāvabodhanānārīguruniḥśāsamayaḥ pravartta¦ 'sau|| ditijāsu kṛśānutāpaśuṣkaḥ punar apy āpsyati nūnam ātmalāghāṃ guruduḥkhabharāvarodhanastrīsravadasraśrut_nirjharaiḥ pracetāḥ|| vinihatya yamaṃ ca daityayodhā narakadvārakavā¦ṭasaṃpuṭālīḥ| dalayaṃti purā parerucakraprasabhākarṣaṇaharṣabaddhahāsāḥ| iti ḍāmaramastu maiva tāvatsuraka¯¯marapramādacaṃḍaṃ| raṇam iva taraṃḍabāhudaṃḍā ripulakṣmīharaṇe bhaṭāḥ kramaṃtā||

ratha¦kuṃjaravājipattisainyaṃ prathatārdikṣu rasātalo vaḥ| vidadhata¯¯ranabhūmitaphaṇiphūtkānaladhūmadhūmragarbbhaṃ| saṃkṣiptam etad iha durddharadaityadarppād udvelavārinidhikaṃpitaśailacakrāḥ| nāyāṃti yāvad asurādhipatidhvajinyas tāvat kṣamaṃ tadabhiṣeṇanam iṃdumauleḥ|| ākrāṃtibhugnabhujageṃdraphaṇāgrapīḍha- pāriplavakṣititalā pṛtanā parāre| prasthāpyatāṃ ruruvuṣī dinanāthadharmma- kalpāvasānajaladher iva vīcibhaṃkti| udvṛttadānavakulapralayotsavāya devo yadaiva calitaḥ pṛtanāsahasraiḥ| udgrāsaghasmaratayā vidhṛtoṣṭhavaktram abhyetya dhāvati tad eva paro 'sya mṛtyuḥ|| helānirastaharihetivilūnakaṃṭha- pīṭhaḥ surāripṛtanānikuruṣvam uccaiḥ prāpnotu sāṃpratamavigrahatām upoḍha- siṃhīsutānukṛtir iṃditacaṃdrasūryāḥ|| kṣurmaṃtu daṃtaparighaprasabhābhighāta- nirddhūtakāṃcanaparāgapigaṃsitāṃgāḥ| vaprābhighātaghaṭitāḥ kariṇo virugṇa- kalpadrumaughaviṣamāni taṭāni meroḥ|| āvāsitasya śiśirāṃśubhṛto 'dhameta maṃdākinīhradajalaṃ vinimajjaneṣu| kurvvaṃtu mainikavadhūjanatā mukheṃdu- lāvaṇyakāṃtijitakāṃcanapadmaśobhaṃ|| utpāta eva nūnaṃ sakaladitisutagrāsasaṃraṃbhadhāvan_ mṛtyuvyādhūtakalpānalakaṃpilaśikhāvibhramolkākalāpāḥ| saṃsaty udvelaratnākarasalilarayādhmātatīrādriraṃdhra- dhvānaiḥ saṃgrāmamīṣṭhommuditasuravadhūcakrasaṃcārikā vaḥ||

cha ||

haravijaye mahākāvye naṃdiṣeṇasaṃbhāṣaṇo nāma paṃca¦daśaḥ sargaḥ||