[floral] || cha ||
iti saṃhṛtasaṃyugābhiyoge sadasi vyomni payomudīva tasmin|
abhigarjjati sādhuvādakekākalakolāhalanīlakaṃṭhacakre||
calito sama¦rotsavāptikālapramadotphullavilocanāraviṃdaṃ|
pralayānaladhāmadurnnirīkṣyatviṣi saṃbhāvitapauruṣaṃ baṭaughe||
katham etad iti vyapāyacintabharayogāṃcitamūrddhni śūnyadṛṣṭau|
sthitavaty apara nī¦
tigarbhaṃ| sphuṭanimnonnatapṛṣṭhabhugnavaḥ¯||
mukulīkṛtadṛṣṭi phullagaṃḍaṃ parivāhyāśi śiro mukhaṃ dadhāne|
jaḍamaiḍaviḍe 'rimaṃḍalaśrīkṣayakaṃḍūbharaḍiṃbaḍaṃbarasthe||
paradeśam upetya yasya bhītyānavamaṃjīrakamaṃḍalīsaṃnāthaṃ|
caraṇāṃburuhaṃ vipakṣalokaḥ smarati sma vyasanāturaḥ puraṃdhre||
gamanād iva maṃtharatvam uccaiḥ paripāṃḍutvam ivācchagaṃḍabhāgāt|
kṛśatā bhṛśamādadeva madhyādiva yasyārinitaṃbinīvapurbhiḥ||
parīvarttaparītahārivarṇṇasvaram apy ujjhitasaṃdhiyogamuccaiḥ|
ripucakramanvaṣmatāṃ dadhānaṃ sapadi prākṛtam eva yasya jajñe|
yudhi yena vivalgi
tā salīlaṃ karikuṃbhārggaladacchamauktikaughāḥ|
karavālasahāyabāhunā strīstanabhārau saha cakrire ripūṇāṃ||
sphuṭapakṣaparigraheṇa saśvaddadhatāpy aābahavamūrḍhnyapakṣatitvaṃ|
kṣayakālanabhasvataiva śailāstanasāpikṣata yena vidviṣaṃtaḥ
yudhi valgati yatra tigmatejaḥ pratipakṣāstamayapradoṣakhaḍge|
ditijā bhujavīryasaṃpadoccairadaridrāsisuradrisāradehāḥ|
śriyam eti ca yasya khaḍgayaṣṭir vikaṭā pāṃḍuradaṃtamaṃḍalāṃkā|
uḍupāṃḍunijāṃḍapiṃḍaniryaṃtimiravrātavidhūsaroragaśrīḥ
prathayan_bhujapādapālitasya sphurakeyūramadāraraśmibhaṃgyā||
kada
līvanasaṃniveśam uccair iva durvvāraparākramadviṣasya|
bhuvanapralayānilastrilokīdahanāyeva śikhāvalīvikīrṇṇāḥ|
sa dadhat_paripiṃgalā jaṭālīgurusaṃraṃbhavidhūnitottamāṃgaḥ|
gurukāryavicāraṇāvitarkkasphuradudvṛttapuṭāṃ dṛśe dadhānaḥ|
prathamādhipaternirākariṣyan_girimaurjityavatāṃ vivṛtya kiṃcit||
daśanāṃśumiṣeṇa naṃdiṣeṇa śucirā darśitatīrakāśaśobhāṃ|
apamṛṣṭakalaṃkadoṣaramyām iti niścitya sarasvatīṃ sasarjja|
sphuritādharadhāturāgadhūlicchuritāḥ daṃtamarīcayo 'sya śubhrāḥ|꣹
śucimānasanirjharābhirāmāṃ śriyaṃmāseduravau viniṣpataṃtaḥ||
harasaṃsadi tasya cābhidhitsorgurumuccairanabhiplutārthagurvvīṃ|
kakubhaḥ samavastrāyannivaitad deśanāṃsūtkarabiṃduraśmigauraṃ|
anapekṣya bhavādṛśaṃ puro yallaghuvāgmitvam abhivyanakti mādṛk|
aparādhyati tatra tatra nūnam eṣā tadanāryānimnataiva||
pratipādayituṃ yadanyathārthān_kuśalatvena jano vyava¦syatīmān|
sakalaḥ sa guṇo 'smi vāgmitāyāḥ satataṃ te punarātmarūpaniṣṭhāḥ|
nijaśaktiparikṣayena loko bhayam eva vyavalaṃbatāṃ nayākhyaṃ|
pṛthag eva parākramas tu siddhyaiva ghaṭate dorddrumadarppa
darppaṇo vaḥ||
ripuṇā vyaparopaneṣu nāmnaḥ parimṛṣṭāvayavārthasaṃjñakeṣu|
sakaleṣu kṛteṣu nākasatsu prabhavaṃ hrīpadavṛttijīviteṣu||
asurījanakarṇṇapūrālīlāvyavaluptāmalapa¦llaveṣu|
surasākhikadaṃbakeṣu dūraṃ dṛḍhatāpāsyadatām upāgateṣu||
ditijāpahṛtāmareṃdrabaṃdīratisākṣitvam upeyivaddadhatsu|
vikasan_maṇipuṣpanetracakraṃ tridaśākrīḍalatāgṛhāṃtareṣu|
sphuṭalakṣmagavākṣamārganiryannavakālāgurudhūmasāramadhyaṃ|
vidadhatsv iva caṃdramaṃḍalaṃ himāṃśorapanīteṣu vimānamaṃḍaleṣu|
vinimagnasurāricakrakāṃtākuśakāśmī¦
rakapiṃjarīkṛtāsu|
vyavaropitaratnapaṃkajāsu tridaśodyānatalāraviṃdinīṣu|
karalāṃgalāvakṛṣṭaprakaṭārāvipakṣavāhinīke|
phalinīva hrite himāṃśuśubhratviṣi dugdhodadhija¦nmani dvipeṃdre|
guruduḥkhabhavānubaṃdhakāṣṭhāditocchūnavipāṭalekṣaṇāsu|
sakalāmararājavṛṃdabaṃdījanatāsu vyasanoghaviplavāsu|
jagadapratimalladarppakaṃḍūbharasaṃbhinnabhuje bhujivyabhāṃvā
nayati prasabhaṃ prasāritejaḥprasāṃritejaḥprasaro saṃprati devarājaśatrau|
pratibaddhajayāśa iṃdumaulau suraloke samam eva lokapālaiḥ|
gamayaty api vāsaran_kathaṃcid da
yitāliṃganamaṃgalābhilāṣāṃ||
adhunāpi kim āsyate jayaśrīrabhasākarṣaṇaniścayānāṃ|
nanu bhāṣyati mānasaṃ bhaṭānāṃ kimupāyāṃtaraciṃtanāṃtarāyaiḥ|
anapekṣitakālayāpanānāṃ¦ bhujadaṃḍe 'driśilāviśaṃkaṭāṃśe||
yugapannivasaṃti satvabhājāmasisaṃgrāmajayaśriyo bhaṭānāṃ|
kṛtam eva hi maṃtraciṃtaya vaḥ sasurasyonmiṣataḥ śatāśripāṇeḥ||
kavalī¦kurute yadastabhītir grahakallola upātya caṃdrasūryau|
yudhi daityapatau vijṛṃbhamāṇe vayaḥ mahi yannirastayatnāḥ|
prabhuśāsanalābhaśūnyatāyā pariṇāmaḥ kaṭuka sadā꣹꣹ruṇo 'yat|
pinaśāma kimāsu cūrṇṇapeṣaṃ nimeṣāṃtarataḥ surāhitānāṃ|
iti caṃdrakirīṭa dehyanujñāṃ tvadanudyogahitā hi no jayaśrīḥ||
drutamitthavitarkkite gate 'pi dvividhaṃ kālamaveta śauryagaṃḍāḥ|꣹
꣹samayākhyam upasthitaṃ raṇe naḥ suramaṃtroḥ samavarttisaṃjñāmanyat|
raṇamūrvvadhi daityarājalakṣmyā didaridrāsati nūnam andhako 'sau|
yadanena kṛtāḥ prakupyatāṃ vo bhrukuṭībhaṃgataraṃgitā lalāṭāḥ||
apajahnuvire yayāśu jahnostanayāyāḥ patitāy divo jalaughāḥ|
sakalāsuravaṃśanāśahetos tava saikaiva jaṭāstu nātha muktā|
raṇamūrddhni jayaśriyaṃ bhaṭoghe dṛḍhamāśliṣṭavati dyulokanāthaḥ|
suranātha bhavaṃtu dūnaciṃtā madanākūruvighātabaddhamūrcchāḥ||
pavanāni minebhivāṃ
sa ete samarāya pramathāḥ saghoragarjjaḥ|
kṣayakālaghanāghanaughaghaṭiṃ dadhatu vyoma yavādvilaṃghayannaḥ|
gaṇanātha bhavaṃtam utsukatvāt_| pariṣiṣṭhaṃkṣaraviślathaṃ jayaśrīḥ|
pulakodgamakarkkasāṃ bibhartti dhruvamāyodhanapūrvvi dehayaṣṭiṃ|
sthiraniścitanairamānasena prabhutām apy avijagmuṣā vilokyāt|
dviṣatā malinātmakena śaṃbhostimirenidha na bhāsvato 'sti saṃdhiḥ||
ojate nahi sādhyatāṃ sa sāsmā sakaloccheditayāptavān_prabhutvaṃ|
niyataṃ vibudheṣu baddhavairā api tanmaṃḍalavarttino na bhedyāḥ|
na tadasti jagattraye 'pi ratnaṃ na kṛtaṃ tena yadātmasātkilādau|
bhava¦
tāṃ tadupapradānasaṃdhyāṃ sthitimeyāditi vārttam eva manye|
iti daṃḍa ihāvaśiṣyamāṇe sakalāḥ saṃtu varūthinīcarā naḥ|
sphuṭakuṭṭanavibhramāśayāmī suranārījanasaṃgameśvarīṇāṃ||
athavā kimamībhir iṃdumaulirbhrukuṭībhir nnalalāṭabhittirāstāt|
kṣaṇam ekamayaṃ vrajaṃtu vāripramadānāṃ smaraṇīyatāṃ vilāsāḥ|
śikhitāpavilīnametaśṛṃgaśrutakārttasvaranirjjharadraveṣu|
pratilaṃghitasīmasaptasiṃdhuplavamayāvanipīṭhamaṃḍaleṣu||
pariyuṃjitanārakaprasarppatsavanāghūrṇṇitasaptaviṣṭapeṣu|
gurugarjitapūritākhilāśāmukhasaṃvarttaka
meghamaṃḍaleṣu|
bhuvanapralayeṣu somasūryajvalanānekamarudgaṇā viṣaṃtaḥ|
pṛthavaktragabhīratālumūlaṃ bahudhā viśvasṛjo mayāsya dṛṣṭāḥ||
śriyamāpadamuṣya citrabhedasphuṭaśṛṃgārara¦saprabaṃdhakalpaṃ|
avipannavibhāvam ucitatvaṃ dadham uddīpitamīnaketu cakṣuḥ|
dviṣatānayatiṣyatāyameko bhuvanopaplavadāyināṃ ca vaṃcet|
samapatsyata nedṛśo nikārastadayaṃ nākasadāṃ sadaiva tebhyaḥ
bahunā kimudīritena nātha tvadupekṣāvasareṇa daityalokaḥ|
sakalānapunaprarohaheto smṛtiśeṣānamarānvidhāsyate 'sau|
upayukta¦
mṛṇālasūtragarbhasthitiratrāhitabhītito maratvāt|
apanidrayatīti pakṣapātādiva yasyāṃbujaṣaṃḍapuṣṇaraśmiḥ|
namucipramadālatāsu yasya smitapuṣpodgamaśobhitaṃ dadadhānāḥ|
kuliśāgniśikhāhatā ivaite na yayudhibhramapallavāḥ| prarohat||
avadhīritaghoravajravahner nnamuceniṣṭhurakaṃṭhapīṭhamūlaṃ|
gamitaṃ sapadi cchatāṃ mayeti svatacetīva jahāsa yasya phenaḥ|
punar apy araviṃdanālasūtrasthitimāsādya sa dānaveṃdra|bhīteḥ|
krasimātiśayena śokadīnaḥ| sa vikāsaspadatāṃ puraiti śakraḥ|
śikhini pralayaṃ krameṇa nīter dviṣatāyodhanamūrddhni¦ tadvadhūnāṃ|
sa bhaviṣyati dāhasatkriyāyai sphuṭam evānyamayaṃ viyogavahniḥ||
pradhane nidhanaṃ prabhaṃjano 'pi prasabhaṃ donavamaṃḍalena nītaḥ|
suranāthapurāvabodhanānārīguruniḥśāsamayaḥ pravartta¦ 'sau||
ditijāsu kṛśānutāpaśuṣkaḥ punar apy āpsyati nūnam ātmalāghāṃ
guruduḥkhabharāvarodhanastrīsravadasraśrut_nirjharaiḥ pracetāḥ||
vinihatya yamaṃ ca daityayodhā narakadvārakavā¦ṭasaṃpuṭālīḥ|
dalayaṃti purā parerucakraprasabhākarṣaṇaharṣabaddhahāsāḥ|
iti ḍāmaramastu maiva tāvatsuraka¯¯marapramādacaṃḍaṃ|
raṇam iva taraṃḍabāhudaṃḍā ripulakṣmīharaṇe bhaṭāḥ kramaṃtā||
ratha¦
kuṃjaravājipattisainyaṃ prathatārdikṣu rasātalo vaḥ|
vidadhata¯¯ranabhūmitaphaṇiphūtkānaladhūmadhūmragarbbhaṃ|
saṃkṣiptam etad iha durddharadaityadarppād
udvelavārinidhikaṃpitaśailacakrāḥ|
nāyāṃti yāvad asurādhipatidhvajinyas
tāvat kṣamaṃ tadabhiṣeṇanam iṃdumauleḥ||
ākrāṃtibhugnabhujageṃdraphaṇāgrapīḍha-
pāriplavakṣititalā pṛtanā parāre|
prasthāpyatāṃ ruruvuṣī dinanāthadharmma-
kalpāvasānajaladher iva vīcibhaṃktiṃḥ|
udvṛttadānavakulapralayotsavāya
devo yadaiva calitaḥ pṛtanāsahasraiḥ|
udgrāsaghasmaratayā vidhṛtoṣṭhavaktram
abhyetya dhāvati tad eva paro 'sya mṛtyuḥ||
helānirastaharihetivilūnakaṃṭha-
pīṭhaḥ surāripṛtanānikuruṣvam uccaiḥ
prāpnotu sāṃpratamavigrahatām upoḍha-
siṃhīsutānukṛtir iṃditacaṃdrasūryāḥ||
kṣurmaṃtu daṃtaparighaprasabhābhighāta-
nirddhūtakāṃcanaparāgapigaṃsitāṃgāḥ|
vaprābhighātaghaṭitāḥ kariṇo virugṇa-
kalpadrumaughaviṣamāni taṭāni meroḥ||
āvāsitasya śiśirāṃśubhṛto 'dhameta
maṃdākinīhradajalaṃ vinimajjaneṣu|
kurvvaṃtu mainikavadhūjanatā mukheṃdu-
lāvaṇyakāṃtijitakāṃcanapadmaśobhaṃ||
utpāta eva nūnaṃ sakaladitisutagrāsasaṃraṃbhadhāvan_
mṛtyuvyādhūtakalpānalakaṃpilaśikhāvibhramo
lkākalāpāḥ|
saṃsaty udvelaratnākarasalilarayādhmātatīrādriraṃdhra-
dhvānaiḥ saṃgrāmamīṣṭhommuditasuravadhūcakrasaṃcārikā vaḥ||
cha ||
haravijaye mahākāvye naṃdiṣeṇasaṃbhāṣaṇo nāma paṃca¦daśaḥ sargaḥ||