||oṁ namo gaṇādhipataye namaḥ||
ityaṭṭahāsavacanād atha jṛ
mbhamāṇa-
saṃrambhabhīṣaṇatarabhrukuṭīvibhaṅgam_|
caṇḍeśvareṇa nijadehabharā
vaśīrṇa-
māṇikyapīṭhanibiḍāśrayasandhi cele||1||
nirvyūḍhasaṅgarabharasya
kareṇa bāhoẖ
keyūraśoṇamaṇidīdhitidhātudigdham_|
kumbhasthalaṃ karipate
r iva tīvramanyu-
rāsphālayat sapuruṣadhvanimaṃsapīṭham_||2||
kārṣāṇavī karapuṭo
nmalanādanalpa-
kopasya piṅgitadig antaram utpatantī|
ulkeva tasya sakalāsu
racakravāla-
sarvapraṇāśapiśunā śuśubhe śubhārciḥ||3||
tasyāgravartibhir a
lakṣyata tīvrakopa-
saṃrambhavibhramabhṛtas suracakravālaiḥ|
ākṛṣṭipāśatulanāṃ dadha
tī vipakṣa-
pakṣaśriyaḥ kuṭilitā surasaṃsadi bhrūḥ||4||
tiryag vivartanavaladvi
kaṭāṃsakūṭa-
helāvimardarabhasotthitadhūmalekham_
kaṇṭhaṃ dadhat prakṛtiniṣṭhura
kālakūṭa-
kūṭāsitacchavim ivendukalākirīṭaḥ||5||
keyūraśoṇamakarī
maṇicakravāla-
niryatprabhāruṇitamauktikakarṇapūrāḥ|
kṣīrodasindhur iva gau
raruciḫ pravāla-
vallīprabhāvalayalaṅghitapheṇacakraḥ||6||
nirmucya dhūrjaṭi
sadasyabhilaṅghyatauṣṭha-
bālapravālaviṭapāṅkurakoṭibhāgam_
kopānalākuli
taśra|rdharadhairyasindhu-
phenacchaṭāpaṭalavibhramam aṭṭahāsam_||7||
ākopakampita
śirās sahasojjihāsur
āpṛcchyamāna iva mānimanāstirtikṣām_|
vākyaṃ jagā
da gaṇanātha nutipragalbham atyūrjitaṃ raṇayāntaratattvavedī||8|| cakkalakam_||
prajñāṃ namāmi bhuvaneṣu vicitrarūpām
ādyāṃ giraṃ ca sakalavyavahārahetum_|
vaktuṃ yadāśrayavaśena mamāpi dhairya-
mukte tvayāpi gaṇanāyaka nītigarbham_||
9||
mārgatraye py avihataprasarā manojña-
śabdaśrutiś śucitayānugatāñcitaśrīḥ|
jahnor ivāśu tanayā ghaṭamānakarṇa-
dhārā manoharati kasya satāṃ na vāṇī||10||
suptaprabuddhavadanargalam unmiṣanti
yāsu śrutāṣu sudhiyām api dhīvikalpāḥ|
ścyotanti tāẖ kim api tanmadhu hṛdy arūpam
a¯¯ giraś śravaṇahārigabhīrabandhaḥ||11||
kāryaṃ suniścitam upekṣipatīha mantra-
carcāsu nītinipuṇaḫ pariṇāmaramyam_
bījaṃ prajāvapatir uvāpa tad arghyam apsu
yasmād adas samudabhūtkamalāsanāṇḍa
m_||12||
ślāghyāṃ vikāsaghaṭanāṃ vacaseyuṣā tvam
ābibhratā daśanadīdhitipa
kṣmalakṣmīm_
śaṃsāspadatvam upajagmitha saumya kalpa-
śākhīva ratnakusumasta
vakena nūnam_||13||
vākyaṃ tava śravaṇahāri vinirgataṃ yad
etad gaṇādhipa mukhā
n na tad asti citram_
āhlādahetumaniśaṃ na jagattrayasya
syandiṣyate katham ivā
mṛtam indubimbāt_||14||
manye vidhātum abudhātra sarasvatīti
līlāgṛhītavi
kacāruṇapuṇḍarīkam_
saṃskārakāryavaśapuñjitasaptaloka-
jihvāvitā
nam iva hastatalaṃ vahantī||15||
ukte tvayāpi pariniṣṭhinītigarbham
itthaṃ vika
lpaśatasaṅkulatām avāpte|
vaktavyam eva hi mayā saviśeṣam atra
naivāsti kiñci
d anapāśritatāratamyam_||16||
dordaṇḍadarparabhasapratibaddhavṛttim
utsāham utsasṛ
juṣāṃ bhajatāṃ ca nītim_|
nyakṣeṇa kāryagahanaṃ viṣamīkaroti
puṃsām upāyakalanā
ghanamārutaughaḥ||17||
brahmāpy udīrayatu sāma samīkadarpād
bhedaṃ jarad vraṇamu
khāni ca yāntvalaṃ vaḥ|
dānaṃ mataṅgajaghaṭā vitarantvamanda-
dūrikṛto yudhi mayā
ditijeṣu daṇḍaḥ||18||
te mandavīryagatayaḥ sphuṭamanya yeva
sāmādimantharaparā
kramam āsate ye|
ye tu prasahya dalayanti vipakṣacakram
ākramya te jagati khaḍgavi
ṣāṇakalpāḥ||19||
eko guṇo guṇaśatād api tāvad eṣa
sampraty ananyasadṛśaḥ
kim ivātra ṣaḍbhiḥ|
yenendusundarayaśaḫ paṭalātapatra-
daṇḍatvam eti tava pīvara eṣa
bāhuḥ||20||
eṣā viḍambitabhujaṅgam abhogakāśa-
kārśyāṅkamadhyaviṣam asthitimandarādriḥ|
ekaiva yatra guhahastagatā vibhāti
śaktiś ca tatra tisṛbhiẖ kim ivāpa
rābhiḥ||21||
preṅkhac chikhaṇḍabharaśobhivapuẖ kalinda-
kanyāhradaśriyamagādha
tayā dadhātunaṃ|
śakto raṇe dalayituṃ pracalākiketur
ahnāya kāliyam ivā
hitam acyutaśrīḥ||22||
saṅgrāmavāsabhavane niyataṃ niṣaṇṇā
nissaṃśayaṃ vida
dhati pratipakṣalakṣmīm_|
asaṃhikāṃ caraṇayoẖ karikumbhapīṭha-
pīnonnatasta
nakṛtāspadayos samarthāḥ||23||
āropyate bhaṭajanena śarāsanāgra-
koṭiṃ samī
kabhuvi yo guṇabandhapāśaḥ|
ākṛṣya tena tarasā taralatvam āptā
saṃyamyate dṛḍha
taraṃ pratipakṣalakṣmīḥ||24||
tejasvino nanu vidheyam iyatpinaṣṭi
duṣṭātmanāṃ
yad anapekṣitadeśakālaḥ|
daivānubhāvavaśato vanagocaro pi
kiṃ śrīphalaṃ ka
thayatāparathā na bhuṅkte||25||
deśo na so sti na kṛtasthitir eṣaṃ yatra
kālaṃ vibho
ḫ praṇudataḥtadapekṣayā kim_|
mithyāvikalpajanitārivināśavighna-
nighna
ẖ kim evam adhunāśritaśaṅkamāddhe||26||
kṣīṇo pi dūram avalambata eva nūnam
avyā
hatāṃ jagati kāryadhurāṃ mahasvī|
kiṃ locanotsavavidhāyikalāvaśeṣa-
rūpo
pi śītakiraṇaḥ kurute na rātrim_||27||
ambhonidhiṃ pralayakālavilaṅghi
tātma-
maryādamastamayaniṣprabham uṣṇaraśmim_|
ālokya dhīramanaso hṛdayena nūna
m
uccair hasanti vipadi sthiradhairyarūpāḥ||28||
utprekṣya nūnam abhaye pi bhayaṃ nisarga-
bhīrurnitāntam upagacchati viklavatvam_|
pañcatvam eti nitarāṃ sacikitsito hi
śaṅkāviṣavyatikareṇa vimūrchitas san_||29||
vistīrṇatādi gaganodadhibhū
bhṛtāṃ yaś
cakre sa saṅkaṭamanās sphuṭam anya eva|
yena vyadhāyi mahatāṃ hṛdayeṣv a
nāpta-
paryantavṛtti tad asāv aparo sti vedhā||30||
jṛmbhāparītavadanāḥ śvasitānuba
ndha-
bhājaḫ prakampivapuṣo ruṇarūkṣanetrāḥ|
roṣajvarākuladhiyas subhaṭāḥ kṛpāṇa-
dhārājalaṃ samabhilaṣyatha he na kasmāt_||31||
krodhānalasya hṛdayaṃ bhrukuṭer bhru
vaś ca
dantacchadā daśanakoṭivilaṅghanānām_|
skandhāś ca nirdayakarābhihater bha
ṭā vaḥ
svādhīnagocaratayaiva diśanti hāsam_||32||
helānirastapavanā guru
samprahāra-
rīḍhāsahā surabhaṭāḫ paṭatāṃ vahantī|
uccai raṭis sapadi śītalatāṃ karoti
hūtkeva vaktravisṛtoṣmajuṣāṃ dviṣāṃ vaḥ||33||
saṃvāditāmajahato dalitādri
kūṭaẖ
kalpakṣayaprasṛtacaṇḍasamīraṇānām_
kasmin nirargalabhujārgalacaṇḍa
darpa-
niṣpiṣṭadānavabhaṭā na cakāstha saṅkhye||34||
kretuṃ yaśāṃsi samarāpaṇi
ṣu pragalbham
induprabhādhavalabhāṃsi kṛtaspṛhāṇām_
ceto dunoti bhavatām anutā
pahetuẖ
kasmāt pareṇa kṛta eṣa na mānabhaṅgaḥ||35||
saṃhārakālaśikhitīvrata
ro pi manyu-
ruttaṃsalūniphala eva sa eṣa jātaḥ|
chinnā itīva bhavatāṃ kiraṇacchaṭā
bhir
ete hasanti maṇikuṭṭimasīmni hārāḥ||36||
svacchaṃ suvṛttam anurāgi haridva
yasya
līlāgṛhītam adhunāpi yaśaḫ prakāśam_|
śvāsānilā malinayanti
na bāhudaṇḍa-
darpaśriyo lalirtavibhramadarpaṇaṃ vaḥ||37||
śauryaśriyā nahi
daridritha saṃyugeṣu
pāraṃ gatās stha ca dhiyā nayamārgasindhoḥ|
chinnaṃ kim atra bhavatāṃ
yadalīkaśaurya-
śauṭīryaśātravanikāradaśāṃ sahadhve||38||
unmūlitakṣiti
bhṛtāṃ sahasā sahelaṃ
suskandhatāṃ ca dadhatām apareritānām_|
vistīrṇamambaram i
va pralayānalānāṃ
saṅgrāmavartma bhavatāṃ hi vihāramārgaḥ||39||
saṃvidrate jaga
ti ke na yathāśu yūyam
āśākarīndrakarapīvarabāhudaṇḍāḥ|
līlāvarugṇadṛ
ḍhasandhicaturmukhāṇḍa-
khaṇḍadvayaṃ viparivartayituṃ samarthāḥ||40||
unmūli
tāmarabhuvāṃ raṇasaṅkaṭeṣu
śakyaṃ na vaḥ kalayituṃ hṛdayaṃ pareṣām_|
abhyuddhṛta
kṣitibhṛtāṃ pralayagameṣu
niṣkampam eva gaganaṃ hi samīraṇānām_||41||
āka
rṇya durviṣaham apy ariviprakāram
itthaṃ nayāntaritanāmabhayopagūḍhāḥ|
hastābhi
ghātakṛtarandhrapathaiḫ pṛthivyā
jihrītha kiṃ na sahasā talam apraviṣṭāḥ||42||
rū
ḍhā ciraṃ bhuvanakānanacakravāla-
mūle vipāṇḍurayaśasstabakojjvalaśrīḥ|
kasmā
t karoti bhavatām adhunā na moham
eṣātatāyiviṣapādapakīrtivallī||43||
daitya
pratāpatapanātapa eṣa tāpam
abhyuddhṛtāmaravadhūvadanendukāntiḥ|
kasmān na vaḥ pra
kurute vinikocitendu-
raśmicchaṭādhavalakīrtikumudvatīkaḥ||44||
mandīka
roti bhavatām asurapratāpa-
vahniḥ kṣaṇād bhuvanamandirakoṭarasthām_
kīrtiṃ ni
rargalatareṇa viṣoṣmaṇāśu
dīpaprabhām iva bhujaṅgam adṛṣṭipātaḥ||45||
saṅkalpa eṣa raṇadurlalitaḥ kṣaṇena
vācātra kālamusulasya vipūrito naḥ|
mandāki
nīṃ prathitapuṇyaguṇāṃ vihāya
ratnākaraṃ ka iva pūrayituṃ kṣamo nyaḥ||46||
sampaśyato
ntaram ihāsumatāṃ visāri-
satvaṃ balād adhikam ity api me vitarkaḥ|
siṃho nipāta
yati caṇḍacapeṭayaiva
pṛṣṭhena tūdvahati kuñjaram aṣṭapādaḥ||47||
gaṃbhīraśiñjita
ravaśravaṇotthabhīti
na śyat kuraṅgakakulasya karālamūrteḥ|
lābho sti kaḥ kaṭhinaku
ñjaracakravāla-
kumbhasthalīvidalanād aparo mṛgāreḥ||48||
śabdāntarāṇi kha
lu santi pṛthag vidhāni
yair vyāptam eva jagad avyatikīrṇarūpaiḥ|
dānāmbu śoṣaya
ti yaẖ kariṇāṃ śruto pi
ko py anya eva hariṇādhipates sa nādaḥ||49||
helāvinirji
taripusphuṭaśauryalakṣmī-
līlāniketavikaṭonnatacandraśālām_
vistāriṇīṃ
subhaṭavaṃśahimādrigaṅgāṃ
kīrtiṃ na yānti raṇavartmani tīrthakākāḥ||50||
aprā
ptahāripariṇāmaguṇā kadācid
ā janmano virasā mama sā daśābhūt_
kiṃ nīra
sā jalapṛṣajjaladherupaiti
muktāphalatvam iha śuktipuṭāntareṣu||51||
saṅgrā
malābharabhasena bhadṭais salīlam
āsphālitāś ca jayakuñjarakumbhabhāgāḥ|
nā
kaukasāṃ vigalitāś ca vipakṣacakra-
sīmantinīstanataṭāspadatārahāraḥ||52||
ni
striṃśaghātadalitadvipakumbhapīṭha-
nirmuktamauktikagaṇaprakarāvakīrṇe|
sa
ṅgrāmavāsabhavane bhimatā jigīṣo-
stīkṣṇaiś śilīmukhanakhair vaśam eti lakṣmīḥ||53
pratyagraratnakiraṇacchuraṇābhirāmam
ambhodhinīlam abhito dhivasaty abhīkṣṇam_|
vakṣassthalaṃ madhuripor iva tīkṣṇavartma-
paṭṭaṃ pariplavatayā rahitādritā śrīḥ||54|
saṃvādinī niyatam asya surārideha-
cchāyeti cañcalatayā rahitātra lakṣmīḥ|
śaṅke
śarad gagananīlarucau kṛpāṇa-
paṭṭe nuraktahṛdayāracayat pratiṣṭhām_||55||
u
tsṛjya ṣaṭcaraṇacāraṇacakravāla-
gītastutāṃ tavakuśeṣayakośaśayyām_|
vīrānurāgarabhasena vasaty abhīkṣṇaṃ
śaṅke salīlam asipattravane pi lakṣmīḥ||56||
dordaṇḍanirjitaripor jagati prasaṅga-
labhyeṣu nāsti vibhaveṣu kadācid āsthā|
te
jasvinaḥ karajajarjaritebhakumbha-
kūṭasya mauktikagaṇeṣu harer ivāryāḥ||57||
vyāghātaviplutamaho vidhuraṃ vataitad
asthānasambhramatiraskṛtadhairyabandhāḥ|
yūyaṃ yad evam adhunā bhujaśālino pi
grāsīkṛtā viṣamanītipiśācikābhiḥ||58||
utti
ṣṭhatāsurapateś śarakāṇḍapāṇḍu-
cchāyāni saṃprati yaśāṃsi hatasya saṅkhye|
dhautāñja
nāstrasalilaplutatatpurandhri-
gaṇḍasthalāni ca malīmasatāṃ vrajantu||59||
dai
tyādhirājamakarālayaloḍanāya
saṃrambhiṇo mayi jayāmṛtalābhahetoḥ|
āro
payantu vibudhā bhasmīśa tāvad
adyaiva mandaram ivātanukūrmapṛṣṭhe||60||
ślāghya
s sa eva kalaśo bhuvaneṣu yasmād
utthāya vandyamahimā surakāryahetoḥ|
ambhodhi
m ekaculakena vivartamāna-
vaikuṇṭhakūrmaśaphareṇa papāvagastyaḥ||61||
hetoẖ ku
to py asadṛśād uditā garīyaẖ
kāryaṃ nisargaguravas sphuṭam ārabhante|
utthāya kiṃ na
kalaśād api sindhunātham
udvīcimālam api badbhagavānagastyaḥ||62||
kṣmāma
ṇḍalaṃ sakalam eva saratnarāśi-
vistārinemivalayaṃ raṇabaddhakakṣyaḥ|
cakrīkaro
ti subhaṭaḥ śravaṇāntakṛṣṭam
aurvīlatena dhanuṣā samam eva nūnam_||63||
baddhā
spadā ditijanāyakaracakravāla-
paṅkodare bahuguṇoddhriyatām idānīm_|
nā
kaśriyaḥ paribhavātanuvahnidāha-
śāntīcchayā dhavalakīrtimṛṇālavallī||64||
saṃhārasindhum iva kāñcanaśailakūṭa-
bhāge sphurat taraṇidīdhitidurnirīkṣām_
adyaiva dānavakulapralayāya tāvad
āropayāmi dhanuṣi drutam aratra maurvīm_65
viśliṣyadākulanirargalagaṇḍaśaila-
cakrābhighātavidhurīkṛtatigmabhāsaḥ|
kodaṇḍadaṇḍaghaṭitān pṛthucārukīrtir
āyodhanārtham avaner vivinajmi śailān||66
bāṇāsanāgravikaṭāṭanigāḍhabandha-
sambhāvitārtir iva saṃyugamūrdhni maurvī|
ā
sphālitā nadatu me baḍavānalasya
heticchaṭodadhitaraṅgahateva tāram_||67||
koda
ṇḍakoṭim adhirohayati sma bāhu-
śālī samīkabhuvi yāṃ nanu saiva maurvī|
lakṣmī
samāgamanakīrtivinirgamaiva-
vispaṣṭapaddhati vilāsam amuṣya dhatte||68||
kreṅkā
ram eva dhanuṣaś śravaṇāntakṛṣṭa-
maurvīpragāḍhaparimaṇḍalitasya saṅkhye|
oṅkāram akṣa
tam avaimi vipakṣapakṣa-
lakṣmīsalīladṛḍhakarṣaṇamūlam atra||69||
ekāṃ ga
māgam anapaddhatim eva maurvīṃ
kīrtiśriyau bhaṭajanasya hi dhāvamāne|
nūnaṃ paraspara
kaṭhorakucābhighāta-
vicchinnahāradhavalām akhilāṃ vidhattaḥ||70||
uddāmamadarpanikaṣapratipakṣasaṃpa-
dutsadanena kṛtavigrahavalguśobhāḥ|
snātāś ca kīrti
salilais surabhībhavanti
nūnaṃ yaśaḫ parimalena parākramāḍhyāḥ||71||
cetohare
ṇa harakaṇṭharucā prakāma-
puṇyātmakatvamaniśaṃ dadhatā garīyaḥ|
ātmānamā
śu subhaṭas samare punāti
nistriṃśapuṣkarajalena kṛtābhiṣekaḥ||72||
niṣka
ṇṭakībhavatu samprati nātha viśvam
etat prasīda vṛṣaketana dehy anujñām_|
grā
sīkarotu valanākulitaẖ kṛpāṇa-
siṃhīsv ato hitayaśaśśaśimaṇḍalaṃ vaḥ 73
bhasmāvadātarucayo vinipatya dikṣu
ghorāndhakārakaluṣāṃ pramathādhināthāḥ|
bhindantu dānavacamūm adhunāṭahāsac
chedā iva pralayakālaniśāṃ smarāreḥ||
74||
saṅgrāmabhūmir adhunā bhuvanādhinātha
vṛndāvanasthitir ivāstu surāsurāṇām_|
vispaṣṭapītavasanādaratātigāḍha-
raktāṅganocitaśivābhimatavrajaśrīḥ 75
kaṅkālasaṅkulamaśaṅkitakākapaṅka-
saṅketadhāma raṇavartma śaśāṅkamauleḥ|
ṭāṅkārikārmukaviṭaṅkapaṭaṅkam astu
ṭaṅkāṅkasaṅkaṭaviśaṅkaṭakaṅkaṭaṃ vaḥ 76
nistriṃśalūnavikaṭāsthikaṭhorakaṇṭha-
pīṭhāvaviddhaśirasaṃ yudhi daityanātham_
abhraṅkaśābhraśikharaskhalitārkabimbara?m
astāvanīdhram iva paśyatu jīvalokaḥ
77||
kāryā vitarkaghaṭanā na kadācid ūrdhvam
āyodhanāvataraṇe bata ko vicāraḥ|
ā
nandaśūnyamamarārikulaṃ sureśa
kurve smitānugamavandhyamayaṃ samādhiḥ||78||
kiṃ cintyate nyad api durbalalokacittam
eṣo jagamadhuramaṅgalagītigarbham_
bhāsvat karālakaravālavilūnapīna-
pīlūnnataśravaṇamaṇḍalatālavṛntam_79
ānandanirbharanabhaścaracakramukta-
puṣpopakāranipatanmadhupāvalīkam_
se
nāvamardadalitāvanidhūlidhūpa-
dhūmacchaṭāśabalitākhiladigvibhāgam_ 80
preṅkhadgadādalitakuñjarakarṇaśaṅkha-
dhūlicchaṭāpaṭalavarṇakakardamāṅka
m_
abhyāpatatsubhaṭamanmathakṛṣyamāṇa-
kodaṇḍanirgataśarāśaniluptadhairyam_ 81
saṅgrāmavāsagṛham ucchritadantidantā-
paryaṅkamutpulakamaṇḍalagaṇḍabhittiḥ|
āliṅganātirabhasena jayaśriyo yam
adyaiva tāvad adhitiṣṭhatu rājalokaḥ||82||
cakkalakam_||
adyāvaskandalīlādalitakilaparisyandakharvī
kṛtorvī-
saṃrambhottambanāsthonnamiratabharanamatkandharāsandhirāstām_
śeṣo
pi sphāraphullatsphuṭapṛthulaphaṇāphūtkṛtāgnisphuliṅga-
sphūrjatsandohasande
hitavikaṭaśikhāmaṇḍalīratnaṣaṇḍaḥ||83||
iti śrīmahākavirājā
nakaviracite haravijaye mahākāvye trayodaśas sargaḥ||