Stein 187 Śc [description of manuscript] [author] [commentator] Haravijaya [title of commentary] [Sanskrit in Latin script.] HV-only Digital unclear [record of ownership] [how it was acquired] Peter Pasedach

||oṁ namo gaṇādhipataye namaḥ||

ityaṭṭahāsavacanād atha jṛmbhamāṇa- saṃrambhabhīṣaṇatarabhrukuṭīvibhaṅgam_| caṇḍeśvareṇa nijadehabharāvaśīrṇa- māṇikyapīṭhanibiḍāśrayasandhi cele||1|| nirvyūḍhasaṅgarabharasya kareṇa bāhoẖ keyūraśoṇamaṇidīdhitidhātudigdham_| kumbhasthalaṃ karipater iva tīvramanyu- rāsphālayat sapuruṣadhvanimaṃsapīṭham_||2|| kārṣāṇavī karapuṭonmalanādanalpa- kopasya piṅgitadig antaram utpatantī| ulkeva tasya sakalāsuracakravāla- sarvapraṇāśapiśunā śuśubhe śubhārciḥ||3|| tasyāgravartibhir alakṣyata tīvrakopa- saṃrambhavibhramabhṛtas suracakravālaiḥ| ākṛṣṭipāśatulanāṃ dadhatī vipakṣa- pakṣaśriyaḥ kuṭilitā surasaṃsadi bhrūḥ||4|| tiryag vivartanavaladvikaṭāṃsakūṭa- helāvimardarabhasotthitadhūmalekham_ kaṇṭhaṃ dadhat prakṛtiniṣṭhurakālakūṭa- kūṭāsitacchavim ivendukalākirīṭaḥ||5|| keyūraśoṇamakarīmaṇicakravāla- niryatprabhāruṇitamauktikakarṇapūrāḥ| kṣīrodasindhur iva gauraruciḫ pravāla- vallīprabhāvalayalaṅghitapheṇacakraḥ||6|| nirmucya dhūrjaṭisadasyabhilaṅghyatauṣṭha- bālapravālaviṭapāṅkurakoṭibhāgam_ kopānalākulitaśra|rdharadhairyasindhu- phenacchaṭāpaṭalavibhramam aṭṭahāsam_||7|| ākopakampitaśirās sahasojjihāsur āpṛcchyamāna iva mānimanāstirtikṣām_| vākyaṃ jagāda gaṇanātha nutipragalbham atyūrjitaṃ raṇayāntaratattvavedī||8|| cakkalakam_|| prajñāṃ namāmi bhuvaneṣu vicitrarūpām ādyāṃ giraṃ ca sakalavyavahārahetum_| vaktuṃ yadāśrayavaśena mamāpi dhairya- mukte tvayāpi gaṇanāyaka nītigarbham_||9|| mārgatraye py avihataprasarā manojña- śabdaśrutiś śucitayānugatāñcitaśrīḥ| jahnor ivāśu tanayā ghaṭamānakarṇa- dhārā manoharati kasya satāṃ na vāṇī||10|| suptaprabuddhavadanargalam unmiṣanti yāsu śrutāṣu sudhiyām api dhīvikalpāḥ| ścyotanti tāẖ kim api tanmadhu hṛdy arūpam a¯¯ giraś śravaṇahārigabhīrabandhaḥ||11|| kāryaṃ suniścitam upekṣipatīha mantra- carcāsu nītinipuṇaḫ pariṇāmaramyam_ bījaṃ prajāvapatir uvāpa tad arghyam apsu yasmād adas samudabhūtkamalāsanāṇḍam_||12|| ślāghyāṃ vikāsaghaṭanāṃ vacaseyuṣā tvam ābibhratā daśanadīdhitipakṣmalakṣmīm_ śaṃsāspadatvam upajagmitha saumya kalpa- śākhīva ratnakusumastavakena nūnam_||13|| vākyaṃ tava śravaṇahāri vinirgataṃ yad etad gaṇādhipa mukhān na tad asti citram_ āhlādahetumaniśaṃ na jagattrayasya syandiṣyate katham ivāmṛtam indubimbāt_||14|| manye vidhātum abudhātra sarasvatīti līlāgṛhītavikacāruṇapuṇḍarīkam_ saṃskārakāryavaśapuñjitasaptaloka- jihvāvitānam iva hastatalaṃ vahantī||15|| ukte tvayāpi pariniṣṭhinītigarbham itthaṃ vikalpaśatasaṅkulatām avāpte| vaktavyam eva hi mayā saviśeṣam atra naivāsti kiñcid anapāśritatāratamyam_||16|| dordaṇḍadarparabhasapratibaddhavṛttim utsāham utsasṛjuṣāṃ bhajatāṃ ca nītim_| nyakṣeṇa kāryagahanaṃ viṣamīkaroti puṃsām upāyakalanāghanamārutaughaḥ||17|| brahmāpy udīrayatu sāma samīkadarpād bhedaṃ jarad vraṇamukhāni ca yāntvalaṃ vaḥ| dānaṃ mataṅgajaghaṭā vitarantvamanda- dūrikṛto yudhi mayā ditijeṣu daṇḍaḥ||18|| te mandavīryagatayaḥ sphuṭamanya yeva sāmādimantharaparākramam āsate ye| ye tu prasahya dalayanti vipakṣacakram ākramya te jagati khaḍgaviṣāṇakalpāḥ||19|| eko guṇo guṇaśatād api tāvad eṣa sampraty ananyasadṛśaḥ kim ivātra ṣaḍbhiḥ| yenendusundarayaśaḫ paṭalātapatra- daṇḍatvam eti tava pīvara eṣa bāhuḥ||20|| eṣā viḍambitabhujaṅgam abhogakāśa- kārśyāṅkamadhyaviṣam asthitimandarādriḥ| ekaiva yatra guhahastagatā vibhāti śaktiś ca tatra tisṛbhiẖ kim ivāparābhiḥ||21|| preṅkhac chikhaṇḍabharaśobhivapuẖ kalinda- kanyāhradaśriyamagādhatayā dadhātunaṃ| śakto raṇe dalayituṃ pracalākiketur ahnāya kāliyam ivāhitam acyutaśrīḥ||22|| saṅgrāmavāsabhavane niyataṃ niṣaṇṇā nissaṃśayaṃ vidadhati pratipakṣalakṣmīm_| asaṃhikāṃ caraṇayoẖ karikumbhapīṭha- pīnonnatastanakṛtāspadayos samarthāḥ||23|| āropyate bhaṭajanena śarāsanāgra- koṭiṃ samīkabhuvi yo guṇabandhapāśaḥ| ākṛṣya tena tarasā taralatvam āptā saṃyamyate dṛḍhataraṃ pratipakṣalakṣmīḥ||24|| tejasvino nanu vidheyam iyatpinaṣṭi duṣṭātmanāṃ yad anapekṣitadeśakālaḥ| daivānubhāvavaśato vanagocaro pi kiṃ śrīphalaṃ kathayatāparathā na bhuṅkte||25|| deśo na so sti na kṛtasthitir eṣaṃ yatra kālaṃ vibhoḫ praṇudataḥtadapekṣayā kim_| mithyāvikalpajanitārivināśavighna- nighnaẖ kim evam adhunāśritaśaṅkamāddhe||26|| kṣīṇo pi dūram avalambata eva nūnam avyāhatāṃ jagati kāryadhurāṃ mahasvī| kiṃ locanotsavavidhāyikalāvaśeṣa- rūpo pi śītakiraṇaḥ kurute na rātrim_||27|| ambhonidhiṃ pralayakālavilaṅghitātma- maryādamastamayaniṣprabham uṣṇaraśmim_| ālokya dhīramanaso hṛdayena nūnam uccair hasanti vipadi sthiradhairyarūpāḥ||28|| utprekṣya nūnam abhaye pi bhayaṃ nisarga- bhīrurnitāntam upagacchati viklavatvam_| pañcatvam eti nitarāṃ sacikitsito hi śaṅkāviṣavyatikareṇa vimūrchitas san_||29|| vistīrṇatādi gaganodadhibhūbhṛtāṃ yaś cakre sa saṅkaṭamanās sphuṭam anya eva| yena vyadhāyi mahatāṃ hṛdayeṣv anāpta- paryantavṛtti tad asāv aparo sti vedhā||30|| jṛmbhāparītavadanāḥ śvasitānubandha- bhājaḫ prakampivapuṣo ruṇarūkṣanetrāḥ| roṣajvarākuladhiyas subhaṭāḥ kṛpāṇa- dhārājalaṃ samabhilaṣyatha he na kasmāt_||31|| krodhānalasya hṛdayaṃ bhrukuṭer bhruvaś ca dantacchadā daśanakoṭivilaṅghanānām_| skandhāś ca nirdayakarābhihater bhaṭā vaḥ svādhīnagocaratayaiva diśanti hāsam_||32|| helānirastapavanā gurusamprahāra- rīḍhāsahā surabhaṭāḫ paṭatāṃ vahantī| uccai raṭis sapadi śītalatāṃ karoti hūtkeva vaktravisṛtoṣmajuṣāṃ dviṣāṃ vaḥ||33|| saṃvāditāmajahato dalitādrikūṭaẖ kalpakṣayaprasṛtacaṇḍasamīraṇānām_ kasmin nirargalabhujārgalacaṇḍadarpa- niṣpiṣṭadānavabhaṭā na cakāstha saṅkhye||34|| kretuṃ yaśāṃsi samarāpaṇiṣu pragalbham induprabhādhavalabhāṃsi kṛtaspṛhāṇām_ ceto dunoti bhavatām anutāpahetuẖ kasmāt pareṇa kṛta eṣa na mānabhaṅgaḥ||35|| saṃhārakālaśikhitīvrataro pi manyu- ruttaṃsalūniphala eva sa eṣa jātaḥ| chinnā itīva bhavatāṃ kiraṇacchaṭābhir ete hasanti maṇikuṭṭimasīmni hārāḥ||36|| svacchaṃ suvṛttam anurāgi haridvayasya līlāgṛhītam adhunāpi yaśaḫ prakāśam_| śvāsānilā malinayanti na bāhudaṇḍa- darpaśriyo lalirtavibhramadarpaṇaṃ vaḥ||37|| śauryaśriyā nahi daridritha saṃyugeṣu pāraṃ gatās stha ca dhiyā nayamārgasindhoḥ| chinnaṃ kim atra bhavatāṃ yadalīkaśaurya- śauṭīryaśātravanikāradaśāṃ sahadhve||38|| unmūlitakṣitibhṛtāṃ sahasā sahelaṃ suskandhatāṃ ca dadhatām apareritānām_| vistīrṇamambaram iva pralayānalānāṃ saṅgrāmavartma bhavatāṃ hi vihāramārgaḥ||39|| saṃvidrate jagati ke na yathāśu yūyam āśākarīndrakarapīvarabāhudaṇḍāḥ| līlāvarugṇadṛḍhasandhicaturmukhāṇḍa- khaṇḍadvayaṃ viparivartayituṃ samarthāḥ||40|| unmūlitāmarabhuvāṃ raṇasaṅkaṭeṣu śakyaṃ na vaḥ kalayituṃ hṛdayaṃ pareṣām_| abhyuddhṛtakṣitibhṛtāṃ pralayagameṣu niṣkampam eva gaganaṃ hi samīraṇānām_||41|| ākarṇya durviṣaham apy ariviprakāram itthaṃ nayāntaritanāmabhayopagūḍhāḥ| hastābhighātakṛtarandhrapathaiḫ pṛthivyā jihrītha kiṃ na sahasā talam apraviṣṭāḥ||42|| ḍhā ciraṃ bhuvanakānanacakravāla- mūle vipāṇḍurayaśasstabakojjvalaśrīḥ| kasmāt karoti bhavatām adhunā na moham eṣātatāyiviṣapādapakīrtivallī||43|| daityapratāpatapanātapa eṣa tāpam abhyuddhṛtāmaravadhūvadanendukāntiḥ| kasmān na vaḥ prakurute vinikocitendu- raśmicchaṭādhavalakīrtikumudvatīkaḥ||44|| mandīkaroti bhavatām asurapratāpa- vahniḥ kṣaṇād bhuvanamandirakoṭarasthām_ kīrtiṃ nirargalatareṇa viṣoṣmaṇāśu dīpaprabhām iva bhujaṅgam adṛṣṭipātaḥ||45|| saṅkalpa eṣa raṇadurlalitaḥ kṣaṇena vācātra kālamusulasya vipūrito naḥ| mandākinīṃ prathitapuṇyaguṇāṃ vihāya ratnākaraṃ ka iva pūrayituṃ kṣamo nyaḥ||46|| sampaśyato ntaram ihāsumatāṃ visāri- satvaṃ balād adhikam ity api me vitarkaḥ| siṃho nipātayati caṇḍacapeṭayaiva pṛṣṭhena tūdvahati kuñjaram aṣṭapādaḥ||47|| gaṃbhīraśiñjitaravaśravaṇotthabhīti na śyat kuraṅgakakulasya karālamūrteḥ| lābho sti kaḥ kaṭhinakuñjaracakravāla- kumbhasthalīvidalanād aparo mṛgāreḥ||48|| śabdāntarāṇi khalu santi pṛthag vidhāni yair vyāptam eva jagad avyatikīrṇarūpaiḥ| dānāmbu śoṣayati yaẖ kariṇāṃ śruto pi ko py anya eva hariṇādhipates sa nādaḥ||49|| helāvinirjitaripusphuṭaśauryalakṣmī- līlāniketavikaṭonnatacandraśālām_ vistāriṇīṃ subhaṭavaṃśahimādrigaṅgāṃ kīrtiṃ na yānti raṇavartmani tīrthakākāḥ||50|| aprāptahāripariṇāmaguṇā kadācid ā janmano virasā mama sā daśābhūt_ kiṃ nīrasā jalapṛṣajjaladherupaiti muktāphalatvam iha śuktipuṭāntareṣu||51|| saṅgrāmalābharabhasena bhadais salīlam āsphālitāś ca jayakuñjarakumbhabhāgāḥ| kaukasāṃ vigalitāś ca vipakṣacakra- sīmantinīstanataṭāspadatārahāraḥ||52|| nistriṃśaghātadalitadvipakumbhapīṭha- nirmuktamauktikagaṇaprakarāvakīrṇe| saṅgrāmavāsabhavane bhimatā jigīṣo- stīkṣṇaiś śilīmukhanakhair vaśam eti lakṣmīḥ||53 pratyagraratnakiraṇacchuraṇābhirāmam ambhodhinīlam abhito dhivasaty abhīkṣṇam_| vakṣassthalaṃ madhuripor iva tīkṣṇavartma- paṭṭaṃ pariplavatayā rahitādritā śrīḥ||54| saṃvādinī niyatam asya surārideha- cchāyeti cañcalatayā rahitātra lakṣmīḥ| śaṅke śarad gagananīlarucau kṛpāṇa- paṭṭe nuraktahṛdayāracayat pratiṣṭhām_||55|| utsṛjya ṣaṭcaraṇacāraṇacakravāla- gītastutāṃ tavakuśeṣayakośaśayyām_| vīrānurāgarabhasena vasaty abhīkṣṇaṃ śaṅke salīlam asipattravane pi lakṣmīḥ||56|| dordaṇḍanirjitaripor jagati prasaṅga- labhyeṣu nāsti vibhaveṣu kadācid āsthā| tejasvinaḥ karajajarjaritebhakumbha- kūṭasya mauktikagaṇeṣu harer ivāryāḥ||57|| vyāghātaviplutamaho vidhuraṃ vataitad asthānasambhramatiraskṛtadhairyabandhāḥ| yūyaṃ yad evam adhunā bhujaśālino pi grāsīkṛtā viṣamanītipiśācikābhiḥ||58|| uttiṣṭhatāsurapateś śarakāṇḍapāṇḍu- cchāyāni saṃprati yaśāṃsi hatasya saṅkhye| dhautāñjanāstrasalilaplutatatpurandhri- gaṇḍasthalāni ca malīmasatāṃ vrajantu||59|| daityādhirājamakarālayaloḍanāya saṃrambhiṇo mayi jayāmṛtalābhahetoḥ| āropayantu vibudhā bhasmīśa tāvad adyaiva mandaram ivātanukūrmapṛṣṭhe||60|| ślāghyas sa eva kalaśo bhuvaneṣu yasmād utthāya vandyamahimā surakāryahetoḥ| ambhodhim ekaculakena vivartamāna- vaikuṇṭhakūrmaśaphareṇa papāvagastyaḥ||61|| hetoẖ kuto py asadṛśād uditā garīyaẖ kāryaṃ nisargaguravas sphuṭam ārabhante| utthāya kiṃ na kalaśād api sindhunātham udvīcimālam api badbhagavānagastyaḥ||62|| kṣmāmaṇḍalaṃ sakalam eva saratnarāśi- vistārinemivalayaṃ raṇabaddhakakṣyaḥ| cakrīkaroti subhaṭaḥ śravaṇāntakṛṣṭam aurvīlatena dhanuṣā samam eva nūnam_||63|| baddhāspadā ditijanāyakaracakravāla- paṅkodare bahuguṇoddhriyatām idānīm_| kaśriyaḥ paribhavātanuvahnidāha- śāntīcchayā dhavalakīrtimṛṇālavallī||64|| saṃhārasindhum iva kāñcanaśailakūṭa- bhāge sphurat taraṇidīdhitidurnirīkṣām_ adyaiva dānavakulapralayāya tāvad āropayāmi dhanuṣi drutam aratra maurvīm_65 viśliṣyadākulanirargalagaṇḍaśaila- cakrābhighātavidhurīkṛtatigmabhāsaḥ| kodaṇḍadaṇḍaghaṭitān pṛthucārukīrtir āyodhanārtham avaner vivinajmi śailān||66 bāṇāsanāgravikaṭāṭanigāḍhabandha- sambhāvitārtir iva saṃyugamūrdhni maurvī| āsphālitā nadatu me baḍavānalasya heticchaṭodadhitaraṅgahateva tāram_||67|| kodaṇḍakoṭim adhirohayati sma bāhu- śālī samīkabhuvi yāṃ nanu saiva maurvī| lakṣmīsamāgamanakīrtivinirgamaiva- vispaṣṭapaddhati vilāsam amuṣya dhatte||68|| kreṅkāram eva dhanuṣaś śravaṇāntakṛṣṭa- maurvīpragāḍhaparimaṇḍalitasya saṅkhye| oṅkāram akṣatam avaimi vipakṣapakṣa- lakṣmīsalīladṛḍhakarṣaṇamūlam atra||69|| ekāṃ gamāgam anapaddhatim eva maurvīṃ kīrtiśriyau bhaṭajanasya hi dhāvamāne| nūnaṃ parasparakaṭhorakucābhighāta- vicchinnahāradhavalām akhilāṃ vidhattaḥ||70|| uddāmamadarpanikaṣapratipakṣasaṃpa- dutsadanena kṛtavigrahavalguśobhāḥ| snātāś ca kīrtisalilais surabhībhavanti nūnaṃ yaśaḫ parimalena parākramāḍhyāḥ||71|| cetohareṇa harakaṇṭharucā prakāma- puṇyātmakatvamaniśaṃ dadhatā garīyaḥ| ātmānamāśu subhaṭas samare punāti nistriṃśapuṣkarajalena kṛtābhiṣekaḥ||72|| niṣkaṇṭakībhavatu samprati nātha viśvam etat prasīda vṛṣaketana dehy anujñām_| grāsīkarotu valanākulitaẖ kṛpāṇa- siṃhīsv ato hitayaśaśśaśimaṇḍalaṃ vaḥ 73 bhasmāvadātarucayo vinipatya dikṣu ghorāndhakārakaluṣāṃ pramathādhināthāḥ| bhindantu dānavacamūm adhunāṭahāsac chedā iva pralayakālaniśāṃ smarāreḥ||74|| saṅgrāmabhūmir adhunā bhuvanādhinātha vṛndāvanasthitir ivāstu surāsurāṇām_| vispaṣṭapītavasanādaratātigāḍha- raktāṅganocitaśivābhimatavrajaśrīḥ 75 kaṅkālasaṅkulamaśaṅkitakākapaṅka- saṅketadhāma raṇavartma śaśāṅkamauleḥ| ṭāṅkārikārmukaviṭaṅkapaṭaṅkam astu ṭaṅkāṅkasaṅkaṭaviśaṅkaṭakaṅkaṭaṃ vaḥ 76 nistriṃśalūnavikaṭāsthikaṭhorakaṇṭha- pīṭhāvaviddhaśirasaṃ yudhi daityanātham_ abhraṅkaśābhraśikharaskhalitārkabimbara?m astāvanīdhram iva paśyatu jīvalokaḥ 77|| kāryā vitarkaghaṭanā na kadācid ūrdhvam āyodhanāvataraṇe bata ko vicāraḥ| ānandaśūnyamamarārikulaṃ sureśa kurve smitānugamavandhyamayaṃ samādhiḥ||78|| kiṃ cintyate nyad api durbalalokacittam eṣo jagamadhuramaṅgalagītigarbham_ bhāsvat karālakaravālavilūnapīna- pīlūnnataśravaṇamaṇḍalatālavṛntam_79 ānandanirbharanabhaścaracakramukta- puṣpopakāranipatanmadhupāvalīkam_ senāvamardadalitāvanidhūlidhūpa- dhūmacchaṭāśabalitākhiladigvibhāgam_ 80 preṅkhadgadādalitakuñjarakarṇaśaṅkha- dhūlicchaṭāpaṭalavarṇakakardamāṅkam_ abhyāpatatsubhaṭamanmathakṛṣyamāṇa- kodaṇḍanirgataśarāśaniluptadhairyam_ 81 saṅgrāmavāsagṛham ucchritadantidantā- paryaṅkamutpulakamaṇḍalagaṇḍabhittiḥ| āliṅganātirabhasena jayaśriyo yam adyaiva tāvad adhitiṣṭhatu rājalokaḥ||82||

cakkalakam_||

adyāvaskandalīlādalitakilaparisyandakharvīkṛtorvī- saṃrambhottambanāsthonnamiratabharanamatkandharāsandhirāstām_ śeṣo pi sphāraphullatsphuṭapṛthulaphaṇāphūtkṛtāgnisphuliṅga- sphūrjatsandohasandehitavikaṭaśikhāmaṇḍalīratnaṣaṇḍaḥ||83||

iti śrīmahākavirājānakaviracite haravijaye mahākāvye trayodaśas sargaḥ||