Kāvyamālā 22, OCR KOCR Kāvyamālā from OCR-Here only canto 3 Ratnākara Alaka Haravijaya Viṣamapadoddyota [Sanskrit in Latin script.] Digital unclear [record of ownership] [how it was acquired] Peter Pasedach

trayodaśaḥ sargaḥ |

ity aṭṭahāsavacanād atha jṛmbhamāṇa- saṃrambhabhīṣaṇatarabhrukuṭīvibhaṅgam | caṇḍeśvareṇa nijadehabharāvaśīrṇa- māṇikyapīṭhanibiḍāśrayasaṃdhi cele || 1 ||

|| 1 ||

nirvyūḍhasaṃgarabharasya kareṇa bāhoḥ keyūraśoṇamaṇidīdhitidhātudigdham | kumbhasthalaṃ karipater iva tīvramanyu- r āsphālayan saparuṣadhvanim aṃsapīṭham || 2 ||

2 ||

kārṣāṇavī karapuṭonmalanād analpa- kopasya piṅgitadigantaram utpatantī | ulkeva tasya sakalāsuracakravāla- sarvapraṇāśapiśunā śuśubhe śubhārciḥ || 3 ||

śubhā dīptā || 3 ||

tasyāgravartibhir alakṣyata tīvrakopa- saṃrambhavibhramabhṛtaḥ suracakravālaiḥ | ākṛṣṭipāśatulanāṃ dadhatī vipakṣa- pakṣaśriyaḥ kuṭilitā surasaṃsadi bhrūḥ || 4 ||

tulanā sāmyam_ || 4 ||

tiryagvivartanavaladvikaṭāṃsakūṭa- helāvimardarabhasotthitadhūmalekham | kaṇṭhaṃ dadhat prakṛtiniṣṭhurakālakūṭa- kūṭāsitacchavim ivendukalākirīṭaḥ || 5 ||

tiryag ityādi kalāpakam_ || 5 ||

keyūraśoṇamakarīmaṇicakravāla- niryatprabhāruṇitamauktikakarṇapūraḥ | kṣīrodasindhur iva gauraruciḥ pravāla- vallīprabhāvalayalaṅghitaphenacakraḥ || 6 ||

6 ||

nirmucya dhūrjaṭisadasyabhilaṅghitauṣṭha- bālapravālaviṭapāṅkurakoṭibhāgam | kopānalākulitadurdharadhairyasindhu- phenacchaṭāpaṭalavibhramam aṭṭahāsam || 7 ||

7 ||

ākopakampitaśirāḥ sahasojjihāsu- r āpṛcchyamāna iva mānimanāstitikṣām | vākyaṃ jagāda gaṇanāthanutipragalbha- m atyūrjitaṃ raṇanayāntaratattvavedī || 8 ||

ujjihāsur utkrāntukāmaḥ | āpṛcchyamāno jyotkurvan_ | ātmanepadam atra ‘āṅi nupracchyoḥ’ iti | titikṣā kṣamā | raṇanayayor antarasya tattvaṃ darśayati yaḥ || 8 ||

(kalāpakam_)

prajñāṃ namāmi bhuvaneṣu vicitrarūpā- m ādyāṃ giraṃ ca sakalavyavahārahetum | vaktuṃ yadāśrayavaśena mamāpi dhairya- m ukte tvayāpi gaṇanāyaka nītigarbham || 9 ||

9 ||

mārgatraye 'py avihataprasarā manojña- śabdaśrutiḥ śucitayānugatāñcitaśrīḥ | jahnor ivāśu tanayā ghaṭamānakarṇa- dhārā manoharati kasya satāṃ na vāṇī || 10 ||

mārgatrayaṃ vaidarbhagauḍīyapāñcālalakṣaṇam api | ‘santi tatra trayo mārgāḥ kaviprasthānahetavaḥ | sukumāro vicitraś ca madhyamaś cobhayātmakaḥ ||’ iti mārgatrayam_ | śucitā nirapaśabdatvaṃ pavitratā ca | añcitā ramyā pūjitā ca | ghaṭamānaḥ karṇadhāro dhāraṇaṃ karṇadhāraś ca nāviko yasyāḥ || 10 ||

suptaprabuddhavadanargalam unmiṣanti yāsu śrutāṣu sudhiyām api dhīvikalpāḥ | ścyotanti tāḥ kim api tan madhu hṛdyarūpa- m arthyā giraḥ śravaṇahārigabhīrabandhāḥ || 11 ||

suptaprabuddhāḥ kiṃcid āgatanidrās teṣāṃ yathā vikalpāḥ samullasanti tathā yuṣmākam api yāsu śrutāsu | āsāṃ vicitrarūpatvāt_ | madhupīyūṣatvam(ṣam_) || 11 ||

kāryaṃ suniścitam upakṣipatīha mantra- carcāsu nītinipuṇaḥ pariṇāmaramyam | bījaṃ prajāpatir uvāpa tad arghyam apsu yasmād adaḥ samudabhūt kamalāsanāṇḍam || 12 ||

12 ||

ślāghyāṃ vikāsaghaṭanāṃ vacaseyuṣā tva- m ābibhratā daśanadīdhitipakṣmalakṣmīm | śaṃsāspadatvam upajagmitha saumya kalpa- śākhīva ratnakusumastabakena nūnam || 13 ||

upajagmitha prāpitha || 13 ||

vākyaṃ tava śravaṇahāri vinirgataṃ ya- d etad gaṇādhipa mukhān na tad atra citram | āhlādahetum aniśaṃ na jagattrayasya syandiṣyate katham ivāmṛtam indubimbāt || 14 ||

14 ||

manye 'bhidhātum abudhātra sarasvatīti līlāgṛhītavikacāruṇapuṇḍarīkam | saṃskārakāryavaśapuñjitasaptaloka- jihvāvitānam iva hastatalaṃ vahantī || 15 ||

iti tvaduktena krameṇa sarasvatī niścitam abhidhātum abudhā na jānāti | saṃskāra eva kāryaṃ yājanam_ || 15 ||

ukte tvayāpi pariniṣṭhitanītigarbha- m itthaṃ vikalpaśatasaṃkulatām avāpte | vaktavyam eva hi mayā saviśeṣam atra naivāsti kiṃcid anapāśritatāratamyam || 16 ||

vikalpaśataiḥ saṃkulatāṃ kiṃkartavyatāvimūḍhatām avāpte | kasmin_ | atrāgnidaṃṣṭre iti sāmarthyāt_ | tāratamyam atiśayaḥ || 16 ||

dordaṇḍadarparabhasapratibaddhavṛtti- m utsāham utsasṛjuṣāṃ bhajatāṃ ca nītim | nyakṣeṇa kāryagahanaṃ viṣamīkaroti puṃsām upāyakalanāghanamārutaughaḥ || 17 || 1. kārtsnyena.

kāryam eva gahanaṃ vanam_ || 17 ||

brahmāpy udīrayatu sāma samīkadarpā- d bhedaṃ janavrajamukhāni ca yāntv alaṃ vaḥ | dānaṃ mataṅgajaghaṭā vitarantv amanda- m ūrikṛto yudhi mayā ditijeṣu daṇḍaḥ || 18 ||

brahmeti na punar aham_ | ūrīkṛto 'ṅgīkṛtaḥ || 18 ||

te mandavīryagatayaḥ sphuṭam anya eva sāmādimantharaparākramam āsate ye | ye tu prasahya dalayanti vipakṣacakra- m ākramya te jagati khaḍgaviṣāṇakalpāḥ || 19 ||

khaḍgasya gaṇḍakākhyasya prāṇino viṣāṇena sadṛśāḥ param upādeyā advitīyā durlabhāś cetyarthaḥ || 19 ||

eko guṇo guṇaśatād api tāvad eṣa saṃpraty ananyasadṛśaḥ kim ivātra ṣaḍbhiḥ | yenendusundarayaśaḥ paṭalātapatra- daṇḍatvam eti tava pīvara eṣa bāhuḥ || 20 ||

guṇaḥ śatrudhvaṃsalakṣaṇaḥ | yaśaḥpaṭalam evātapatraṃ tasya daṇḍatvam ādhāratā || 20 ||

eṣā viḍambitabhujaṃgamabhogakāṣa- kārśyāṅkamadhyaviṣamasthitamandarādriḥ | ekaiva yatra guhahastagatā vibhāti śaktiś ca tatra tisṛbhiḥ kim ivāparābhiḥ || 21 ||

21 ||

preṅkhacchikhaṇḍabharaśobhivapuḥ kalinda- kanyāhradaśriyam agādhatayā dadhānam | śakto raṇe dalayituṃ pracalākiketu- r ahnāya kāliyam ivāhitam acyutaśrīḥ || 22 ||

śikhaṇḍo barhaṃ cūḍaś ca | pracalākī mayūraḥ | acyutā acyutasyeva ca śrīr yasya || 22 ||

saṅgrāmavāsabhavane niyataṃ niṣaṇṇā niḥsaṃśayaṃ vidadhati pratipakṣalakṣmīm | saṃvāhikāṃ caraṇayoḥ karikumbhapīṭha- pīnonnatastanakṛtāspadayoḥ samarthāḥ || 23 ||

samarthaḥ praguṇadhanā api || 23 ||

āropyate bhaṭajanena śarāsanāgra- koṭiṃ samīkabhuvi yo guṇabandhapāśaḥ | ākṛṣya tena tarasā taralatvam āptā saṃyamyate dṛḍhataraṃ pratipakṣalakṣmīḥ || 24 ||

guṇa eva bandhanārthaṃ rajjuḥ || 24 ||

tejasvino nanu vidheyam iyat pinaṣṭi duṣṭātmanāṃ yad anapekṣitadeśakālaḥ | daivānubhāvavaśato vanagocaro 'pi kiṃ śrīphalaṃ kathayatāparathā na bhuṅkte || 25 ||

vanagocaro vānaro 'pi | śrīr eva phalaṃ śrīphalaṃ ca bilvam_ | aparathā anyathā | duṣṭātmanāṃ madāndhānām ityarthaḥ || 25 ||

deśo na so 'sti na kṛtāsthitir eṣa yatra kālaṃ vibhoḥ praṇudatas tadapekṣayā kim | mithyāvikalpajanitārivināśavighna- nighnāḥ kim evam adhunāśritaśaṅkam āddhe || 26 ||

eṣa bhagavān_ | tadapekṣayā deśakālāpekṣaṇena | vighnānāṃ nighnāḥ paravaśāḥ || 26 ||

kṣīṇo 'pi dūram avalambata eva nūna- m avyāhatāṃ jagati kāryadhurāṃ mahasvī | kiṃ locanotsavavidhāyikalāvaśeṣa- rūpo 'pi śītakiraṇaḥ kurute na rātrim || 27 ||

mahasvī tejasvī || 27 ||

ambhonidhiṃ pralayakālavilaṅghitātma- maryādamastamayaniṣprabham uṣṇaraśmim | ālokya dhīramanaso hṛdayena nūna- m uccair hasanti vipadi sthiradhairyarūpāḥ || 28 ||

28 ||

utprekṣya nūnam abhaye 'pi bhayaṃ nisarga- bhīrur nitāntam upagacchati viklavatvam | pañcatvam eti nitarāṃ sucikitsito 'pi śaṅkāviṣavyatikareṇa vimūrchitaḥ san || 29 ||

pañcatvaṃ maraṇam_ || 29 ||

vistīrṇatādi gaganodadhibhūbhṛtāṃ ya- ś cakre sa saṃkaṭamanāḥ sphuṭam anya eva | yena vyadhāyi mahatāṃ hṛdayeṣv anāpta- paryantavṛtti tad asāvaparo 'sti vedhāḥ || 30 ||

vistīrṇatetyādiśabdena gāmbhīryasthairyayoḥ parigrahaḥ || 30 ||

jṛmbhāparītavadanāḥ śvasitānubandha- bhājaḥ prakampivapuṣo 'ruṇarūkṣanetrāḥ | roṣajvarākuladhiyaḥ subhaṭāḥ kṛpāṇa- dhārājalaṃ samabhilaṣyatha he na kasmāt || 31 ||

31 ||

krodhānalasya hṛdayaṃ bhrukuṭer bhruvaś ca dantacchadā daśanakoṭivilaṅghanānām | skandhāś ca nirdayakarābhihater bhaṭā vaḥ svādhīnagocaratayaiva diśanti hāsam || 32 ||

he bhaṭāḥ, yuṣmākam ete hṛdayādayaḥ krodhādiparavaśatayā hāsyam utpādayanti | krodhādikaraṇasya ca śatrusavidhe samucitatvāt_ || 32 ||

helānirastapavanā gurusaṃprahāra- rīḍhāsahāḥ surabhaṭāḥ paṭutāṃ vahantī | uccai raṭiḥ sapadi śītalatāṃ karoti pūtkeva vaktravisṛtoṣmajuṣāṃ dviṣāṃ vaḥ || 33 ||

raṇe rīḍhā śatruviṣayāvajñā | ūṣmā darpas tāpaś ca || 33 ||

saṃvāditām ajahato dalitādrikūṭa- kalpakṣayaprasṛtacaṇḍasamīraṇānām | kasmin nirargalabhujārgalacaṇḍadarpa- niṣpiṣṭadānavabhaṭā na cakāstha saṃkhye || 34 ||

cakāstha bhrājadhve || 34 ||

kretuṃ yaśāṃsi samarāpaṇiṣu pragalbha- m induprabhādhavalabhāṃsi kṛtaspṛhāṇām | ceto dunoti bhavatām anutāpahetuḥ kasmāt pareṇa kṛta eṣa na mānabhaṅgaḥ || 35 ||

āpaṇayo vaṇikpathāḥ | mānaṃ parimāṇam api || 35 ||

saṃhārakālaśikhitīvrataro 'pi manyu- r uttaṃsalūniphala eva sa eṣa jātaḥ | chinnā itīva bhavatāṃ kiraṇacchaṭābhi- r ete hasanti maṇikuṭṭimasīmni hārāḥ || 36 ||

lūniś chedanam_ || 36 ||

svacchaṃ suvṛttamanurāgi haridvayasyā- līlāgṛhītam adhunāpi yaśaḥprakāśam | śvāsānilā malinayanti na bāhudaṇḍa- darpaśriyo lalitavibhramadarpaṇaṃ vaḥ || 37 ||

svaccham ityādiyugalakam_ | suvṛttaṃ saccaritaṃ pariṇāhi ca | harito diśa eva vayasyāḥ || 37 ||

śauryaśriyā nahi daridritha saṃyugeṣu pāraṃ gatāḥ stha ca dhiyā nayamārgasindhoḥ | chinnaṃ kim atra bhavatāṃ yad alīkaśaurya- śauṭīryaśātravanikāradaśāṃ sahadhve || 38 ||

daridritha kṣīyadhve | śauṭīryaṃ madaḥ || 38 ||

(yugmam_)

unmūlitakṣitibhṛtāṃ sahasā sahelaṃ suskandhatāṃ ca dadhatām apare ritānām | vistīrṇam ambaram iva pralayānalānāṃ saṅgrāmavartma bhavatāṃ hi vihāramārgaḥ || 39 ||

kṣitibhṛtaḥ parvatā api | skandhāḥ sapta nabhobhāgā api | paraiḥ śatrubhir anyavātaiś ca neritānāṃ nābhibhūtānām_ | vihāraḥ krīḍā saṃhāraś ca || 39 ||

saṃvidrate jagati ke na yathāśu yūya- m āśākarīndrakarapīvarabāhudaṇḍāḥ | līlāvarugṇadṛḍhasaṃdhicaturmukhāṇḍa- khaṇḍadvayaṃ viparivartayituṃ samarthāḥ || 40 ||

kena saṃvidrate sarva eva jānanti | atra saty api vākyārthasya karmatve padasaṃskārasamaye tasyāvivakṣitatvād akarmakādvideḥ ‘samo gamy ṛcchi—’ ityādinātmanepadam_ | ‘vetter vibhāṣā’ iti ruṭ_ || 40 ||

unmūlitāmarabhuvāṃ raṇasaṃkaṭeṣu śakyaṃ na vaḥ kalayituṃ hṛdayaṃ pareṣām | abhyuddhṛtakṣitibhṛtāṃ pralayāgameṣu niṣkampam eva gaganaṃ hi samīraṇānām || 41 ||

unmūlitasvargair api śatrubhir yuṣmad dhṛdayaṃ parāmarṣṭuṃ na śakyate | kīdṛśo 'syāvaṣṭambha iti | pareṣām iti paraśabdo 'nyad eva nimittam ādāya śatrāv api vartate | samīraṇānām ity anādare ṣaṣṭhī || 41 ||

ākarṇya durviṣaham apy ariviprakāra- m itthaṃ nayāntaritanām abhayopagūḍhāḥ | hastābhighātakṛtarandhrapathaiḥ pṛthivyā jihrītha kiṃ na sahasā talam apraviṣṭāḥ || 42 ||

nayena nāma vyavahitaṃ yasya tādṛśena bhayenānuviddhāḥ | nayavyājenāśritabhayā yūyam ityarthaḥ || 42 ||

rūḍhā ciraṃ bhuvanakānanacakravāla- mūle vipāṇḍurayaśaḥstabakojjvalaśrīḥ | kasmāt karoti bhavatām adhunā na moha- m eṣātatāyiviṣapādapakīrtivallī || 43 ||

‘dānena yā praśaṃsā bhavati satāṃ sābhidhīyate kīrtiḥ | śauryātirekajanitā yā tu nutis tāṃ vadanti yaśaḥ’ || 43 ||

daityapratāpatapanātapa eṣa tāpa- m abhyuddhṛtāmaravadhūvadanendukāntiḥ | kasmān na vaḥ prakurute vinikocitendu- raśmicchaṭādhavalakīrtikumudvatīkaḥ || 44 ||

44 ||

mandīkaroti bhavatām asurapratāpa- vahniḥ kṣaṇād bhuvanamandirakoṭarasthām | kīrtiṃ nirargalatareṇa viṣoṣmaṇāśu dīpaprabhām iva bhujaṃgamadṛṣṭipātaḥ || 45 ||

viṣoṣmaṇā viṣasaṃnibhena darpeṇa viṣasaṃbandhinā tāpena ca || 45 ||

saṃkalpa eṣa raṇadurlalitaḥ kṣaṇena vācātra kālamusalasya vipūrito naḥ | mandākinīṃ prathitapuṇyaguṇāṃ vihāya ratnākaraṃ ka iva pūrayituṃ kṣamo 'nyaḥ || 46 ||

raṇe durlalitaṃ hevāko yasya || 46 ||

saṃpaśyato 'ntaram ihāsumatāṃ visāri- sattvaṃ balād adhikam ity api me vitarkaḥ | siṃho nipātayati caṇḍacapeṭayaiva pṛṣṭhena tūdvahati kuñjaram aṣṭapādaḥ || 47 ||

asumatāṃ prāṇinām antaraṃ viśeṣaḥ | aṣṭapādaḥ śarabhaḥ | atra ‘saṃkhyāsupūrvasya’ ity antalopo na kṛtaḥ | samāsavidher anityatvāt_ || 47 ||

gambhīragarjitaravaśravaṇotthabhīti- naśyatkuraṅgakakulasya karālamūrteḥ | lābho 'sti kaḥ kaṭhinakuñjaracakravāla- kumbhasthalīvidalanād aparo mṛgāreḥ || 48 ||

garjitaṃ siṃhanādaḥ || 48 ||

śabdāntarāṇi khalu sānta pṛthagvidhāni yair vyāptam eva jagadavyatikīrṇarūpaiḥ | dānāmbu śoṣayati yaḥ kariṇāṃ śruto 'pi ko 'py anya eva hariṇādhipateḥ sa nādaḥ || 49 ||

avyatikīrṇam anyonyam asadṛśam_ || 49 ||

helāvinirjitaripusphuṭaśauryalakṣmī- līlāniketavikaṭonnatacandraśālām | vistāriṇīṃ subhaṭavaṃśahimādrigaṅgāṃ kīrtiṃ na yānti raṇavartmani tīrthakākāḥ || 50 ||

candraśālā catuṣkikā | raṇavartmani tīrthakākā anavasthitāḥ || 50 ||

aprāptahāripariṇāmaguṇā kadāci- d ā janmano 'pi virasā mama sā daśābhūt | kiṃ nīrasā jalapṛṣajjaladher upaiti muktāphalatvam iha śuktipuṭāntareṣu || 51 ||

hārī hṛdayarañjakaḥ pariṇāmo rūpaviśeṣagrahaḥ sa eva guṇaḥ sa janmataḥ prabhṛti na prāpto yayā saivam upahatāpi mama daśā virasā vīrarasaśūnyā mā bhūt_ | varamanye doṣāḥ, na tu vīrarasābhāvaḥ | tasyā akiṃcitkaratvād ityarthaḥ | jalapṛṣad api hāro 'sti yasmin sa hārī pariṇāmo hārarūpatāpattiḥ | tatra guṇas tantuḥ | sa muktāt vābhāvād aprāpto yayā || 51 ||

saṅgrāmalābharabhasena bhaṭaiḥ salīla- m āsphālitāś ca jayakuñjarakumbhabhāgāḥ | nākaukasāṃ vigalitāś ca vipakṣacakra- sīmantinīstanataṭāspadatārahārāḥ || 52 ||

52 ||

nistriṃśaghātadalitadvipakumbhapīṭha- nirmuktamauktikakaṇaprakarāvakīrṇe | saṅgrāmavāsabhavane 'bhimatā jigīṣo- s tīkṣṇaiḥ śilīmukhanakhair vaśam eti lakṣmīḥ || 53 ||

53 ||

pratyagraratnakiraṇacchuraṇābhirāma- m ambhodanīlam abhito 'dhivasaty abhīkṣṇam | vakṣaḥsthalaṃ madhuripor iva tīkṣṇavartma- paṭṭaṃ pariplavatayā rahitādṛtā śrīḥ || 54 ||

ratnāni muṣṭiniviṣṭāni, ratnaṃ ca kaustubhaḥ | tīkṣṇavartmā khaḍgaḥ || 54 ||

saṃvādinī niyatam asya murārideha- cchāyeti cañcalatayā rahitātra lakṣmīḥ | śaṅke śaradgagananīlarucau kṛpāṇa- paṭṭe 'nuraktahṛdayāracayatpratiṣṭhām || 55 ||

55 ||

utsṛjya ṣaṭcaraṇacāraṇacakravāla- gītastutāṃ navakuśeśayakośaśayyām | vīrānurāgarabhasena vasaty abhīkṣṇaṃ śaṅke salīlam asipattravane 'pi lakṣmīḥ || 56 ||

raṇāḥ kuśīlavāḥ | asaya eva pattrāṇi | vanaṃ samūhaḥ | asipattravanākhyaṃ ca narakam_ || 56 ||

dordaṇḍanirjitaripor jagati prasaṅga- labhyeṣu nāsti vibhaveṣu kadācid āsthā | tejasvinaḥ karajajarjaritebhakumbha- kūṭasya mauktikagaṇeṣu harer ivāryāḥ || 57 ||

57 ||

vyāghātaviplutam aho vidhuraṃ bataita- d asthānasaṃbhramatiraskṛtadhairyabandhāḥ | yūyaṃ yad evam adhunā bhujaśālino 'pi grāsīkṛtā viṣamanītipiśācikābhiḥ || 58 ||

vyāghāto buddhiviskhalitaṃ tena viplatam utthitam_ | vidhuraṃ duḥkham_ || 58 ||

uttiṣṭhatāsurapateḥ śarakāṇḍapāṇḍu- cchāyāni saṃprati yaśāṃsi hatasya saṃkhye | dhautāñjanāsrasalilaplutatatpuraṃghri- gaṇḍasthalāni ca malīmasatāṃ vrajantu || 59 ||

59 ||

daityādhirājamakarākaraloḍanāya saṃrambhiṇo mayi jayāmṛtalābhahetoḥ | āropayantu vibudhā bhasmīśa tāva- d adyaiva mandaram ivātanukūrmapṛṣṭhe || 60 ||

loḍanaṃ mathanam_ | vibudhāḥ sudhiyo devāś ca || 60 ||

ślāghyaḥ sa eva kalaśo bhuvaneṣu yasmā- d utthāya vandyamahimā surakāryahetoḥ | ambhodhim ekaculakena vivartamāna- vaikuṇṭhakūrmaśaphareṇa papāvagastyaḥ || 61 || 1. gvālheranagarād bhaṭṭaśrīpuruṣottamaśāstribhiḥ prahitaṃ pustakam itaḥ prabhṛti vartate. tasyādhunā kha-nāmnā, kāśmīrapustakasya ca ka-nāmnā vyavahāraḥ kariṣyate.

paribhramantau vaikuṇṭhāparanāmānau kūrmamatsyau yasmin_ || 61 ||

hetoḥ kuto 'py asadṛśād uditā garīyaḥ kāryaṃ nisargaguravaḥ sphuṭam ārabhante | utthāya kiṃ na kalaśād api sindhunātha- m udvīcimālam api badbhagavān agastyaḥ || 62 ||

62 ||

kṣmāmaṇḍalaṃ sakalam eva saratnarāśi- vistārinemivalayaṃ raṇabaddhakakṣyaḥ | cakrīkaroti subhaṭaḥ śravaṇāntakṛṣṭa- maurvīlatena dhanuṣā samam eva nūnam || 63 ||

cakrīkaroty ātmani parivartayati cakrarūpatāṃ nayati || 63 ||

baddhāspadā ditijanāyakacakravāla- paṅkodare bahuguṇoddhriyatām idānīm | nākaśriyaḥ paribhavātanuvahnidāha- śānticchayā dhavalakīrtimṛṇālavallī || 64 ||

nāyakāḥ patayaḥ | guṇāḥ saubhāgyādayas tantavaś ca | atanur analpakāmaś ca || 64 ||

saṃhārasindhum iva kāñcanaśailakūṭa- bhāge sphurattaraṇidīdhitidurnirīkṣām | adyaiva dānavakulapralayāya tāva- d āropayāmi dhanuṣi drutam atra maurvīm || 65 ||

65 ||

viśliṣyadākulanirargalagaṇḍaśaila- cakrābhighātavidhurīkṛtatigmabhāsaḥ | kodaṇḍadaṇḍaghaṭitān pṛthucārukīrti- r āyodhanārtham avaner vivinajmi śailān || 66 ||

ghaṭitān saṃyuktān_ | pṛthur mahatī | pṛthur ādirājas tadvac ca | vivinajmi pṛthakkaromi | samutsārayāmītyarthaḥ || 66 ||

bāṇāsanāgravikaṭāṭanigāḍhabandha- saṃbhāvitārtir iva saṃyugamūrdhni maurvī | āsphālitā nadatu me vaḍavānalasya heticchaṭodadhitaraṅgahateva tāram || 67 ||

67 ||

kodaṇḍakoṭimadhiropayati sma bāhu- śālī samīkabhuvi yāṃ nanu saiva maurvī | lakṣmīsamāgamanakīrtivinirgamaika- vispaṣṭapaddhativilāsam amuṣya dhatte || 68 ||

amuṣya bāhuśālinā lakṣmyā āgamane kīrteś ca nirgamane yā ekā vispaṣṭā ca rathyā tadvibhramaṃ maurvīṃ bibharti || 68 ||

kreṃkāram eva dhanuṣaḥ śravaṇāntakṛṣṭa- maurvīpragāḍhaparimaṇḍalitasya saṃkhye | oṃkāram akṣatam avaimi vipakṣapakṣa- lakṣmīsalīladṛḍhakarṣaṇamūlamantram || 69 ||

69 ||

ekāṃ gamāgamanapaddhatim eva maurvīṃ kīrtiśriyau bhaṭajanasya hi dhāvamāne | nūnaṃ parasparakaṭhorakucābhighāta- vicchinnahāradhavalām akhilāṃ vidhattaḥ || 70 ||

70 ||

uddāmamadarpanikaṣapratipakṣasaṃpa- d utsadanena kṛtavigrahavalguśobhāḥ | snātāś ca kīrtisalilaiḥ surabhībhavanti nūnaṃ yaśaḥparimalena parākramāḍhyāḥ || 71 ||

utsādanam udvartanam api | vigrahaḥ śarīram api || 71 ||

cetohareṇa harakaṇṭharucā prakāma- puṇyātmakatvam aniśaṃ dadhatā garīyaḥ | ātmānam āśu subhaṭaḥ samare punāti nistriṃśapuṣkarajalena kṛtābhiṣekaḥ || 72 || 1. ‘adhikaṃ’ kha.

cetoharaṃ mūrchādānena ramyatayā ca | harakaṇṭhavadrukprabhā yasya harakaṇṭhasya ca rugabhilāṣo yatra | puṇyaḥ sundaraḥ pavitraś ca | nistriṃśasya puṣkaraṃ phalakam_ | nistriṃśa eva puṣkaraṃ tīrthabhedaḥ || 72 ||

niṣkaṇṭakībhavatu saṃprati nātha viśva- m etat prasīda vṛṣaketana dehyanujñām | grāsīkarotu valanākulitaḥ kṛpāṇa- siṃhīsuto 'hitayaśaḥśaśimaṇḍalaṃ vaḥ || 73 ||

siṃhīsuto rāhuḥ || 73 ||

bhasmāvadāt arucayo vinipatya dikṣu ghorāndhakārakaluṣāṃ pramathādhināthāḥ | bhindantu dānavacamūm adhunāṭṭahāsa- cchedā iva pralayakālaniśāṃ smarāreḥ || 74 ||

andhakāram ajñānam api || 74 ||

saṅgrāmabhūmir adhunā bhuvanādhinātha vṛndāvanasthitir ivāstu surāsurāṇām | vispaṣṭapītavasanādaratātigāḍha- raktāṅganocitaśivābhimatavrajaśrīḥ || 75 ||

pītavasaḥ [pīta]asthivasaḥ, anādaratātitṛptatā tayā atigāḍhasya styānavapuṣo raktasya śoṇitasya yadakānāṃ gamana(yadaṅgana)m upasarpaṇaṃ tatra cocitaḥ samaveto yaḥ śivānāṃ pheravāṇām abhimatānāṃ ca tadvallabhānāṃ vrajaḥ samūhas tatsaṃbandhinī spaṣṭā śobhā yatra | vṛndāvanaṃ govindodyānam_ | tatsthitir api vispaṣṭaḥ pītavasanasya harer ādaro yasya strījanasya tadbhāvenātigāḍhaṃ raktāḥ sānurāgā yā aṅganā gopyas tāsām ucitā yogyā śivā śobhanābhimatā ca vrajaśrīr govāsasamṛddhir yasyāṃ sā tathā || 75 ||

kaṅkālasaṃkulamaśaṅkitakākakaṅka- saṃketadhāma raṇavartma śaśāṅkamaule | ṭāṃkārikārmukaviṭaṅkapaṭaṅkam astu ṭaṅkāṅkasaṃkaṭaviśaṅkaṭakaṅkaṭaṃ vaḥ || 76 || 1. ‘śaśāṅkamaulaḥ’ ka.

kaṅkālaṃ śavaśarīram_ | kaṅkāḥ pakṣiviśeṣāḥ | ṭāṃkāriṇaḥ saśabdāḥ kārmukāṇāṃ viṭaṅkeṣu koṭiṣu paṭaṅkā veṇutvaṅmayā guṇā yatra | ṭaṅkāḥ śarāḥ | kaṅkaṭāḥ saṃnāhāḥ || 76 ||

nistriṃśalūnavikaṭāsthikaṭhorakaṇṭha- pīṭhāpaviddhaśirasaṃ yudhi daityanātham | abhraṃkaṣagraśikharaskhalitārkabimba- mastāvanīdhram iva paśyatu jīvalokaḥ || 77 || 2. ‘rājalokaḥ’ kha.

apaviddhaṃ nirastam_ || 77 ||

kāryā vitarkaghaṭanā na kadācid ūrdhva- m āyodhanāvataraṇe bata ko vicāraḥ | ānandaśūnyam amarārikulaṃ sureśa kurve smitānugamavandhyamayaṃ samādhiḥ || 78 || 3. ‘ghaṭanātra na kāci’ kha.

vitarkaḥ saṃdehaḥ | asmitāhaṃkāraḥ smitaṃ vā hasitam_ | samādhir niścayaḥ | athavātra vitarko vicārānandāsmitārūpānugamābhāvarūpaḥ saṃprajñātākhyaḥ samādhir uktaḥ || 78 ||

kiṃ cintyate 'nyad api durbalalokacitta- m eṣo 'ñjalir madhuramaṅgalagītigarbham | bhāsvatkarālakaravālavilūnapīna- pīlūnnataśravaṇamaṇḍalatālavṛntam || 79 || 1. ‘m eṣo jaganmadhura’ ka.

kim ityādikalāpakam_ | pīlavo hastinaḥ || 79 ||

ānandanirbharanabhaścaracakramukta- puṣpopakāranipatanmadhupāvalīkam | senāvamardadalitāvanidhūlidhūpa- dhūmacchaṭāśabalitākhiladigvibhāgam || 80 || 2. ‘senāvimarda’ kha.

80 ||

preṅkhadgadādalitakuñjarakarṇaśaṅkha- dhūlicchaṭāpaṭalavarṇakakardamāṅkam | abhyāpatatsubhaṭamanmathakṛṣyamāṇa- kodaṇḍanirgataśarāśaniluptadhairyam || 81 ||

varṇakaṃ candanam_ | aśanir vidyut_, varma vā || 81 ||

saṅgrāmavāsagṛham ucchritadantidanta- paryaṅkam utpulakamaṇḍalagaṇḍabhittiḥ | āliṅganātirabhasena jayaśriyo 'ya- m adyaiva tāvad adhitiṣṭhatu rājalokaḥ || 82 ||

82 ||

(kalāpakam_)

3. ‘kalāpakam_’ iti kha-pustake nāsti. ka-pustakamūle tu ‘cakkalakam_’ ity asti. adyāvaskandalīlācalitabalaparisyandakharvīkṛtorvī- saṃrambhottambhanāsthonnamitabharanamatkaṃdharāsaṃdhir āstām | śeṣo 'pi sphāraphullatsphuṭapṛthulaphaṇātphūtkṛtāgnisphuliṅga- sphūrjatsaṃdohasaṃdehitavikaṭaśikhāmaṇḍalīratnaṣaṇḍaḥ || 83 ||

parisyando mandaḥ | saṃdohaḥ samūhaḥ || 83 ||

iti śrībālabṛhaspatyanujīvino vāgīśvarāṅkasya vidyādhipatyaparanāmno mahākave rājānakaśrīratnākarasya kṛtau ratnāṅke haravijaye mahākāvye cajṇḍeśvaradaṇḍopanyāso nāma trayodaśaḥ sargaḥ |

iti rājānakajayānakasūnor alakasya kṛtau haravijayaviṣamapadoddyote trayodaśaḥ sargaḥ ||