Kāvyamālā 22, E Text Acharya K [description of manuscript] [author] [commentator] Haravijaya [title of commentary] [Sanskrit in Latin script.] HV-only Digital unclear [record of ownership] [how it was acquired] Peter Pasedach

dvādaśaḥ sargaḥ|

iti sthirārātivirodhaniścayāmudīrya vācaṃ virate gaṇādhipe| smitacchaṭābṛṃhitaharadīdhitistato 'ṭṭahāso vyavaladvivakṣayā||1|| arātimattadvipakumbhamaṇḍalīvipāṭanotthāmalamauktikāvaliḥ| kṛpāṇalagnā vidadhāra yasya sā tadacchadhārājalabudbudaśriyam||2|| vitenivāṃso 'pyavilaṅghyarūpatāmanekasaṃkhyā dadhato 'napāyatām| hareṇa kalpā iva yena kālatāmupeyuṣānāyiṣata dviṣaḥ kṣayam||3|| dadhatyabhīkṣṇa dhavalāni bhūyasīṃ digantaravyāptīrargalāṃ śriyam| raṇeṣu nirjitya balāni vidviṣāṃ yaśāṃsi yena prathayāṃbabhūvire||4|| dadhatsadāśoṇitapānaśauṇḍatāṃ kṛtābhiyogo bahulakṣapāṭane| babhūva yasyātanudantamaṇḍalaḥ kṣayāya kaukṣeyakarākṣaso dviṣam||5|| subandhurāmodamanoramāṃ śriyaṃ sphuraccharārau yudhi yodhikāṃ dadhat| nirāsa sainyaṃ tarasā suradviṣāmiṣīkatūlaṃ śaradīva mārutaḥ||6|| yaśaḥ suvṛttasthiti yena nirmalaṃ samudbahaddarpaṇamaṇḍalaśriyam| puraṃdhriniḥśvāsasamīraṇāhataṃ malīmasacchāyamakāri vidviṣām||7|| raṇājirakṣmākalaśīkṛtaṃ javātkramojjhitaḥ sannasahāya eva yaḥ| arātilokaṃ mathitaṃ sahastradhā cakāra daṇḍāhatamapyagorasam||8|| śriyaṃ dadhānaṃ caturastratāśrayāmanekapattyaśvarathadvipākulam| vipakṣamāviṣkṛtasaṃdhivigrahaṃ tathāpyanaṣṭāpadameva yo vyadhāt||9|| %p.vikāsayankīrtikumudvatīṃ kṣaṇādvilocanānandakaraḥ kalāspadam| sarūpabhāve 'pyaparājayakṣmatāṃ dadhanmṛgāṅkaṃ viśinaṣṭi yo guṇaiḥ||10|| anekapakṣmāhitasaṅgarājitaṃ śriyaṃ dadhānaṃ vikaṭāṃsamujjvalām| babhāra sadrāghimacārutārakaṃ praveṣṭayoryaśca dṛśoriva dvayam||11|| upeyuṣonmūlanadakṣatāṃ kṣaṇātkṣayānileneva vipakṣatāṃ gatā| kṣamābhṛtāṃ yena tatiḥ prasarpatā prakampitāsannavadhāturājitā||12|| kareṇa cakraṃ dadhadujjvalena yaḥ puraṃdarasyāpyabhimānamākṣipat| raṇājiraṃ svargamivātanodbalādapārijātaṃ puruṣottamo yathā||13||

(kulakam)

apakramārambhavijṛmbhitādhikaprakopanirdhūtaśiraḥślathāspadam| yathāpradeśaṃ viniveśanecchayā kareṇa māṇikyakirīṭamutkṣipan||14|| uraḥsthalīvisphuradaśmagarbhakasphuratprabhāmaṇḍalahārivigrahaḥ| dadhattrimārgāsalilāvagahanaprasaktaśevālasuradvipāśriyam||15|| sphurajjayaśrīmaṇisālabhañjikāviśaṅkaṭastambhabhujaḥ savibhramam| viveṣṭamānoragabhīrubhīṣaṇāṃ vitarkajihmākṛtimutkṣipanbhurvam||16|| sa bhāratīṃ bāṅmayakalpapādapasphuratpratānojjvalaratnamañjarīm| nināya niryaddaśanāṃśukesarāṃ sabhāṅganāyāḥ śucikarṇapūratām||17||

(kalāpakam)

viśuddhavarṇojjvalahaṃsasaṃhatiḥ prasādagāmbhīryaviśeṣaśālinī| manoramā tasya mukhaṃ sarasvatī vasuṃdharāpīṭhamiva vyabhūṣayat||18|| girānayā prastutametadīdṛśaṃ tavāryakāryaṃ bahu manyate na kaḥ| mṛṇālavallikusumaṃ tanoti tatkaroti lakṣmīrapi yanniketanam||19|| vaco 'tra sarvasya manoramaṃ bhavānyadabhyadhāttatra ka eva vismayaḥ| yato bhavatyeva vivekaśālināṃ vipaścitāṃ prātijanīnavākyatā||20|| atastvayātyūrjitasattvaśālinā samanta(sta)bhadre 'pi vacasyudīrite| mamāvakāśo 'sti na vaktumityavanbruve tathāpyāśritakāryagauravaḥ||21|| ayaṃ jaḍo 'smātkuta eva nītimadvaco 'bhyudetīti na kalpanā kṣamā| kimaśmano 'tyantamalīmasātmanaḥ suvarṇamakṣuṇṇaguṇaṃ na jāyate||22|| gatārthatattvapratipattihetutāṃ matiḥ kutastes timirānuṣaṅgiṇī| prabhāsamānā gaṇanāthā dṛśyate na ratnadīpasya śikhā sakajjalā||23|| abhīkṣṇamantaḥ sarasānyatandritāḥ suvṛttatāṃ bibhrati nītiśālinaḥ| vitanvate saṃsadi kūrcakesaradrumāḥ phalānīva vacāṃsi sūrayaḥ||24|| samīkṣya samyagbhuvi kṛtyavastu yaḥ pratīkṣate deśabalādisādhanam| bhavanti tasyānapacāracāravaḥ kriyāviśeṣā na vipākanīrasāḥ||25|| akhaṇḍitātyūrjitavīryasaṃpado nirākariṣṇostarasā yudhi dviṣaḥ| pramādadoṣānupaghātasusthitaṃ na nītitulyaṃ kṣamamasti sādhanam||26|| prayuktasaṃskāragururgarīyasāṃ vrajatyavasthaiva nanu pratīkṣyatām| bhajatyupāvarjitatailasekayā nahi pradīpo daśayā vinā sthitim||27|| malīmasācāranirargalasthiterakhaṇḍamanyanmalinaṃ prakalpate| tamoghane veśmani tiṣṭhato 'niśaṃ vrajatyaśeṣaṃ jagadandhakāritām||28|| suradviṣāṃ nihnumahe na pauruṣaṃ na ca praśaṃsāṃ tanumastathātmanaḥ| nirūpayāmo nayavartma kevalaṃ yathābhilāṣāstu parasya vṛttayaḥ||29|| sabhūmilābhaṃ śubhavartirekhayā manoramaṃ maṇḍalakāryamaskhalat| aśeṣamunmīlayati kṣamābhṛtāṃ vicitrarūpā nanu nītitūlikā||30|| yathākhiladravyagatāṃścikitsakā viviñcate pañcarasādikānbudhāḥ| tathaiva mantrāśrayatāmupeyuṣaḥ sunītibhājo 'vayavāñjigīṣavaḥ||31|| apārthatādopaparītamakramaṃ sasaṃśayaṃ saṃdhivihīnatāṃ gatam| na deśakālādivirodhi paṇḍitaiḥ praśasyate kāryamasādhikāvyavat||32|| bibharti pāriplavatāmudanvatastadūrmisaṃsargakṛtāmivotthitā avaimi lakṣmīrnayavartmanāgatā sthiraṃ nibadhnāti nṛpes padaṃ punaḥ||33|| amandarabhrāntikadarthitodadhirviluptadevāsuramanthasaṃbhramaḥ| sacetasaḥ kasya na vallabhor 'jane nayaprakāro 'para eva vā śriyaḥ||34|| na nītiśāstropaniṣatsu pañcadhā sthitiṃ jahātyeṣa paraḥ pumāniva| pradīpitoddāmaviparyayagrahairnirūpito mantra iha praṇetṛbhiḥ||35|| vibhajyamānā bahudhārthakovidaiḥ sasaṃśayagranthiramantharātmabhiḥ| mṛṇālavallīva guṇānvihāya kiṃ vyanakti nītirjaḍasaṃkaroddhṛtā||36|| upāyaśūnyāstaravaḥ kṣitāviva kriyāviśeṣā vyabhicāriṇaḥ phale| ta eva nūnaṃ niyamena bhūbhṛtāṃ phalanti kalpadrumavannayāśrayāḥ||37|| sthirābhyupāyaprakaṭārasaṃcayaṃ dadhadvirūḍhakramakālanemitām| pravartitaṃ maṇḍalanābhibandhanaṃ na kāryacakraṃ kvacanāvaśīryate||38|| vyapekṣate bāhubalaṃ jigīṣataḥ sunītimākrāntajagattrayaṃ dhruvam| rathāspadaṃ cakramivāśvamaṇḍalīṃ vivasvato gerutaṭīvivartinaḥ||39|| upāyasopānaparamparāmimāṃ yathākramaṃ yo 'dhirurukṣurāśritaḥ| sa nūnamuccaiḥ pada eva nītimānkṛtapratiṣṭho na cirādvibhāvyate||40|| narendralakṣmīrucitairupakramaiḥ krameṇa taistairgurubhiḥ prasādhitā| nayātmadarśe guṇadoṣadarśanasphuṭāvadhānā vyavalambatāmiyam||41|| prakāśa eva praviluptadarśano gataḥ kṣaṇāddhuk ivāndhyaviplavam| na jātu kālaṃ matidurvidho jano bibharti sāmarthyamudarkamīkṣitum||42|| vivṛṇvatāṃ maṇḍalasaṃdhivigrahavyapāśrayāḥ kāryagatīranekaśaḥ| kriyāpacārā na bhavanti dhīmatāmanukramāpakramayogacintayā||43|| virūḍhamūlasya nayānusāriṇaḥ sakoṣadaṇḍopacayasya bhūpateḥ| kuśeśayasyopaciteva karṇikā bibharti lakṣmīḥ pariṇāmapīnatām||44|| vicinvator 'thaṃ nijamaṇḍalāśrayaṃ guṇānupāyāṃśca nṛpasya śaktayaḥ| na deśakālānavadhāraṇakramātsamutpatiṣṇorupayānti bṛṃhaṇam||45|| madacchaṭārdrīkṛtagaṇḍamaṇḍalīnilīnabhṛṅgadvipayūthadāriṇaḥ| nimajjato vāriṇi tīvratejasaḥ saṭā vilumpanti harerjhaṣā api||46|| atītakālasya tadatra jṛmbhitaṃ tapasyamāse kariṇo 'pi durjayaḥ| nidhāghakāle mukhalāṅgalaḥ śunāmapi vrajatyeva nikāryatāṃ yataḥ||47|| samudvahannakṣatapakṣabhūmibhṛdvibhedadakṣāmiha śaktimāyatām| mayūraketurvadanairivādhikaṃ vibhati ṣaḍbhirnayavistaro guṇaiḥ||48|| vibhāvyamānāsanasaṃdhisaṃśrayā guṇāḥ pariṣkāramaṇisphuṭatviṣaḥ| tadadbhutaṃ yadvijayaiṣiṇāṃ śriyaṃ prasādhayantyapravimṛṣṭavigrahāḥ||49|| kṛtāspadā sāraguruḥ sthirātmasu kṣameva dikkuñjaravigraheṣvasau| jahātyupāyeṣu caturṣu na sthitiṃ dṛḍhīkṛtā nītiriha kṣamādharaiḥ||50|| upeyasiddhya bhavatāṃ matiḥ sthirā pravartate cedanupāyasādhanā| avaimi ṣāḍguṇyavicāragocaraiḥ kṛtaṃ tataḥ saṃprati nītiśāsanaiḥ||51|| kṣamā bhavantaḥ kṣayasūryatejaso jagattrayasya sthitisargasaṃhṛtīḥ| vidhātumekākina eva līlayā na mūrtibhedā iva kiṃ svayaṃbhuvaḥ||52|| jigīṣatāṃ maṇḍalasaṃdhivigrahavyapāśrayāḥ kāryagatīrvihāya vaḥ| na yuddhasaṃrambharasāttathāpi tu kṣamāḥ parānmārṣṭumhāṃsabhittayaḥ||53|| avaimi daityānsamareṣu durjayānbhujāṃ'sca vo diggajahastapīvarān| ato 'tra yukto naya eva saṃkaṭe jalaplave seturivottitīrṣatām||54|| kimastyataḥ śaṃsata vācyaviplutaṃ yadabhyupāyeṣu pareṣu satsvapi| dviṣatsu carcā bhavatāmapīdṛśī pracaṇḍadaṇḍaikarasā vijṛmbhate||55|| upāya eveti ca daṇḍa eṣa no na nītivṛddhairavalambanīkṛtaḥ| tathāpi kārye 'tra guruṇyupekṣituṃ na yuktarūpo bhavatāmanukramaḥ||56|| niruddharandhraprasaraślathībhavajjaḍapraveśasthirasaṃdhisusthitāḥ| na kāryasindhoriha tārayanti kiṃ plavā ivoccaiḥ kṛtinaḥ sakarṇakāḥ||57|| dahanti kalpapralayeṣu bhānavo jaganti velāṃ ślathayanti sāgarāḥ| na tādṛśo 'sausamayo 'sti yatra vā sthitiṃ vibhindanti ruṣā bhavadṛśāḥ||58|| avaimi nūnaṃ na ca bharturājñayā vinā samarthāḥ stha riporvinigrahe| jagatpariplāvayituṃ na vīcayaḥ kṣamāstaṭasthasya kadācidambudheḥ||59|| pravartamānāṃ pratipattumarhatha tridhā vibhinnāmata eva śūlinaḥ| hitāya śaktiṃ kṛtaviṣṭapatrayasthitiṃ purāreriva nākanimnagām||60|| ayaṃ prabhuḥ karmasu daivamānuṣaprabhedarūpeṣvavilaṅghyatāṃ dadhat| acintanīyo nayatattvacintakairmanīṣibhirdaivamiti sma kathyate||61|| jigīṣatāṃ dordrumadarpavibhramā dhiyaśca ṣāḍguṇyavicāragocarāḥ| na yāntyupāyapratipattaye dṛḍhāḥ parāṅmukhe 'sminphalabhāgitāṃ kvacit||62|| yadānuguṇyaṃ bhajate jagatyasau tadā tadātvāyatiṣu sphuṭaṃ nṛṇām| kriyāviśeṣāḥ sakalāḥ pravartitā viparyayeṇāpi hi siddhihetavaḥ||63|| pratīyamānāḥ prakaṭaṃ pṛthagjanairviruddharūpā iva kasya vismayam| amuṣya ceṣṭā janayanti noccakairviluptamohapratipattigocarāḥ||64|| ihaiva niḥśvāsagamāgamakriyāprabandhabhedena carācarātmani| vrajatyabhīkṣṇaṃ pratibaddhavṛttitāmaśeṣaviśvodayasaṃhṛtikramaḥ||65|| amuṣya garbhīkṛtasāgarodarapratiṣṭhaśeṣoragabhogaśāyinaḥ| muradviṣo nābhisarojakarṇikāviṭaṅkapīṭhaḥ samabhūccaturmukhaḥ||66|| abhīkṣṇamaṣṭābhiramuṣya mūrtibhirvibhoravaṣṭabhya jaganti tasthuṣaḥ| bhinatti māyīyamathāṇavaṃ nṛṇāṃ smṛtistathā kārmaṇamāśu bandhanam||67|| sthiraplavānuplavaviplavojjhitā nije 'tra tiṣṭhantyaṇavastadātmani| durantamāyīyavivartabhedinī yadāsya śaktiḥ svabhuvo vijṛmbhate||68|| amuṣya tattvānyakhilāni śemuṣī niśemuṣī prastutakāryanirṇayam| vidhātumarhatyamalīmasādhunā mudhā kimāddhve gurumohaviplutāḥ||69|| asmādavāpya bhuvanaikaguroranujñā- majñānasaṃtamasabandhavibhedabhānoḥ| kārye 'tra sāraguruṇi pratipattimekā- marhāḥ stha kartumanavasthitani'scayāndhāḥ||70|| saṃrambhiṇaḥ kimiti nītipathaṃ vihāya līlāvigāḍhagurukīrtitaraṅgiṇīkāḥ| stamberamā iva tanūḥ karapiṣṭahāra- dhūlicchaṭābhiradhunā kalūṣīkurudhve||71|| lokaḥ pramādaparamaḥ kvacidarthasiddhi- māpnoti nūnamiha satyapi nābhyupāye| ālokayatyabhinimīlitalocanaḥ ki- mādarśamaṇḍatale vimale 'pi vaktram||72|| prastūyate yadabhidheyavacobhirasta- mohāndhakāranikarairiha kāryatattvam| bhaṅgaṃ tadāśu matidurvidhadurdurūṭa- kūṭābhirūpakuṭilāṅgulibhiḥ sahaiti||73|| vandhyātmanāmiha narendrakathāsu mantra- carcā nirūpayitumāśu tathā kṣamāḥ vaḥ| grāsīkaroti na tathābhrapiśāca eṣa niḥśaṅkamarkaśaśināvadhunāpi tāvat||74|| prāptā viśuddhimadhikāṃ pariṇāmarūpa- vandhyāśritā prakṛtibhoganirargalatvam| urvīdharasya citiśaktirivāpacāra- śūnyā bhavatyaniśamapratisaṃkramā śrīḥ||75|| tasmānnirūpitaparātmabalābalaika- kāryakramaupayikaśaktiguṇodayānām| kartuṃ tadatrabhavatāṃ kṣamamāhaveṣu yenānutāpaśikhinā na pariplavadhve||76|| ceto vikalpamarutābhihataṃ kimeta- dālakṣyalāghavamavasthitilabhaśūnyam| saṃvāditāṃ nayati dūramiṣīkatūla- mākāśa eva hi paribhramaṇākulaṃ vaḥ||77|| tīkṣṇena tīkṣṇamaniśaṃ mṛdunā mṛduṃ ca saṃsādhayanti paramaupayikena tajjñāḥ| sūryopalaṃ dinapatirjvalayatyabhīkṣṇa- minduśca candramaṇimārdrayati svadhāmnā||78|| iti giraṃ samudīrya nayānugāṃ viratimīyuṣi pārṣadanāyake| avadhṛtarthaśarīratayā sadaḥ kalakalākulasādhuvaco 'bhavat||79|| vākyaṃ navāmbudagabhīraravaṃ tadīya- mākarṇya pārṣadapateḥ sabhayā tadānīm| saṃhṛṣṭayāśu lavalīlatayeva tatra saṃbhāvitātanuphalodayayā babhūve||80|| ābaddhavismayavidhūnitamūrdhabhāga- helotpatadvikaṭaratnavataṃsabhṛṅgaiḥ| tadvākyamasya surasaṃhatayaḥ śaśaṃsu- rudgīrṇamohatimirā iva karṇarandhraiḥ||81||

iti śrībālabṛhaspatyanujīvino vāgīśvarāṅkasya vidyādhipatyaparanāmno mahākave rājānakaśrīratnākarasya kṛtau ratnāṅke haravijaye mahākāvye 'ṭṭahāsanayopanyāso nāma dvādaśaḥ sargaḥ|