|| śubhaṃ ||
agnigarbho gaṇas tām nītigarbhāṃ giram ākarṇyeti vakṣyamānanaṃ yena kṣubhitavān_
ābhaṅginīm īṣatkuṭilām_
romāṇy eva latās tāsu kuṃḍalitatvād ālavālaca
kkratvam ācarantaḥ kaṇā yeṣām_ tanvanti kurvāṇāni
puṃjyamāno badhyamānaḥ
pratipa
nnaḥ sampannaḥ pīṭhasyāsanasyāmardo yasyāḥ pūjyād deśād āgato vidagdhaś ca nāyakasuhṛ
tpīṭhamardaḥ || uktaṃ ca
ricchadaḥ pūjyād deśād āgataẖ kalāsu vicakṣaṇaḥ tadupadeśena goṣṭhyāṃ veśe ca sādha
yed ātmānam iti pīṭhamarda iti
hṛtpadmam iva bhūmer amaraiś śeṣasya phaṇāsaha
sraṃ dṛṣṭam_ |
utsarpī samullasandarpa auddhatyaṃ yasya
tavaiva girā nītimārgo bhūṣi
to yatas sā gurvī gahanārthā samaskuruta samapūjayat_ saṃparyupebhyaḥ karotāv iti
bhūṣaṇe suṭ_
anyo vilakṣaṇaḥ
nayasyārthatattvaṃ paramārthaḥ tadbhargatvād vikāraṃ yā na
gacchati ādīnavaṃ vrajati jātu na yeti kvacit pāṭhaḥ
kvacid ityarthaḥ madhu mākṣikam_
vilakṣaṇaṃ tvaduktād anyādṛśam_ durbhagaṃ ca abhiplu
tir nītimārgān avagāhanam ūrdhvaṃ gatiś ca tayā tuccharūpam asārātmakam_ asthā
snu nirupayogatvād vinaśvaraṃ bhūmāv alabdhapadaṃ ca tūlaṃ kārpāsajātīyaṃ
heletyā
dikalāpakam_ vicakire vikīrṇāḥ
jyotiriṅgaṇāḥ khadyotāḥ varjravatka
rkaśo muṣṭir vajre muṣṭir udāhṛtā
rāśris santataṃ ca varṣam_ kośo gaṃjaḥ karṇikā ca lakṣmīs surṇādisampadabhikhy
ca
mukham agraṃ vadanaṃ ca
arthaḫ pṛthivyāḫ pālanaṃ lābhaś ca tatpratipādakaṃ śāstram a
rthaśāstraṃ daṇḍanītiḥ nayamārgaśāly api vākyaṃ bhavataḥ śrutvā niścitam amarā vi
śeṣeṇa raṇābhilāṣiṇa eva bhavanti ripoś caturthopāyasādhyatvāt_
samīkaṃ
saṃgrāmaḥ |
saṃrambho yuddhaviṣaya āṭopaḥ
aprakampakopo nāma yathārthanāmā
gaṇaḥ vartiś śikhā
asurāṇāṃ pekṣyati dānavān saṃcūḍhayiṣyati jāsinipraha
ṇetyādinā ṣaṣṭhī |
śūlam āyudhaṃ vahnim iva vyabhicārāya raktāhutibhis tarpayati
tasya devatātmakatvāt_
maṣī dravarūpaṃ kajjalam_ durgāhatā durāsadatvaṃ dura
gāhatā ca layas saṃśleṣaḥ
kakṣyā samudyogaḥ
raṇarasikānāṃ darpakaṣaṇe druma i
va bhujo yasya sa
mado dānam api śaktir āyudham api bhūdharāḥ rājānaḥ bhūdharaś ca giriḥ
krauñcākhyaḥ kārtikeyaḥ kumāraḥ
jṛmbhamāṇo vātāpir nāma dānavo yeṣu sphurann ari
ṣṭaś cāriṣṭakāsuro yeṣu durantaś ca viṣamaḥ
lakhaṃjanāmnām asurāṇāṃ nikarair mama kiṃ kiṃ śakyate vidhātum_ te hi vātalata
yā balavantaṃ vātam āpnuvanto riṣṭena ca vināśasūcanopasargeṇa durantaśalyā dura
bhibhavādayaḥ kālakhaṃjaẖ kālavaśena vaikalyam upagatā iti yathārthanāmānaḥ
tataḫ prāg abhisamarān naṣṭarūpān amūẖ kim iti nāvagacchasi yenaivaṃ sahajam api
tejas samutsṛjya nītiviṣayam eva saṃvidhānaṃ vidhīyata ityarthaḥ
pattrāṇi pakṣā
sta eva makarāḫ prāṇibhedāste pratyagrā yasyāḥ pratyagrapattrāś ca makarāś ca yasyā
a
ṅgāni hastyaśvarathapattayo mukhādīni ca | apasārāḫ palāyanāni nṛttaviśeṣāś ca
dhārā tālabhedo pi yathā dhārāśritenai sāmarthyān nṛttavibhavena raṅgabhuvi nartakī
padaṃ karoti tathādhārāśritenaiva śauryavibhavena raṇabhuvau tajjayaśrīẖ karo
ti ityarthaḥ
muktāphalair upalakṣitaṃ kṣititalam ālakṣyatāṃ vilokyatām_ pakṣmāṇi
kesarāḥ
lalāṭapaṭṭagharmodakabinduvarṣāṇi muṃcantv arivadhūnāṃ bāṣpapūrais saha te
pi binduvarṣāṇi muṃcantu
mānasasyābhāvo mānasaṃ hṛdayarahitatvam_ arthābhāve
vyayībhāvaḥ tasya kṣettram āspadam asuracakkraṃ kartuṃ ca gajagaṃḍajaladā madajava
rṣaṃ muṃcantu samararasāt_ ghanā api amānam aparimitaṃ sasyaṃ yasya tādṛśaṃ kṣettram ādhā
tuṃ varṣam ujjhanti saṃpheṭas saṃgrāmaḥ
tūṇena jayanti tauṇikā
dhanurbhṛtaḥ vikarṇāś śarāḥ
kūṭas samūhaḥ vidadhe karomi kūṭaṃ śikharam_
kri
yāḥ kṣodanasyāṅgabhūtās sandarśanaprārthanādhyavasāyās tāsāṃ samabhihāraḥ pauna
ḫpunyam_
vibhramavatī vilāsinī
kṛpaṇā akiṃcitkarāḥ
saṃprahārabhāro raṇa
dhurā saniveśito pi mama bhuje bhārāya na bhaviṣyati harer iva daṃṣṭrāgrabhāge kṣi
tiniveśaḥ kolas sūkaraḥ ratnavatī bhūḥ ḍubhṛñ_ dhāraṇa ity asya ghañi bhāraḥ
tṝbharaṇa ity asya tvam api bharaḥ || 43 ||
kumbhā eva pīṭhāni tāni mṛdnāti yaḫ pīṭhamardaś ca pū
rvokto nāyakasuhṛt_ sa nayaparāṅmukho pi kalāvicakṣaṇatayeva nārīm abhimu
khīkaroti nayas sāntvanam api
asau raṇabhūmir adyaiva dhvajānām aṃśukaiḥ kṛtāṃ lakṣmī
m etu akhaṃḍanāḥ kṣatirahitā vasavo daivaviśeṣā yasyām_ surair dāruṇā viṣamā
haṃribhyām indropendrābhyām_ arahitā sahitā pṛthuvaṃśān bhadrajātiyuktatayā vipu
lapṛṣṭhanāḍīkān_ kariṇa īrayanti ye yodhās teṣāṃ rāśayo yasyām iti gamaka
tvād vyadhikaraṇarūpo bahuvrīhiḥ sā ca himādres sānusthalīva sā tu nānāvidhebhyo
dhvabhyaḫ pathibhyo jātāṃ śukaiś ca kṛtāṃ lakṣmīm eti suradāruṇā devadārudrumeṇa tathā
khaṃḍānāṃ navānāṃ ca raṇānāṃ sūraṇānāṃ tṛṇaviśeṣāṇāṃ vā rāśayo yasyāṃ tādṛśī ca ||
niṣpīḍya tava līlām anukaromi tvam api hi bahudoṣaṃ viṃśatibhujasahitaṃ rā
vaṇaṃ caraṇenāṅghriṇā kevala eva niṣpīḍitavān_
sudarśanatvaṃ ca svarūpatā sudarśa
na ity abhidhānaṃ ca
nabhasi sphuratānena rāhoś śirasā kim_ na kiṃcit kāryam ityarthaḥ |
etac ca śiraścāmuṇḍayā māṃsam utkṛtya kim iti pāṇau muṇḍaṃ na vidhīyate muṇḍaka
raṇa eva yogyatvāt_ candrasūryayos tu kavalanamuktam upahāsāyaiva tasyābhinirvṛtteḥ
muṇḍaṃ śavaśirosthiśeṣam_
kāñcanākṣyo hiraṇyākṣaḥ
aurvānalo vaḍavāyā mukhaṃ
katham adhivased adhiśayīta tasyānucitatvāt_ ucitasya bhāva aucitī striyām īkā
raṣ ṣyaṅaṣ ṣitkaraṇāt_ tasya tu vāhinīśaiḥ jaladhibhiẖ kavalitacaṇḍatejasa āspadaṃ
kṛtāntāyamānasya vīrasyaiva vadanam_ kim ity ākāṅkṣāyāṃ aucitīstham ity apekṣyam artha
sāmarthyāt_
āhutibhujo gnayaḥ paṃcatapasaḫ paṃcatejassu tapaścaraḥ
amalaiva niya
mena dyotate kṛtakāryatvāt_
karā daṇḍā raśmayaś ca
ūṣmā santāpo garvaś ca
pariṇāmaśu
ciḫ paripākapāṇḍuraḫ paryantanirdoṣaś ca sakṛt_ yaugapadyena daṇḍe nālaṃ caturtha
ś copāyaḥ ||
ādhāro dīpasya tailam_ tasya dhāma pātram_ muṃcatīti muktir udvamanaṃ ba
ndhotsāraṇaṃ ca śikhā jvālāś cūḍāś ca andhakāraṃ muhūrtam api
daityādi kambuḥ śa
ṅkhaḥ
mānaṃ parimāṇam_ paryavasānam iyat tā
vāmabhruvām api saṃbandhy adharo mānava
śād abhimukhaṃ sphuritaś cittam asahiṣṇor upatāpayati kiṃ punar arātir evaṃ sphuritaḥ
athavā mānavaśād asahanaśīlasya puṃsaḥ sambandhyadharaḥ sphuritaḥ strīṇām api mā
nasaṃ dunoti kiṃ punar vijigīṣūṇām ityarthaḥ ||
mamaiṣa tarko bhavatīty adhyāhṛtasya
bhavateḥ smo bhūtakālāvac chedaṃ dyotayati
tārayanti bhayād vipado veti tārakāḥ śa
raṇyā nakṣattrāṇi ca
bahūnām atra mahatāṃ sannidhau kim evaṃ tavatā kṣudrakenābhidhī
yata ity āśaṅkyāha kāryam iti tanubhṛtāṃ madhye svalpatareṇāpi kāryaṃ kvacid bhaved upayu
ktatvāt_ tṛṇollapaṃ balvajākhyaṃ tṛṇam_ tasya ca tanīyaso pi yuktatābhyupagamo rajjvā
dikāryakaraṇāt_ khaṃḍaḫ piṭakaḥ
varaṃ maṇir iti liṅgabhedena nirdeśas sāmā
nyopakramāt_
lūtākṛto jālakā
cid ācakhyuḥ
marutāṃ patis surendra
unnatikṛt_ jaladher ivollāsahetoḥ
avaṭa
ś śvabhram_ jaṭā mūlāni
bhrūbhaṅgam ācaraya bhrukuṭim ācarayati samuccaye nyatarasyā
m iti loṭ_ tasya ca hirādeśaḥ evam udvartayetyādau piṇḍhīti piṣerdhitvaṣṭutva
jas teṣu kṛteṣu rūpam_ jahīti hanter ja iti jabhāve kṛte
viphalaś śattrudhvaṃ
sākaraṇāt_
avaropitaṃ nirloṭhitam_ apasado dhamaḥ|| 74 ||
ḍāmarāḥ śūrāḥ teṣāṃ sa
mare niyogam eva madvākyasyābhidheyaṃ kim iti nāvagacchata tasyaiva sāmpratam uci
tatvāt_ niyogaḫ preraṇam_ bhāvanāvan niyogam eva ca vākyarthaṃ budhāḥ kecid amaṃsa
ta
parvāṇy utsavā sandhayaś ca utsedho bāhulyam unnatatvaṃ ca ditijānāṃ vaṃśo nvayaḥ diti
jo ndhakas sa eva vaṃśo veṇuḥ ratnasānus sumeruḥ ||
|| iti haravijaye caikādaśas sargaḥ ||