Stein 187 Śc [description of manuscript] [author] [commentator] Haravijaya [title of commentary] [Sanskrit in Latin script.] HV-only Digital unclear [record of ownership] [how it was acquired] Peter Pasedach

||śrī gaṇeśāya namaḥ||

oṁ śrutvāsya vācam iti taṃ vikaṭāṭṭahāsa- pheṇacchaṭācchuritadiktaṭam agnidaṃṣṭraḥ| cukṣobha sindhur iva saṃsadi kālakūṭa- rekhākarālavikaṭabhrukuṭīvibhaṅgaḥ||1|| saṃvartavāridaghaṭāvikaṭābhinīla- cchāyandhakārakalupīkṛtadigvibhāgām_ ābhaṅginīṃ bhrukuṭimutkaṭakopavahni- veṇīlatām iva babandha sa kālarātreḥ||2|| vyāvṛttimaṇḍalitaromalatālavāla- cakrāyamānavikarālakaṇādi kopāt_| sasyandire sadasi gharmajalāni tasya tanvanti ratnakavacaśriyamāśudehe||3|| krodhas tathāsya vavṛdhe bhrukuṭīvibhaṅga- lekhātaraṅgitalalāṭataṭānanāgraḥ| bhartur yathānadhigatoddhataśāsano pi saṃhartumāśu bhuvanatritayaṃ sa aicchat_||4|| tasya ghnataẖ karatalena karālamaṃsa- kūṭaṃ ruṣā nakhamayūkhaśikhāḥ khacantyāḥ| ūhuẖ kaṭhorabhujapañjarapuñjyamāna- durvāravikramamṛgendrasaṭāvilāsam_||5|| aucityaśāli saruṣo vacanaṃ vivakṣoḥ tasyāhatāṃsaśikharasya vivṛttilīlā| sannāyikeva sadasi pratipannapīṭha- mardā rarāja kuṭilonnamitāñcitabhrūḥ||6|| hṛtpuṇḍarīkam iva tasya surais saroṣa- pādābhighātakṛtarandhrapathena pṛthvyāḥ| pātālakukṣikuhare maṇiraśmirāga- piṅgaṃ vyaloki pṛthuśeṣaphaṇāsahasram_||7|| bibhratsa saurabhabharākulitadvirepha- mālaṃ maṇistavakakarṇaśikhāvataṃsam_ aṃsopadhānabhujatalpaniviṣṭayeva lakṣmyārpitaṃ nijakarādvikacāravindam_|8|| utsarpidarpajaladhisphurad ūrmisaṅgha- saṃghaṭṭaghorataraghoṣanibhāravaśrīḥ| lāvivṛttanijadehabharāvarugṇa- ratnāsanāśithilasandhir idaṃ babhāṣe||9||

yugalakam_||

satyaṃ girā tava vibhūṣita eva nīti- mārgo nisargagahano pi gaṇendra guryvāḥ| ekaiva sā jalanidher udiyāya candra- lekhā samaskuruta yā śitikaṇṭhajūṭam||10|| utpadyate jagatiko pi sa eka eva yasyoktiṣu sphurati sarvamanoramo rthaḥ| anyas sa kalpaviṭapī maṇimañjarīṣu cintāmaṇis stabakatām upayāti yasya||11|| kṣobhaṃ na yā vrajati jātu nayārthatattva- garbha parā tava gaṇādhipa sātra vāṇī| paṅkatvam eti na madhusthitikāraṇaṃ yā sānyaiva sambhṛtaguṇā kusumasya dhūliḥ||12|| ākāradāruṇatayāpi mamanvitasya vākyaṃ vilakṣaṇam abhiplutituccharūpam_| asthāsnu tūlam iva śalmalipādapasya saṃśrūyamāṇam upayāsyati hāsyatāṃ vaḥ||13|| helāparibhramaṇamaṇḍalitena yasya nīlatviṣāridalanādasinā raṇeṣu| vaktreṇa manmatharipor iva nirmalāṭṭa- hāsacchaṭā vicakare bhuvaneṣu kīrtiḥ||14|| sa jyotir iṅgaṇagaṇeṣv iva vajramuṣṭi- ghātocchaladvikaṭakaṅkaṭavahnileśaiḥ| yasyājidurdinamukheṣu kṛpāṇamegha- dhārā jahāra ripupaṅkajakośalakṣmīm_||15|| yasyāśu kīrtibakulāvalirātatāyi- senāvadhūvrajamukhaskhalitais salīlam_ ninyevikāsam asakṛn navaraktaśīdhu- gaṇḍūṣasekavisarai raṇakānaneṣu||16|| tasyāpi nāma bhavas sakalārthaśāstra- tattvāvagāhanagabhīramatipragalbham_ ākarṇya vākyam amarā nayamārgaśāli śaṅke bhavanti saviśeṣaraṇābhilāṣāḥ||17||

cakkalakam_||

uddāmadānavavarūthavatīsamīka- sammardayogyam aparaṃ kṣitipīṭhapṛṣṭam_ nirmitsyamānam iva paśya hariṃ saroṣa- ratnāṅgadaprakarapeṣaparāgapuñjaiḥ||18|| saṃrambhagarbhagurumanyujuṣastrilokīṃ kurvanti sāṃpratam amī musulāyudhasya| śvāsā vighūrṇanavisaṃsthulatigmaraśmi- bimbāhitā niyatadeśadinatriyāmāmām||19|| bhītiṃ tanoti vikaṭabhrukuṭīvilāsa- velladviṣadrumalatāṅkalalāṭasānuḥ| krodheśvarakṣitidharaḫ pratipakṣakopa- kalpāvasānapavanāhitatīvrakampaḥ||20|| saṃvartameghamalinacchaviraprakampa- kopasya huṅkṛtihutāśanadhūmavartiḥ| ābhāty amuṣya kavalīkṛtakāladeha| cchāyeva vaktrakuharād abhiniṣpatantī||21|| bhrūbhaṅgam eṣa vidadhāti yathā yathā ca saṃrambhapāṭalavilocanatāṃ vidhatte| niṣpiṣṭahāralatapāṇipuṭo yathā ca prekṣyaty avaśyam acireṇa tathāsurāṇām_||22|| roṣānubandhadṛḍhapīḍitadantapaṭṭa- saṅghaṭṭavahnim iva tarpayati triśūlam_| tatkoṭiniṣṭhuravidaṣṭanijauṣṭhapṛṣṭha- viṣyandisāndrarudhirāhutibhiḫ purastāt_||23|| kālī maṣīmalamalīmasamāṃsalārci- ruddāmadhāmakaravālakarālabāhuḥ| durgāhatāṃ pralayakālanavābhrakāya- sacchāyakāliyalayā yamuneva dhatte||24|| stambher amānanam amuṃ vikaṭā viṣāṇa- daṇḍaprabhā kumudaṣaṇḍavipāṇḍuraśrīḥ| mandākinīva gurusaṅgarabaddhakakṣyam eṣā vicumbati mukhe tanayapriyatvāt_||25|| lajjānatānanatayā raṇaśauṇḍadarpa- kaṇḍūyanadrumabhujo tra vibhāvyate sau| māṇikyakuṭṭimamayūkhajalaṃviṣāṇa- līlāmṛṇālaśakalena piban nivaitat_||26|| vākyaṃ tavaitad iti śuśruvuṣas salīlam ākṣiptanītigahanaṃ sadasīndumauleḥ| paśyādhunātivimalāpi guhasya vaktra- cchāyā gaṇādhipa malīmasatāṃ bibharti||27|| ekībhaviṣyati raṇe karavālaghāta- bhītipraṇaśyadasureśvaradarśanotthaiḥ| hāsāṃśubhis tava yaśaḥ stavakāyamāna- māśālatāsu śiśirāṃśumarīciśubhram_||28|| pratyarthino madabharoddhurakandarasya śaktiṃ dadhaddalitabhūdharasāragurvīm_| kīrtiṃ mṛṇāladhavalāmahamuddharāmi dantārgalāṃ gaṇapater iva kārtikeyaḥ||29|| kiṃ kālakhañjanikarair mama jṛmbhamāṇa- vātāpibhis sphuradariṣṭadurantaśalyaiḥ| tāndaivadagdhavapuṣo raṇam antareṇa naṣṭātmanaḥ prathamam eva na vettha kasmāt_||30|| avyāhataprasaratāṃ bhuvanatraye pi prāptābhravartma paripūrayatu kṣaṇān naḥ| pratyagrapattramakarā suranātha jahnu- kanyeva sindhusalilaṃ yudhi bāṇapaṅktiḥ||31|| āpāṇḍurībhavatu vaḥ pratipakṣapakṣa- nārījanasya vadanaṃ pativiprayoge| duẖkhāgnidadhahṛdayendhanabhasmadhūli- puñjair ivābhihatam ucchvasitavyudastaiḥ||32|| saṅgrāmaraṅgabhuvi cārutarāṅgaśobhā- sandarbhayaty atirasāddviṣato pasārān_| sannartakīva vidadhātu kṛpāṇadhārā- lagnena śauryavibhavena padaṃ jayaśrīḥ||33|| ālakṣyatāṃ kṣititalaṃ dṛḍhavajramuṣṭi- niṣpiṣṭakuñjaraghaṭonnatakumbhamuktaiḥ| muktāphalaiḥ sphuritadīdhitipakṣmapaṅkti- śauryadrumastavakavibhramam ākṣipadbhiḥ||34|| saṃrambhavibhramabhṛtāṃ yudhi manyugarbham ujjhantu gharmajalaśīkarabinduvṛṣṭīḥ| sārdhaṃ lalāṭakaṭakā bhavatāmarāti- sīmantinījanavilocanabāṣparpūraiḥ||35|| āyodhane gajaghaṭāvikaṭāsthikūṭa- kumbhasthalaskhalitakhaḍgakhaḍatkṛtirvaḥ| antardadhātu madhuraṃ jayaśabdatāra- kolāhalaṃ nabhasi khecarasaṃhatīnām_||36|| saṅghoṭṭavisphuṭarasasphuṭitavraṇottha- raktacchaṭāciraruco gajagaṇḍameghāḥ| muñcantu dānajalavṛṣṭimamānasasya- kṣetraṃ vidhātum adhunā suravairicakram_||37|| abhyarṇatauṇikavikīrṇavikarṇaghāta- rugṇāmarārikarikarṇamudīrṇasattvam_| tūrṇaṃ vitīrṇabhayamastu raṇaṃ nidāgha- saṃśīrṇajīrṇataruparṇavanāyamānam_||38|| niṣpiṣṭalocanayugaṃ dṛḍhavajramuṣṭi- piṣṭāsthikūṭaśirasaṃ vidadhe surārim_| vajrābhighātadalitātanukūṭakoṭi- visrastaratnaśakalāñjanaśailakalpam_||39|| prāpya kriyāsamabhihāram ahaṃ prakarṣa- paryantavartinam upoddhṛtaśailaśṛṅgān_| saṃhāramāruta iva prasabhaṃ kṣuṇaddi saṅgrāmasīmni tarasā suraśatruśailān_||40|| saṃbhrāntavibhramavatīkarapuṇḍarīka- dhūtā vipāṇḍuraruco mama cāmaraughāḥ| utpādayanti bata śokajarāmivāri- helānikārakaluṣīkṛtacittavṛtteḥ||41|| tīvrātmano dalayataẖ karavajramuṣṭi- ghātena dānavakulācalacakravālam_ vyāpāritā yudhaii bhaṭṭaiḥ kṛpaṇāḥ kṛpāṇa- bhaṭṭā bhavanti mama nūnam amī purastāt_||42|| āropito pi sakalāsurasamprahāra- bhāro bharāya na bhaviṣyati me tra bāhau| saṃhārakolavapuṣaḥ khagaketanasya daṃṣṭrāgrabhāga iva ratnavatīniveśaḥ||43|| uddāmakuṃjaraghaṭonnatakumbhapīṭha- mabhro hitāhavakalāsu vicakṣaṇo ham_| tāṃ nāyikām iva jayaśriyam ābhimukhyam eko nayāmi nayanirviṣayaikavṛttiḥ||44|| lakṣmīm akhaṇḍanavasū raṇabhūmiretu nānādhvajāṃśukakṛtāṃ suradāruṇāsau| asyaiva deva hariṇārahitā himādri- sānusthalīva pṛthuvaṃśakarīrarāśiḥ||45|| kailāsaśailam iva bāhubalena lokam unmūlayantamahitaṃ bahudoṣam ekaḥ| tīvrārtinādamukharaṃ caraṇena nātha niṣpīḍya saṃprati tavānukaromi līlām_||46|| saṅgrāmavartmani bhayānakatāṃ gatena cakreṇa nātha dadhatāpi sudarśanatvam_| rāhor ahāri hariṇāśu yadottamāṅga- māsaṃs tadā ditisutāẖ kva samīkaśauṇḍāḥ||47|| etena kiṃ nu kavalīkṛtasūryacandra- bimbena rāhuśirasā sphuratāntarikṣe| cāmuṇḍayā kim iti muṇḍam akhaṇḍam etam udvṛtya māṃsam adhunā dhṛyate na pāṇau||48|| baddhe balau balavatā madhusūdanena bhinne hiraṇyakaśipau ca sakāñcanākṣe| duraṃ vyapāstam adhunā bhujadaṇḍadarpa- kaṇḍūvinodanasukhaṃ danujāhave vaḥ||49|| tadvāḍavaṃ vadanamātramanaucitīstham aurvānalaḥkatham ivādhivasedudarciḥ| tasyāspadaṃ kavalitākhilavāhinīśa- tigmatviṣaḥ kupitavīravakṛtāntavaktram_||50|| tejasvitām upagato pi mṛduḥ prakṛtyā kārye kvacin na khalu gaṇyata eva nūnam_| madhye kilāhutibhujām atanuprakāśam icchanta pañcatapasastapanaṃ na candram_51 udvṛttamattakarikūbarivājipatti- dussañcaratvam upajagmuṣi saṅgarāgre| kṛttārikaṇṭhaghanaśoṇitapaṅkilāpi nistriṃśayaṣṭiramalaiva bhaṭasya pāṇau||52|| tejo vikāsi dadhataḥ karacakravāla- līlāgṛhītakakubhaś śucimaṇḍalasya| bhānordinasthitir ivāparivṛttiśūnyam aikyātmyam eva bhajati kṣitipasya lakṣmīḥ||53|| jyotsnāvitānaparipāṇḍuruco na jātu kīrter janor bharyati bhājanatāṃ vijihmaḥ| daṇḍatvam eti kuṭilo jayavaijayantyāḫ pratyagrakaṇṭakaśikhājaṭilo na veśaḥ||54|| bhūcchopamānapadavīm upajagmuṣāpi nissāratām api gatena jaḍātmavṛtteḥ kroḍe nyadhāyi hariṇena padaṃ yadasya candrasya paśyata phalaṃ tadanūṣmatāyāḥ||55|| tajjāḍisaṃbhṛtivijṛmbhitam eva tasya tejasviśabdasadṛśaṃ vidadhāti nāsau| nirhīka indur asakṛt tapanāvadhūta- cchāyo py udeti niśi yat pratikāraśūnyaḥ||56|| ājanmano pi capalā niyamena tatra lakṣmīẖ kathaṃ na nivasīdaravindaṣaṇḍe| tiṣṭhanti yasya pariṇāmaśucāvakhaṇḍa- kosasthiter guṇagaṇās sakṛd eva daṇḍe||57|| śāntiṃ na yātyaparathā paraviprakāra- pāṃsur jagaty atanusambhṛtir eṣa tāvat_| tigmābhitāpaśamanāya kṛpāṇamegha- dhārājalānyaviralaṃ na patanti yāvat_||58|| ādhārasīmni racitasthitiralpake pi tucche pi tejasi parisphurati sphuṭaśrīḥ| dīpi muñcati śikhāṃ bhuvanāndhakāra- nirvāsanāya kimutāvasare pravīraḥ||59 anyeṣu satsv api nisargavinirmaleṣu| manye mahājanadhurāṃ katicid vahanti| ekas sa kamburudabhūdvimalo mburāśe- ryaḥ pūryate madhuripor mukhamārutena||60|| tigmatviṣaḥ parimitākhilamānam eva tejaḥ prakāśitajagatsthitam atra bimbe| tejasvinaḥ punar aparyavasānam eva manye tad atra hṛdaye nivasaty asahyam_||61|| bhrūbhaṅgamāśu diśatolbaṇaroṣarūkṣam akṣṇoś ca rāgam upapādayatāsahiṣṇoḥ| vāmabhruvām atanumānaparigraheṇa ceto dunoty abhimukhaṃ sphurito dharo pi||62|| vistāraśālini hṛdi prathimānam āpya lokāstrayaḥ kila vasanti rathāṅgapāṇeḥ| saptāpi dhīrahṛdaye savikāsam eva| tiṣṭhanti tesphuṭam iti sma mamaiṣa tarkaḥ||63|| ājanmano py akṛtapūrvatayā pareṣāṃ| sādhāraṇatvarahitāṃ puruṣaprakāṇḍaḥ| pratyagratārakaguṇāṃ nijapauruṣasya cchāyāṃ vimuñcati niśām iva śītaraśmiḥ||64|| kāryaṃ bhavet kvacana kiñcid aṇīyasāpi sthūlair alaṃ natabhṛtām upayogavandhyaiḥ| kṣmābhṛttaṭeṣu varam astu tṛṇolapādi kiṃ gaṇḍaśailanikaraiḫ pṛthagaṇḍakalpaiḥ||65|| niṣṭhyūtadīdhitiśikhādalitāndhakāra- rāśirvaraṃ maṇirasau tanur apy anarghaḥ| kṣoṇībhṛtāṃ rkaṭakavartmani kiṃ nu kṛtyam aṃśuśriyā virahitair nanu gaṇḍaśailaiḥ||66|| lūtākṛto varam asau jagatīha tantur āruhya nākam adhirohati kīṭako yam_| astācalasya śirasonnatiśālinā kim ālambanaṃ na taraṇeḥ patato divo yat_||67|| tuṅgātmatāstaśikharasya mudhaiva bhānor nālambinaṃ bhavati yatsamaye prapitsoḥ| ślāghyas sa tāmarasanālaguṇo pi daitya- bhītyā yam etya marutāṃ patirālalambe||68|| āplāvitakṣititalā vaḍavāgninaiva sā dahyataṃ jalanidher varam ambhasāṃ śrīḥ| śaktā na yonnatikṛto vapuṣaḫ pramārṣṭu- maṅkotthitasya śaśino pi kalaṅkaleśam_||69|| ūrdhvaṃ gatābhir avaṭāspadapādapādapasya śākhāśikhābhir alam unnatiśālinībhiḥ| ślāghyām adhogatim api skhalatāṃ kadācid ālambakāraṇam avaimi jaṭāvalīnām_||70|| bhrūbhaṅgamāracaya niṣṭhuraroṣarūkṣa- mudvartayekṣaṇapuṭau daśa dantavāsaḥ| hārāṃllunīhi paripiṇḍḍhi mithaẖ karāgra- yugmaṃ jahi kṣititalaṃ paṭupārṣṇighātaiḥ||71|| āsphālayāṃsaśikharaṃ śikharānukāri garjābhranādamukharasthiti bhinddhi dhairyam_| itthaṃ vṛthā viphalamatsaramīhamānam etan na samprati vibhāti sadas smarāreḥ||72||

yugalakam_||

na bhrūvibhaṅgaracanā vadane rucāṃ sa- deśāhatir na daśanacchadadaṃśayogaḥ| krodhānubhāvaghaṭanena saṅkṣaye gna bhasmīkaroti bhuvanāni ca dussahārciḥ||73|| helāvaropitakulācalacakravāla- lokāpavartanasamarthabhujāḥ kva yūyam_| saṃrambha eṣa ca visaṃvadadānanendu- bimbadyutiẖ kva bhavatāṃ ditijāhaveṣu||74|| saṅkṣepa eṣa gadito vacanaprapañca- sañcodanena kim ivorjitatejasāṃ vaḥ| daityendraḍāmarasamīkaniyogam eva vākyārtham atra mama kiṃ vibudhā manudhve||75|| vighaṭitaguruparvotsedham abhyunmiṣan me dahatu ditijavaṃśaṃ krodhahuṅkāravahniḥ| punar api puruhūtas svāṃ purīṃ ratnasānā- vadhivasatu pureva stūyamānaḥ suraughaiḥ||76||

iti śrīmahākavirājānaratnākaraviracite haravijaye mahākāvye agnidaṃṣṭrārabhaṭīvarṇanaṃ nāmaikadaśas sargaḥ ||