||śrī gaṇeśāya namaḥ||
oṁ śrutvāsya
vācam iti taṃ vikaṭāṭṭahāsa-
pheṇacchaṭācchuritadiktaṭam agnidaṃṣṭraḥ|
cukṣobha
sindhur iva saṃsadi kālakūṭa-
rekhākarālavikaṭabhrukuṭīvibhaṅgaḥ||1||
saṃ
vartavāridaghaṭāvikaṭābhinīla-
cchāyandhakārakalupīkṛtadigvibhāgām_
ābhaṅginīṃ bhrukuṭimutkaṭakopavahni-
veṇīlatām iva babandha sa kālarātreḥ||2||
vyāvṛttimaṇḍalitaromalatālavāla-
cakrāyamānavikarālakaṇādi kopāt_|
sasyandire sadasi gharmajalāni tasya
tanvanti ratnakavacaśriyamāśudehe||3||
krodhas tathāsya vavṛdhe bhrukuṭīvibhaṅga-
lekhātaraṅgitalalāṭataṭānanāgraḥ|
bhartu
r yathānadhigatoddhataśāsano pi
saṃhartumāśu bhuvanatritayaṃ sa aicchat_||4||
tasya ghna
taẖ karatalena karālamaṃsa-
kūṭaṃ ruṣā nakhamayūkhaśikhāḥ khacantyāḥ|
ūhuẖ ka
ṭhorabhujapañjarapuñjyamāna-
durvāravikramamṛgendrasaṭāvilāsam_||5||
au
cityaśāli saruṣo vacanaṃ vivakṣoḥ
tasyāhatāṃsaśikharasya vivṛttilīlā|
sannāyikeva sadasi pratipannapīṭha-
mardā rarāja kuṭilonnamitāñcitabhrūḥ||
6||
hṛtpuṇḍarīkam iva tasya surais saroṣa-
pādābhighātakṛtarandhrapathena pṛthvyāḥ|
pātālakukṣikuhare maṇiraśmirāga-
piṅgaṃ vyaloki pṛthuśeṣaphaṇāsahasram_||7||
bibhratsa saurabhabharākulitadvirepha-
mālaṃ maṇistavakakarṇaśikhāvataṃsam_
aṃsopadhānabhujatalpaniviṣṭayeva
lakṣmyārpitaṃ nijakarādvikacāravindam_|8||
utsarpidarpajaladhisphurad ūrmisaṅgha-
saṃghaṭṭaghorataraghoṣanibhāravaśrīḥ|
lī
lāvivṛttanijadehabharāvarugṇa-
ratnāsanāśithilasandhir idaṃ babhāṣe||9||
yugalakam_||
satyaṃ girā tava vibhūṣita eva nīti-
mārgo nisargagahano pi ga
ṇendra guryvāḥ|
ekaiva sā jalanidher udiyāya candra-
lekhā samaskuruta yā śi
tikaṇṭhajūṭam||10||
utpadyate jagatiko pi sa eka eva
yasyoktiṣu sphu
rati sarvamanoramo rthaḥ|
anyas sa kalpaviṭapī maṇimañjarīṣu
cintāmaṇi
s stabakatām upayāti yasya||11||
kṣobhaṃ na yā vrajati jātu nayārthatattva-
garbha parā
tava gaṇādhipa sātra vāṇī|
paṅkatvam eti na madhusthitikāraṇaṃ yā
sānyaiva
sambhṛtaguṇā kusumasya dhūliḥ||12||
ākāradāruṇatayāpi mamanvitasya
vākyaṃ vilakṣaṇam abhiplutituccharūpam_|
asthāsnu tūlam iva śalmalipā
dapasya
saṃśrūyamāṇam upayāsyati hāsyatāṃ vaḥ||13||
helāparibhramaṇama
ṇḍalitena yasya
nīlatviṣāridalanādasinā raṇeṣu|
vaktreṇa manmatharipor i
va nirmalāṭṭa-
hāsacchaṭā vicakare bhuvaneṣu kīrtiḥ||14||
sa jyotir iṅgaṇaga
ṇeṣv iva vajramuṣṭi-
ghātocchaladvikaṭakaṅkaṭavahnileśaiḥ|
yasyājidurdi
namukheṣu kṛpāṇamegha-
dhārā jahāra ripupaṅkajakośalakṣmīm_||15||
yasyāśu kīrtibakulāvalirātatāyi-
senāvadhūvrajamukhaskhalitais salī
lam_
ninyevikāsam asakṛn navaraktaśīdhu-
gaṇḍūṣasekavisarai raṇakā
naneṣu||16||
tasyāpi nāma bhavas sakalārthaśāstra-
tattvāvagāhanagabhīramati
pragalbham_
ākarṇya vākyam amarā nayamārgaśāli
śaṅke bhavanti saviśeṣara
ṇābhilāṣāḥ||17||
cakkalakam_||
uddāmadānavavarūthavatīsamīka-
sa
mmardayogyam aparaṃ kṣitipīṭhapṛṣṭam_
nirmitsyamānam iva paśya hariṃ saroṣa-
ra
tnāṅgadaprakarapeṣaparāgapuñjaiḥ||18||
saṃrambhagarbhagurumanyujuṣastrilo
kīṃ
kurvanti sāṃpratam amī musulāyudhasya|
śvāsā vighūrṇanavisaṃsthulati
gmaraśmi-
bimbāhitā niyatadeśadinatriyāmāmām||19||
bhītiṃ tanoti vikaṭabhrukuṭīvilāsa-
velladviṣadrumalatāṅkalalāṭasānuḥ|
krodheśvarakṣitidhara
ḫ pratipakṣakopa-
kalpāvasānapavanāhitatīvrakampaḥ||20||
saṃvartameghamali
nacchaviraprakampa-
kopasya huṅkṛtihutāśanadhūmavartiḥ|
ābhāty amuṣya kavalīkṛ
takāladeha|
cchāyeva vaktrakuharād abhiniṣpatantī||21||
bhrūbhaṅgam eṣa vidadhā
ti yathā yathā ca
saṃrambhapāṭalavilocanatāṃ vidhatte|
niṣpiṣṭahāralatapāṇi
puṭo yathā ca
prekṣyaty avaśyam acireṇa tathāsurāṇām_||22||
roṣānubandhadṛḍha
pīḍitadantapaṭṭa-
saṅghaṭṭavahnim iva tarpayati triśūlam_|
tatkoṭiniṣṭhura
vidaṣṭanijauṣṭhapṛṣṭha-
viṣyandisāndrarudhirāhutibhiḫ purastāt_||23||
kālī maṣī
malamalīmasamāṃsalārci-
ruddāmadhāmakaravālakarālabāhuḥ|
durgāhatāṃ
pralayakālanavābhrakāya-
sacchāyakāliyalayā yamuneva dhatte||24||
stambhe
r amānanam amuṃ vikaṭā viṣāṇa-
daṇḍaprabhā kumudaṣaṇḍavipāṇḍuraśrīḥ|
mandā
kinīva gurusaṅgarabaddhakakṣyam
eṣā vicumbati mukhe tanayapriyatvāt_||25||
lajjānatānanatayā raṇaśauṇḍadarpa-
kaṇḍūyanadrumabhujo tra vibhāvyate sau|
māṇikya
kuṭṭimamayūkhajalaṃviṣāṇa-
līlāmṛṇālaśakalena piban nivaitat_||26||
vākyaṃ tavaitad iti śuśruvuṣas salīlam
ākṣiptanītigahanaṃ sadasīndumauleḥ|
paśyā
dhunātivimalāpi guhasya vaktra-
cchāyā gaṇādhipa malīmasatāṃ bibharti||27||
e
kībhaviṣyati raṇe karavālaghāta-
bhītipraṇaśyadasureśvaradarśanotthaiḥ|
hāsāṃśu
bhis tava yaśaḥ stavakāyamāna-
māśālatāsu śiśirāṃśumarīciśubhram_||28||
pra
tyarthino madabharoddhurakandarasya
śaktiṃ dadhaddalitabhūdharasāragurvīm_|
kīrtiṃ mṛṇā
ladhavalāmahamuddharāmi
dantārgalāṃ gaṇapater iva kārtikeyaḥ||29||
kiṃ kāla
khañjanikarair mama jṛmbhamāṇa-
vātāpibhis sphuradariṣṭadurantaśalyaiḥ|
tāndaivadagdha
vapuṣo raṇam antareṇa
naṣṭātmanaḥ prathamam eva na vettha kasmāt_||30||
avyāhatapra
saratāṃ bhuvanatraye pi
prāptābhravartma paripūrayatu kṣaṇān naḥ|
pratyagrapattramakarā
suranātha jahnu-
kanyeva sindhusalilaṃ yudhi bāṇapaṅktiḥ||31||
āpāṇḍurībhava
tu vaḥ pratipakṣapakṣa-
nārījanasya vadanaṃ pativiprayoge|
duẖkhāgnidadhahṛdayendhanabhasmadhūli-
puñjair ivābhihatam ucchvasitavyudastaiḥ||32||
saṅgrāmaraṅgabhuvi cāru
tarāṅgaśobhā-
sandarbhayaty atirasāddviṣato pasārān_|
sannartakīva vidadhātu kṛ
pāṇadhārā-
lagnena śauryavibhavena padaṃ jayaśrīḥ||33||
ālakṣyatāṃ kṣititalaṃ
dṛḍhavajramuṣṭi-
niṣpiṣṭakuñjaraghaṭonnatakumbhamuktaiḥ|
muktāphalaiḥ sphuritadī
dhitipakṣmapaṅkti-
śauryadrumastavakavibhramam ākṣipadbhiḥ||34||
saṃrambhavibhrama
bhṛtāṃ yudhi manyugarbham
ujjhantu gharmajalaśīkarabinduvṛṣṭīḥ|
sārdhaṃ lalāṭakaṭa
kā bhavatāmarāti-
sīmantinījanavilocanabāṣparpūraiḥ||35||
āyodhane gajaghaṭā
vikaṭāsthikūṭa-
kumbhasthalaskhalitakhaḍgakhaḍatkṛtirvaḥ|
antardadhātu madhuraṃ ja
yaśabdatāra-
kolāhalaṃ nabhasi khecarasaṃhatīnām_||36||
saṅghoṭṭavisphuṭarasa
sphuṭitavraṇottha-
raktacchaṭāciraruco gajagaṇḍameghāḥ|
muñcantu dānajalavṛṣṭima
mānasasya-
kṣetraṃ vidhātum adhunā suravairicakram_||37||
abhyarṇatauṇikavikī
rṇavikarṇaghāta-
rugṇāmarārikarikarṇamudīrṇasattvam_|
tūrṇaṃ vitīrṇabha
yamastu raṇaṃ nidāgha-
saṃśīrṇajīrṇataruparṇavanāyamānam_||38||
niṣpiṣṭa
locanayugaṃ dṛḍhavajramuṣṭi-
piṣṭāsthikūṭaśirasaṃ vidadhe surārim_|
vajrābhi
ghātadalitātanukūṭakoṭi-
visrastaratnaśakalāñjanaśailakalpam_||39||
prā
pya kriyāsamabhihāram ahaṃ prakarṣa-
paryantavartinam upoddhṛtaśailaśṛṅgān_|
saṃhāramā
ruta iva prasabhaṃ kṣuṇaddi
saṅgrāmasīmni tarasā suraśatruśailān_||40||
saṃbhrānta
vibhramavatīkarapuṇḍarīka-
dhūtā vipāṇḍuraruco mama cāmaraughāḥ|
utpādaya
nti bata śokajarāmivāri-
helānikārakaluṣīkṛtacittavṛtteḥ||41||
tīvrātma
no dalayataẖ karavajramuṣṭi-
ghātena dānavakulācalacakravālam_
vyāpāri
tā yudhaii bhaṭṭaiḥ kṛpaṇāḥ kṛpāṇa-
bhaṭṭā bhavanti mama nūnam amī purastāt_||42||
āropito pi sakalāsurasamprahāra-
bhāro bharāya na bhaviṣyati me tra bāhau|
saṃhāra
kolavapuṣaḥ khagaketanasya
daṃṣṭrāgrabhāga iva ratnavatīniveśaḥ||43||
uddāma
kuṃjaraghaṭonnatakumbhapīṭha-
mabhro hitāhavakalāsu vicakṣaṇo ham_|
tāṃ nāyi
kām iva jayaśriyam ābhimukhyam
eko nayāmi nayanirviṣayaikavṛttiḥ||44||
lakṣmīm akhaṇḍanavasū raṇabhūmiretu
nānādhvajāṃśukakṛtāṃ suradāruṇāsau|
a
syaiva deva hariṇārahitā himādri-
sānusthalīva pṛthuvaṃśakarīrarāśiḥ||45||
kailāsaśailam iva bāhubalena lokam
unmūlayantamahitaṃ bahudoṣam ekaḥ|
tīvrā
rtinādamukharaṃ caraṇena nātha
niṣpīḍya saṃprati tavānukaromi līlām_||46||
saṅgrāmavartmani bhayānakatāṃ gatena
cakreṇa nātha dadhatāpi sudarśanatvam_|
rāho
r ahāri hariṇāśu yadottamāṅga-
māsaṃs tadā ditisutāẖ kva samīkaśauṇḍāḥ||47||
etena kiṃ nu kavalīkṛtasūryacandra-
bimbena rāhuśirasā sphuratāntarikṣe|
cāmu
ṇḍayā kim iti muṇḍam akhaṇḍam etam
udvṛtya māṃsam adhunā dhṛyate na pāṇau||48||
baddhe balau balavatā madhusūdanena
bhinne hiraṇyakaśipau ca sakāñcanākṣe|
duraṃ
vyapāstam adhunā bhujadaṇḍadarpa-
kaṇḍūvinodanasukhaṃ danujāhave vaḥ||49||
tadvā
ḍavaṃ vadanamātramanaucitīstham
aurvānalaḥkatham ivādhivasedudarciḥ|
tasyā
spadaṃ kavalitākhilavāhinīśa-
tigmatviṣaḥ kupitavīravakṛtāntavaktram_||
50||
tejasvitām upagato pi mṛduḥ prakṛtyā
kārye kvacin na khalu gaṇyata eva nūnam_|
madhye kilāhutibhujām atanuprakāśam
icchanta pañcatapasastapanaṃ na candram_
51
udvṛttamattakarikūbarivājipatti-
dussañcaratvam upajagmuṣi saṅgarāgre|
kṛttā
rikaṇṭhaghanaśoṇitapaṅkilāpi
nistriṃśayaṣṭiramalaiva bhaṭasya pāṇau||52||
tejo vikāsi dadhataḥ karacakravāla-
līlāgṛhītakakubhaś śucimaṇḍalasya|
bhānordinasthitir ivāparivṛttiśūnyam
aikyātmyam eva bhajati kṣitipasya lakṣmīḥ||
53||
jyotsnāvitānaparipāṇḍuruco na jātu
kīrter janor bharyati bhājanatāṃ vijihmaḥ|
daṇḍatvam eti kuṭilo jayavaijayantyāḫ
pratyagrakaṇṭakaśikhājaṭilo na veśaḥ||
54||
bhūcchopamānapadavīm upajagmuṣāpi
nissāratām api gatena jaḍātmavṛtteḥ
kroḍe nyadhāyi hariṇena padaṃ yadasya
candrasya paśyata phalaṃ tadanūṣmatāyāḥ||55||
tajjāḍisaṃbhṛtivijṛmbhitam eva tasya
tejasviśabdasadṛśaṃ vidadhāti nāsau|
nirhīka
indur asakṛt tapanāvadhūta-
cchāyo py udeti niśi yat pratikāraśūnyaḥ||56||
ājanma
no pi capalā niyamena tatra
lakṣmīẖ kathaṃ na nivasīdaravindaṣaṇḍe|
tiṣṭhanti yasya pariṇāmaśucāvakhaṇḍa-
kosasthiter guṇagaṇās sakṛd eva daṇḍe||57||
śāntiṃ na
yātyaparathā paraviprakāra-
pāṃsur jagaty atanusambhṛtir eṣa tāvat_|
tigmābhitā
paśamanāya kṛpāṇamegha-
dhārājalānyaviralaṃ na patanti yāvat_||58||
ādhā
rasīmni racitasthitiralpake pi
tucche pi tejasi parisphurati sphuṭaśrīḥ|
dī
dīpi muñcati śikhāṃ bhuvanāndhakāra-
nirvāsanāya kimutāvasare pravīraḥ||59
anyeṣu satsv api nisargavinirmaleṣu|
manye mahājanadhurāṃ katicid vahanti|
e
kas sa kamburudabhūdvimalo mburāśe-
ryaḥ pūryate madhuripor mukhamārutena||60||
tigma
tviṣaḥ parimitākhilamānam eva
tejaḥ prakāśitajagatsthitam atra bimbe|
tejasvi
naḥ punar aparyavasānam eva
manye tad atra hṛdaye nivasaty asahyam_||61||
bhrūbhaṅga
māśu diśatolbaṇaroṣarūkṣam
akṣṇoś ca rāgam upapādayatāsahiṣṇoḥ|
vāmabhruvām a
tanumānaparigraheṇa
ceto dunoty abhimukhaṃ sphurito dharo pi||62||
vistāraśāli
ni hṛdi prathimānam āpya
lokāstrayaḥ kila vasanti rathāṅgapāṇeḥ|
saptāpi dhī
rahṛdaye savikāsam eva|
tiṣṭhanti tesphuṭam iti sma mamaiṣa tarkaḥ||63||
āja
nmano py akṛtapūrvatayā pareṣāṃ|
sādhāraṇatvarahitāṃ puruṣaprakāṇḍaḥ|
pratyagratārakaguṇāṃ
nijapauruṣasya
cchāyāṃ vimuñcati niśām iva śītaraśmiḥ||64||
kāryaṃ bhavet kvacana
kiñcid aṇīyasāpi
sthūlair alaṃ natabhṛtām upayogavandhyaiḥ|
kṣmābhṛttaṭeṣu varam astu
tṛṇolapādi
kiṃ gaṇḍaśailanikaraiḫ pṛthagaṇḍakalpaiḥ||65||
niṣṭhyūtadīdhitiśi
khādalitāndhakāra-
rāśirvaraṃ maṇirasau tanur apy anarghaḥ|
kṣoṇībhṛtāṃ rkaṭakavartmani
kiṃ nu kṛtyam
aṃśuśriyā virahitair nanu gaṇḍaśailaiḥ||66||
lūtākṛto varam asau jagatī
ha tantur
āruhya nākam adhirohati kīṭako yam_|
astācalasya śirasonnatiśālinā
kim
ālambanaṃ na taraṇeḥ patato divo yat_||67||
tuṅgātmatāstaśikharasya mudhaiva bhāno
r
nālambinaṃ bhavati yatsamaye prapitsoḥ|
ślāghyas sa tāmarasanālaguṇo pi daitya-
bhītyā
yam etya marutāṃ patirālalambe||68||
āplāvitakṣititalā vaḍavāgninaiva
sā dahyataṃ
jalanidher varam ambhasāṃ śrīḥ|
śaktā na yonnatikṛto vapuṣaḫ pramārṣṭu-
maṅkotthitasya śaśi
no pi kalaṅkaleśam_||69||
ūrdhvaṃ gatābhir avaṭāspadapādapādapasya
śākhāśikhābhir alam unnatiśālinībhiḥ|
ślāghyām adhogatim api skhalatāṃ kadācid
ālamba
kāraṇam avaimi jaṭāvalīnām_||70||
bhrūbhaṅgamāracaya niṣṭhuraroṣarūkṣa-
mudvarta
yekṣaṇapuṭau daśa dantavāsaḥ|
hārāṃllunīhi paripiṇḍḍhi mithaẖ karāgra-
yugmaṃ jahi
kṣititalaṃ paṭupārṣṇighātaiḥ||71||
āsphālayāṃsaśikharaṃ śikharānukāri
garjā
bhranādamukharasthiti bhinddhi dhairyam_|
itthaṃ vṛthā viphalamatsaramīhamānam
etan na sa
mprati vibhāti sadas smarāreḥ||72||
yugalakam_||
na bhrūvibhaṅgaracanā vadane rucāṃ
sa-
deśāhatir na daśanacchadadaṃśayogaḥ|
krodhānubhāvaghaṭanena saṅkṣaye gna
bhasmīkaro
ti bhuvanāni ca dussahārciḥ||73||
helāvaropitakulācalacakravāla-
lokāpa
vartanasamarthabhujāḥ kva yūyam_|
saṃrambha eṣa ca visaṃvadadānanendu-
bimbadyutiẖ kva
bhavatāṃ ditijāhaveṣu||74||
saṅkṣepa eṣa gadito vacanaprapañca-
sañcodanena ki
m ivorjitatejasāṃ vaḥ|
daityendraḍāmarasamīkaniyogam eva
vākyārtham atra mama
kiṃ vibudhā manudhve||75||
vighaṭitaguruparvotsedham abhyunmiṣan me
dahatu ditija
vaṃśaṃ krodhahuṅkāravahniḥ|
punar api puruhūtas svāṃ purīṃ ratnasānā-
vadhivasatu pureva stū
yamānaḥ suraughaiḥ||76||
iti śrīmahākavirājānaratnākaraviracite haravijaye
mahākāvye agnidaṃṣṭrārabhaṭīvarṇanaṃ nāmaikadaśas sargaḥ ||