Jinabhadrasurijñānabhaṇḍāra Jaisalmer 408 J Jaisalmer 408. XXX FIX HEADER XXX Ratnākara Haravijaya Sanskrit in Devanāgarī script. HV-only ba and va not distinguished. 1228 Patan Peter Pasedach

cha || [floral] || cha ||

śrutvāsya vācam iti taṃ vikaṭāṭṭahāsa- phenacchaṭācchuritadiktaṭamagnidaṃṣṭraḥ| cukṣobha siṃdhur iva saṃsadi kālakūṭa- lekhākarālakuṭilabhṛkuṭīvibhaṃgaḥ|| saṃvarttavāridaghaṭāvikaṭābhinīla- cchāyaṃdhakārakaluṣīkṛtadigvibhāgān| ābhaṃgino bhrukuṭim utkuṭakopavahnir veṇīlatām iva babaṃdha sa kālarātreḥ|| vyāvṛtti¦kuṃḍalitaromalatālavāla-| cakrāyamāṇavikarālakaṇāni kopāt| sasyaṃdire sadasi gharmmajalāni tasya tanvanti ratnakavacaśriyam āśudehe|| kro¦dhas tathāsya vavṛdhe bhṛkuṭībabhaṃga- rekhātaraṃgitalalāṭataṭānanāgraḥ| bhartur yathānadhigatoddhataśāśano 'pi saṃhartum āsu bhuvanatritayaṃ sa cecchat|| tasya ghnataḥ karatalena karāla¦saṃsat- kūṭaṃ ruṣā nakhamayūkhaśikhāḥ khacaṃtyaḥ| ūhuḥ kaṭhorabhujapaṃjarayuṃjyamāna- durvvāravikramamṛgeṃdrasaṭāvilāsaṃ|| aurjityaśāli saruṣo vacanaṃ vicakṣos ta¦syāhatāṃśaśikharasya vivṛttilīlā| sannāyikeva sadasi pratipannapīṭha- maṃdā rarāja kuṭilonnamitāṃcitabhrūḥ|| hṛtpuṃḍarīkam iva tasya suraiḥ saroṣa- ¦dātighātakṛtaraṃdhrapathena pṛṣṭhyāḥ| pātālakukṣikuhare maṇiraśmirāga- piṃgaṃ vyaloki pṛthuśeṣaphaṇāsahasraṃ|| bibhratsa saurabhabharākulitadvirepha- mālaṃ maṇistabaka¦karṇṇaśikhāvataṃsaṃ| aṃsopadhānabhujatalpaniviṣṭayāva lakṣmyānivesitam ivāṃbara āraviṃdaṃ|| utsarppidarppajalavisphuradūrmmisaṃgha- saṃghaṭṭaghorataraghoṣanibhāravaśrīḥ| līlāvivṛttanijadehabharāvaśīrṇṇa- ratnāśanāsithilasaṃdhir idaṃ babhāṣe|| satyo girā tava vibhūṣita eṣa nīti- mārgo nisargagahano 'pi ganeṃ¦dra gucyā| ekaiva sā jalanidhirudiyāya caṃdra- lekhā samaskuruta yā sitikaṃṭhajūṭaṃ||10 utpadyate jagati ko 'pi sa eka eva yasyoktiṣu sphurati sarvvamanorathor 'thaḥ| anyaḥ sa kalpaviṭapī maṇimaṃjarīṣu cintāmaṇiḥ stabakatām upayāti yasya| kṣobhan na yā vrajati jātu nayārthatatva- garbha parā tava gaṇādhipa sātra vāṇī|| paṃkatvameti na madhusthitikāraṇaṃ yā sānyaiva saṃbhṛtaguṇā kusumasya dhūliḥ| ākāradāruṇatayāpi mamānvitasya vākyaṃ vilakṣaṇam abhiplutituccharūpaṃ|| asthāstu kulam iva śālmalipādapasya saṃśrūyamāṇam upayāsyati tucchatāṃ vaḥ|| helāparibhramaṇamaṃḍalitena yasya nīlatviṣāridalanādasinā raṇeṣu| vaktreṇa manmatharipor iva nirmmalāṭṭa-¦ ꣹hāsacchaṭā vicakire bhuvaneṣu kīrttiḥ|| sra jyotiraṃgaṇaganeṣv iva vajramuṣṭi- ghātocchaladvikaṭakaṃkaṭavahnileśaiḥ| yasyānidurddinamukheṣu kṛpāṇamegha- vārā jahāra ripupaṃkajakoṣṭhalakṣmīṃ|| yasyāsu kīrttibakulāvalirātatāyi- senāvadhūtavraṇamukhaskhalitaiḥ salīlaṃ| ninyevikāsamasakṛnnavaraktasīdhu- gaṃḍūṣasekavisarai raṇakānaneṣu|| tasyāpi nāma bhavataḥ sakalārthaśāstra- tatvāvagāhanagabhīramatipragalbhaṃ| ākarṇṇya vā¦kyamamarā nayamārgaśāli śaṃke bhavaṃti saviśeṣaraṇābhir lakhāḥ|| uddāmadānavavarūthavatīsamīka- saṃmarddayogyam aparaṃ kṣitipīṭhapṛṣṭhaṃ| nirmmyatsyamānam iva paśya hariṃ saroṣa- ratnāṃgadaprakarapeṣaparāgapuṃjaiḥ|| saṃraṃbhagarbhagurumanyabhujastrilokīṃ kurvvaṃti sāṃpratamamī muśalāyudhasya| śvāsāḥ vighūrṇṇanaviśaṃkasthulati¦gmaraśmi- bimbohitā niyatadeśadinatriyāmāṃ|| bhītiṃ tanoti kuṭilāsa- velladviṣadrumalatāṃkalalāṭasānuḥ| krodheśvaraḥ kṣitidharaḥ pratipakṣakopa- kalpāvasānapa¦vanāhitatīvrakaṃpaḥ||20 saṃvarttameghamalinaṃ vaniraprakaṃpa- kopasya huṃkṛtahutāśanadhūmavarttiḥ| ābhātyamukhya kavalīkṛtakāladeha- cchāyeva vaktrakuharād abhi¦niṣpataṃtī|| bhrūbhaṃgam eṣa vidadhāti yathā yathā ca saṃraṃbhapāṭalavilocanatāṃ vidhatte| niṣpiṣṭahāralatapāṇipuṭo yathā ca| pekṣyaty avaśyam acireṇa ta¦thā surāṇām|| śeṣānubaṃdhudṛḍhapīḍitadantapaṭṭa- vahnim iva tarppayati triśūlaṃ| utkoṭiniṣṭhuravidaṣṭanijauṣṭhapṛṣṭha- viṣyaṃdisārdrarudhirāhutibhiḥ purastāt|| kālī masīmalamalīmasamāṃsalārci- ruddāmadhāmakaravālakarālabāhuḥ| durgāhatāṃ pralayakālanavābhrakāya- sacchāyakāliyalayā yamuneva dhatte|| staṃberamānanam amuṃ vikaṭā viṣāṇa- daṃḍaprabhā kumudaṣaṃḍavipāṃḍuraśrīḥ| maṃdākinīva gurusaṃgarabaddhakakṣyam eṣā vicuṃbiti mukhe tanayapriyatvāt|| lajjānatānanatayā raṇa¦sauṃḍadarppa- kaṃḍūyanadrumabhujo 'tra vibhāvyate 'sau| māṇikyakuṭṭimamayūkhajalaṃviṣāṇa- līlāmṛṇālasakalena pibaṃti caitat|| vākyaṃ tavaitad iti śuśruvuṣaḥ saroṣam ākṣiptanītigahanaṃ sadasīṃdumauleḥ| paśyādhunātivimalāpi guhasya vaktra- cchāyā gaṇādhivi malīmasatāṃ bibhartti|| ekībhaviṣyati raṇe karavālaghāta- bhītipraṇamyadasureśvaradarśanocchaiḥ| hāsāṃśubhis tava yasastabakāyamāna- māsālatāsu śiśirāṃśumarīciśubhraṃ|| pratyarthino madabharoddhurakaṃdharasya śaktiṃ dadhaddalitabhūdharasāragurvvīṃ| kīrttiṃ mṛṇāladhavalā¦m aham uddharāmi dattārgalāṃ gaṇapater iva kārttikeyaḥ|| kiṃ kālakhaṃjanikarair mmama jṛṃbhamāṇa- vātādibhiḥ sphuradariṣṭaduraṃtaśailyaiḥ| tān daivadagdhavapuṣo raṇamaṃtareṇa maṣṭātmanaḥ prathamam eva na vettha kasmāt||30 avyāhataprasaratāṃ bhuvanatraye 'pi prāptābhravartma paripūrayitu kṣaṇānnaḥ| pratyagrapatramakarā suranātha jahnu- kanyeva siṃdhusalilā yudhi bāṇapaṃktiḥ|| āpāṃḍurībhavatu vaḥ pratipakṣapakṣa- nārījanasya vadanaṃ pativiprayoge| dukhāgnidagdhahṛdayeṃdhanabhasmadhūli- puṃjair ivābhihatamucchvasitavyudastaiḥ|| saṃ¦grāmaraṃgabhuvi cārutarāṃgaśobhā- saṃdarśayaṃtyatirasāddviṣato 'pasārāt|꣹ ꣹sannarttakīva vidadhātu kṛpāṇadhārā- lagnena śauryavibhavena padaṃ jayaśrīḥ|| ālakṣyatāṃ kṣititalaṃ dṛḍhavajramuṣṭi- niṣpiṣyakuṃjaraghaṭonnatakuṃbhamuktaiḥ| muktāphalaiḥ kusumadīdhitipakṣmapaṃkti- śauryadrumastabakavibhramamākṣipadbhiḥ|| sīraṃbhavibhramabhṛtāṃ yudhi manyugarbham ujjhaṃtu gharmmajalasīkaravidudhriṣṭīḥ| sārddhaṃ lalāṭakaṭakā bhavatāmarāti- sīmaṃtinījanavilocanabāṣpapūraiḥ|| āyodhane gajaghaṭāvikaṭā¦sthikūṭa- kuṃbhasthalaskhalitakhaḍgakhanatkṛtir vvaḥ| antardadhātu madhuraṃ jayaśabdatāra- kolāhalaṃ nabhasi khecarasaṃhatīnāṃ|| saṃphelavisphu[ṭa]rasasphuṭitavraṇottha- raktacchaṭāciraruco gajagaṃḍameghāḥ| muṃcaṃtu dānajalavṛṣṭisamānasasya- kṣetraṃ vidhātum adhunā suracakravālaṃ|| abhyarṇṇatolikavikīrṇṇavikarṇṇaghāta- rugṇāmarārikarikarṇṇam udīrṇṇa¦satvāṃ| kurṇṇaṃ vitīrṇṇanayam astu raṃgaṇaṃ nidāgha- saṃsīrṇṇajīrṇṇataruparṇṇavanāyamānaṃ|| niṣpaiṣṭalocanayugaṃ dṛḍhavajramuṣṭi- piṣṭāsthikūṭaśirasaṃ vidadhe surāriṃ| vajrābhighātadalitātanu¦kūṭakoṭi- visrastaratnasakalāṃjanaśailakalpaṃ|| prāpya kriyāsamabhihāram ahaṃ prakarṣa- paryaṃtavarttinam apoddhṛtasauryasṛṃgaṃ| saṃhāramātata iva prasabhaṃ kṣuṇaddi saṃgrāmasīmni tarasā suraśatruśailān||40 saṃbhrāṃtavibhramavatīkarapuṃḍarīka- dhūtā vipāṃḍuraruco mama cāmaraughāḥ| utpādayaṃti tava śokajarāmivāri- helānikārakaluṣīkṛ¦taci|ttavṛtteḥ|| tīvrātmano dalayataḥ karavajramuṣṭi- ghātena dānakulācalacakravālaṃ| vyāpāritā yudhi tatoḥ kṛpaṇākṛpāṭa- paṭṭā bhavaṃti mama nūnam amī purastāt|| āropito 'pi sakalāsurasaṃprahāra- bhāro bharāya na bhaviṣyati me 'tra bāho| saṃhārakolavapuṣaḥ khagaketanasya daṃṣṭrāgrabhāga iva ratnavatīniveśaḥ|| uddāmakuṃjaraghaṭonnatakuṃbhapīṭha- maṃdo hitāhavakalāsu vicakṣaṇo 'haṃ| tāṃ nāyakām iva jayaśriyam ābhimukhyam eko nayāmi nayanirvviṣayaikavṛttiḥ|| lakṣmīmakhaṃḍanavasū raṇabhūmiretu nānādhvajāṃśukakṛtāṃ suradāruṇāsau| adyaiva deva hariṇārahitā himādri- sānusthalīva pṛthuvaṃśakarīrarāśiḥ|| kailāśaśailam iva bāhubalena lokam unmūlayaṃtamahitaṃ| bahudoṣamekaḥ| tīvrārttinādamukharaṃ caraṇena nātha niṣpīḍya saṃprati tavānukaromi līlāṃ|| saṃgrāmavartmani bhayānakatāṃ gatena cakreṇa nātha dadhatāpi sudarśanatvaṃ| rāhorahāri hariṇāśu yadottamāṃga- māsaṃstadā ditisutāḥ kva samākaṣoṃḍāḥ|| etena kiṃ nu sakalīkṛtacaṃdrasūrya- biṃbena rāhuśirasā sphuratāṃtarikṣe| cāmuṃḍayā kim iti muṃḍam akhaṃḍam etad utkṛtya māṃsam adhunā dhriyate na pāṇau|| baddhe balau balavatā madhusūdanena bhinne hiraṇyakasipo ca sakāṃcanākṣe| dūraṃ vyapāstam adhunānujadaṃḍadarppa- kaṃḍūvinodanasukhaṃ danujāhave vaḥ|| tadvāḍavaṃ vadanamātramanocitīstha- maurvvānalaḥ katham ivādhivasedudarciḥ| tasyāspadaṃ kavalitākhilavāhinīśaṃ tigmatviṣaḥ kupita¦vīrakṛtāṃtavaktraṃ||50 ujasvitām upagato 'pi mṛduḥ prakṛtyā kārye kvacin na khalu gaṇyata eva nūnaṃ| madhye kilāhutibhujāmatanupratāpam icchaṃti paṃcatapasastapanaṃ na caṃdraṃ|| udvṛttamattakarikūbarivājipatti- duḥsaṃcaratvam upajagmuṣi saṃgarāgre|꣹ kṛttānikaṃṭhaghaṇaśoṇitapaṃkilāpi nistriṃśayaṣṭiramalaiva bhaṭasya pāṇau|| tejo vikāsi dadhataḥ karacakravāla- līlāgṛhītakakubhaḥ śucimaṃḍalasya| bhānor dinasthitir ivāpara¦vṛttiśūnyam ekātmyam eva bhajati kṣitipasya lakṣmīḥ|| jyotsnāvitānaparipāṃḍuruco na jātu kīrtter jano bhajati bhājanatāṃ vijihmaḥ| daṃḍatvam eti kuṭilo jayavaijayaṃ¦tyāḥ pratyabhrakaṃṭakaśikhājaṭilo na vaṃśaḥ|| tucchopamānapadavīm upajagmuṣāpi nismāratām api gatena jaḍātmavṛtteḥ| kroḍe nyadhāyi hariṇā supadaṃ yadasya caṃdrasya paśyataphalaṃ tadanūṣmatāyāḥ|| tajjātyasaṃbhṛtivijṛṃbhitam eva tasya tejasviśabdasadṛśaṃ vidadhāti nāsau| nihrīka iṃdurasakṛttapanāvadhūta- cchāyo 'pyudeti niśi yatraprakāraśūnyaḥ|| ājanmano 'pi capalā ni¦yamena tatra lakṣmīḥ kathaṃ ma nivasedaraviṃdakhaṃḍe| tiṣṭhaṃti yasya pariṇāmaśucāvakhaṃḍa- kośaḥ sthiteḥ guṇagaṇā sakṛd eva khaṃḍe|| śāṃti na vātyaparathā paraviprakāra- pāṃśurjjagatyatanusaṃbhṛtineṣa tāvat| tigmāhitāpaśamanāya kṛpāṇamegha- dhārājalanyaviralaṃ na pataṃti yāvat|| ādhāradhāmni racitasthitir alpake 'pi tucche 'pi tejasi parisphurati praśasyāḥ| dīpo vimuṃcati śikhāḥ bhavanāṃdhakāra- nirvvāsanāya kimutāvasareṣu dhīraḥ|| anyeṣu satsv api nisargavinirmmaleṣu| manye mahājanadhurāṃ katicidvahaṃti| ekasmi kaṃburuhabhūdamalo 'ṃburāśer yā yaḥ pūryate madhuripor mukhamārutena||60 tigmatviṣaḥ parimitākhilamāna eva tejaḥ prabhāvitajagatsthitam atra biṃbe| tejasvinaḥ punara¦paryavasāna eva manye tad atra hṛdaye nivasatyasahyaṃ|| bhrūbhaṃgamāśu diśatolbaṇaroṣarūkṣam akṣṇoś ca rāgam upapādayatāsahiṣṇoḥ| vāmabhruvāmatanumānaparigraheṇa ceto durūnyabhimukhaṃ sphurito 'dharo 'pi|| vistārasālini hṛdi prathamānam āpya lokās trayaḥ kila vasaṃti rathāṃgapāṇeḥ| saptāpi vīrahṛdaye savikāsam eva tiṣṭhaṃti te sphuṭam aiti samamaiṣa tarkkaḥ|| ājanmano 'py akṛtapūrvvatayā pareṣāṃ sādhāraṇatvarahitāṃ puruṣaprakāṃḍaḥ| pratyugratārakaguṇāṃ nijapauruṣasya cchāyāṃ na muṃcati niśām iva śītaraśmiḥ|| ¦ryaṃ bhavet kvacana kiṃcid anīyasāpi sthūlair alaṃ tanubhṛtām upayogavaṃdhyaiḥ| kṣmābhṛttaṭeṣu varamastu nṛṇolapādi kiṃ gaṃḍaśailanikaraiḥ pṛthagaṃḍakalpaiḥ|| niṣṭhyūtadīdhitiśikhādali¦tāṃdhakāra- rāśir vvaraṃ maṇir asau jagatīha taṃtur ālaṃbya nākam adhirohati kīṭake yat|| astācalasya śirasonnatiśālinā kim ālaṃbanaṃ na patatas taraṇer divo yat|| tuṃgātmanāstaśikharasya mudhaiva bhāno- nālaṃbanī bhavati yatsamaye prapitso ślāghyaḥ sa tāmarasanālaguṇo 'pi daitya- tītyā yametya marutāṃ patir āralaṃbe|| āplāvitakṣititalā vaḍavāgninaiva sā dahyatāṃ jalanidher vvaram aṃbhasāṃ śrīḥ| śaktān na yonnatikṛto vapuṣaḥ pramārṣṭu- maṃkotthitasya śaśino 'pi kalaṃkaleśaṃ|| ūrdvaṃ gatābhitaṭāspadapādapasya śākhāśikhābhir alam unnatiśālinībhiḥ| ślāghyam adhogatim api skhalatāṃ kadācid ālaṃbakāraṇam avaimi jaṭāvalīnāṃ||70 bhrūbhaṃgamārāvaya niṣkuraroṣarūkṣam udvarttayekṣaṇapuṭo daśa dantavāsaḥ| hārāṃlunīhi pariṇḍhi mithaḥ karāgra- jugmaṃ jahi kṣititalaṃ paṭṭapāṣṇighātaiḥ|| āsthālayāṃśaśikharaṃ śikharānukāri garjabhranādamukharasthiti bhiṃdhi dhairyaṃ| itthaṃ vṛṣā viphalamatsaramīhamānam etan na saṃprati vibhāti sadaḥ smarāreḥ|| na bhrūbhaṃgaracanā vadane na cāṃga- deśāhatir na daśanacchadadaṃśayogaḥ| krodhānubhāvaghaṭaneti na saṃkṣaye 'gner bhasmīkaroti bhuvanāni ca duḥsahārciḥ|| helāvaropitakulācalacakravāla- lokāpavarttanasamarthanujāḥ kva yūyaṃ|| saṃraṃbha eṣa ca visaṃvadadānaneṃdu- biṃbadyutiḥ kva bhavatāṃ diti¦jāhaveṣu|| saṃkṣepa eṣa gadito vacanaprapaṃca- saṃcodanena kimivorjitacetasāṃ vaḥ| daityeṃdratvāmarasamīkaniyogam eva vākyārtham atra mama kiṃ na budhā manudhve|| vighaṭitagurugarvvotsedham abhyurmiṣan me dahatu ditijavaṃśakrodhahuṃkāravahniḥ punar api puruhūtaḥ svāṃ purīṃ ratnasānāv avivasatu pureva stūyamānaḥ suraughaiḥ||

cha||

76||

haravijaye mahākāvye agnidaṃṣṭrāvyāhāravarṇṇano nāma ekādaśamaḥ sargaḥ||