cha || [floral] || cha ||
śrutvāsya vācam iti taṃ vikaṭāṭṭahāsa-
phenacchaṭācchuritadiktaṭamagnidaṃṣṭraḥ|
cukṣobha siṃdhur iva saṃsadi kālakūṭa-
lekhākarālakuṭilabhṛkuṭīvibhaṃgaḥ||
saṃvarttavāridaghaṭāvikaṭābhinīla-
cchāyaṃdhakārakaluṣīkṛtadigvibhāgān|
ābhaṃgino bhrukuṭim utkuṭakopavahnir
veṇīlatām iva babaṃdha sa kālarātreḥ||
vyāvṛtti¦kuṃḍalitaromalatālavāla-|
cakrāyamāṇavikarālakaṇāni kopāt|
sasyaṃdire sadasi gharmmajalāni tasya
tanvanti ratnakavacaśriyam āśudehe||
kro¦dhas tathāsya vavṛdhe bhṛkuṭībabhaṃga-
rekhātaraṃgitalalāṭataṭānanāgraḥ|
bhartur yathānadhigatoddhataśāśano 'pi
saṃhartum āsu bhuvanatritayaṃ sa cecchat||
tasya ghnataḥ karatalena karāla¦
saṃsat-
kūṭaṃ ruṣā nakhamayūkhaśikhāḥ khacaṃtyaḥ|
ūhuḥ kaṭhorabhujapaṃjarayuṃjyamāna-
durvvāravikramamṛgeṃdrasaṭāvilāsaṃ||
aurjityaśāli saruṣo vacanaṃ vicakṣos
ta¦syāhatāṃśaśikharasya vivṛttilīlā|
sannāyikeva sadasi pratipannapīṭha-
maṃdā rarāja kuṭilonnamitāṃcitabhrūḥ||
hṛtpuṃḍarīkam iva tasya suraiḥ saroṣa-
pā¦dātighātakṛtaraṃdhrapathena pṛṣṭhyāḥ|
pātālakukṣikuhare maṇiraśmirāga-
piṃgaṃ vyaloki pṛthuśeṣaphaṇāsahasraṃ||
bibhratsa saurabhabharākulitadvirepha-
mālaṃ maṇistabaka¦
karṇṇaśikhāvataṃsaṃ|
aṃsopadhānabhujatalpaniviṣṭayāva
lakṣmyānivesitam ivāṃbara āraviṃdaṃ||
utsarppidarppajalavisphuradūrmmisaṃgha-
saṃghaṭṭaghorataraghoṣanibhāravaśrīḥ|
līlāvivṛttanijadehabharāvaśīrṇṇa-
ratnāśanāsithilasaṃdhir idaṃ babhāṣe||
satyo girā tava vibhūṣita eṣa nīti-
mārgo nisargagahano 'pi ganeṃ¦dra gucyā|
ekaiva sā jalanidhirudiyāya caṃdra-
lekhā samaskuruta yā sitikaṃṭhajūṭaṃ||10
utpadyate jagati ko 'pi sa eka eva
yasyoktiṣu sphurati sarvvamanorathor 'thaḥ|
anyaḥ
sa kalpaviṭapī maṇimaṃjarīṣu
cintāmaṇiḥ stabakatām upayāti yasya|
kṣobhan na yā vrajati jātu nayārthatatva-
garbha parā tava gaṇādhipa sātra vāṇī||
paṃkatvameti na madhusthitikāraṇaṃ yā
sānyaiva saṃbhṛtaguṇā kusumasya dhūliḥ|
ākāradāruṇatayāpi mamānvitasya
vākyaṃ vilakṣaṇam abhiplutituccharūpaṃ||
asthāstu kulam iva śālmalipādapasya
saṃśrūyamāṇam upayāsyati tucchatāṃ vaḥ||
helāparibhramaṇamaṃḍalitena yasya
nīlatviṣāridalanādasinā raṇeṣu|
vaktreṇa manmatharipor iva nirmmalāṭṭa-¦
꣹hāsacchaṭā vicakire bhuvaneṣu kīrttiḥ||
sra jyotiraṃgaṇaganeṣv iva vajramuṣṭi-
ghātocchaladvikaṭakaṃkaṭavahnileśaiḥ|
yasyānidurddinamukheṣu kṛpāṇamegha-
vārā jahāra ripupaṃkajakoṣṭhalakṣmīṃ||
yasyāsu kīrttibakulāvalirātatāyi-
senāvadhūtavraṇamukhaskhalitaiḥ salīlaṃ|
ninyevikāsamasakṛnnavaraktasīdhu-
gaṃḍūṣasekavisarai raṇakānaneṣu||
tasyāpi nāma bhavataḥ sakalārthaśāstra-
tatvāvagāhanagabhīramatipragalbhaṃ|
ākarṇṇya vā¦
kyamamarā nayamārgaśāli
śaṃke bhavaṃti saviśeṣaraṇābhir lakhāḥ||
uddāmadānavavarūthavatīsamīka-
saṃmarddayogyam aparaṃ kṣitipīṭhapṛṣṭhaṃ|
nirmmyatsyamānam iva paśya hariṃ saroṣa-
ratnāṃgadaprakarapeṣaparāgapuṃjaiḥ||
saṃraṃbhagarbhagurumanyabhujastrilokīṃ
kurvvaṃti sāṃpratamamī muśalāyudhasya|
śvāsāḥ vighūrṇṇanaviśaṃkasthulati¦gmaraśmi-
bimbohitā niyatadeśadinatriyāmāṃ||
bhītiṃ tanoti kuṭilāsa-
velladviṣadrumalatāṃkalalāṭasānuḥ|
krodheśvaraḥ kṣitidharaḥ pratipakṣakopa-
kalpāvasānapa¦
vanāhitatīvrakaṃpaḥ||20
saṃvarttameghamalinaṃ vaniraprakaṃpa-
kopasya huṃkṛtahutāśanadhūmavarttiḥ|
ābhātyamukhya kavalīkṛtakāladeha-
cchāyeva vaktrakuharād abhi¦niṣpataṃtī||
bhrūbhaṃgam eṣa vidadhāti yathā yathā ca
saṃraṃbhapāṭalavilocanatāṃ vidhatte|
niṣpiṣṭahāralatapāṇipuṭo yathā ca|
pekṣyaty avaśyam acireṇa ta¦thā surāṇām||
śeṣānubaṃdhudṛḍhapīḍitadantapaṭṭa-
vahnim iva tarppayati triśūlaṃ|
utkoṭiniṣṭhuravidaṣṭanijauṣṭhapṛṣṭha-
viṣyaṃdisārdrarudhirāhutibhiḥ purastāt||
kālī ma
sīmalamalīmasamāṃsalārci-
ruddāmadhāmakaravālakarālabāhuḥ|
durgāhatāṃ pralayakālanavābhrakāya-
sacchāyakāliyalayā yamuneva dhatte||
staṃberamānanam amuṃ vikaṭā viṣāṇa-
daṃḍaprabhā kumudaṣaṃḍavipāṃḍuraśrīḥ|
maṃdākinīva gurusaṃgarabaddhakakṣyam
eṣā vicuṃbiti mukhe tanayapriyatvāt||
lajjānatānanatayā raṇa¦sauṃḍadarppa-
kaṃḍūyanadrumabhujo 'tra vibhāvyate 'sau|
māṇikyakuṭṭimamayūkhajalaṃviṣāṇa-
līlāmṛṇālasakalena pibaṃti caitat||
vākyaṃ tavaitad iti śuśruvuṣaḥ saroṣam
ākṣiptanītigaha
naṃ sadasīṃdumauleḥ|
paśyādhunātivimalāpi guhasya vaktra-
cchāyā gaṇādhivi malīmasatāṃ bibhartti||
ekībhaviṣyati raṇe karavālaghāta-
bhītipraṇamyadasureśvaradarśanocchaiḥ|
hāsāṃśubhis tava yasastabakāyamāna-
māsālatāsu śiśirāṃśumarīciśubhraṃ||
pratyarthino madabharoddhurakaṃdharasya
śaktiṃ dadhaddalitabhūdharasāragurvvīṃ|
kīrttiṃ mṛṇāladhavalā¦m aham uddharāmi
dattārgalāṃ gaṇapater iva kārttikeyaḥ||
kiṃ kālakhaṃjanikarair mmama jṛṃbhamāṇa-
vātādibhiḥ sphuradariṣṭaduraṃtaśailyaiḥ|
tān daivadagdhavapuṣo raṇamaṃtareṇa
maṣṭātmanaḥ
prathamam eva na vettha kasmāt||30
avyāhataprasaratāṃ bhuvanatraye 'pi
prāptābhravartma paripūrayitu kṣaṇānnaḥ|
pratyagrapatramakarā suranātha jahnuḥ-
kanyeva siṃdhusalilā yudhi bāṇapaṃktiḥ||
āpāṃḍurībhavatu vaḥ pratipakṣapakṣa-
nārījanasya vadanaṃ pativiprayoge|
duḥkhāgnidagdhahṛdayeṃdhanabhasmadhūli-
puṃjair ivābhihatamucchvasitavyudastaiḥ||
saṃ¦grāmaraṃgabhuvi cārutarāṃgaśobhā-
saṃdarśayaṃtyatirasāddviṣato 'pasārāt|꣹
꣹sannarttakīva vidadhātu kṛpāṇadhārā-
lagnena śauryavibhavena padaṃ jayaśrīḥ||
ālakṣyatāṃ kṣititalaṃ dṛḍhavajramuṣṭi-
niṣpiṣyakuṃjaraghaṭonnatakuṃbhamuktaiḥ|
muktāphalaiḥ kusumadīdhitipakṣmapaṃkti-
śauryadrumastabakavibhramamākṣipadbhiḥ||
sīraṃbhavibhramabhṛtāṃ yudhi manyugarbham
ujjhaṃtu gharmmajalasīkaravidudhriṣṭīḥ|
sārddhaṃ lalāṭakaṭakā bhavatāmarāti-
sīmaṃtinījanavilocanabāṣpapūraiḥ||
āyodhane gajaghaṭāvikaṭā¦
sthikūṭa-
kuṃbhasthalaskhalitakhaḍgakhanatkṛtir vvaḥ|
antardadhātu madhuraṃ jayaśabdatāra-
kolāhalaṃ nabhasi khecarasaṃhatīnāṃ||
saṃphelavisphu[ṭa]rasasphuṭitavraṇottha-
raktacchaṭāciraruco gajagaṃḍameghāḥ|
muṃcaṃtu dānajalavṛṣṭisamānasasya-
kṣetraṃ vidhātum adhunā suracakravālaṃ||
abhyarṇṇatolikavikīrṇṇavikarṇṇaghāta-
rugṇāmarārikarikarṇṇam udīrṇṇa¦satvāṃ|
kurṇṇaṃ vitīrṇṇanayam astu raṃgaṇaṃ nidāgha-
saṃsīrṇṇajīrṇṇataruparṇṇavanāyamānaṃ||
niṣpaiṣṭalocanayugaṃ dṛḍhavajramuṣṭi-
piṣṭāsthikūṭaśirasaṃ vidadhe surāriṃ|
vajrābhighātadalitātanu¦
kūṭakoṭi-
visrastaratnasakalāṃjanaśailakalpaṃ||
prāpya kriyāsamabhihāram ahaṃ prakarṣa-
paryaṃtavarttinam apoddhṛtasauryasṛṃgaṃ|
saṃhāramātata iva prasabhaṃ kṣuṇaddi
saṃgrāmasīmni tarasā suraśatruśailān||40
saṃbhrāṃtavibhramavatīkarapuṃḍarīka-
dhūtā vipāṃḍuraruco mama cāmaraughāḥ|
utpādayaṃti tava śokajarāmivāri-
helānikārakaluṣīkṛ¦taci|ttavṛtteḥ||
tīvrātmano dalayataḥ karavajramuṣṭi-
ghātena dānakulācalacakravālaṃ|
vyāpāritā yudhi tatoḥ kṛpaṇākṛpāṭa-
paṭṭā bhavaṃti mama nūnam amī purastāt||
āropito 'pi
sakalāsurasaṃprahāra-
bhāro bharāya na bhaviṣyati me 'tra bāho|
saṃhārakolavapuṣaḥ khagaketanasya
daṃṣṭrāgrabhāga iva ratnavatīniveśaḥ||
uddāmakuṃjaraghaṭonnatakuṃbhapīṭha-
maṃdo hitāhavakalāsu vicakṣaṇo 'haṃ|
tāṃ nāyakām iva jayaśriyam ābhimukhyam
eko nayāmi nayanirvviṣayaikavṛttiḥ||
lakṣmīmakhaṃḍanavasū raṇabhūmiretu
nānādhvajāṃśukakṛtāṃ suradāruṇāsau|
adyaiva deva hariṇārahitā himādri-
sānusthalīva pṛthuvaṃśakarīrarāśiḥ||
kailāśaśailam iva bāhubalena lokam
unmūlayaṃtamahitaṃ| bahudoṣa
mekaḥ|
tīvrārttinādamukharaṃ caraṇena nātha
niṣpīḍya saṃprati tavānukaromi līlāṃ||
saṃgrāmavartmani bhayānakatāṃ gatena
cakreṇa nātha dadhatāpi sudarśanatvaṃ|
rāhorahāri hariṇāśu yadottamāṃga-
māsaṃstadā ditisutāḥ kva samākaṣoṃḍāḥ||
etena kiṃ nu sakalīkṛtacaṃdrasūrya-
biṃbena rāhuśirasā sphuratāṃtarikṣe|
cāmuṃḍayā kim iti muṃḍam akhaṃḍam etad
utkṛtya māṃsam adhunā dhriyate na pāṇau||
baddhe balau balavatā madhusūdanena
bhinne hiraṇyakasipo ca sakāṃcanākṣe|
dūraṃ vyapāstam adhunānujadaṃḍadarppa-
kaṃḍū
vinodanasukhaṃ danujāhave vaḥ||
tadvāḍavaṃ vadanamātramanocitīstha-
maurvvānalaḥ katham ivādhivasedudarciḥ|
tasyāspadaṃ kavalitākhilavāhinīśaṃ
tigmatviṣaḥ kupita¦vīrakṛtāṃtavaktraṃ||50
ujasvitām upagato 'pi mṛduḥ prakṛtyā
kārye kvacin na khalu gaṇyata eva nūnaṃ|
madhye kilāhutibhujāmatanupratāpam
icchaṃti paṃcatapasastapanaṃ na caṃdraṃ||
udvṛttamattakarikūbarivājipatti-
duḥsaṃcaratvam upajagmuṣi saṃgarāgre|꣹
kṛttānikaṃṭhaghaṇaśoṇitapaṃkilāpi
nistriṃśayaṣṭiramalaiva bhaṭasya pāṇau||
tejo vikāsi dadhataḥ karacakravāla-
līlāgṛhītakakubhaḥ śucimaṃḍalasya|
bhānor dinasthitir ivāpara¦vṛttiśūnyam
ekātmyam eva bhajati kṣitipasya lakṣmīḥ||
jyotsnāvitānaparipāṃḍuruco na jātu
kīrtter jano bhajati bhājanatāṃ vijihmaḥ|
daṃḍatvam eti kuṭilo jayavaijayaṃ¦tyāḥ
pratyabhrakaṃṭakaśikhājaṭilo na vaṃśaḥ||
tucchopamānapadavīm upajagmuṣāpi
nismāratām api gatena jaḍātmavṛtteḥ|
kroḍe nyadhāyi hariṇā supadaṃ yadasya
caṃdrasya paśyataphalaṃ tadanūṣmatā
yāḥ||
tajjātyasaṃbhṛtivijṛṃbhitam eva tasya
tejasviśabdasadṛśaṃ vidadhāti nāsau|
nihrīka iṃdurasakṛttapanāvadhūta-
cchāyo 'pyudeti niśi yatraprakāraśūnyaḥ||
ājanmano 'pi capalā ni¦yamena tatra
lakṣmīḥ kathaṃ ma nivasedaraviṃdakhaṃḍe|
tiṣṭhaṃti yasya pariṇāmaśucāvakhaṃḍa-
kośaḥ sthiteḥ guṇagaṇā sakṛd eva khaṃḍe||
śāṃti na vātyaparathā paraviprakāra-
pāṃśurjjagatyatanusaṃbhṛtineṣa tāvat|
tigmāhitāpaśamanāya kṛpāṇamegha-
dhārājalanyaviralaṃ na pataṃti yāvat||
ādhāradhāmni racitasthitir alpake 'pi
tucche 'pi tejasi parisphura
ti praśasyāḥ|
dīpo vimuṃcati śikhāḥ bhavanāṃdhakāra-
nirvvāsanāya kimutāvasareṣu dhīraḥ||
anyeṣu satsv api nisargavinirmmaleṣu|
manye mahājanadhurāṃ katicidvahaṃti|
ekasmi kaṃburuhabhūdamalo 'ṃburāśer
yā yaḥ pūryate madhuripor mukhamārutena||60
tigmatviṣaḥ parimitākhilamāna eva
tejaḥ prabhāvitajagatsthitam atra biṃbe|
tejasvinaḥ punara¦paryavasāna eva
manye tad atra hṛdaye nivasatyasahyaṃ||
bhrūbhaṃgamāśu diśatolbaṇaroṣarūkṣam
akṣṇoś ca rāgam upapādayatāsahiṣṇoḥ|
vāmabhruvāmatanumānaparigraheṇa
ceto durūnyabhi
mukhaṃ sphurito 'dharo 'pi||
vistārasālini hṛdi prathamānam āpya
lokās trayaḥ kila vasaṃti rathāṃgapāṇeḥ|
saptāpi vīrahṛdaye savikāsam eva
tiṣṭhaṃti te sphuṭam aiti samamaiṣa tarkkaḥ||
ājanmano 'py akṛtapūrvvatayā pareṣāṃ
sādhāraṇatvarahitāṃ puruṣaprakāṃḍaḥ|
pratyugratārakaguṇāṃ nijapauruṣasya
cchāyāṃ na muṃcati niśām iva śītaraśmiḥ||
kā¦ryaṃ bhavet kvacana kiṃcid anīyasāpi
sthūlair alaṃ tanubhṛtām upayogavaṃdhyaiḥ|
kṣmābhṛttaṭeṣu varamastu nṛṇolapādi
kiṃ gaṃḍaśailanikaraiḥ pṛthagaṃḍakalpaiḥ||
niṣṭhyūtadīdhitiśikhādali¦
tāṃdhakāra-
rāśir vvaraṃ maṇir asau
jagatīha taṃtur
ālaṃbya nākam adhirohati kīṭake yat||
astācalasya śirasonnatiśālinā kim
ālaṃbanaṃ na patatas taraṇer divo yat||
tuṃgātmanāstaśikharasya mudhaiva bhāno-
nālaṃbanī bhavati yatsamaye prapitso
ślāghyaḥ sa tāmarasanālaguṇo 'pi daitya-
tītyā yametya marutāṃ patir āralaṃbe||
āplāvitakṣititalā vaḍavāgninaiva
sā dahyatāṃ jalanidher vvaram aṃbhasāṃ śrīḥ|
śaktān na yonnatikṛto vapuṣaḥ pramārṣṭu-
maṃkotthitasya śaśino 'pi kalaṃkaleśaṃ||
ūrdvaṃ gatābhitaṭāspadapādapasya
śākhāśikhābhir alam unnatiśālinībhiḥ|
ślāghyam adhogatim api skhalatāṃ kadācid
ālaṃbakāraṇam avaimi jaṭāvalīnāṃ||70
bhrūbhaṃgamārāvaya niṣkuraroṣarūkṣam
udvarttayekṣaṇapuṭo daśa dantavāsaḥ|
hārāṃlunīhi pariṇḍhi mithaḥ karāgra-
jugmaṃ jahi kṣititalaṃ paṭṭapāṣṇighātaiḥ||
āsthālayāṃśaśikharaṃ śikharānukāri
garjabhranādamukharasthiti bhiṃdhi dhairyaṃ|
itthaṃ vṛṣā viphalamatsaramīhamānam
etan na saṃprati vibhāti sadaḥ smarāreḥ||
na bhrūbhaṃgaracanā vadane na cāṃga-
deśāhatir na daśanacchadadaṃśayogaḥ|
krodhānubhāvaghaṭaneti na saṃkṣaye 'gner
bha
smīkaroti bhuvanāni ca duḥsahārciḥ||
helāvaropitakulācalacakravāla-
lokāpavarttanasamarthanujāḥ kva yūyaṃ||
saṃraṃbha eṣa ca visaṃvadadānaneṃdu-
biṃbadyutiḥ kva bhavatāṃ diti¦jāhaveṣu||
saṃkṣepa eṣa gadito vacanaprapaṃca-
saṃcodanena kimivorjitacetasāṃ vaḥ|
daityeṃdratvāmarasamīkaniyogam eva
vākyārtham atra mama kiṃ na budhā manudhve||
vighaṭitagurugarvvotsedham abhyurmiṣan me
dahatu ditijavaṃśakrodhahuṃkāravahniḥ
punar api puruhūtaḥ svāṃ purīṃ ratnasānāv
avivasatu pureva stūyamānaḥ suraughaiḥ||cha||
76||
haravija
ye mahākāvye agnidaṃṣṭrāvyāhāravarṇṇano
nāma ekādaśamaḥ sargaḥ||