|| śubhaṃ ||
|| tigmetyādi śithilitanāgabandho jūṭaẖ kapardo yasya tā
dṛśaṃ śiro vidhūya vahnigarbho nāma gaṇo giram ujjagārety ekādaśabhiẖ kulaka
m_
ucchvāsītyādikam asyaivāntaryugalakam_
karā eva sūttrāṇi tantavo yasya sudhā
mayūkhaś śaśī tatkalaiva bisakhaṇḍam_ dhavaṃ bhartāraṃ lānti gṛhṇantīti dhavalāḥ svā
myanuyāyinaḥ śubhrāś ca pakṣās sahāyā aṅgaruhāś ca
aṃsaśikhara evopadhānaṃ gaṇḍa
kaṃ yasyām_
vasumatī bhūmiḥ śeṣaphaṇāsu p
plavas samudrāṇāṃ salilapūraḥ
prakīrṇagaṇāś cāmaraughāḥ pūjyaḥ suras surakuṃ
jaraḥ vṛndārakanāgakuṃjaraiḫ pūjyamānam iti samāsaḥ surasambandhī ca kuṃjaro
gajaḥ
śikhā raśmayaḥ
antarikṣe prasāritā dhūlir eva bhūmaṇḍalam_
padmarāga
eva pīṭhaṃ padmarāgāṇāṃ ca pīṭham āsanam_ āndolanaṃ preṅkhanam_
anekatra mārge sandhi
vigrahayātrādau bhuvanatraye ca vṛttir yasyāḥ ujjvalāś cāravo varṇahaṃsāḥ praśastānyakṣa
rāṇi yasyā ujjvalavarṇāś cāsitarucayo haṃsāḫ pakṣiṇo yasyāṃ
dhaharṣabhayādayaḥ | bhāvasthā nopalabhyante tadgāmbhīryam udāhṛtam_ ||
udāttam udbhaṭam_
śabdāyate śabdaṃ karoti śabdavairakalahābhrakaṇvameghebhyaẖ karaṇa iti kyap_ ||
śā
takumbhaṃ vamati yo maṇis sa ka
arthāẖ kāryāṇi ghaṭāda
yaś ca bhāvāḥ
viśāradimā pāṇḍityaṃ tam avāptas sudhīs svapratita
nakaṃ śattrum unmūlayati yad uktaṃ buddhyaivopakramas tāvat phalaniṣpattaye sadā kvaci
t kalyāṇamitrasya śasyate siṃhavṛttitā na kiṃcit kvacid astīha vastv asakhyaṃ vipa
ścitām_ ayo bhedyam upāyena dravatvam upanīyata iti andhayatīty andham āndhyahetuḥ
trayīvāntā daṇḍanītir itividyā hi mānavāḥ | trayyā eva vibhāgo yaṃ yeyam ānvī
kṣikī kileti tisro vidyāḥ tā adhīyate vidanti vā traividyās teṣu madhye vṛddhā ni
puṇadhiyo bṛhaspatimukhāḥ pakṣāntare tisra eva vidyā traividyaṃ vedatrayaṃ tatra vṛ
ddho brahmāpy anyatra svārthe cāturvarṇyādidarśanāt_ halo yamāṃ yamīm ilopaḥ sthirā
vipakṣāḥ kāmakkrodhalobhamānamadaharṣāḥ ṣaḍāntarāś śattravaḥ tamāṃsi ca maṇḍalā
graḥ khannaḥ maṇḍalasya cāgraṃ purobhāvaḥ
mahatāṃ hṛdayeṣu prathamaṃ gambhīratāṃ parisa
māpya tato niścitam
ryatvāder aṃśa ekadeśaḥ tasya yaḫ paramāṇurūpo lavas tato vaśiṣṭā
tra
aupayikās sāmadānabhedadaṇḍāḥ upāyahrasvatvaṃ ceti ṭhak_ adhikurvate bhibha
vanti adheḫ prasahana iti taṅ_ tīkṣṇās sūkṣmamatayaḥ
kālaś śaratsamayaḥ | prāyas sa e
va vijigīṣūṇāṃ vijigīṣāyogyaḥ sādhanam upakaraṇam_
pātāletyādi so
pi hariẖ kālakrameṇaiva daityāñ jaghāneti caturdaśabhiẖ kulakam_ jihmitā mandīkṛ
to
ditijādhipatiḥ hiraṇyakaśipuẖ
koṇaḥ prāntaḥ ghoṇā nāsikā
drume pārijā
tatarau nijagṛhakānanam ānīte sati pārijātakusumāvataṃsarahite pi śrīmu
khe yena śobhādṛśyata | tadapaharaṇenaiva tasyāḫ paritoṣāt_
vallavā gopāḥ abhraṃ nabhaḥ
sindhukanyā lakṣmīḥ
anurahasaṃ rahasi anvavataptādrahasa ity ac_ vrajo ghoṣaḥ ta
tra sundaryo gopikāḥ kaṣāyo madhuraḥ ||
mūḍhas sapatnīsannidhāvaprabuddho rāga ev
vataṃso yasya tādṛkceto dhṛtaṃ yathā
hāsaḥ smitaṃ vikāsaś ca tad ghaṭanāyāṃ ravibimbaṃ cakkraṃ
sudarśano yasya śauṇḍaḥ prasaktaḥ
kāryeṣu kṛtyavastuṣv anuguṇā kālādyapekṣaṇenoci
tā vyavasthā niyamo yasya tādṛśaṃ puruṣam abhyetya calāpi lakṣmīś ciraṃ tiṣṭhati tasmā
n na cale
tidhūmaśikhācchuritatvād gṛhītacittam evetuṃ ākāśaṃ śyāmāyate mali
nībhavati
kuraṅgarkaśiśor ity anyoktyāndhakasya nirdeśaḥ kara eva kālasya mṛtyoś cakkra
m_ nāsi na bhavati
anugaman vo yas tena vyatirekeṇa ca dṛṣṭotkarṣeṣu kāryaviśeṣeṣu
sāraguravo mahāsattvān aviplavan tenocchāstrā bhavati
he ārya saṃrambhamohena krodhāndhata
yā rabhasena pravṛttir avimṛṣyakāritā tayā rahitam iha kārye nayānusaraṇam i
dānīm icchāmi yasmād adhunā nayaprayoge sati kāryasya daivād asiddhāv api na ka
dācid vācyatāyogaḥ | uktaṃ ca
s tatrānupālabhyo daivāntaritavikramaḥ iti
kuṭṭakāḥ kuṭṭanaśīlāḥ jalpabhikṣa
kuṭṭeti ṣākan_
saṃprahārasaṃkhyaṃ ca yuddham_
śuṣmī tejasvī
śyāmā nāyikāpi
āsthā sthitiẖ
kiṃ tv iti yadyapy evam ūrjasi tathāpi prathamam upāyaṃ sāma bhedā
pekṣayā ca dānam_ daṇḍāpekṣayā ca bhedaṃ pariharatas tava daṇḍe caturtha upāye nāsti |
siddhis tasya kramaprayojyatvāt_ pūrvapūrvasiddhyā paraṇvaraḫ prayujyata iti hi nī
tijñaḥ | āśramāntara iva yathā prathamam aupayikaṃ brahmacaryādikam abhyudayopā
yam ujjhataẖ kasyacic caturthāśrame yatitve na bhavati siddhis tathā te daṇḍa ityarthaḥ
yathaivāśramāẖ kramopasevitāḥ phalasiddhyai prabhavanti tathaivopāya iti yāvat_ pa
ralokaṃ
yogaḫ prayuktiḥ samādhiś ca
loko lokavṛttam_
taralitā ratnasrag yatra tathākṛtvā pa
rivṛttyā tadīyāṃ giram avihati nirargalaṃ kṛtvā prasarantīṃ gaṇayatiloko bhyananda
dastauṣīt_ andhakāro mohas tamaś ca |||
|| iti haravijaye daśamas sargaḥ ||