Stein 187 Śc [description of manuscript] [author] [commentator] Haravijaya [title of commentary] [Sanskrit in Latin script.] HV-only Digital unclear [record of ownership] [how it was acquired] Peter Pasedach

||śrī gaṇeśāya namaḥ||

||oṁ tigmapratāpatapanātapa eva yasya saṅkocitārikulakīrtikumudvatīkaḥ| rūḍhaṃ jagattrayasarasy anayat vikāsa- lakṣmīṃ vipāṇḍurayaśaśśatapattraṣaṇḍam_||1|| ucchvāsiśeṣaphaṇapāṇḍurapuṇḍarīka- ṣaṇḍopasevanadhiyaiva rasātalāntaḥ| krauñcādrikuñjavivarotthitahaṃsayūtha- mārgānusārarabhasād iva diṅmukheṣu||2|| vispaṣṭagaurakarasūtrasudhāmayūkha- rekhāmṛṇālaśakalaspṛhayeva nāke| yasyāniśaṃ dhavalapakṣabalena kīrti- haṃsī savibhramam iti bhramati trilokyām_||3||

yugalakam_||

gaṇḍasthalaṃ samiti yasya virapakṣabhaṅga- rāgotthapīnapulakābharaṇaṃ babhāse| lakṣmyā vicumbitam ivādhiśayānayāṃsa- kūṭopadhānavikaṭonnatabāhuśayyām_||4|| paryantabhāgaviśarārutaraṅgabhaṅga- sindhuplavā bhujagarājaphaṇāsvamandam_ preṅkhattarāṃ vasumatī balabhārabhūri- khedākulā calati digvijayāya yasmin_||5|| yena prakīrṇakagaṇās surakuñjareśaṇa bhagnāḥ mṛgāṅkadhavalāḥ pratipakṣalakṣmyāḥ| niṣkṛttaakoṭimukhanirgatasūkṣmasūtra- jālā mṛṇālavalayā iva paṅkajinyāḥ||6|| yasyonmadadviradakumbhavibhedamukta- sāṃsaktamauktikaśikhānikarāvakīrṇāḥ kṣīrāhutīr iva mumoca yudhi pratāpa- vahnāvarīndhanasamedhitadhāmni khaḍgaḥ||67|| yasmin samuccalati voḍhum ivāntarikṣa- nirdhūtadhūlidharaṇīvalayaṃ dvitīyam_ bhāty utthitaṃ kṣitibhṛtāṃ dhavalātapattra- ṣaṇḍacchalena pṛthuśeṣaphaṇāsahasram_||8|| suśliṣṭamadhyaghaṭitāspadapadmarāga- pīṭhojjvalām amalahāralatāṃ dadhānaḥ| āndolanāya racitāṃ sthagitāntarikṣa- vistāribāhuvanadevatayeva dolām_||9|| bibhradvikāsipuṭatārakadṛṣṭighūrṇa- gaṇḍasthalaṃ śaśisitasmitaśobhivaktram_ ādhūya kopaśithilīkṛtabhogibaddha- jūṭaṃ śirolulitapiṅgajaṭākalāpam_||10|| dantaprabhādhavalabhāsam anekamārga- vṛttiṃ manoharapadojjvalavarṇahaṃsām_| gāmbhīryasindhughaṭitāṃ giram ujjagāra jahnur bhagīrathasutām iva vahnigarbhaḥ|11||

ekādaśabhiḥ kulakam_||

vākyaṃ prabhāmaya yad ittham udāttamāttha tenābhidhātum adhunāham api pravṛttaḥ| sarvo nubhāvamahimā sumukhānilasya śabdāyate śrutisukhaṃ yad atīva veṇuḥ||12|| vākyaṃ vacasvijanadurvacam ittham eta- dadyām alaṃ tvadaparaḥ ka ivābhidadhyāt_| syāt kaścid eva sa maṇirnanu śātakaumbha- niṣṭhīvitā jagati yasya gatā prasūtim_||13|| yeṣāṃ nisargavimalatvam upādadhānā nārthān prakāśayati dīpaśikheva buddhiḥ|| krodhāndhakāragahane pravijṛmbhamāṇe te ndhībhavanti nanu satsv api locaneṣu||14|| bibhrāṇayā vimalatām adhikaṃ dhiyaiva mohaṃ vyapohati viśāradimānamāptaḥ| dikcakravālavinirodhi vijṛmbhamāṇa- mandhaṃ tamastirayati prabhayaiva bhānuḥ||15|| candrodaye pi jaladhi stimitatvam eti vidyullatāpi parimuñcati cañcalatvam_ tigmāṃśumaṇḍalam api grasate na rāhu prajñāvatā naya iha pravitanyamāne||16|| traividyavṛddharacitaṃ nayavartma śaśva- dātasthuṣas sthiravipakṣajito vijetuḥ| lakṣmīr na muñcati kadācana cañcalāpi prā rucir dinapater iva maṇḍalāgram_||17|| śaṅke samāpya mahatāṃ hṛdayeṣu pūrvam īśattadaṃśtaparamāṇujalāvaśeṣam_ gambhīratāṃ jaladhiṣu sthiratāṃ nageṣu vistīrṇāṃ ca nabhasi vyadhitātha vedhāḥ||18|| prekṣāvato py avihitaupayikaprayoga- śūnyānabhīkṣṇam adhikurvata eva tīkṣṇāḥ| cakṣuṣmato pi caraṇeṣv avadhānavandhyān vidhyanti kaṇṭakaśikhā niśitā avaśyam_||19|| kālādhisādhanam avekṣitam arthasiddhim abhyarṇatāṃ nayati niṣpratighaṃ jigīṣoḥ| tan nirvyapekṣamanasāṃ nayaśāsaneṣu dordaṇḍadarparabhaso vinipātahetuḥ||20|| pātālamandiranivāsadṛḍhāndhakāra- saṃsargajihmitadṛśo ditijādhināthāḥ| dhārākṛśānujaṭilaṃ yudhi yasya cakram uṣṇāṃśumaṇḍalam ivekṣitum apy aśaktāḥ||21|| saṅgrāmam ūrdhani vipūrayituṃ na yena yatnād api sphuṭam apāryata pāñcajanyaḥ| niśśvāsanunnahṛdayāspadasaptaloka- saṃsthānaruddhavikaṭānanarandhramārgaḥ||22|| vaktrāmṛtāṃśuviniveśitapāñcajanya- śaṅkhārpitāṃ kuṭilatām iva yasya bibhrat_| ceto nisargasaralaṃ ripuvañcanaika- ryaprapañcaracanācaturatvam āpat_||23|| yasya vyalokata sudhāharaṇābhiyoge līlāpurandhrivapuṣaḥ kucakumbhayugmam_ vakṣassthalīsarabhasotthitagūḍhanābhi rūḍhārabindamukuladvayaśobhi daityaiḥ||24|| yattīkṣṇakoṭikarajakṣatijṛmbhaṇa- lajjākulā kulavadhūr iva dṛṣṭimārge| bhartuḫ punar na tijādhipater atiṣṭha- dābaddhahāsasuracakravilokitā śrīḥ||25|| daṃṣṭrāśaśāṅkakalikāśakalaikadeśa- koṇoddhṛtām abhisamīkṣya babhūva yaḥ kṣmām_| ghoṇādarīvivaraghūrṇitasaptaloka- līlāvarāharacanādarasambhṛtaśrīḥ||26|| yasyātimantharagater valivañcanārtham āgacchatastanuradṛśyata saśramāmbhāḥ|| saṃkocitāvayavasaṅkaṭasandhiroma- kūpāntarocchalitasindhujaleva daityaiḥ||27|| ākrāmatastribhuvanaṃ valirājalakṣmī- nirvāsanāya navavibhramaṇḍanaśrīḥ| ādhāya yasya surasiddhavadhūkapola- bhāgeṣu pādanakhadīdhitimañjarībhiḥ||28|| utkhāya nandanavanādupanīta eva yena drume bhavanakānanabhūmibhāgam_ ālokyatāpy anavataṃsitatadvinidra- puṣpe vikāsitadṛśā dayitānane śrīḥ||29|| yaḥ prāpya ballavakulasthitim abhranīlam antarnirgūḍham aparaṃ bibharāṃ cakāra| tatkālabaddhahṛdayāspadasindhukanyā- gāḍhopagūḍhanarasād iva bāhuyugmam_||30|| adyāpi śaiśavabhṛtā damitasya yena śalyāyate śirasi kāliyapannagasya|| vinyastapādabharabhagnam udaṃśumālam antaḥsphuratpṛthuphaṇāmaṇicakravālam_||31|| aśrūyatānurahasam pratipannagopa- veśasya yasya rabhasād vrajasundarībhiḥ| gītadhvaniś śvasitakampitagūḍhanābhi- rūḍhābjakesaraparāgakaṣāyakaṇṭhaḥ||32|| vakṣassthale ghaṭitasannidhirūḍhagūḍha- rāgāvataṃsahṛdayādriśilāviśāle| sā yasya ṣoḍaśanitambavatīsahasra- gāḍhopagūhanaraśena nipīḍitā śrīḥ||33|| so nekanākinikurumbapurandhriloka- vaktrābjahāsaghaṭanāravimbimbacakraḥ| kālakrameṇa harirapyaribhaṅgaśauṇḍa- dordaṇḍadṛptamanaso ditijāñjaghāna||34||

caturdaśabhiḥ kulakam_||

kāryeṣu kālamusulānuguṇavyavasthām abhyetya tiṣṭhati ciraṃ taramāpi lakṣmīḥ| sālaktakaṃ caraṇam ambujaṣaṇḍagarbha- saṃcāralagnamakarandam ivodvahantī||35|| nyāyyaṃ tad etad iha tāvad upaplave pi kurvanti yan na jagati sthitibhaṅgamāryāḥ| maryādayā virahitāḫ pralayāgame pi kiṃ vācyatāṃ jaladhayo bhuvane na yātāḥ||36|| vistīrṇatāvayavaleśalavo pi tāva- dasyānvakāri na mayā hṛdayasya kaṣṭam_ śmāyate mbaram itīva gṛhītacintam etat tavocchvasitadhūmaśikhāvalīḍham_||37|| uddāmadarpanikaṣāṅkariṇo vihāya viṣyandidānajalanirjharadhautagaṇḍān_| pṛṣṭhe kuraṅgakaśiśoẖ karakālacakram utplutya pātayitum icchasi nāsi siṃhaḥ||38|| tenojjhitāṃ gaṇapate rabhaso yamasta- nītiprapañcalaghuko vijigīṣubāhyaḥ| kāryāntareṣv anugamavyatirekadṛṣṭa- sāreṣu sāraguravo nahi viplavante||39|| ulāsyamānakuṭilabhrukuṭiprabandha- baddhāndhakāragahane pi mukhendubimbe| vyaktiṃ ca dadhattava gaṇādhipa roṣa eṣa kasyāspadaṃ vimalaśāstradṛśo na kuryāt_||40|| ābaddhasambhramasurāsuracakravāla- dṛṣṭāsya yadyapi tamaḥpaṭalāsitaśrīḥ| avyāhatā tava gaṇādhipakhaḍgayaṣṭir eṣā raṇeṣu bhuvanakṣayakālarātriḥ||41|| saṃrambhamoharabhasapratipattiśūnyam icchāmi samprati tathāpi nayānusāram_| kārye pi kartum adhunārya viparyaye pi siddher bhavet kvacana yena na vācyatā vaḥ||42|| abhyutpatañjalabhṛtas stanato nihantuṃ kiṃ vikrameṇa vinipātaphalena kuryāt_| paryastadānajalakuñjarakumbhapīṭha- kuṭṭākakoṭikarajakrakaco pi siṃhaḥ||43|| saṃhārakālaśikhino jaladhārayābhra- khaṇḍaś śikhāhatim iva jvalitasya kartum_ kas samprahārarabhasapratiṣedharaukṣyam īśas tava pramathanātha girāthavā syāt_||44|| nissaṅkhyasaṅkhyakuśalapratipakṣapakṣa- maghnanbhavān iva na nirvṛtimeti śuṣmī|| aurvāgnir ekam api tiṣṭhati kiṃ muhūrtam udvīcimaṇḍalam abhasmamayanpayodhim_||45|| śūlī vikīrṇaśikhi śūlam idaṃ vikṛṣya śārṅga ca saṅgaramukhesu rathāṅgapāṇiḥ| cakrīkṛtatanudhanuḥ tarasā bhavāṃś ca dordaṇḍadṛptamanaso dalayantu daityān_||46|| pīnonnatāṃsaśikharasya raṇāmburāśi- helāviloḍananirargalamandarādreḥ| doṣṇaḥ paribhramaṇamaṇḍalitaẖ kṛpāṇa- paṭṭo bibharti tava vāsukibhogalīlām_||47|| tvām antareṇa raṇakānanasīmni kasya pīnonnatadviradakumbhakucābhighātaiḥ| śyāmā nināya karavālalatā vikāsa- lakṣmīṃ yaśaḥ kuravakadrumacakravālam_||48|| gambhīratāṃ dadhati tāvaka eva dhairyam āsthāṃ babandha hṛdaye tra viśālasattve| pātālarandhram apahāya kṛtapratiṣṭham anyatra kiṃ jalanidher avadhāryate mbhaḥ||49|| kin tu bravīmi paralokajigīṣayettham abhyujjhitaḥ prathamamaupayikaṃ vimohāt_| daṇḍe gaṇādhipa tava kramayogabhāji naivāśramāntara iva dhruvam asti siddhiḥ||50|| lokānusārasaralaṃ nayavartma tāvad etan mayedṛśam iti vyapadiśyate vaḥ| devaḥ śubhāśubhamataḥ parameṣa vītti gaurīpatirjagad upaplavasindhusetuḥ||51|| iti taralitaratnasragvivṛtyāndhakāra- cchidamanugatanītiṃ bhāratīṃ tasya vaktrāt_ śaśabhṛta iva bimbāccandrikāṃ niṣpatantīm avihati kumudaugho rājaloko bhyanandat_||52||

iti śrī rājānaka rattnaviracite haravijaye mahākāvye vahnigarbhanītisandarbho nāma daśamaḥ sargaḥ||