||śrī gaṇeśāya namaḥ||
||oṁ tigmapratāpatapanātapa
eva yasya
saṅkocitārikulakīrtikumudvatīkaḥ|
rūḍhaṃ jagattrayasarasy anaya
t vikāsa-
lakṣmīṃ vipāṇḍurayaśaśśatapattraṣaṇḍam_||1||
ucchvāsiśeṣaphaṇapāṇḍurapuṇḍarīka-
ṣaṇḍopasevanadhiyaiva rasātalāntaḥ|
krauñcādrikuñjavivarotthitahaṃ
sayūtha-
mārgānusārarabhasād iva diṅmukheṣu||2||
vispaṣṭagaurakarasūtrasudhāma
yūkha-
rekhāmṛṇālaśakalaspṛhayeva nāke|
yasyāniśaṃ dhavalapakṣabalena kī
rti-
haṃsī savibhramam iti bhramati trilokyām_||3||
yugalakam_||
gaṇḍasthalaṃ sa
miti yasya virapakṣabhaṅga-
rāgotthapīnapulakābharaṇaṃ babhāse|
lakṣmyā vicumbi
tam ivādhiśayānayāṃsa-
kūṭopadhānavikaṭonnatabāhuśayyām_||4||
paryanta
bhāgaviśarārutaraṅgabhaṅga-
sindhuplavā bhujagarājaphaṇāsvamandam_
preṅkhattarāṃ
vasumatī balabhārabhūri-
khedākulā calati digvijayāya yasmin_||5||
yena
prakīrṇakagaṇās surakuñjareśaṇa
bhagnāḥ mṛgāṅkadhavalāḥ pratipakṣalakṣmyāḥ|
niṣkṛ
ttaakoṭimukhanirgatasūkṣmasūtra-
jālā mṛṇālavalayā iva paṅkajinyāḥ||6||
yasyonmadadviradakumbhavibhedamukta-
sāṃsaktamauktikaśikhānikarāvakīrṇāḥ
kṣīrāhutīr iva mumoca yudhi pratāpa-
vahnāvarīndhanasamedhitadhāmni khaḍgaḥ||67||
yasmin samuccalati voḍhum ivāntarikṣa-
nirdhūtadhūlidharaṇīvalayaṃ dvitīyam_
bhāty utthitaṃ kṣitibhṛtāṃ dhavalātapattra-
ṣaṇḍacchalena pṛthuśeṣaphaṇāsahasram_||8||
suśliṣṭamadhyaghaṭitāspadapadmarāga-
pīṭhojjvalām amalahāralatāṃ dadhānaḥ|
āndo
lanāya racitāṃ sthagitāntarikṣa-
vistāribāhuvanadevatayeva dolām_||9||
bi
bhradvikāsipuṭatārakadṛṣṭighūrṇa-
gaṇḍasthalaṃ śaśisitasmitaśobhivaktram_
ādhūya kopaśithilīkṛtabhogibaddha-
jūṭaṃ śirolulitapiṅgajaṭākalā
pam_||10||
dantaprabhādhavalabhāsam anekamārga-
vṛttiṃ manoharapadojjvalavarṇahaṃ
sām_|
gāmbhīryasindhughaṭitāṃ giram ujjagāra
jahnur bhagīrathasutām iva vahni
garbhaḥ|11||
ekādaśabhiḥ kulakam_||
vākyaṃ prabhāmaya yad ittham udāttamāttha
tenā
bhidhātum adhunāham api pravṛttaḥ|
sarvo nubhāvamahimā sumukhānilasya
śabdāyate
śrutisukhaṃ yad atīva veṇuḥ||12||
vākyaṃ vacasvijanadurvacam ittham eta-
dadyām a
laṃ tvadaparaḥ ka ivābhidadhyāt_|
syāt kaścid eva sa maṇirnanu śātakaumbha-
niṣṭhī
vitā jagati yasya gatā prasūtim_||13||
yeṣāṃ nisargavimalatvam upādadhānā
nārthān prakāśayati dīpaśikheva buddhiḥ||
krodhāndhakāragahane pravijṛmbhamāṇe
te ndhībhavanti nanu satsv api locaneṣu||14||
bibhrāṇayā vimalatām adhikaṃ dhiyai
va
mohaṃ vyapohati viśāradimānamāptaḥ|
dikcakravālavinirodhi vijṛmbhamāṇa-
mandhaṃ tamastirayati prabhayaiva bhānuḥ||15||
candrodaye pi jaladhi stimitatvam eti
vidyullatāpi parimuñcati cañcalatvam_
tigmāṃśumaṇḍalam api grasate na rāhu
prajñāvatā naya iha pravitanyamāne||16||
traividyavṛddharacitaṃ nayavartma śaśva-
dāta
sthuṣas sthiravipakṣajito vijetuḥ|
lakṣmīr na muñcati kadācana cañcalāpi
dī
prā rucir dinapater iva maṇḍalāgram_||17||
śaṅke samāpya mahatāṃ hṛdayeṣu pūrvam
īśa
ttadaṃśtaparamāṇujalāvaśeṣam_
gambhīratāṃ jaladhiṣu sthiratāṃ nageṣu
vistīrṇāṃ
ca nabhasi vyadhitātha vedhāḥ||18||
prekṣāvato py avihitaupayikaprayoga-
śūnyāna
bhīkṣṇam adhikurvata eva tīkṣṇāḥ|
cakṣuṣmato pi caraṇeṣv avadhānavandhyān
vidhyanti ka
ṇṭakaśikhā niśitā avaśyam_||19||
kālādhisādhanam avekṣitam arthasiddhi
m
abhyarṇatāṃ nayati niṣpratighaṃ jigīṣoḥ|
tan nirvyapekṣamanasāṃ nayaśāsaneṣu
do
rdaṇḍadarparabhaso vinipātahetuḥ||20||
pātālamandiranivāsadṛḍhāndhakāra-
saṃsargajihmitadṛśo ditijādhināthāḥ|
dhārākṛśānujaṭilaṃ yudhi yasya cakra
m
uṣṇāṃśumaṇḍalam ivekṣitum apy aśaktāḥ||21||
saṅgrāmam ūrdhani vipūrayituṃ na ye
na
yatnād api sphuṭam apāryata pāñcajanyaḥ|
niśśvāsanunnahṛdayāspadasaptalo
ka-
saṃsthānaruddhavikaṭānanarandhramārgaḥ||22||
vaktrāmṛtāṃśuviniveśitapāñcaja
nya-
śaṅkhārpitāṃ kuṭilatām iva yasya bibhrat_|
ceto nisargasaralaṃ ripuvañcanaika-
kā
ryaprapañcaracanācaturatvam āpat_||23||
yasya vyalokata sudhāharaṇābhiyoge
līlāpurandhrivapuṣaḥ kucakumbhayugmam_
vakṣassthalīsarabhasotthitagūḍhanābhi
rūḍhārabindamukuladvayaśobhi daityaiḥ||24||
yattīkṣṇakoṭikarajakṣatijṛmbhamā
ṇa-
lajjākulā kulavadhūr iva dṛṣṭimārge|
bhartuḫ punar na tijādhipater atiṣṭha-
dābaddha
hāsasuracakravilokitā śrīḥ||25||
daṃṣṭrāśaśāṅkakalikāśakalaikade
śa-
koṇoddhṛtām abhisamīkṣya babhūva yaḥ kṣmām_|
ghoṇādarīvivaraghūrṇitasaptaloka-
līlāvarāharacanādarasambhṛtaśrīḥ||26||
yasyātimantharagater vali
vañcanārtham
āgacchatastanuradṛśyata saśramāmbhāḥ||
saṃkocitāvayavasaṅkaṭasa
ndhiroma-
kūpāntarocchalitasindhujaleva daityaiḥ||27||
ākrāmatastribhuvanaṃ va
lirājalakṣmī-
nirvāsanāya navavibhramaṇḍanaśrīḥ|
ādhāya yasya surasiddha
vadhūkapola-
bhāgeṣu pādanakhadīdhitimañjarībhiḥ||28||
utkhāya nandanavanā
dupanīta eva
yena drume bhavanakānanabhūmibhāgam_
ālokyatāpy anavataṃsita
tadvinidra-
puṣpe vikāsitadṛśā dayitānane śrīḥ||29||
yaḥ prāpya ballava
kulasthitim abhranīlam
antarnirgūḍham aparaṃ bibharāṃ cakāra|
tatkālabaddhahṛda
yāspadasindhukanyā-
gāḍhopagūḍhanarasād iva bāhuyugmam_||30||
adyāpi
śaiśavabhṛtā damitasya yena
śalyāyate śirasi kāliyapannagasya||
vinyasta
pādabharabhagnam udaṃśumālam
antaḥsphuratpṛthuphaṇāmaṇicakravālam_||31||
aśrūyatānurahasam pratipannagopa-
veśasya yasya rabhasād vrajasundarībhiḥ|
gīta
dhvaniś śvasitakampitagūḍhanābhi-
rūḍhābjakesaraparāgakaṣāyakaṇṭhaḥ||32||
vakṣassthale ghaṭitasannidhirūḍhagūḍha-
rāgāvataṃsahṛdayādriśilāviśāle|
sā yasya ṣoḍaśanitambavatīsahasra-
gāḍhopagūhanaraśena nipīḍitā śrīḥ||33||
so nekanākinikurumbapurandhriloka-
vaktrābjahāsaghaṭanāravimbimbacakraḥ|
kālakrameṇa harirapyaribhaṅgaśauṇḍa-
dordaṇḍadṛptamanaso ditijāñjaghāna||34||
caturdaśabhiḥ kulakam_||
kāryeṣu kālamusulānuguṇavyavasthām
abhyetya tiṣṭha
ti ciraṃ taramāpi lakṣmīḥ|
sālaktakaṃ caraṇam ambujaṣaṇḍagarbha-
saṃcāralagna
makarandam ivodvahantī||35||
nyāyyaṃ tad etad iha tāvad upaplave pi
kurvanti yan na
jagati sthitibhaṅgamāryāḥ|
maryādayā virahitāḫ pralayāgame pi
kiṃ vācyatāṃ
jaladhayo bhuvane na yātāḥ||36||
vistīrṇatāvayavaleśalavo pi tāva-
dasyānva
kāri na mayā hṛdayasya kaṣṭam_
śmāyate mbaram itīva gṛhītacintam
etat tavo
cchvasitadhūmaśikhāvalīḍham_||37||
uddāmadarpanikaṣāṅkariṇo vihāya
viṣyandidānajalanirjharadhautagaṇḍān_|
pṛṣṭhe kuraṅgakaśiśoẖ karakālacakra
m
utplutya pātayitum icchasi nāsi siṃhaḥ||38||
tenojjhitāṃ gaṇapate rabhaso yama
sta-
nītiprapañcalaghuko vijigīṣubāhyaḥ|
kāryāntareṣv anugamavyatirekadṛ
ṣṭa-
sāreṣu sāraguravo nahi viplavante||39||
ulāsyamānakuṭilabhrukuṭipra
bandha-
baddhāndhakāragahane pi mukhendubimbe|
vyaktiṃ ca dadhattava gaṇādhipa roṣa e
ṣa
kasyāspadaṃ vimalaśāstradṛśo na kuryāt_||40||
ābaddhasambhramasurāsuracakra
vāla-
dṛṣṭāsya yadyapi tamaḥpaṭalāsitaśrīḥ|
avyāhatā tava gaṇādhipakhaḍga
yaṣṭir
eṣā raṇeṣu bhuvanakṣayakālarātriḥ||41||
saṃrambhamoharabhasapratipatti
śūnyam
icchāmi samprati tathāpi nayānusāram_|
kārye pi kartum adhunārya viparya
ye pi
siddher bhavet kvacana yena na vācyatā vaḥ||42||
abhyutpatañjalabhṛtas stanato ni
hantuṃ
kiṃ vikrameṇa vinipātaphalena kuryāt_|
paryastadānajalakuñjarakumbhapīṭha-
kuṭṭākakoṭikarajakrakaco pi siṃhaḥ||43||
saṃhārakālaśikhino jaladhā
rayābhra-
khaṇḍaś śikhāhatim iva jvalitasya kartum_
kas samprahārarabhasaprati
ṣedharaukṣyam
īśas tava pramathanātha girāthavā syāt_||44||
nissaṅkhyasaṅkhyakuśala
pratipakṣapakṣa-
maghnanbhavān iva na nirvṛtimeti śuṣmī||
aurvāgnir ekam api ti
ṣṭhati kiṃ muhūrtam
udvīcimaṇḍalam abhasmamayanpayodhim_||45||
śūlī vikī
rṇaśikhi śūlam idaṃ vikṛṣya
śārṅga ca saṅgaramukhesu rathāṅgapāṇiḥ|
cakrīkṛta
tanudhanuḥ tarasā bhavāṃś ca
dordaṇḍadṛptamanaso dalayantu daityān_||46||
pīnonnatāṃ
saśikharasya raṇāmburāśi-
helāviloḍananirargalamandarādreḥ|
doṣṇaḥ paribhra
maṇamaṇḍalitaẖ kṛpāṇa-
paṭṭo bibharti tava vāsukibhogalīlām_||47||
tvām a
ntareṇa raṇakānanasīmni kasya
pīnonnatadviradakumbhakucābhighātaiḥ|
śyāmā
nināya karavālalatā vikāsa-
lakṣmīṃ yaśaḥ kuravakadrumacakravālam_||48||
gambhīratāṃ dadhati tāvaka eva dhairyam
āsthāṃ babandha hṛdaye tra viśālasattve|
pātā
larandhram apahāya kṛtapratiṣṭham
anyatra kiṃ jalanidher avadhāryate mbhaḥ||49||
kin tu bravīmi paralokajigīṣayettham
abhyujjhitaḥ prathamamaupayikaṃ vimohāt_|
daṇḍe gaṇādhipa tava kramayogabhāji
naivāśramāntara iva dhruvam asti siddhiḥ||
50||
lokānusārasaralaṃ nayavartma tāvad
etan mayedṛśam iti vyapadiśyate vaḥ|
de
vaḥ śubhāśubhamataḥ parameṣa vītti
gaurīpatirjagad upaplavasindhusetuḥ||51||
iti taralitaratnasragvivṛtyāndhakāra-
cchidamanugatanītiṃ bhāratīṃ tasya vaktrāt_
śaśabhṛta iva bimbāccandrikāṃ niṣpatantīm
avihati kumudaugho rājaloko bhya
nandat_||52||
iti śrī rājānaka rattnaviracite haravijaye mahākāvye vahni
garbhanītisandarbho nāma daśamaḥ sargaḥ||