[floral] || cha ||
tigmapratāpatapanātapa eva yasya
saṃkocitārikulakīrttikumudvatīkaḥ|
rūḍhaṃ jagattrayasarasyanayadvikāśa-
lakṣmī vipāṃḍurayaśaḥśatapatrakhaṃḍaṃ||
ucchvāsiśeṣaphaṇapāṃḍurapuṃḍarīka-
khaṃḍopavesanadhiyeva rasātalāṃtaḥ|
kauṃjadrikuṃjavivarotthitahaṃsa¦yūtha-
mārgānusārarabhasād iva diṅmukheṣu||꣹
vispaṣṭagaurakarasūtrasudhāmayūkha-
rekhāmṛṇālasakalaspṛhayeva nāko
yasyāni ṣaṃḍavalapakṣabalena kīrtti-
haṃsī savibhramam iti bhramati trilokyaṃ||
gaṃḍasthalaṃ samiti yasya¦ vipakṣabhaṃga-
rāgotthapīnapulakābharaṇaṃ babhāse|
lakṣmyā vicumbitam ivāviṣayānayāṃsa-
kūṭopadhānavikayennatabāhuśayyāṃ||
paryaṃtabhāgaviṣamārutaraṃgabhaṃga-
siṃdhuplavā bhujagarājaphaṇāsvamaṃdaṃ|
preṃkhattarāṃ vasumatīṃ balabhārabhūri-
khedākulā calati digvijayaāya yasmin||
yena prakīrṇṇakagaṇāḥ surakuṃjareṇa
bhagnā mṛgāṃkadhavalāḥ pratipakṣmala
kṣmyāḥ|
niṣkṛtakoṭimukhanirgatasūkṣmasūtra-
lājā mṛṇālavalayā iva paṃkajinyāḥ||
yasyonmadadviradakuṃbhavibhedamukta-
saṃśaktamauktikaśikhānikarāvakīrṇṇaḥ|
kṣīrāhutīr iva mumoca yudhi prapāta-
vahnāvarīṃdhanasamedhitadhāmni khadgaḥ||
yasmin samuccalati voḍhum ivāṃtarikṣa-
nirddhūtadhūlidharaṇīvalayaṃ dvitīyaṃ|
ityutthitaṃ kṣiti¦bhṛtāṃ dhavalātapatra-
khaṃḍacchalena pṛthuśeṣaphaṇāsahasraṃ||
suśliṣṭamadhyaghaṭitāspadapadmarāga-
pīṭhojjvalāmamalahāralatāṃ dadhānaḥ|
āṃdolanāya racaintāṃ sthagito 'ṃtarikṣa-
vistāribā
huvanadevatayeva dolāṃ||
bibhradvikāsipuṭatārakadṛṣṭipūrṇṇa-
gaṃḍasthalaṃ śaśisitasmitaśobhivaktraṃ|
ādhūya kaṃpaśithilīkṛtabhogibaṃdha-
jūṭaṃ śirolulitapiṃgajaṭā¦kalāpaṃ||
daṃtaprabhādhavalaprabhāsamanekamārga-
vṛttiṃ manoharatarojjvalavarṇṇahaṃsāt|
gāṃbhīryasiṃdhughaṭitaṃ giram ujjahāra|
jahnur bhagīrathisutām iva vahnigarbbhaḥ||¦
kulakaṃ ||
vākyaṃ prasāmaya yad ittham udāttamārtha
tenābhidhātum adhunāham api pravṛttaḥ|
sarvvo 'nubhāvagarimā sa mukhānalasya|
śabdāyate śrutisukhaṃ yadatīva dhenuḥ||
vākyaṃ vacasvijana
durvvacam ittham etad
adhyāmalaṃ tvadaparaḥ ka ivābhidadhyāt|
syāt kaścid eva sa maṇir nnanu śātakuṃbha-
niṣṭevibhāga jagati yasya gatā pratiṣṭhāṃ||
yeṣāṃ nisargavimalatvam upādadhānā
nārthānprakāśayati dīpaśikheva buddhiḥ|
krodhāṃdhakāragahane pravijṛṃbhamāṇe
te 'nvībhavaṃti nanu satsv api locaneṣu||
bibhrāṇayā vimalatāmakhilaṃ tayaiva
mohaṃ vyapohati viśāradimānamāptaḥ|
dikcakravālavinirovidhi jṛmbhamāṇa-
maṃdhaṃ tamas tirayati prabhayaiva bhānuḥ||
caṃdrodaye 'pi jaladhiḥ stimitatvam eti
vidyullatāpi parimuṃcati¦
caṃcalatvam|
tigmāṃśumaṃḍalam api grasate na rāhuḥ
prajñāvatāṃ naya iha pravitanyamāne||
traividyaviddharacitaṃ nayavartma śaśva-
dātasthuṣaḥ sthiravipakṣajito jigīṣoḥ|
lakṣmī¦na muṃcati kadācana caṃcalāpi
dīprā rucir dinapater iva maṃḍalāgraṃ||
śaṃke samāpya mahatāṃ hṛdayeṣu pūrvvam
īṣattadaṃśaparamāṇulavāvaśeṣāṃ|
gaṃbhīratāṃ jaladhiṣu sthiratāṃ nageṣu
vistīrṇṇatāṃ ca nabhasi vyadhitātha vedhāḥ||
prekṣāvato 'py avihitopyayikaprayoga-
śūnyānabhīkṣṇam api kurvvata eva tīkṣṇāḥ|
cakṣuṣmato 'pi caraṇeṣv avadhānavandhyān
vidhyaṃti kaṃṭakaśikhā niṣitā avaśyaṃ||
kālādisādhanam apekṣitam arthasiddhim
abhyarṇṇatāṃ nayati niḥpratibhaṃ jigīṣoḥ|
tannirvyapekṣyamanasāṃ nayaśāsaneṣu|
dordaṃḍadarpparabhaso vinipātahetuḥ||
pātālamaṃdiranivāsadṛḍhāṃdhakāra-
saṃsargajihmitadṛśo didhijādhināthāḥ|
dhārākṛṣānujaṭilaṃ yudhi yasya cakram
uṣṇāṃśumaṃḍalam ivekṣitum apy aśaktāḥ||
saṃgrāmamūrddhanidhipūrayituṃ na yena꣹
yatnād api sphuṭam apāryata pāṃcajanyaḥ|
nisvāsanunnahṛdayāspadasaptaloka-
saṃsthānaruddhavikaṭānanaraṃdhramārgaḥ||
vaktrāmṛtāṃśuviniveśitapāṃcajanya-
śaṃkhārpitāṃ kuṭilatām iva yasya bibhrat|
ceto nisargasalilaṃ ripubaṃdhanaika-
kāryaprapaṃcaracanācaturatvam āpat||
yasya vyalokyata sudhāharaṇāniyoga-
līlāpuraṃdhrivapuṣaḥ ku¦cakuṃbhayugmaṃ|
vakṣasthalīsarabhasotthitagūḍhanābhi-
rūḍhāraviṃdumukuludvayaśobhi daityaiḥ||
yattakṣṇakoṭikarajakṣatijṛmbhamāṇa-
lajjākulā kulavadhūr iva dṛṣṭimārgo|
bhartuḥ¦
punaḥrnna ditijāvipater atiṣṭha-
dābaddhahāsasuracakravilokitā śrīḥ||
daṃṣṭrāśaśāṃkakalikāśakalaikadeśa-
koṇoddhṛtām abhisamīkṣya babhūva yakṣmā|
ghoṇādarīvivaraghūrṇṇitasaptaloka-
līlāvarāhavacanādarasaṃbhṛtahrīḥ||
yasyātimaṃtharatano valivaṃdhanārtham
āgacchatas tanur adṛśyata saṃśrayāṃbhaḥ|
saṃkocitāvayavasaṃka¦ṭasaṃdhiroma-
kūpāṃtarocchalitasiṃdhujaleva daityaiḥ||
akrāmatas tribhuvanaṃ
satitadvinidra-
puṣpair vvikāsitadṛśā dayitānane śrīḥ|
yaḥ prāpya pallavakulasthitim abhranīla-
maṃtarni
gūḍham aparaṃ bibharāṃ cakāra||
tatkālabaddhahṛdayāspadasiṃdhukanyā-
gāḍhopagūhanarasād iva bāhuyugmaṃ||
adyāpi śaiśavabhṛtā damitasya yena
śalyāyate śirasi kāliya¦pannagasya||
vinyastapādabharamagnamudaṃśumāla-
maṃtasphuratpṛthuphaṇāmaṇicakravālaṃ|
aśrūyatānurahasaṃ pratipannagopa-
veśasya yasya rabhasād iva vallavī¦bhiḥ||
gītadhvaniḥ svasitakaṃpitagūḍhanābhi-
gūḍhābjamekaraparāgakaṣāyakaṃṭhaḥ|
vakṣasthale ghaṭitasaṃnidhirūḍhagūḍha-
rāgāvataṃsahṛdayādriśilāviśāle||
sā yasya ṣoḍa
sanitaṃvatīsahasra-
gāḍhopagūhanarasena nipīḍitā śrīḥ|
so 'nekanākinikuruṃbapuraṃdhriloka-
cakrābjahāsaghaṭanāravibiṃbacakraḥ||
kālakrameṇa harir apy aribhaṃgaśauṃḍa-
dordaṃḍadṛptamanaso ditijājjaghāna||
kāryeṣu kālamusalānuguṇavyavastham
abhyetya tiṣṭhati ciraṃ taralāpi lakṣmīḥ||
sālaktakaṃ caraṇam ambujaṣaṃḍagarbbhaṃ
saṃcāralagnamakaraṃdam ivodvahaṃtī|
āyyaṃ tad etad iha tāvad upaplave 'pi
kurvvaṃti yan na jhagiti sthitibhaṃgamāryāḥ||
maryādayā virahitāḥ pralayāgame 'pi
kiṃ
vācyatāṃ jaladhayo bhuvane na yātāḥ||
vistīrṇṇatāvayavalepalavo 'pi tāvad
asyāṃdhakāriṇam apāhṛdayasya kaṣṭaṃ|
śyāmāyate 'ṃbaram itīva gṛhītacittam
etat tavocchvasitadhūmaśikhāvalīḍhaṃ||
uddāmadarppanikaṣānkariṇo vihāya
viṣyaṃdidānajalanirjharadhautagaṃḍāḥ|
pṛṣṭhe kuraṃgakaśiśoḥ karakālacakram
utpatya pā¦tayitum icchasi nāsi siṃhaḥ||
tenoṣṭyatāṃ gaṇapate rabhaso 'yamasta-
nītiprapaṃcalaghuko vijaigīṣubāhyaḥ|
kāryāṃtareṣv anugamavyatirekadṛṣṭa-
sāreṣu sāraguravo na¦
hi viplavaṃte||
ullāsyamānakuṭilabhrukuṭiprabaṃdha-
baddhāṃdhakāragahane 'pi mukheṃdubiṃbe|
vyaktiṃ dadhātuva gaṇādhipa roṣa eṣa
kasyādbhutaṃ vimalaśāstradṛśo na kuryāt||
ābaddhasaṃbhramasurāsuracakravāla-
dṛṣṭātrayady api tamaḥpaṭalāsitaśrīḥ|
avyāhatā tava gaṇādhipakhadgayaṣṭiḥ
reṣāruṇeṣu bhuvanakṣayakālarātriḥ||
saṃraṃbhamoharabhasapratipattiśūnyam
icchāmi saṃprati tathāpi nayāṃśusāraṃ|
kārye 'tra kartum adhunārya viparyaye 'pi
siddheḥ bhaveḥ kvacina yena na vācya bhāvaḥ||
abhyutpa
꣹taṃjaliabhṛtaḥ stanato tihaṃtuṃ
kiṃ cikrameṇa vinipātaphalena kuryāt||
paryaptadāna¦jalakuṃjarakuṃbhakūṭa-
kuṭṭākakoṭikarajakravaco 'pi siṃhaḥ|
saṃhārakālaśikhino jaladhārayābhra-
khaṃḍaṃ śikhāhatim iva jvalitasya kartuṃ|
kaḥ saṃprahārarabhasapratiṣedharokṣyam
īsas tava pramathanātha girāthavā syāṃ||
niḥsaṃkhyasaṃkhikuśalapratipakṣapakṣa꣹꣹m
aghnanbhavān iva na nirvṛtim eti śuṣmī|
aurvyagnirekam api tiṣṭhati kiṃ muhūrttam
udvīcimaṃḍalasabhaśmasayatpayodhiṃ||
śulī vikīrṇṇaśikhi śūlam idaṃ vikṛṣya
sāraṃgasaṃgaramukheṣu rathāṃgapāṇiḥ|
cakrīkṛtātanudhanus tarasā bhavāṃś ca
dordaṃḍadṛptamanaso calayan nu¦ daityān||
pīnonnatāṃśaśikharasya raṇāṃburāśi-
heḍāviloḍananirargalamaṃdarādreḥ|
doṣṇaḥ paribhramaṇamaṃḍalitaḥ kṛpāṇa-
paṭṭo bibhartti tava vāsukibhoga꣹
līlāṃ||
tvām aṃtareṇa raṇakānanasīmni kasya
pīnonnatadviradakuṃbhakucābhighātaiḥ|
śyāmā nināya karavālalatā vikāśa-
lakṣmīṃ yaśaḥ kurabakadrumacakravālaṃ||
gaṃbhīratāṃ dadhati tāvaka eva dhairyam
āstho babaṃdha hṛdaye 'tra viśālasatve|
pātālaraṃdhramamahāya kṛtapratiṣṭham
anyatra kiṃ jalanidher avadhāryate 'ṃbhaḥ||
kiṃ tu bravīmi paralokajigīṣayettham
abhyujjhataḥ prathamam aupayikaṃ vimohaṃ|
daṃḍagaṇādhipa tava kramayogabhāji
naivāśramāṃtaram iva pruvam asti siddhiḥ||
lokānusārasaralaṃ nayavartma bhāva
d
etan mayedṛśam api vyapadeśate vaḥ|
devaḥ śubhāśubham ataḥ paraveṣam etir
gaurīpatir jagadupaplavasiṃdhusetuḥ||
iti taralitaratnasragvivṛttyāṃdhakāra-
cchidam anugatanītiṃ bhāratīṃ tasya vaktrāt|
śaśabhṛta iva biṃbāś caṃdrikāṃ niṣpataṃtīṃ|
mavihati kumudaugharijaloke 'bhyanaṃdat||
cha ||
hariavijaye mahākāvye daśamaḥ sarggaḥ||