Jinabhadrasurijñānabhaṇḍāra Jaisalmer 408 J Jaisalmer 408. XXX FIX HEADER XXX Ratnākara Haravijaya Sanskrit in Devanāgarī script. HV-only ba and va not distinguished. 1228 Patan Peter Pasedach

[floral] || cha ||

tigmapratāpatapanātapa eva yasya saṃkocitārikulakīrttikumudvatīkaḥ| rūḍhaṃ jagattrayasarasyanayadvikāśa- lakṣmī vipāṃḍurayaśaḥśatapatrakhaṃḍaṃ|| ucchvāsiśeṣaphaṇapāṃḍurapuṃḍarīka- khaṃḍopavesanadhiyeva rasātalāṃtaḥ| kauṃjadrikuṃjavivarotthitahaṃsa¦yūtha- mārgānusārarabhasād iva diṅmukheṣu||꣹ vispaṣṭagaurakarasūtrasudhāmayūkha- rekhāmṛṇālasakalaspṛhayeva nāko yasyāni ṣaṃḍavalapakṣabalena kīrtti- haṃsī savibhramam iti bhramati trilokyaṃ|| gaṃḍasthalaṃ samiti yasya¦ vipakṣabhaṃga- rāgotthapīnapulakābharaṇaṃ babhāse| lakṣmyā vicumbitam ivāviṣayānayāṃsa- kūṭopadhānavikayennatabāhuśayyāṃ|| paryaṃtabhāgaviṣamārutaraṃgabhaṃga- siṃdhuplavā bhujagarājaphaṇāsvamaṃdaṃ| preṃkhattarāṃ vasumatī balabhārabhūri- khedākulā calati digvijayaāya yasmin|| yena prakīrṇṇakagaṇāḥ surakuṃjareṇa bhagnā mṛgāṃkadhavalāḥ pratipakṣmalakṣmyāḥ| niṣkṛtakoṭimukhanirgatasūkṣmasūtra- lājā mṛṇālavalayā iva paṃkajinyāḥ|| yasyonmadadviradakuṃbhavibhedamukta- saṃśaktamauktikaśikhānikarāvakīrṇṇaḥ| kṣīrāhutīr iva mumoca yudhi prapāta- vahnāvarīṃdhanasamedhitadhāmni khadgaḥ|| yasmin samuccalati voḍhum ivāṃtarikṣa- nirddhūtadhūlidharaṇīvalayaṃ dvitīyaṃ| ityutthitaṃ kṣiti¦bhṛtāṃ dhavalātapatra- khaṃḍacchalena pṛthuśeṣaphaṇāsahasraṃ|| suśliṣṭamadhyaghaṭitāspadapadmarāga- pīṭhojjvalāmamalahāralatāṃ dadhānaḥ| āṃdolanāya racaintāṃ sthagito 'ṃtarikṣa- vistāribāhuvanadevatayeva dolāṃ|| bibhradvikāsipuṭatārakadṛṣṭipūrṇṇa- gaṃḍasthalaṃ śaśisitasmitaśobhivaktraṃ| ādhūya kaṃpaśithilīkṛtabhogibaṃdha- jūṭaṃ śirolulitapiṃgajaṭā¦kalāpaṃ|| daṃtaprabhādhavalaprabhāsamanekamārga- vṛttiṃ manoharatarojjvalavarṇṇahaṃsāt| gāṃbhīryasiṃdhughaṭitaṃ giram ujjahāra| jahnur bhagīrathisutām iva vahnigarbbhaḥ||¦

kulakaṃ ||

vākyaṃ prasāmaya yad ittham udāttamārtha tenābhidhātum adhunāham api pravṛttaḥ| sarvvo 'nubhāvagarimā sa mukhānalasya| śabdāyate śrutisukhaṃ yadatīva dhenuḥ|| vākyaṃ vacasvijanadurvvacam ittham etad adhyāmalaṃ tvadaparaḥ ka ivābhidadhyāt| syāt kaścid eva sa maṇir nnanu śātakuṃbha- niṣṭevibhāga jagati yasya gatā pratiṣṭhāṃ|| yeṣāṃ nisargavimalatvam upādadhā nārthānprakāśayati dīpaśikheva buddhiḥ| krodhāṃdhakāragahane pravijṛṃbhamāṇe te 'nvībhavaṃti nanu satsv api locaneṣu|| bibhrāṇayā vimalatāmakhilaṃ tayaiva mohaṃ vyapohati viśāradimānamāptaḥ| dikcakravālavinirovidhi jṛmbhamāṇa- maṃdhaṃ tamas tirayati prabhayaiva bhānuḥ|| caṃdrodaye 'pi jaladhiḥ stimitatvam eti vidyullatāpi parimuṃcati¦ caṃcalatvam| tigmāṃśumaṃḍalam api grasate na rāhuḥ prajñāvatāṃ naya iha pravitanyamāne|| traividyaviddharacitaṃ nayavartma śaśva- dātasthuṣaḥ sthiravipakṣajito jigīṣoḥ| lakṣmī¦na muṃcati kadācana caṃcalāpi dīprā rucir dinapater iva maṃḍalāgraṃ|| śaṃke samāpya mahatāṃ hṛdayeṣu pūrvvam īṣattadaṃśaparamāṇulavāvaśeṣāṃ| gaṃbhīratāṃ jaladhiṣu sthiratāṃ nageṣu vistīrṇṇatāṃ ca nabhasi vyadhitātha vedhāḥ|| prekṣāvato 'py avihitopyayikaprayoga- śūnyānabhīkṣṇam api kurvvata eva tīkṣṇāḥ| cakṣuṣmato 'pi caraṇeṣv avadhānavandhyān vidhyaṃti kaṃṭakaśikhā niṣitā avaśyaṃ|| kālādisādhanam apekṣitam arthasiddhim abhyarṇṇatāṃ nayati niḥpratibhaṃ jigīṣoḥ| tannirvyapekṣyamanasāṃ nayaśāsaneṣu| dordaṃḍadarpparabhaso vinipātahetuḥ|| pātālamaṃdiranivāsadṛḍhāṃdhakāra- saṃsargajihmitadṛśo didhijādhināthāḥ| dhārākṛṣānujaṭilaṃ yudhi yasya cakram uṣṇāṃśumaṃḍalam ivekṣitum apy aśaktāḥ|| saṃgrāmamūrddhanidhipūrayituṃ na yena꣹ yatnād api sphuṭam apāryata pāṃcajanyaḥ| nisvāsanunnahṛdayāspadasaptaloka- saṃsthānaruddhavikaṭānanaraṃdhramārgaḥ|| vaktrāmṛtāṃśuviniveśitapāṃcajanya- śaṃkhārpitāṃ kuṭilatām iva yasya bibhrat| ceto nisargasalilaṃ ripubaṃdhanaika- kāryaprapaṃcaracanācaturatvam āpat|| yasya vyalokyata sudhāharaṇāniyoga- līlāpuraṃdhrivapuṣaḥ ku¦cakuṃbhayugmaṃ| vakṣasthalīsarabhasotthitagūḍhanābhi- rūḍhāraviṃdumukuludvayaśobhi daityaiḥ|| yattakṣṇakoṭikarajakṣatijṛmbhamāṇa- lajjākulā kulavadhūr iva dṛṣṭimārgo| bhartuḥ¦ punarnna ditijāvipater atiṣṭha- dābaddhahāsasuracakravilokitā śrīḥ|| daṃṣṭrāśaśāṃkakalikāśakalaikadeśa- koṇoddhṛtām abhisamīkṣya babhūva yakṣmā| ghoṇādarīvivaraghūrṇṇitasaptaloka- līlāvarāhavacanādarasaṃbhṛtahrīḥ|| yasyātimaṃtharatano valivaṃdhanārtham āgacchatas tanur adṛśyata saṃśrayāṃbhaḥ| saṃkocitāvayavasaṃka¦ṭasaṃdhiroma- kūpāṃtarocchalitasiṃdhujaleva daityaiḥ|| akrāmatas tribhuvanaṃ satitadvinidra- puṣpair vvikāsitadṛśā dayitānane śrīḥ| yaḥ prāpya pallavakulasthitim abhranīla- maṃtarnigūḍham aparaṃ bibharāṃ cakāra|| tatkālabaddhahṛdayāspadasiṃdhukanyā- gāḍhopagūhanarasād iva bāhuyugmaṃ|| adyāpi śaiśavabhṛtā damitasya yena śalyāyate śirasi kāliya¦pannagasya|| vinyastapādabharamagnamudaṃśumāla- maṃtasphuratpṛthuphaṇāmaṇicakravālaṃ| aśrūyatānurahasaṃ pratipannagopa- veśasya yasya rabhasād iva vallavī¦bhiḥ|| gītadhvaniḥ svasitakaṃpitagūḍhanābhi- gūḍhābjamekaraparāgakaṣāyakaṃṭhaḥ| vakṣasthale ghaṭitasaṃnidhirūḍhagūḍha- rāgāvataṃsahṛdayādriśilāviśāle|| sā yasya ṣoḍasanitaṃvatīsahasra- gāḍhopagūhanarasena nipīḍitā śrīḥ| so 'nekanākinikuruṃbapuraṃdhriloka- cakrābjahāsaghaṭanāravibiṃbacakraḥ|| kālakrameṇa harir apy aribhaṃgaśauṃḍa- dordaṃḍadṛptamanaso ditijājjaghāna|| kāryeṣu kālamusalānuguṇavyavastham abhyetya tiṣṭhati ciraṃ taralāpi lakṣmīḥ|| sālaktakaṃ caraṇam ambujaṣaṃḍagarbbhaṃ saṃcāralagnamakaraṃdam ivodvahaṃtī| āyyaṃ tad etad iha tāvad upaplave 'pi kurvvaṃti yan na jhagiti sthitibhaṃgamāryāḥ|| maryādayā virahitāḥ pralayāgame 'pi kiṃ vācyatāṃ jaladhayo bhuvane na yātāḥ|| vistīrṇṇatāvayavalepalavo 'pi tāvad asyāṃdhakāriṇam apāhṛdayasya kaṣṭaṃ| śyāmāyate 'ṃbaram itīva gṛhītacittam etat tavocchvasitadhūmaśikhāvalīḍhaṃ|| uddāmadarppanikaṣānkariṇo vihāya viṣyaṃdidānajalanirjharadhautagaṃḍāḥ| pṛṣṭhe kuraṃgakaśiśoḥ karakālacakram utpatya pā¦tayitum icchasi nāsi siṃhaḥ|| tenoṣṭyatāṃ gaṇapate rabhaso 'yamasta- nītiprapaṃcalaghuko vijaigīṣubāhyaḥ| kāryāṃtareṣv anugamavyatirekadṛṣṭa- sāreṣu sāraguravo na¦hi viplavaṃte|| ullāsyamānakuṭilabhrukuṭiprabaṃdha- baddhāṃdhakāragahane 'pi mukheṃdubiṃbe| vyaktiṃ dadhātuva gaṇādhipa roṣa eṣa kasyādbhutaṃ vimalaśāstradṛśo na kuryāt|| ābaddhasaṃbhramasurāsuracakravāla- dṛṣṭātrayady api tamaḥpaṭalāsitaśrīḥ| avyāhatā tava gaṇādhipakhadgayaṣṭiḥ reṣāruṇeṣu bhuvanakṣayakālarātriḥ|| saṃraṃbhamoharabhasapratipattiśūnyam icchāmi saṃprati tathāpi nayāṃśusāraṃ| kārye 'tra kartum adhunārya viparyaye 'pi siddheḥ bhaveḥ kvacina yena na vācya bhāvaḥ|| abhyutpa꣹taṃjaliabhṛtaḥ stanato tihaṃtuṃ kiṃ cikrameṇa vinipātaphalena kuryāt|| paryaptadāna¦jalakuṃjarakuṃbhakūṭa- kuṭṭākakoṭikarajakravaco 'pi siṃhaḥ| saṃhārakālaśikhino jaladhārayābhra- khaṃḍaṃ śikhāhatim iva jvalitasya kartuṃ| kaḥ saṃprahārarabhasapratiṣedharokṣyam īsas tava pramathanātha girāthavā syāṃ|| niḥsaṃkhyasaṃkhikuśalapratipakṣapakṣa꣹꣹m aghnanbhavān iva na nirvṛtim eti śuṣmī| aurvyagnirekam api tiṣṭhati kiṃ muhūrttam udvīcimaṃḍalasabhaśmasayatpayodhiṃ|| śulī vikīrṇṇaśikhi śūlam idaṃ vikṛṣya sāraṃgasaṃgaramukheṣu rathāṃgapāṇiḥ| cakrīkṛtātanudhanus tarasā bhavāṃś ca dordaṃḍadṛptamanaso calayan nu¦ daityān|| pīnonnatāṃśaśikharasya raṇāṃburāśi- heḍāviloḍananirargalamaṃdarādreḥ| doṣṇaḥ paribhramaṇamaṃḍalitaḥ kṛpāṇa- paṭṭo bibhartti tava vāsukibhoga꣹līlāṃ|| tvām aṃtareṇa raṇakānanasīmni kasya pīnonnatadviradakuṃbhakucābhighātaiḥ| śyāmā nināya karavālalatā vikāśa- lakṣmīṃ yaśaḥ kurabakadrumacakravālaṃ|| gaṃbhīratāṃ dadhati tāvaka eva dhairyam āstho babaṃdha hṛdaye 'tra viśālasatve| pātālaraṃdhramamahāya kṛtapratiṣṭham anyatra kiṃ jalanidher avadhāryate 'ṃbhaḥ|| kiṃ tu bravīmi paralokajigīṣayettham abhyujjhataḥ prathamam aupayikaṃ vimohaṃ| daṃḍagaṇādhipa tava kramayogabhāji naivāśramāṃtaram iva pruvam asti siddhiḥ|| lokānusārasaralaṃ nayavartma bhāvad etan mayedṛśam api vyapadeśate vaḥ| devaḥ śubhāśubham ataḥ paraveṣam etir gaurīpatir jagadupaplavasiṃdhusetuḥ|| iti taralitaratnasragvivṛttyāṃdhakāra- cchidam anugatanītiṃ bhāratīṃ tasya vaktrāt| śaśabhṛta iva biṃbāś caṃdrikāṃ niṣpataṃtīṃ| mavihati kumudaugharijaloke 'bhyanaṃdat||

cha ||

hariavijaye mahākāvye daśamaḥ sarggaḥ||