Stein 187 Śc [description of manuscript] [author] [commentator] Haravijaya [title of commentary] [Sanskrit in Latin script.] HV-only Digital unclear [record of ownership] [how it was acquired] Peter Pasedach

||śrī gaṇeśāya namaḥ||

iti sthite vākyam udīrya daityasaṅgrāmakāryaikarase gaṇendre| sphuradvivakṣāvalitāṃsakūṭaḫ prabhāmayaś śāntam idaṃ babhāṣe||1|| yasyoddhatānvidviṣatas samūlaghātaṃ ghnatī yodhajanena nītiḥ| alabdhayuddhotsavasammadena prajñāparispandagurur jagāhe||2|| savibhramollāsitakhaḍgavallīvanāndhakāravṛtadiṅmukheṣu| ekākinaiva bhramatā salīlaṃ na yena bhītir dadṛśe raṇeṣu||3|| agādhasattvāspadatāṃ gatena śūnyatvadoṣāddhṛdayena yasya| vistīrṇatāleśavalānvaye pi na sāmyam ākāśam upājagāma||4|| avīkṣya lakṣmīṃ vikacārabinde sarasvatī yasya kṛtapratiṣṭhām_ tatspardhayevātanusaukumāryaṃ paryastaśobhaṃ mukham adhyuvāsa||5|| yasyābhiyogeṣu rajāṃsyanīkavimardajātāni diśaḥ prasastruḥ| nimnāvakāśeṣv avapūrya kīrtisaṃcārayogyām iva kartum urvīm_||6|| yo bāhumartyūrjitavairivṛndavimardanāśoddhuramāhaveṣu| sadaiva baddhāspadarājalakṣmīsparśādivotkaṇṭakitaṃ babhāra||7|| yenābhayaṃ nirjayanamramūrter vidveṣiṇaḥ saṃyugam ūrdhni dattvā| harāṭṭahāsacchavi dikpurandhripaṭāṃśukaṃ cāru yaśo gṛhītam_||8|| ākarṇakṛṣṭātanucāpamuktā nipetivāṃso yudhi yasya bāṇāḥ| vicchinnajīvāni śarāsanāni vapūṃṣi cārātijanasya cakruḥ||9|| prakāśitāśeṣadiśekṣaṇeṣu kālāñjanaṃ matsarikāminīnām_| ciraṃ yaśaś candrikayāndhakāram āropya roṣād iva yasya bhagnam_||10|| ābhāṣamāṇasya gabhīraghoṣa dantaprabhā tasya mukhaṃ tadānīm_| vibhūṣayām āsa viniṣpatantī jyotsneva bimbaṃ paripūrṇam indoḥ||11||

daśabhiẖ kulakam_||

alaṃ tavābhyunnatadhairy avṛttes saṃrambhitāmetya kṛśe pi kārye| sambhāvyate kiṃ kalaviṅkapakṣarabhighātena kulādrikampaḥ||12|| jyākṛṣṭicakrīkṛtakārmukasya samādhibhaṅge madanasya dīptā| tāreva saṃrambhavatastṛtīyā vipatkarī yasya babhūva dṛṣṭiḥ||13|| bibharti gurvīṃ jagato dhuraṃ yaḥ sargasthitipratyavahārakārye| asmiñ śaraṇye pi surāsurāṇāṃ sthite tra vo brūta kimākulatvam_||14||

yugmam_||

manye nimīlannayanāvindam etadvibhoḫ pañcamam asya vaktram_ jagaddhitād eva na kiñcid anyad dhyeyātmanaḥ cintayatīndumauleḥ||15|| vibhāti hāroragaratnaṣaṇḍair eṣa kṣayagrastasurāsuraughaḥ| sargāvatārapratimucyamānair jīvair ivādy apy avimuktakaṇṭhaḥ||16|| bibharti nārāyaṇamūrtir eṣa sarvāṅgasandhiprasṛtās sravantīḥ| itīva baddhabhrukuṭis taraṅgaiś cakāra keśagraham asya gaṅgā||17|| tanoti bhāgāntarakeśalagnajīmūtanirmuktajalaughalakṣmīm_| kapālamālākuharodareṣu surāpagā nākatalātpatantī||18|| ambhodharaśyāmalamardhabhāganiṣaṇṇarāyaṇavaktrabimbam_| lalāṭavedīśikhisāndradhūmacchāyādharāmṛṣṭam ivaiti lakṣmīm_||19|| sāndrībhavatyutkaṭakālakūṭacchāyānuviddhāñjanamecakaśrīḥ|| avyañjitānuṣalbaṇabhāgasandhiẖ kaṇṭhāntarasya cchavir ullasantī||20|| śirassthalabhraṃśisurasravantīniṣevaṇābhyāgatahaṃsalīlām_ śarīrabhāgāntarapāṇipadmabaddhapratiṣṭho ñcati pāñcajanyaḥ || 21 || sthitiṃ vi¦dhatte sabhayā kathañcid vakṣassthalārdhe vinimīlitākṣī| vilambihāroragaphūtkṛtāgnijvālātaḍidvisphuraṇeṣu lakṣmīḥ || 22 || sampreritārdhasya ca vakṣaso ntaḥ śarīrabhāgeṇa jagatsaśabdapam_ sampādayad dīdhiticakravālaṃ tucchatvam āgacchati kaustubhasya || 23 || ṭaṅkāhatoṣṇadyutimaṇḍalotthasphuliṅgasantāna ivābhiramaḥ | hāroragāṇāṃ phaṇaratnaṣaṇḍas tasyaiva dhatte parivāralīlām_ || 24 || prakṣālyate ntarvinigūḍhanābhihradapratiṣṭhāmbujakoṣacarkaḥ | pīṭhas sasatkāram ivābjayoneẖ kukṣipratiṣṭodadhivīcibhaṅgaiḥ || 25 || trayo pi lokāḥ pratipattum aikyam arhanti mūrtyor anayor atīva | vivakṣayodeti nigūḍhasandhibhāgā valīnāṃ tritayasya lakṣmīḥ || 26 || ity eṣa miśrīkṛtakaiṭabhāriśarīrabhāgo vibhutāviśeṣam_ vyanakti lokatritaye py aśeṣam ananyasādhāraṇatām upetam_ || 27 ||

daśabhiḥ kulakam_||

grāsīkṛtānantaphaṇāprakāṇḍaiḥ jvālākalāpais sphuritaṃ kṛśānoḥ | visrabdham ārabdhasitāravindasahasrahomair iva vāḍavasya || 28 || jvālāvalībhiẖ kaladhautaśailaśilonnatābhiẖ kṛtatāpayoccaiḥ | gabhīrarandhrodarasanniviṣṭakulādrikūṭaṃ sphuṭitaṃ dharitryā || 29 || vilīyamānāsu himasthalīṣu tuṣāraśailasya vanāni dagdhum_| ṭāṅkāratārarabhraraudrahetir bhavaty avāptaprasaraẖ kathaṃcit_||30|| nirvāpaṇaṃ ratnatalāṃśutoyair jvālāvalīnām iva saṃvidhitsūn_| dahaty amandaṃ suraśākhino pi dhūmacchaṭāsaṃśayitadvirephān_||31|| jaṭānikuñjāspadam indumaules tacchāyayeva cchuritaṃ kapālam_| jvālākapālāntarasannibaddhaṃ vinirdahaty uṣṇamarīcibimbam_||32|| śaśāṅkabimbaṃ prathamāvalānadhumacchaṭāvibhramalakṣmalekham_| viṣyandisāndrāmṛtabaddhadugdhadhārāhuti pluṣyati viplutārciḥ||33|| tārākulaṃ sāndraśikhāsahastratāmrātapāpāditapiṅgimārāt_| dahaty alaṃ śāritadigvibhāgasphuliṅgasandohavinihnutaṃ sat_||34|| māñjiṣṭharāgāruṇacāmaraughaviḍambibhir bhītamarudvidhūtaiḥ| śikhāśatais tatkṣaṇapārśvalagnair dahaty amandaprasaras surendram_||35|| caturmukhasyātanukarṇikāgrakarālaparyantavighūrṇitārciḥ| bhasmīkaroti kṣaṇadīprarūpapakṣmacchaṭaṃ viṣṭarapuṇḍarīkam_||36|| iti kramād bhasmamayaṃ strilokīm anekaśo muṃ pralayāgameṣu| uddhūlanāvibhramabhūticarcāsampādanenopacacāra vahniḥ||37||

daśabhiẖ kulakam_||

rasātale gāḍhaniveśitāṅghriḥ kiñcid bharābandhurakandharāgraḥ| sasauṣṭhavaṃ pṛṣṭhapuṭaṃ bibharti kūrmas samāropitamandarādriḥ||38|| anyonyabaddhāṅgulicakravāladordaṇḍamadhye bhramato murāreḥ| śailasya tatpārśvavighaṭṭanena prakīrṇaratnābharaṇair viśīrṇam_||39|| vibhāti sandānitadandaśūhavikṛṣyamāṇasya gires sudhārdrāḥ| vighūrṇamānapratimāchalena taraṅgabhaṅgā iva mathyamānāḥ||40|| āśīviṣākarṣaṇagāḍhakāṣakṛśībhavanmadhyaparicyutābhiḥ| śailasya nimnāntaravartinībhir nitamba evopacitaś śilābhiḥ||41|| daityendraniṣpīḍitakaṇṭhapīṭhaphullatphaṇāmaṇḍalaphūtkṛtotthaiḥ| kṣayārkabimbair iva vīcicakram āpīyate bhogipates sphuliṅgaiḥ||42|| surāsurākarṣaṇaghūrṇamānamanthācalāghātaviśīryamāṇā| taraṅgapaṅktiḥ śaraṇārthineva gṛhṇāti vegena diśaś catasraḥ||43|| uttasthuṣīṃ toyanidheś ca lakṣmīṃ cetovikalpaiḥ pariripsunārāt_| āliṅyate mandara eva gāḍhabhujopapīḍaṃ garuḍadhvajena||44|| vaikuṇṭhadordaṇḍadṛḍhopagūḍhā vivepate mandaraśailamūrtiḥ| kauśeyasaṅkāśanitambabhittivisraṃsamānāmalanirjharāmbhāḥ||45|| kṣaṇaṃ dadhānā mṛtalābhagarbhavisrambhasambhāvanavipralambham_ saṃvāditadvalguguṇābhyudeti surādhipānāṃ dayitā parisrut_|46|| uttiṣṭhati prāṃśunavapravālavallīnikuñjagrathitā muhūrtam_| lekhāmalā dhūrjaṭijūṭakoṭinivāsayogyām iva kurvatīndoḥ||47|| māṇikyapuṣpoccayalagnanārīkacāgrasaṅkrāntam ivāruṇatvam_| pravālavallīvalayeṣu bibhratsalīlam uttiṣṭhati pārijātaḥ||48|| kṣodocchvasadvidrumareṇubhaṅgo muhūrtalagnas suravāraṇasya| ālānalīnonnataśātakaumbhastambhatvam āgacchati mandarādriḥ||49|| nirdahyamāno bhiṣajeva kiñcit sthānāntareṣv aurvahutāśanena| uccaiśśravā dhūtasaṭāsahasras savegam uttiṣṭhati vīcimadhyāt||50|| śaśāṅkagaurād api dugdhasindhor abhyudgataś śyāmarucir viṣaughaḥ| grāsīkṛtaẖ kaṇṭhayato sya dhatte prabhābhir indīvaradāmalīlām_||51||

caturdaśabhiḥ kulakam_||

cakrībhavan maṇḍalam uṣṇaraśmer indoś ca dhatte pathurandhramadhyam_| āsannadaityendravināśavalladutpātaśaṃsīva bhayaṅkaratvam_||52|| rathapratiṣṭhoṣṇamarīcitāpapariplutā vedamayāsturaṅgāḥ| muhur valadgrīvavivṛttilolapārśvakramātkūbariṇāṃ vahanti||53|| cakrīkṛtoṣṇāṃśuśikhākṛṣānuhetipratānāhitapākakāṣṭhā| saśailakīlā vasudhā rathatvam āpāditā gāḍham upaiti dārḍhyam_||54|| vrajannagastyena purārkamārgarurutsayā vṛddhimalaṃ niruddhaḥ| rupāntareṇāmbaravartma bhūyo ruṇaddhi vindhyācalavaṃśaketuḥ||55|| madhyaṃ samuṣṭigrahasauṣṭhavaṃ ca kṛśīkṛtaṃ vāsukibhogikāsaiḥ| dadhannabhāntobhayakūṭakoṭiẖ kodaṇḍadaṇḍatvam upaiti śailaḥ||56|| girīndracāpāṭanigāḍhabandhanipīḍanād bandhurakaṇṭhapīṭhaḥ| karoti nāgaś śvasitānalena dāhakriyāyā iva pūrvaraṅgam||57|| krameṇa daityendravipattihetos saṅkṣiptadeho nijamāyayaiva| janārdano mārgaṇatām upaiti pureva lokeṣu nirargalaujāḥ||58|| śarīkṛtasyāgrata eva śaureḥ śalyībhavatyāhitatīvradāhaḥ| didhakṣyamāṇāsuracakravālabālājanasyānu kṛṣānurāśiḥ||59|| ākṛṣṭāniśśeṣakulādrikūṭaniṣpeṣadakṣakṣayakālaraṃhaḥ| mahāsurīṇāṃ hṛdayaiẖ karoti kampaṃ marutpuṅkhapatattrapaṅkteḥ||60|| ityeṣa eva praṇavapratodaṃ viriñcisārathyasanātham ekaḥ| rathāgram āsthāya sumeruketuṃ puratrayīṃ bhasmamayāṃ cakāra||61||

daśabhiḥ kulakam_||

abhyuddhatāmarṣadurīkṣyamūrtir jvalatkarālānalahetipiṅgam_| samullasantī bhrukuṭis tṛtīyaṃ dāhāya tīvraṃ nudatīva cakṣuḥ||62|| ploṣāvalagnasya vapuṣy udagrajvālājaṭālasya vilocanāgreḥ| praśāntihetor iva sambhrameṇa niryānti gharmodakaśīkaraughāḥ||63|| lalāṭapaṭṭekṣaṇatārakaughātsandhyāghanādvidyudivotpatantī| sambhāvitā dṛṣṭinimīlanena na vekṣituṃ piṅgarucojjvalārciḥ||64|| dagdhe sya kāme nayanāgninetthaṃ krodhaḥ prasādaś ca tathā jajṛmbhe| aṅgeṣu lāvaṇyasudhāhradeṣu yathā sa lebhe padam aṅganānām_||65||

cakkalakam_||

sambhrāntadevāsurasaptalokadāhopaśāntyartham ivāmbunāthāḥ| vīcicchaṭāghaṭṭanaghoraghoṣam anyonyam uddāmarayā ghaṭante||66|| ūrdhvekṣaṇāgniglapitoṣṇimārānmandībhavaty uṣṇamarīcibimbam_ anyonyasaṃsaktasamudravāritaraṅgabhaṅgair iva laṅghyamānam_||67|| kim etad ityākulatāvivartaniṣpīḍitasyeva caturmukhena| raktacchaṭābhāsanapaṅkajasya galaty amandaṃ makarandavṛṣṭiḥ||68|| ity asya kālo pi vilaṅghitājñaḥ sandhukṣitaẖ kopahutāśanena| babhāra dāvānaladahyamānaparijvalanmekaraśailalīlām_||69|| saṃvartameghamalinacchavikālakūṭa- cchāyāchalena bhuvanapralayāgameṣu| ābhāty ayaṃ kavalitākhilasaptaloka- pātālarandhratamaseva niruddhakaṇṭhaḥ||70|| bhāsvatkirīṭamakarīmaṇipattrabhaṅga- cchāyāpiśaṅgitatalāṅgulipādayugmam_ asya sphurannakhamayūkhaśikhāchalena prajñāprakāśam iva bhāti diśatsurebhyaḥ||71|| sandehamohaviratir gahaneṣu kṛtya- vastuṣv apoḍhatamasām api no matīnām_| asyāmalāḥ kila dhiyo vicaranti yena tāsām uparyupari citraviśeṣaṇiṣṭhāḥ||72|| prajñātir ekavaśato viśadāvabhāsam ālocyamānam akhilaṃ khalu kāryatattvam_ puṣṇāti niṣpratigham arthaviśeṣajātam uddhṛṣyamāṇam iva varṇakadāru gandham_||73|| mantreṇa pañcavidhatām upajagmuṣā ca nītiprapañcaracanā vijigīṣupuṃsām_| ā saṃsṛti kramajuṣā bhuvanatraye pi nirvartyate hi maruteva śarīrayātrā||74|| saṃrambham ittham apahāya nirūpayantu sampraty anena kṛtanītipathaprakāśāḥ| kāryaṃ bhavanta idam ujjhitamoham āryāḥ prekṣāvatāṃ jagati tan na yadastyasādhyam_||75|| ākarṇya vācam iti tasya gaṇādhināthās tasthuḫ parasparaniśevitadṛṣṭayas te| lāvivṛttiśithilībhavadadrikūṭa- pīnāṃsapīṭhaluṭhitāmalaratnahārāḥ||76||

iti śrīrājānaratnakaviracite haravijaye mahākāvye prabhāmayanayaprakāśanaṃ nāma navamaḥ sargaḥ||