||śrī gaṇeśāya
namaḥ||
iti sthite vākyam udīrya daityasaṅgrāmakāryaikarase gaṇendre|
sphuradviva
kṣāvalitāṃsakūṭaḫ prabhāmayaś śāntam idaṃ babhāṣe||1||
yasyoddhatānvidviṣatas samū
laghātaṃ ghnatī yodhajanena nītiḥ|
alabdhayuddhotsavasammadena prajñāparispandaguru
r jagāhe||2||
savibhramollāsitakhaḍgavallīvanāndhakāravṛtadiṅmukheṣu|
ekāki
naiva bhramatā salīlaṃ na yena bhītir dadṛśe raṇeṣu||3||
agādhasattvāspadatāṃ gatena
śūnyatvadoṣāddhṛdayena yasya|
vistīrṇatāleśavalānvaye pi na sāmyam ākāśam upā
jagāma||4||
avīkṣya lakṣmīṃ vikacārabinde sarasvatī yasya kṛtapratiṣṭhām_
tatspardhayevātanusaukumāryaṃ paryastaśobhaṃ mukham adhyuvāsa||5||
yasyābhiyogeṣu rajāṃsyanīka
vimardajātāni diśaḥ prasastruḥ|
nimnāvakāśeṣv avapūrya kīrtisaṃcārayogyā
m iva kartum urvīm_||6||
yo bāhumartyūrjitavairivṛndavimardanāśoddhuramāhave
ṣu|
sadaiva baddhāspadarājalakṣmīsparśādivotkaṇṭakitaṃ babhāra||7||
yenābha
yaṃ nirjayanamramūrter vidveṣiṇaḥ saṃyugam ūrdhni dattvā|
harāṭṭahāsacchavi dikpu
randhripaṭāṃśukaṃ cāru yaśo gṛhītam_||8||
ākarṇakṛṣṭātanucāpamuktā nipeti
vāṃso yudhi yasya bāṇāḥ|
vicchinnajīvāni śarāsanāni vapūṃṣi cārātijanasya
cakruḥ||9||
prakāśitāśeṣadiśekṣaṇeṣu kālāñjanaṃ matsarikāminīnā
m_|
ciraṃ yaśaś candrikayāndhakāram āropya roṣād iva yasya bhagnam_||10||
ābhāṣa
māṇasya gabhīraghoṣa dantaprabhā tasya mukhaṃ tadānīm_|
vibhūṣayām āsa viniṣpata
ntī jyotsneva bimbaṃ paripūrṇam indoḥ||11||
daśabhiẖ kulakam_||
alaṃ tavābhyunna
tadhairy avṛttes saṃrambhitāmetya kṛśe pi kārye|
sambhāvyate kiṃ kalaviṅkapakṣaravā
bhighātena kulādrikampaḥ||12||
jyākṛṣṭicakrīkṛtakārmukasya samādhibhaṅge
madanasya dīptā|
tāreva saṃrambhavatastṛtīyā vipatkarī yasya babhūva dṛṣṭiḥ||13||
bibharti gurvīṃ jagato dhuraṃ yaḥ sargasthitipratyavahārakārye|
asmiñ śaraṇye pi surā
surāṇāṃ sthite tra vo brūta kimākulatvam_||14||
yugmam_||
manye nimīlannaya
nāvindam etadvibhoḫ pañcamam asya vaktram_
jagaddhitād eva na kiñcid anyad dhyeyātma
naḥ cintayatīndumauleḥ||15||
vibhāti hāroragaratnaṣaṇḍair eṣa kṣayagrastasurāsuraughaḥ|
sargāvatārapratimucyamānair jīvair ivādy apy avimuktakaṇṭhaḥ||16||
bibharti nārāyaṇa
mūrtir eṣa sarvāṅgasandhiprasṛtās sravantīḥ|
itīva baddhabhrukuṭis taraṅgaiś cakāra keśa
graham asya gaṅgā||17||
tanoti bhāgāntarakeśalagnajīmūtanirmuktajalaughalakṣmī
m_|
kapālamālākuharodareṣu surāpagā nākatalātpatantī||18||
ambhodharaśyā
malamardhabhāganiṣaṇṇanārāyaṇavaktrabimbam_|
lalāṭavedīśikhisāndradhū
macchāyādharāmṛṣṭam ivaiti lakṣmīm_||19||
sāndrībhavatyutkaṭakālakūṭacchā
yānuviddhāñjanamecakaśrīḥ||
avyañjitānuṣalbaṇabhāgasandhiẖ kaṇṭhāntarasya cchavir ullasantī||20||
śirassthalabhraṃśisurasravantīniṣevaṇābhyāgatahaṃsalīlām_
śarīrabhāgāntarapāṇipadmabaddhapratiṣṭho ñcati pāñcajanyaḥ || 21 ||
sthitiṃ vi
¦dhatte sabhayā kathañcid vakṣassthalārdhe vinimīlitākṣī|
vilambihāroragaphū
tkṛtāgnijvālātaḍidvisphuraṇeṣu lakṣmīḥ || 22 ||
sampreritārdhasya ca vakṣaso ntaḥ
śarīrabhāgeṇa jagatsaśabdapam_
sampādayad dīdhiticakravālaṃ tucchatvam āgacchati
kaustubhasya || 23 ||
ṭaṅkāhatoṣṇadyutimaṇḍalotthasphuliṅgasantāna ivābhiramaḥ |
hāroragāṇāṃ phaṇaratnaṣaṇḍas tasyaiva dhatte parivāralīlām_ || 24 ||
prakṣālyate ntarvi
nigūḍhanābhihradapratiṣṭhāmbujakoṣacarkaḥ |
pīṭhas sasatkāram ivābjayoneẖ kukṣipra
tiṣṭodadhivīcibhaṅgaiḥ || 25 ||
trayo pi lokāḥ pratipattum aikyam arhanti mūrtyor anayo
r atīva |
vivakṣayodeti nigūḍhasandhibhāgā valīnāṃ tritayasya lakṣmīḥ || 26 ||
i
ty eṣa miśrīkṛtakaiṭabhāriśarīrabhāgo vibhutāviśeṣam_
vyanakti lokatritaye py a
śeṣam ananyasādhāraṇatām upetam_ || 27 ||
daśabhiḥ kulakam_||
grāsīkṛtānantapha
ṇāprakāṇḍaiḥ jvālākalāpais sphuritaṃ kṛśānoḥ |
visrabdham ārabdhasitāravindasahasra
homair iva vāḍavasya || 28 ||
jvālāvalībhiẖ kaladhautaśailaśilonnatābhiẖ kṛtatāpa
yoccaiḥ |
gabhīrarandhrodarasanniviṣṭakulādrikūṭaṃ sphuṭitaṃ dharitryā || 29 ||
vilīnāya
mānāsu himasthalīṣu tuṣāraśailasya vanāni dagdhum_|
ṭāṅkāratārarabhraraudra
hetir bhavaty avāptaprasaraẖ kathaṃcit_||30||
nirvāpaṇaṃ ratnatalāṃśutoyair jvālāva
līnāṃm iva saṃvidhitsūn_|
dahaty amandaṃ suraśākhino pi dhūmacchaṭāsaṃśayita
dvirephān_||31||
jaṭānikuñjāspadam indumaules tacchāyayeva cchuritaṃ kapāla
m_|
jvālākapālāntarasannibaddhaṃ vinirdahaty uṣṇamarīcibimbam_||32||
śaśāṅka
bimbaṃ prathamāvalānadhumacchaṭāvibhramalakṣmalekham_|
viṣyandisāndrāmṛtabaddha
dugdhadhārāhuti pluṣyati viplutārciḥ||33||
tārākulaṃ sāndraśikhāsahastratāmrā
tapāpāditapiṅgimārāt_|
dahaty alaṃ śāritadigvibhāgasphuliṅgasandohavi
nihnutaṃ sat_||34||
māñjiṣṭharāgāruṇacāmaraughaviḍambibhir bhītamarudvidhū
taiḥ|
śikhāśatais tatkṣaṇapārśvalagnair dahaty amandaprasaras surendram_||35||
caturmukhasyātanukarṇikāgrakarālaparyantavighūrṇitārciḥ|
bhasmīkaroti kṣaṇadīpra
rūpapakṣmacchaṭaṃ viṣṭarapuṇḍarīkam_||36||
iti kramād bhasmamayaṃ strilokī
m anekaśo muṃ pralayāgameṣu|
uddhūlanāvibhramabhūticarcāsampādanenopaca
cāra vahniḥ||37||
daśabhiẖ kulakam_||
rasātale gāḍhaniveśitāṅghriḥ kiñcid bha
rābandhurakandharāgraḥ|
sasauṣṭhavaṃ pṛṣṭhapuṭaṃ bibharti kūrmas samāropitamandarā
driḥ||38||
anyonyabaddhāṅgulicakravāladordaṇḍamadhye bhramato murāreḥ|
śailasya ta
tpārśvavighaṭṭanena prakīrṇaratnābharaṇair viśīrṇam_||39||
vibhāti sandānita
dandaśūhavikṛṣyamāṇasya gires sudhārdrāḥ|
vighūrṇamānapratimāchalena tara
ṅgabhaṅgā iva mathyamānāḥ||40||
āśīviṣākarṣaṇagāḍhakāṣakṛśībhavanmadhya
paricyutābhiḥ|
śailasya nimnāntaravartinībhir nitamba evopacitaś śilābhiḥ||41||
daityendraniṣpīḍitakaṇṭhapīṭhaphullatphaṇāmaṇḍalaphūtkṛtotthaiḥ|
kṣayārkabimbair i
va vīcicakram āpīyate bhogipates sphuliṅgaiḥ||42||
surāsurākarṣaṇaghūrṇamāna
manthācalāghātaviśīryamāṇā|
taraṅgapaṅktiḥ śaraṇārthineva gṛhṇāti vegena
diśaś catasraḥ||43||
uttasthuṣīṃ toyanidheś ca lakṣmīṃ cetovikalpaiḥ pariripsunā
rāt_|
āliṅyate mandara eva gāḍhabhujopapīḍaṃ garuḍadhvajena||44||
vaikuṇṭha
dordaṇḍadṛḍhopagūḍhā vivepate mandaraśailamūrtiḥ|
kauśeyasaṅkāśanitambabhi
ttivisraṃsamānāmalanirjharāmbhāḥ||45||
kṣaṇaṃ dadhānā mṛtalābhagarbhavisrambha
sambhāvanavipralambham_
saṃvāditadvalguguṇābhyudeti surādhipānāṃ dayitā pari
srut_|46||
uttiṣṭhati prāṃśunavapravālavallīnikuñjagrathitā muhūrtam_|
lekhā
malā dhūrjaṭijūṭakoṭinivāsayogyām iva kurvatīndoḥ||47||
māṇikyapuṣpo
ccayalagnanārīkacāgrasaṅkrāntam ivāruṇatvam_|
pravālavallīvalayeṣu bibhratsa
līlam uttiṣṭhati pārijātaḥ||48||
kṣodocchvasadvidrumareṇubhaṅgo muhūrtalagnas sura
vāraṇasya|
ālānalīnonnataśātakaumbhastambhatvam āgacchati mandarādriḥ||49||
ni
rdahyamāno bhiṣajeva kiñcit sthānāntareṣv aurvahutāśanena|
uccaiśśravā dhūtasaṭāsahasra
s savegam uttiṣṭhati vīcimadhyāt||50||
śaśāṅkagaurād api dugdhasindhor abhyudgataś śyāmarucir viṣaughaḥ|
grāsīkṛtaẖ kaṇṭhayato sya dhatte prabhābhir indīvaradāmalīlā
m_||51||
caturdaśabhiḥ kulakam_||
cakrībhavan maṇḍalam uṣṇaraśmer indoś ca dhatte
pathurandhramadhyam_|
āsannadaityendravināśavalladutpātaśaṃsīva bhayaṅkaratvam_||
52||
rathapratiṣṭhoṣṇamarīcitāpapariplutā vedamayāsturaṅgāḥ|
muhur valadgrī
vavivṛttilolapārśvakramātkūbariṇāṃ vahanti||53||
cakrīkṛtoṣṇāṃśuśikhā
kṛṣānuhetipratānāhitapākakāṣṭhā|
saśailakīlā vasudhā rathatvam āpāditā
gāḍham upaiti dārḍhyam_||54||
vrajannagastyena purārkamārgarurutsayā vṛddhimalaṃ
niruddhaḥ|
rupāntareṇāmbaravartma bhūyo ruṇaddhi vindhyācalavaṃśaketuḥ||55||
madhyaṃ
samuṣṭigrahasauṣṭhavaṃ ca kṛśīkṛtaṃ vāsukibhogikāsaiḥ|
dadhannabhāntobhayakūṭa
koṭiẖ kodaṇḍadaṇḍatvam upaiti śailaḥ||56||
girīndracāpāṭanigāḍhabandhani
pīḍanād bandhurakaṇṭhapīṭhaḥ|
karoti nāgaś śvasitānalena dāhakriyāyā iva pūrva
raṅgam||57||
krameṇa daityendravipattihetos saṅkṣiptadeho nijamāyayaiva|
ja
nārdano mārgaṇatām upaiti pureva lokeṣu nirargalaujāḥ||58||
śarīkṛtasyāgrata
eva śaureḥ śalyībhavatyāhitatīvradāhaḥ|
didhakṣyamāṇāsuracakravālabālāja
nasyānu kṛṣānurāśiḥ||59||
ākṛṣṭāniśśeṣakulādrikūṭaniṣpeṣadakṣakṣa
yakālaraṃhaḥ|
mahāsurīṇāṃ hṛdayaiẖ karoti kampaṃ marutpuṅkhapatattrapaṅkteḥ||
60||
ityeṣa eva praṇavapratodaṃ viriñcisārathyasanātham ekaḥ|
rathāgram āsthā
ya sumeruketuṃ puratrayīṃ bhasmamayāṃ cakāra||61||
daśabhiḥ kulakam_||
a
bhyuddhatāmarṣadurīkṣyamūrtir jvalatkarālānalahetipiṅgam_|
samullasantī bhru
kuṭis tṛtīyaṃ dāhāya tīvraṃ nudatīva cakṣuḥ||62||
ploṣāvalagnasya vapuṣy udagra
jvālājaṭālasya vilocanāgreḥ|
praśāntihetor iva sambhrameṇa niryānti gharmoda
kaśīkaraughāḥ||63||
lalāṭapaṭṭekṣaṇatārakaughātsandhyāghanādvidyudi
votpatantī|
sambhāvitā dṛṣṭinimīlanena na vekṣituṃ piṅgarucojjvalārciḥ||64||
dagdhe sya kāme nayanāgninetthaṃ krodhaḥ prasādaś ca tathā jajṛmbhe|
aṅgeṣu lāvaṇya
sudhāhradeṣu yathā sa lebhe padam aṅganānām_||65||
cakkalakam_||
sambhrāntadevāsurasaptalokadāhopaśāntyartham ivāmbunāthāḥ|
vīcicchaṭāghaṭṭanaghora
ghoṣam anyonyam uddāmarayā ghaṭante||66||
ūrdhvekṣaṇāgniglapitoṣṇimārā
nmandībhavaty uṣṇamarīcibimbam_
anyonyasaṃsaktasamudravāritaraṅgabhaṅgair i
va laṅghyamānam_||67||
kim etad ityākulatāvivartaniṣpīḍitasyeva caturmukhe
na|
raktacchaṭābhāsanapaṅkajasya galaty amandaṃ makarandavṛṣṭiḥ||68||
ity asya kālo
pi vilaṅghitājñaḥ sandhukṣitaẖ kopahutāśanena|
babhāra dāvānaladahyamāna
parijvalanmekaraśailalīlām_||69||
saṃvartameghamalinacchavikālakūṭa-
cchāyāchalena bhuvanapralayāgameṣu|
ābhāty ayaṃ kavalitākhilasaptaloka-
pātālarandhratamaseva niruddhakaṇṭhaḥ||70||
bhāsvatkirīṭamakarīmaṇipattrabhaṅga-
cchāyāpiśaṅgitatalāṅgulipādayugmam_
asya sphurannakhamayūkhaśi
khāchalena
prajñāprakāśam iva bhāti diśatsurebhyaḥ||71||
sandehamohavirati
r gahaneṣu kṛtya-
vastuṣv apoḍhatamasām api no matīnām_|
asyāmalāḥ kila dhiyo
vicaranti yena
tāsām uparyupari citraviśeṣaṇiṣṭhāḥ||72||
prajñātir ekavaśa
to viśadāvabhāsam
ālocyamānam akhilaṃ khalu kāryatattvam_
puṣṇāti niṣprati
gham arthaviśeṣajātam
uddhṛṣyamāṇam iva varṇakadāru gandham_||73||
ma
ntreṇa pañcavidhatām upajagmuṣā ca
nītiprapañcaracanā vijigīṣupuṃsām_|
ā saṃsṛti kramajuṣā bhuvanatraye pi
nirvartyate hi maruteva śarīrayātrā||74||
saṃrambham ittham apahāya nirūpayantu
sampraty anena kṛtanītipathaprakāśāḥ|
kāryaṃ
bhavanta idam ujjhitamoham āryāḥ
prekṣāvatāṃ jagati tan na yadastyasādhyam_||75||
ākarṇya vācam iti tasya gaṇādhināthās
tasthuḫ parasparaniśevitadṛṣṭayas te|
lī
lāvivṛttiśithilībhavadadrikūṭa-
pīnāṃsapīṭhaluṭhitāmalaratnahārāḥ||76||
iti śrīrājānaratnakaviracite haravijaye mahākāvye prabhāmayanayaprakā
śanaṃ nāma navamaḥ sargaḥ||