Kāvyamālā 22, E Text Acharya K [description of manuscript] [author] [commentator] Haravijaya [title of commentary] [Sanskrit in Latin script.] HV-only Digital unclear [record of ownership] [how it was acquired] Peter Pasedach

navamaḥ sargaḥ|

iti sthite vākyamudīrya daityasaṅgrāmakāryaikarase gaṇendre| sphuradvivakṣāvalitāṃsakūṭaḥ prabhāmayaḥ śāntamidaṃ babhāpe||1|| yasyoddhatānvidviṣataḥ samūlaghātaṃ ghnati yodhajanena nītiḥ| alabdhayuddhotsavasaṃmadena prajñāparispandagururjagāhe||2|| savibhramollāsitakhaḍgavallighanāndhakāravṛtadiṅmukheṣu| ekākinaiva bhramatā salīlaṃ na yena bhītirdadṛśe raṇeṣu||3|| agādhasattvāspadatāṃ gatena śūnyatvadoṣāddhṛdayena yasya| vistīrṇatāleśalavānvaye 'pi na sāmyamākāśamupājagāma||4|| avekṣya lakṣmīṃ vikacāravinde sarasvatī yasya kṛtapratiṣṭhām| tatspardhayevātanusaukumāryaṃ paryāptaśobhaṃ mukhamadhyuvāsa||5|| yasyābhiyogeṣu rajāṃsyanīkavimardajātāni diśaḥ prasastruḥ| nimnāvakāśeṣvavapūrya kīrtisaṃcārayogyāmiva kartumurvīm||6|| yo bāhumartyūrjitavairivṛndavimardarāgoddhuramāhaveṣu| sadaiva baddhāspadarājalakṣmīsparśādivotkaṇṭakitaṃ babhāra||7|| yenābhayaṃ nirjayanamramūrtervidveṣiṇaḥ saṃyugamūrdhni dattvā| harāṭṭahāsacchavi dikpuraṃdhrīpaṭṭāṃśukaṃa cāru yaśo gṛhītam||8|| ākarṇakṛṣṭātanucāpamuktā nipetivāṃso yudhi yasya bāṇāḥ| vicchinnajīvāni śarāsanāni vapūṃṣi cārātijanasya cakruḥ||9|| prakāśitāśeṣadiśekṣaṇeṣu kālāñjanaṃ matsarikāminīnām| ciraṃ yaśaścandrikayāndhakāramāropya roṣādiva yasya bhagnam||10|| ābhāṣamāṇasya gabhīraghoṣaṃ dantaprabhā tasya mukhaṃ tadānīm| vibhūṣayāmāsa viniṣpatantī jyotsneva bimbaṃ paripūrṇamindoḥ||11||

(daśabhiḥ kulakam)

alaṃ tavābhyunnatadhariyavṛtteḥ saṃrambhitāmetya kṛśe 'pi kārye| saṃbhāvyate kiṃ kalaviṅkapakṣaravābhighātena kulādrikampaḥ||12|| jyākṛṣṭicakrīkṛtakārmukasya samādhibhaṅge madanasya dīptā| tāreva saṃrambhavatastṛtīyā vipatkarī yasya babhūva dṛṣṭiḥ||13|| bibharti gurvīṃ jagato dhuraṃ yaḥ sargasthitipratyavahārakārye| asmiñśaraṇye 'pi surāsurāṇāṃ sthite 'tra vo brūta kimākulatvam||14||

(yugmam)

manye nimīlannayanāravindametadvibhoḥ pañcamamasya vaktram| jagaddhitādeva na kiṃcidanyaddhyeyātmanaścintayatīndumauleḥ||15|| vibhāti hāroragaratnakhaṇḍaireṣa kṣayagrastasurāsuraughaḥ| sargāvatārapratimucyamānairjīvairivādyāpyavimuktakaṇṭhaḥ||16|| bibharti nārāyaṇamūrtireṣa sarvāṅgasaṃdhiprasṛtāḥ stravantīḥ| itīva baddhabhrukuṭistaraṅgaiścakāra keśagrahamasya gaṅgā||17|| tanoti bhāgāntarakeśalagnajīmūtanirmuktajalaughalakṣmīm| kapālamālākuharodareṣu surāpagā nākatalātpatantī||18|| ambhodharaśyāmalamardhabhāganiṣaṇṇanārāyaṇavaktrabimbam| lalāṭavedīśikhisāndradhūmacchāyāparāmṛṣṭa ivaiti lakṣmīm||19|| sāndrībhavatyutkaṭakālakūṭacchāyānuviddhāñjanamecakaśrīḥ| avyañjitānulbaṇabhāgasaṃdhiḥ kaṇṭhāntarasya cchavirullasantī||20|| śiraḥsthalabhraṃśisurasravantīniṣevanābhyāgatahaṃsalīlām| śarīrabhāgāntarapāṇipadmabaddhapratiṣṭho 'ñcati pāñcajanyaḥ || 21 || sthitiṃ vidhatte sabhayā kathāṃcidvakṣasthalārdhe vinimīlitākṣī| vilambihāroragaphūtkṛtā|gnijvālātaḍidvisphuraṇeṣu lakṣmī || 22 || saṃpreritārdhasya ca vakṣaso 'ntaḥ śarīrabhāgeṇa jagatsaśampam | sampādayaddīdhiticakravālaṃ tucchatvam āgacchati kaustubhasya || 23 || ṭaṅkāhatoṣṇadyutimaṇḍalotthasphuliṅgasantāna ivābhiramaḥ | hāroragāṇāṃ phanaratnakhaṇḍas tasyaiva dhatte parivāralīlām || 24 || prakṣālyate 'ntarviniguḍhanābhihradapratiṣṭhāmbujabījakoṣaḥ | pīṭhaḥ sasatkāram ivābjayoneḥ kukṣipraviṣṭodadhivīcibhaṅgaiḥ || 25 || trayo 'pi lokāḥ pratipattum aikyam arhanti mūrtyor anayor itīva | vivakṣayodeti nigūḍhasaṃdhibhāgā valīnāṃ tritayasya lakṣmīḥ || 26 || ity eṣa miśrīkṛtakaiṭabhāriśarīrabhāgo vibhutāviśeṣam | vyanakti lokatritaye 'py aśeṣam ananyasādhāraṇatām upetam || 27 ||

(daśabhiḥ kulakam)

grāsīkṛtānantaphaṇāprakāṇḍair jvālākalāpaiḥ sphuritaṃ kṛśānoḥ | visrabdham ārabdhasitāravindasahasrahomair iva vāḍavasya || 28 || jvālāvalībhiḥ kaladhautaśailaśilonnatābhiḥ kṛtatāpayoccaiḥ | gabhīrarandhrodarasaṃpraviṣṭakulādrikūṭaṃ sphuṭitaṃ dharitryā || 29 || vilīyamānāsu himasthalīṣu tuṣāraśailasya vanāni dagdhum| ṭāṃkāratārāravaraudrahetirbhavatyavāptaprasaraḥ kathaṃcit||30|| nirvāpaṇaṃ ratnalatāṃśutoyairjvālāvalīnāmiva saṃvidhitsūn| dahatyamandaṃ suraśākhino 'pi dhūmacchaṭāsaṃśayitadvirephān||31|| jaṭānikuñjāspadamindumaulestacchāyayeva cchuritaṃ kapālam| jvālākalāpāntarasaṃniruddhaṃ vinirdahatyuṣṇamarīcibimbam||32|| śaśāṅkabimbaṃ prathamāvalagnadhumacchaṭāvibhramalakṣmalekham| viṣyandisāndrāmṛtabaddhadugdhadhārāhutiḥ pluṣyati viplutārciḥ||33|| tārākulaṃ sāndraśikhāsahastratāmrātapāpāditapiṅgimārāt| dahatyalaṃ śaritadigvibhāgasphuliṅgarāṃdohavinihnutaṃ sat||34|| māñjiṣṭharāgāruṇacāmaraughaviḍambibhirbhītamarudvidhūtaiḥ| śikhāśataistatkṣaṇapārśvalagnairdahatyamandaprasaraḥ surendram||35|| caturmukhasyātanukarṇikāgrakarālaparyantavidhūrṇitārciḥ| bhasmīkaroti kṣaṇadīprarūpapakṣmacchdaṃ viṣṭarapuṇḍarīkam||36|| iti kramadbhasmamayaṃstrilokīmanekaśo 'muṃ pralayāgameṣu| uddhūlanāvibhramabhūticarcāsaṃpādanenopacacāra vahniḥ||37||

(daśabhiḥ kulakam)

rasātale gāḍhaniveśitāṅghriḥ kiṃcidbharābandhurakaṃdharāgraḥ| sasauṣṭhavaṃ pṛṣṭhapuṭaṃ bibharti kūrmaḥ samāropitamandarādriḥ||38|| anyonyaviddhāṅgulicakravāladordaṇḍamadhye bhramato murāreḥ| śailasya tatpārśvavighaṭṭanena prakoṣṭharatnābharaṇairviśīrṇam||39|| vibhānti saṃdānitadandaśūkavikṛṣyamāṇasya gireḥ sudhārdrāḥ| vighūrṇamānapratimāchalena taraṅgabhaṅgā iva mathyamānāḥ||40|| āśīviṣākarṣaṇagāḍhakāṣakṛśībhavanmadhyaparicyutābhiḥ| śailasya nimnāntaravartinībhirnitamba evopacitaḥ śilābhiḥ||41|| daityendraniṣpīḍitakaṇṭhapīṭhaphullatphaṇāmaṇḍalaphūtkṛtotthaiḥ| kṣayārkabimbairiva vīcicakramāpīyate bhogipateḥ sphuliṅgaiḥ||42|| surāsurākarṣaṇaghūrṇamānamanthācalāghātaviśīryamāṇā| taraṅgapaṅktiḥ śaraṇārthinīva gṛhṇāti vegena diśaścatastraḥ||43|| uttasthuṣīṃ toyanidheśca lakṣmīṃ cetovikalpaiḥ pariripsunārāt| āliṅyate mandara eva gāḍhabhujopapīḍaṃ garuḍadhvajena||44|| vaikuṇṭhadordaṇḍadṛḍhopagūḍhā vivepate mandaraśailamūrtiḥ| kauśeyasaṃkāśanitambabhittivistraṃsamānāmalanirjharāmbhāḥ||45|| kṣaṇaṃ dadhānāmṛtalābhagarbhavisrambhasaṃbhāvanavipralambham| saṃvāditadvalguguṇābhyudeti surādhipānāṃ dayitā sarisrut|46|| uttiṣṭhati prāṃśunavapravālavalīnikuñjagrathitā muhūrtam| lekhāmalā dhūrjaṭijūṭakoṭinivāsayogyāmiva kurvatīndoḥ||47|| māṇikyapuṣpoccayalagnanārīkacāgrasaṃkrāntimivāruṇatvam| pravālavallivalayeṣu bibhratsalīlamuttiṣṭhati pārijātaḥ||48|| kṣodocchvasadvidrumareṇubhaṅgo muhūrtalagnaḥ suravāraṇasya| ālānalīnonnataśātakaumbhastambhatvamāgacchati mandarādriḥ||49|| nirdahyamāno bhiṣajeva kiṃcitsthānāntareṣvaurvahutāśanena| uccaiḥśravā dhūtasaṭāsahastraḥ savegamuttiṣṭhati vīcimadhyāt||50|| śaśāṅgagaurādapi dugdhasindhorabhyudgataḥ śyāmarucirviṣaughaḥ| grāsīkṛtaḥ kaṇṭhagato 'sya dhatte dīvaradāmalīlām||51||

(caturdaśabhiḥ kulakam)

cakrībhavanmaṇḍalamuṣṇaraśmerindośca dhatte pṛthurandhramadhyam| āsannadaityendravināśavalgadutpātaśaṃsīva bhayaṃkaratvam||52|| rathapratiṣṭhoṣṇamarīcitāpapariplutā vedamayāsturaṃgāḥ| muhurvaladgrīvavivṛttalolapārśvakramātkūbariṇaṃ vahanti||53|| cakrīkṛtoṣṇāṃśuśikhākṛśānuhetipratānāhitapākakāṣṭhā| saśailakīlā vasudhā rathatvamāpāditā gāḍhamupaiti dārḍhyam||54|| vrajannagastyena purārkamārgarurutsayā vṛddhimalaṃ niruddhaḥ| rupāntareṇāmbaravartma bhūyo ruṇaddhi vindhyācalavaṃśaketuḥ||55|| madhyaṃ samuṣṭigrahasauṣṭhavaṃ ca kṛśīkṛtaṃ vāsukibhogakāṣaiḥ| dadhannatāntobhayakūṭakoṭiḥ kodaṇḍadaṇḍatvamupaiti śailaḥ||56|| girīndracāpāṭanigāḍhabandhanipīḍanādbandhurakaṇṭhapīṭhaḥ| karoti nāgaḥ śvasitānalena dāhakriyāyā iva pūrvaraṅgam||57|| krameṇa daityendravipattihetoḥ saṃkṣiptadeho nijamāyayaiva| janārdano mārgaṇatāmupaiti pureva lokeṣu nirargalaujāḥ||58|| śarīkṛtasyāgrata eva śaureḥ śalyībhavatyāhitatīvradāhaḥ| didhakṣyamāṇāsuracakravālabālājanasyānu kṛśānurāśiḥ||59|| ākṛṣṭāniḥśeṣakulādrikūṭaniṣpeṣadakṣakṣayakālaraṃhāḥ| mahāsurīṇāṃ hṛdayaiḥ karoti kampaṃ marutpuṅkhapatattrapaṅkteḥ||60|| ityeṣa eva praṇavapratodavirañcisārathyasanāthamekaḥ| rathāgramāsthāya sumeruketuṃ puratrayīṃ bhasmamayīṃ cakāra||61||

(daśabhi kulakam)

abhyuddhatāmarṣadurīkṣyamūrterjvalatkarālānalahetipiṅgam| samullasantī bhrukuṭistṛtīyaṃ dāhāya tīvraṃ nudatīva cakṣuḥ||62|| ploṣāvalagnasya vapuṣyudagrajvālājaṭālasya vilocanāgreḥ| praśāntihetoriva saṃbhrameṇa niryānti gharmodakaśīkaraughāḥ||63|| lalāṭapaṭṭekṣaṇatārakaughātsaṃdhyāghanādvidyudivotpatantī| saṃbhāvitā dṛṣṭinimīlanena na vīkṣituṃ piṅgarucojjvalārciḥ||64|| dagdhe 'sya kāme nayanāgninetthaṃ krodhaḥ prasādaśca tathā jajṛmbhe| aṅgeṣu lāvaṇyasudhāhradeṣu yathā sa lebhe padamaṅganānām||65||

(kalāpakam)

saṃbhrāntadevāsurasaptalokadāhopaśāntyarthamivāmbunāthāḥ| vīcicchaṭāghaṭṭanaghoraghoramanyonyamuddāmarayā ghaṭante||66|| ūrdhvekṣaṇāgniglapitoṣṇimārānmandībhavatyuṣṇamarīcibimbam| anyonyasaṃṣṭaktasamudravāritaraṅgamaṅgairiva laṅghyamānam||67|| kimetadityākulatāvivartaniṣpīḍitasyaiva caturmukhena| raktacchaṭābhāsanapaṅkajasya galatyamandaṃ makarandavṛṣṭiḥ||68|| ityasya kālo 'pi vilaṅghitājñaḥ saṃdhukṣitaḥ kopahutāśanena| babhāra dāvānaladahyamānaparijvalanmekalaśailalīlām||69||

(kalāpakam)

saṃvartameghamalinacchavikālakūṭa- cchāyāchalena bhuvanapralayāgameṣu| ābhātyayaṃ kavalitākhilasaptaloka- pātālarandhratamaseva niruddhakaṇṭhaḥ||70|| bhāsvatkirīṭamakarīmaṇipattrabhaṅga- cchāyāpiśaṅgitatalāṅgulipādayugmam| asya sphurannakhamayūkhaśikhāchalena prajñāprakāśamiva bhāti diśatsurebhyaḥ||71|| saṃdehamohaviratirgahaneṣu kṛtya- vastuṣvapoḍhatamasāmapi no matīnām| asyāmalāḥ kila dhiyo vicaranti yena| tāsāmuparyupari citraviśeṣaṇiṣṭhāḥ||72|| prajñātirekavaśato viśadāvabhāsa- mālocyamānamakhilaṃ khalu kāryatattvam| puṣṇāti niṣpratighamarthaviśeṣajāta- muddhṛṣyamāṇamiva varṇakadāru gandham+||73|| mantreṇa pañcavidhatāmupajagmuṣā ca nītiprapañcaracanā vijigīṣupuṃsām| ā saṃsṛti kramajuṣā bhuvanatraye 'pi nirvartyate hi maruteva śarīrayātrā||74|| saṃrambhamitthamapahāya nirūpayantu saṃpratyanena kṛtanitipathaprakāśāḥ| kāryaṃ bhavanta idamujjhitamohamāryāḥ prekṣāvatāṃ jagati tanna yadastyasādhyam||75|| ākarṇya vācamiti tasay gaṇādhināthā- stasthuḥ parasparaniveśitadṛṣṭayaste| līlāvivṛttiśithilībhavadadrikūṭa- pīnāṃsapīṭhaluṭhitāmalaratnahārāḥ||76||

iti śrībālabṛhaspatyanujīvino vāgīśvarāṅkasya vidyādhipatyaparanāmno mahākave rājānakaśrīratnākarasya kṛtau ratnāṅke haravijaye mahākāvye prabhāmayanayaprakāśanaṃ nāma navamaḥ sargaḥ|