[floral] || cha ||
iti sthite vākyam udīryadaityasamgrāmakāryaikarase gaṇārdre|
sphuradvivakṣāvalitāṃśakūṭāḥ prabhāmayaḥ śāṃtam idaṃ babhāṣe||
yasyoddhatānvidviṣataḥ samūlaghātaṃ ghnatī yodhajanena nītiḥ|
alabdhayuddhotsavasaṃmadena prajñāparispadagurur jjaga¦
rhe||
savibhramollāsitakhadgavallivanāṃdhakārāvṛtadigukheṣu|
ekākinaiva bhramatā salīlaṃ na yena bhītir dadṛśe raṇeṣu||
agādhasatvāspadatāṃ gatena śūnyatvadoṣāddhṛdayena yasya|
vistīrṇṇatā¦leśalavānvaye 'pi na sāmyam ākāśam upājagāma||
avetya lakṣmīṃ vikacāraviṃde sarasvatī yasya kṛtapratiṣṭhā||
tatsparddhayevātanusaukumārya paryāptaśobhaṃ mukham adhyu¦vāsa||
yasyābhiyogeṣu rajāṃsyanīkavimardajātāni diśaḥ praśastuḥ|
nimnāvakāśeṣv avapūrya kīrttisaṃcārayogyām iva kartum urvvī||
yo bāhumatyūrjitavairivṛṃdavimardarāgoddhumamā
haveṣu|
sadaiva baddhāspadarājalakṣmīsparśādivotkaṃṭakitaṃ babhāra||
yenābhayaṃ nirjjayanamramūrtte vidveṣiṇaḥ mūrddhni datvā|
harāṭṭahāsacchavi dikṣuraṃdhre| paṭṭāṃśukaṃ hāri yaśo gṛhītaṃ||
ākarṇṇakṛṣṭātanucāpam uktā nipetavāse yudhi yasya bāṇāḥ|
vicchinnajīvāni śarāsanāni vapūṃṣi cārātijanasya cakruḥ||
prakāśitāśeṣadiśekṣaṇeṣu kālāṃjanaṃ matsari¦kāminīnāṃ|
ciraṃ yaśaś caṃdrikayāṃdhakāra| sārūpya doṣād iva yasya bhagnaṃ||
ābhāṣamāṇasya gabhīraghoṣaṃ daṃtaprabhā tasya gabhīraghoṣaṃ|daṃtaprabhā tasya mukhaṃ tadānīṃ
vibhūṣayāmāsa viniṣpa
taṃtī|| jyotsneva biṃbaṃ paripūrṇṇam iṃdoḥ
alaṃ tavātyunnatavair yavṛtteḥ saṃraṃbhitāmetya kṛśe 'pi kārye
saṃbhāvyate kiṃ kalaviṃkapakṣaḥ|| vātābhighātena kulād vikaṃpaḥ||
jyākṛṣṭicakrī¦kṛtakārmukasya samādhibhaṃge namadasya dīptā|
tāreva saṃraṃbhavatastṛtīyā vipatkarī yasya babhūva dṛṣṭiḥ||
bibhartti gurvvīṃ jagato dhuraṃ yaḥ sarggasthitipratyavahārakārye|
tasmiṃ charaṇyā 'pi surāsurāṇāṃ sthite 'tra vo brūta kimākulatvāṃ||
manye nimīlaṃ nayanāraviṃdesitadvibhoḥ paṃcamam asya vaktraṃ|
jagaddhitād eva na kiṃcid anyaddheyātmanaś ciṃtatiṃdumau
leḥ|
vibhāti hāroragaratnakhaṃḍair eṣa kṣayagrastasurāsuraughaḥ|
sargāvatārapratimucyamānajīvair ivādyāpya vimuktakaṃṭhaḥ||
bibhartti nārāyaṇamūrttir eṣa sarvvāṃgasaṃdhiprasṛtāṃ dravaṃtīḥ|
itīva baddhabhrukuṭistaraṃgaiś cakāra keśagraham asya gaṃgā||
tanoti bhāgāṃtarakeśalagnajīmūtanirmuktajalaughalakṣmīṃ|
kapālamālākuharodareṣu surāpagā nākatalātpataṃtī|
aṃbhodharasyāmalamarddhabhāganiṣaṇṇanārāyaṇavaktrabiṃbaṃ||
lalāṭavedīśikhisāṃdradhūma꣹
꣹cchāyāparāmṛṣṭam ivaiti lakṣmī||
sādrībhavatyutkaṭakālakūṭacchāyānuviddhāṃjanamecakaśrīḥ|
avyaṃjitānulbaṇabhāgasaṃdhiḥ kaṭhāṃtarasya cchavirucchalaṃtī||
śiraḥsthalaṃbhraṃśisuraśravaṃtīniṣevaṇābhyāgatahaṃsalīlāṃ|
śarīrabhāgāṃtarapāṇipadmabaddhapraviṣṭo 'ṃcati pāṃcajanyaḥ||¦
sthitiṃ vidhatte sabhayāṃ kathaṃcid vakṣasthalāve vinimīlitākṣī|
vilaṃbihāroragahuṃkṛtāgnijvālātaḍidvisphuraṇeṣu lakṣmīḥ||
saṃprerito vaśya ca vakṣaso 'ṃbhaḥ śarīrabhāgena jagatsakaṃpat|
saṃpādayaddīdhiticakravālaṃ tucchatvam āgacchati kaustubhasya||
ṭaṃkāhavoṣṇadyutimaṃḍalotthasphuliṃgasaṃtāna ivābhirāmaḥ|
hāroragāṇāṃ phaṇaratnaṣaṃḍa tasyaiva dhatte parivāralīlāṃ||
prakṣālyate 'ṃtarvvinigūḍhanābhīhradapra¦tiṣṭhāṃbujabījakośaḥ|
pīṭhaḥ sasatkāram ivābjayoneḥ kukṣipratiṣṭhodadhivīcibhaṃgaiḥ||
trayo 'pi lokāḥ pratipattum aikyam arhaṃti mūrttyor anayo nitīva|
vivakṣayodeti nigūḍhasaṃdhi¦
bhāgā valīnāṃ tṛtayasya lakṣmīḥ||
ity eṣa miśrīkṛtakaiṭabhāriśarīrabhāgo vibhutāviśeṣaṃ
vyanakti lokatritaye 'py aśeṣam ananyasādhāraṇatām upetaṃ||
yāsīkṛtānaṃtaphaṇapra¦kāṃḍo jvālākalāpaiḥ sphuritaṃ kṛṣāṇoḥ|
visrabdham ārabdhasitāraviṃdasahasrahomair iva vāḍavasya||
jvālāvalībhiḥ kaladhautaśailaśikhonnatābhiḥ kṛtatāpayoccaiḥ|
gaṃbhīraraṃdhodarasaṃpraviṣṭaḥkulādrikūṭaṃ sphuṭitaṃ dharitryā||
vilīyamānāsu himasthalīṣu tuṣāraśailasya vanāni dagdhuṃ|
chāṃkānatārāravaraudrahetir bhavaty avāptapra
saraḥ kathaṃcit||30
nirvvāpaṇaṃ ratnalatāṃśutoyaijvālāvalīnām iva saṃvidhitsuṃ|
dahaty amaṃdaṃ suraśākhino 'pi dhūmacchaṭāsaṃśayitadvirephaṃ||
jaṭānikuṃjāspadaviṃdumauleśu¯¯yeva cchuritaṃ kapālaṃ|
jvālākalāpāṃtarasanniruddhaṃ vinirdahatyuṣṇamarīcibiṃbaṃ||
śaśāṃkabiṃbaṃ prathamāvalagnadhūmacchaṭāvibhramalakṣmalekhaṃ|
viṣyaṃdisārdrāmṛtabaddhadugdhadhārāhutiḥ pluṣyati viplutārciḥ||
tārākulaṃ sārdraśikhāsahasratāmrātapāpāditapiṃgimānāt|
dahaty alaṃ saritadigvibhāgasphuliṃgasaṃdohavinihnutaṃ sat||
māṃ¦
jiṣṭharāgāruṇacāmaraughaviḍaṃvibhittītamarudvidhūtaiḥ|
śikhāśatais tatkṣaṇapārśvalagnair dahaty amaṃdaprasaraḥ sureṃdraṃ||
caturmukhasyātanukarṇṇikāgrakarālaparyaṃtavighūrṇṇitārciḥ|
bhasmīkaroti kṣaṇadīptarūpapakṣmacchaṭaṃ viṣṭarapuṃḍarīkaṃ||
iti kramādbhasmasayaṃstrilokīmanekaśo 'muṃ pralayāgameṣu|
uddhūlanāvibhramabhūticarcāsaṃpādanenopacacāra vahniḥ||
rasātale gāḍhanivesitāṃhriḥ kiṃcidbharād vaṃdhurakaṃdharāgraḥ|
sasauṣṭhavaṃ pṛṣṭhakaṭaṃ bibhartti kūrmmaḥ samāropitamaṃdarādriḥ||
anyonyaviddhāṃguli
cakravāladordaṃḍamadhye bhramato murāriḥ||
śailasya tatpārśvavighaṭṭanene prakoṣṭharatnābharaṇair vviśīrṇṇaṃ||
vibhāṃti saṃdānitadaṃdasūkavikṛṣyamānasya gireḥ sudhārddhāḥ|
vighūrṇṇamānapratimācchalena taraṃgabhaṃgā iva pathyamānāḥ||40
āśīviṣākarṣaṇagāḍhakāśakṛṣītamarmadhyaparinyutābhiḥ|
śailasya nimnāṃtaravarttinībhir nitaṃba evopacitaḥ śilābhiḥ||
daityeṃdraniḥpīḍitakaṃṭhapīṭhaphullatphaṇāmaṃḍalaphūtkṛtotthaiḥ|
kṣayārkkabiṃbair iva vīcicakramāpīyate bhogapateḥ svaliṃgaiḥ||
surāsurākarṣaṇaghūrṇṇa
mānam arthācalāghātaviśīryamāṇā|
taraṃgapaṃktiḥ śaraṇārthinīva gṛhnāti vegena diśaścatasraḥ||
uttasthuṣīttoyanidheś ca lakṣmīṃ citāvikalpaiḥ parirapsunārāt|
eliṃgya¦te maṃdara eva gāḍhabhujopapīḍaṃ garuḍadhvajena||
vaikuṃṭhadordaṃḍadṛḍhopagūḍhā vivepate maṃdaraśailamūrttiḥ||
kauśeyasaṃkāsanitaṃbabhittivisraṃsamānāmalanirjharāṃbhāḥ||
kṣaṇaṃ dadhānāmṛtalābhagarbhavisraṃsasaṃbhāvanavipralaṃbhaṃ|
saṃvāditadvastuguṇābhyudeti surādhipānāṃ dayitā pariśrat||
uttiṣṭhati꣹
prāṃśunavapravālavallīnikuṃjagrathitā muhūrttaṃ|
lekhāmalā dhūrjaṭijūṭakoṭinivāsayogyām iva kurvvatīṃdoḥ||
māṇikyapuṣpopaccayalagnanāgīkarāgrasaṃkrāṃtam ivāruṇatvaṃ|
pravālavallīvalayeṣu bibhranmalīlam uttiṣṭhati pārijātaḥ||
kṣedocchvasadvidrumareṇupiṃgea muhūrttalagnaḥ suravāraṇasya|
ālānalīlonnatasātakuṃbhastaṃbhatvamāgacchiti maṃdarādriḥ||꣹
nirdahyamāno bhiṣajeva kiṃcitsthānāṃtareṣv aucahutāśanena|
uccaiḥśravā dhūtasaṭāsahasraḥ savegam uttiṣṭhati vīcimadhyāt||
śaśāṃkagaurād api dagdhasiṃdhoratyudgataḥ śyāmarucir viṣaughaḥ|
grāsīkṛtaḥ kaṃṭhagato 'sya dhatte prabhābhiriṃdīvaradāmalīlāṃ||51||
kulakaṃ ||
cakrībhavanmaṃḍalam uṣṇaraśmir iṃdoś ca dhatte pṛthuraṃdhramadhyaṃ|
āsannadaityeṃdravināśavalgadutpātaśaṃśīva bhayaṃkaratvaṃ||
rathapratiṣṭhoṣṇamarīcitāpapariplutā vedamayās turaṃgāḥ|
muhurvvaladdhvīvavivṛttilolapārśvaṃ klamāt kūbariṇaṃ vahaṃti||
cakrīkṛtoṣṇāṃśuśi¦
khākṛśānuhetipratānāṃkitapākakāṣṭhā|
saśailakīlā vasudhā raṣatvam āpāditā gāḍham upaiti dārḍhyaṃ||
vrajannagastyena purāpamārgarurutsayā vṛddhimalaṃ niruddhaḥ|
rupāṃtareṇāṃbaravartma bhūyo ruṇaddhi viṃdhyācalavaṃśaketuḥ||
madhyaṃ samuṣṭigrahasauṣṭhavaṃ ca kṛṣīkṛtaṃ vāsukibhogakāśaiḥ|
dadhannatāṃtobhayakūṭakoṭiḥ ko daṃḍadaṃḍatvam upaiti śailaḥ||
girīṃdracāpāṭanigāḍhabaṃdhanipīḍanādbandhur akaṃṭhapīṭhaḥ|
karoti nāgaḥ śvasitānalena dāhakriyāyā iva pūrvvaraṃgaṃ||
krameṇa daityeṃdravipattihetoḥ saṃkṣiptadeho nijamāyayaiva|
janārda¦
no mārgaṇatām upaiti pureva lokeṣu nirargalaujāḥ||
śarīrabhūtāgrata eva saureḥ śalyībhavaty āhitatīvradāhāḥ|
vivakṣyamāṇāsuracakravālabālājanasyānu kṛṣānurāśiḥ||
ākṛṣṭaniḥśeṣakulādrikūṭaniḥśeṣadakṣakṣayakālaraṃhāḥ|
sahāsurīṇāṃ hṛdayaiḥ karoti| kamyaṃ marutpuṃkhapatatrapaṃkteḥ||60
ity eṣa eva praṇavapratodaviriṃcasārathyasanātham ekaḥ|
rathāgram āsthāya sumeruketuṃ puratrayīṃ bhasmamayāṃ cakāra||
kulakaṃ ||
abhyuddhatāmarṣadurīkṣamūrtter jvalankarālānalahetipiṃgaṃ|
samullasaṃtī bhṛkuṭis tṛtīyaṃ dāhāya¦
dīpraṃ nudatīva cakṣuḥ||
ploṣāvalagnasya vapuḥpyudagrajvālājaṭālasya vilocanāgneḥ|
praśāṃti hetor iva saṃbhrameṇa niryāṃti gharmmodakasīkaraughāḥ||
lalāṭapaṭṭekṣaṇatārakāgrāt saṃdhyāghanād vidyud ivotpataṃtī|
saṃbhāvitā dṛṣṭinimīlanena na| vīkṣituṃ piṃgaruco jvalārciḥ||
dagdhe 'sya kāme nayanāgninetthaṃ krodhaḥ prasādaś ca tathā jibhe¯|
aṃgeṣu lāvaṇyasudhāhradeṣu yathā sa lebhe padamaṃganānāṃ||
hva ||
saṃsraṃtadevāsurasaptalokadāhopaśāṃtyarthakum ivāṃbunāthāḥ||
vīcicchaṭāghaṭṭanaghoraghoṣamanyonyam uḍḍāmarayā gha
ṭaṃte||
ūrdhvekṣaṇāgniglapitoṣṇimārānmaṃdībhavaty uṣṇamarīcibiṃbaṃ|
anyonyasaṃpṛktasamudravāritaraṃgabhaṃgair iva laṃghyamānaṃ||
kim etad ity ākulatāvivarttanipīḍitasyeva caturmukhena|
ra¦ktācchalādāsanapaṃkajasya galatyamaṃdī [ma]karaṃdavṛṣṭiḥ||
ity asya kālo 'pi vilaṃghitājñaḥ| saṃdhukṣataḥ kopahutāśanena
babhāva dāvānaladahyamānaparijvalanmekalaśailalīlāṃ||
saṃvarttameghamalinātanukālakūṭa-
cchāyācchaylena bhuvanapralayāgameṣu|
ābhāty ayaṃ kavalitākhilasaptaloka-
pātālaraṃdhratamaseva niruddhakaṃṭhaḥ||70
bhāsvatkirīṭamakarī¦
maṇipatrabhaṃga-
cchāyāpi saṃgitatalāṃgulipādayugmaṃ|
asya sphurannakhamayūkhaśilācchalena
prajñāprakāśam iva bhāti diśaṃ surebhyaḥ||
saṃdehamohaviratir gahaneṣu kṛtya-
vastuṣv apoḍhatamasām api no matīnāṃ|
asyāmalāḥ kila dhiyo vicaraṃti
tāsām uparyupari citraviśeṣaniṣṭhāḥ||
prajñātirekavaśato viṣadāvabhāsa-
mālokyamānamakhilaṃ khalu kāryatatvaṃ|
puṣṇāti niḥpratighamarthaviśeṣajātam
uddhṛṣyamāṇam iva varṇṇakacāru baṃdhaṃ||
maṃtreṇa paṃcavidhatām upajagmuṣā ca
mītiprapaṃcaracanā꣹
vijigīṣupuṃsāṃ||
ā saṃskṛti kramayuṣā bhuvanatraye 'pi
nirvvartyate hi maruteva śarīrayātrā|
saṃraṃbham ittham upahāya nirūpayaṃtu
saṃpratyanena kṛtinīti[pratha]prakāśāḥ||¦
kāryaṃ bhavaṃta idam ujjhitamohamaryāḥ
prekṣāvatāṃ jagati tan na yad asty asādhyaṃ||
ākarṇṇya vācam iti tasya gaṇādhināthā-
tasthuḥ parasparanivesitadṛṣṭayas te|
līlāvivṛttisithilībhavadadrikūṭa-
pīnāṃśapīṭha꣹luṭhitāmalaratnahārāḥ||76||
cha ||
harivijaye mahākāvye navamaḥ sargaḥ||