Jinabhadrasurijñānabhaṇḍāra Jaisalmer 408 J Jaisalmer 408. XXX FIX HEADER XXX Ratnākara Haravijaya Sanskrit in Devanāgarī script. HV-only ba and va not distinguished. 1228 Patan Peter Pasedach

[floral] || cha ||

iti sthite vākyam udīryadaityasamgrāmakāryaikarase gaṇārdre| sphuradvivakṣāvalitāṃśakūṭāḥ prabhāmayaḥ śāṃtam idaṃ babhāṣe|| yasyoddhatānvidviṣataḥ samūlaghātaṃ ghnatī yodhajanena nītiḥ| alabdhayuddhotsavasaṃmadena prajñāparispadagurur jjaga¦rhe|| savibhramollāsitakhadgavallivanāṃdhakārāvṛtadigukheṣu| ekākinaiva bhramatā salīlaṃ na yena bhītir dadṛśe raṇeṣu|| agādhasatvāspadatāṃ gatena śūnyatvadoṣāddhṛdayena yasya| vistīrṇṇatā¦leśalavānvaye 'pi na sāmyam ākāśam upājagāma|| avetya lakṣmīṃ vikacāraviṃde sarasvatī yasya kṛtapratiṣṭhā|| tatsparddhayevātanusaukumārya paryāptaśobhaṃ mukham adhyu¦vāsa|| yasyābhiyogeṣu rajāṃsyanīkavimardajātāni diśaḥ praśastu| nimnāvakāśeṣv avapūrya kīrttisaṃcārayogyām iva kartum urvvī|| yo bāhumatyūrjitavairivṛṃdavimardarāgoddhumamāhaveṣu| sadaiva baddhāspadarājalakṣmīsparśādivotkaṃṭakitaṃ babhāra|| yenābhayaṃ nirjjayanamramūrtte vidveṣiṇaḥ mūrddhni datvā| harāṭṭahāsacchavi dikṣuraṃdhre| paṭṭāṃśukaṃ hāri yaśo gṛhītaṃ|| ākarṇṇakṛṣṭātanucāpam uktā nipetavāse yudhi yasya bāṇāḥ| vicchinnajīvāni śarāsanāni vapūṃṣi cārātijanasya cakruḥ|| prakāśitāśeṣadiśekṣaṇeṣu kālāṃjanaṃ matsari¦kāminīnāṃ| ciraṃ yaśaś caṃdrikayāṃdhakāra| sārūpya doṣād iva yasya bhagnaṃ|| ābhāṣamāṇasya gabhīraghoṣaṃ daṃtaprabhā tasya gabhīraghoṣaṃ|daṃtaprabhā tasya mukhaṃ tadānīṃ vibhūṣayāmāsa viniṣpataṃtī|| jyotsneva biṃbaṃ paripūrṇṇam iṃdoḥ alaṃ tavātyunnatavair yavṛtteḥ saṃraṃbhitāmetya kṛśe 'pi kārye saṃbhāvyate kiṃ kalaviṃkapakṣaḥ|| vātābhighātena kulād vikaṃpaḥ|| jyākṛṣṭicakrī¦kṛtakārmukasya samādhibhaṃge namadasya dīptā| tāreva saṃraṃbhavatastṛtīyā vipatkarī yasya babhūva dṛṣṭiḥ|| bibhartti gurvvīṃ jagato dhuraṃ yaḥ sarggasthitipratyavahārakārye| tasmiṃ charaṇyā 'pi surāsurāṇāṃ sthite 'tra vo brūta kimākulatvāṃ|| manye nimīlaṃ nayanāraviṃdesitadvibhoḥ paṃcamam asya vaktraṃ| jagaddhitād eva na kiṃcid anyaddheyātmanaś ciṃtatiṃdumauleḥ| vibhāti hāroragaratnakhaṃḍair eṣa kṣayagrastasurāsuraughaḥ| sargāvatārapratimucyamānajīvair ivādyāpya vimuktakaṃṭhaḥ|| bibhartti nārāyaṇamūrttir eṣa sarvvāṃgasaṃdhiprasṛtāṃ dravaṃtīḥ| itīva baddhabhrukuṭistaraṃgaiś cakāra keśagraham asya gaṃgā|| tanoti bhāgāṃtarakeśalagnajīmūtanirmuktajalaughalakṣmīṃ| kapālamālākuharodareṣu surāpagā nākatalātpataṃtī| aṃbhodharasyāmalamarddhabhāganiṣaṇṇanārāyaṇavaktrabiṃbaṃ|| lalāṭavedīśikhisāṃdradhūma꣹꣹cchāyāparāmṛṣṭam ivaiti lakṣmī|| sādrībhavatyutkaṭakālakūṭacchāyānuviddhāṃjanamecakaśrīḥ| avyaṃjitānulbaṇabhāgasaṃdhiḥ kaṭhāṃtarasya cchavirucchalaṃtī|| śiraḥsthalaṃbhraṃśisuraśravaṃtīniṣevaṇābhyāgatahaṃsalīlāṃ| śarīrabhāgāṃtarapāṇipadmabaddhapraviṣṭo 'ṃcati pāṃcajanyaḥ||¦ sthitiṃ vidhatte sabhayāṃ kathaṃcid vakṣasthalāve vinimīlitākṣī| vilaṃbihāroragahuṃkṛtāgnijvālātaḍidvisphuraṇeṣu lakṣmīḥ|| saṃprerito vaśya ca vakṣaso 'ṃbhaḥ śarīrabhāgena jagatsakaṃpat| saṃpādayaddīdhiticakravālaṃ tucchatvam āgacchati kaustubhasya|| ṭaṃkāhavoṣṇadyutimaṃḍalotthasphuliṃgasaṃtāna ivābhirāmaḥ| hāroragāṇāṃ phaṇaratnaṣaṃḍa tasyaiva dhatte parivāralīlāṃ|| prakṣālyate 'ṃtarvvinigūḍhanābhīhradapra¦tiṣṭhāṃbujabījakośaḥ| pīṭhaḥ sasatkāram ivābjayoneḥ kukṣipratiṣṭhodadhivīcibhaṃgaiḥ|| trayo 'pi lokāḥ pratipattum aikyam arhaṃti mūrttyor anayo nitīva| vivakṣayodeti nigūḍhasaṃdhi¦bhāgā valīnāṃ tṛtayasya lakṣmīḥ|| ity eṣa miśrīkṛtakaiṭabhāriśarīrabhāgo vibhutāviśeṣaṃ vyanakti lokatritaye 'py aśeṣam ananyasādhāraṇatām upetaṃ|| yāsīkṛtānaṃtaphaṇapra¦kāṃḍo jvālākalāpaiḥ sphuritaṃ kṛṣāṇoḥ| visrabdham ārabdhasitāraviṃdasahasrahomair iva vāḍavasya|| jvālāvalībhiḥ kaladhautaśailaśikhonnatābhiḥ kṛtatāpayoccaiḥ| gaṃbhīraraṃdhodarasaṃpraviṣṭaḥkulādrikūṭaṃ sphuṭitaṃ dharitryā|| vilīyamānāsu himasthalīṣu tuṣāraśailasya vanāni dagdhuṃ| chāṃkānatārāravaraudrahetir bhavaty avāptaprasaraḥ kathaṃcit||30 nirvvāpaṇaṃ ratnalatāṃśutoyaijvālāvalīnām iva saṃvidhitsuṃ| dahaty amaṃdaṃ suraśākhino 'pi dhūmacchaṭāsaṃśayitadvirephaṃ|| jaṭānikuṃjāspadaviṃdumauleśu¯¯yeva cchuritaṃ kapālaṃ| jvālākalāpāṃtarasanniruddhaṃ vinirdahatyuṣṇamarīcibiṃbaṃ|| śaśāṃkabiṃbaṃ prathamāvalagnadhūmacchaṭāvibhramalakṣmalekhaṃ| viṣyaṃdisārdrāmṛtabaddhadugdhadhārāhutiḥ pluṣyati viplutārciḥ|| tārākulaṃ sārdraśikhāsahasratāmrātapāpāditapiṃgimānāt| dahaty alaṃ saritadigvibhāgasphuliṃgasaṃdohavinihnutaṃ sat|| māṃ¦jiṣṭharāgāruṇacāmaraughaviḍaṃvibhittītamarudvidhūtaiḥ| śikhāśatais tatkṣaṇapārśvalagnair dahaty amaṃdaprasaraḥ sureṃdraṃ|| caturmukhasyātanukarṇṇikāgrakarālaparyaṃtavighūrṇṇitārciḥ| bhasmīkaroti kṣaṇadīptarūpapakṣmacchaṭaṃ viṣṭarapuṃḍarīkaṃ|| iti kramādbhasmasayaṃstrilokīmanekaśo 'muṃ pralayāgameṣu| uddhūlanāvibhramabhūticarcāsaṃpādanenopacacāra vahniḥ|| rasātale gāḍhanivesitāṃhriḥ kiṃcidbharād vaṃdhurakaṃdharāgraḥ| sasauṣṭhavaṃ pṛṣṭhakaṭaṃ bibhartti kūrmmaḥ samāropitamaṃdarādriḥ|| anyonyaviddhāṃgulicakravāladordaṃḍamadhye bhramato murāriḥ|| śailasya tatpārśvavighaṭṭanene prakoṣṭharatnābharaṇair vviśīrṇṇaṃ|| vibhāṃti saṃdānitadaṃdasūkavikṛṣyamānasya gireḥ sudhārddhāḥ| vighūrṇṇamānapratimācchalena taraṃgabhaṃgā iva pathyamānāḥ||40 āśīviṣākarṣaṇagāḍhakāśakṛṣītamarmadhyaparinyutābhiḥ| śailasya nimnāṃtaravarttinībhir nitaṃba evopacitaḥ śilābhiḥ|| daityeṃdraniḥpīḍitakaṃṭhapīṭhaphullatphaṇāmaṃḍalaphūtkṛtotthaiḥ| kṣayārkkabiṃbair iva vīcicakramāpīyate bhogapateḥ svaliṃgaiḥ|| surāsurākarṣaṇaghūrṇṇamānam arthācalāghātaviśīryamāṇā| taraṃgapaṃktiḥ śaraṇārthinīva gṛhnāti vegena diśaścatasraḥ|| uttasthuṣīttoyanidheś ca lakṣmīṃ citāvikalpaiḥ parirapsunārāt| eliṃgya¦te maṃdara eva gāḍhabhujopapīḍaṃ garuḍadhvajena|| vaikuṃṭhadordaṃḍadṛḍhopagūḍhā vivepate maṃdaraśailamūrttiḥ|| kauśeyasaṃkāsanitaṃbabhittivisraṃsamānāmalanirjharāṃbhāḥ|| kṣaṇaṃ dadhānāmṛtalābhagarbhavisraṃsasaṃbhāvanavipralaṃbhaṃ| saṃvāditadvastuguṇābhyudeti surādhipānāṃ dayitā pariśrat|| uttiṣṭhati꣹ prāṃśunavapravālavallīnikuṃjagrathitā muhūrttaṃ| lekhāmalā dhūrjaṭijūṭakoṭinivāsayogyām iva kurvvatīṃdoḥ|| māṇikyapuṣpopaccayalagnanāgīkarāgrasaṃkrāṃtam ivāruṇatvaṃ| pravālavallīvalayeṣu bibhranmalīlam uttiṣṭhati pārijātaḥ|| kṣedocchvasadvidrumareṇupiṃgea muhūrttalagnaḥ suravāraṇasya| ālānalīlonnatasātakuṃbhastaṃbhatvamāgacchiti maṃdarādriḥ||꣹ nirdahyamāno bhiṣajeva kiṃcitsthānāṃtareṣv aucahutāśanena| uccaiḥśravā dhūtasaṭāsahasraḥ savegam uttiṣṭhati vīcimadhyāt|| śaśāṃkagaurād api dagdhasiṃdhoratyudgataḥ śyāmarucir viṣaughaḥ| grāsīkṛtaḥ kaṃṭhagato 'sya dhatte prabhābhiriṃdīvaradāmalīlāṃ||51||

kulakaṃ ||

cakrībhavanmaṃḍalam uṣṇaraśmir iṃdoś ca dhatte pṛthuraṃdhramadhyaṃ| āsannadaityeṃdravināśavalgadutpātaśaṃśīva bhayaṃkaratvaṃ|| rathapratiṣṭhoṣṇamarīcitāpapariplutā vedamayās turaṃgāḥ| muhurvvaladdhvīvavivṛttilolapārśvaṃ klamāt kūbariṇaṃ vahaṃti|| cakrīkṛtoṣṇāṃśuśi¦khākṛśānuhetipratānāṃkitapākakāṣṭhā| saśailakīlā vasudhā raṣatvam āpāditā gāḍham upaiti dārḍhyaṃ|| vrajannagastyena purāpamārgarurutsayā vṛddhimalaṃ niruddhaḥ| rupāṃtareṇāṃbaravartma bhūyo ruṇaddhi viṃdhyācalavaṃśaketuḥ|| madhyaṃ samuṣṭigrahasauṣṭhavaṃ ca kṛṣīkṛtaṃ vāsukibhogakāśaiḥ| dadhannatāṃtobhayakūṭakoṭiḥ ko daṃḍadaṃḍatvam upaiti śailaḥ|| girīṃdracāpāṭanigāḍhabaṃdhanipīḍanādbandhur akaṃṭhapīṭhaḥ| karoti nāgaḥ śvasitānalena dāhakriyāyā iva pūrvvaraṃgaṃ|| krameṇa daityeṃdravipattihetoḥ saṃkṣiptadeho nijamāyayaiva| janārda¦no mārgaṇatām upaiti pureva lokeṣu nirargalaujāḥ|| śarīrabhūtāgrata eva saureḥ śalyībhavaty āhitatīvradāhāḥ| vivakṣyamāṇāsuracakravālabālājanasyānu kṛṣānurāśiḥ|| ākṛṣṭaniḥśeṣakulādrikūṭaniḥśeṣadakṣakṣayakālaraṃhāḥ| sahāsurīṇāṃ hṛdayai karoti| kamyaṃ marutpuṃkhapatatrapaṃkteḥ||60 ity eṣa eva praṇavapratodaviriṃcasārathyasanātham ekaḥ| rathāgram āsthāya sumeruketuṃ puratrayīṃ bhasmamayāṃ cakāra||

kulakaṃ ||

abhyuddhatāmarṣadurīkṣamūrtter jvalankarālānalahetipiṃgaṃ| samullasaṃtī bhṛkuṭis tṛtīyaṃ dāhāya¦ dīpraṃ nudatīva cakṣuḥ|| ploṣāvalagnasya vapuḥpyudagrajvālājaṭālasya vilocanāgneḥ| praśāṃti hetor iva saṃbhrameṇa niryāṃti gharmmodakasīkaraughāḥ|| lalāṭapaṭṭekṣaṇatārakāgrāt saṃdhyāghanād vidyud ivotpataṃtī| saṃbhāvitā dṛṣṭinimīlanena na| vīkṣituṃ piṃgaruco jvalārciḥ|| dagdhe 'sya kāme nayanāgninetthaṃ krodhaḥ prasādaś ca tathā jibhe¯| aṃgeṣu lāvaṇyasudhāhradeṣu yathā sa lebhe padamaṃganānāṃ||

hva ||

saṃsraṃtadevāsurasaptalokadāhopaśāṃtyarthakum ivāṃbunāthāḥ|| vīcicchaṭāghaṭṭanaghoraghoṣamanyonyam uḍḍāmarayā ghaṭaṃte|| ūrdhvekṣaṇāgniglapitoṣṇimārānmaṃdībhavaty uṣṇamarīcibiṃbaṃ| anyonyasaṃpṛktasamudravāritaraṃgabhaṃgair iva laṃghyamānaṃ|| kim etad ity ākulatāvivarttanipīḍitasyeva caturmukhena| ra¦ktācchalādāsanapaṃkajasya galatyamaṃdī [ma]karaṃdavṛṣṭiḥ|| ity asya kālo 'pi vilaṃghitājñaḥ| saṃdhukṣataḥ kopahutāśanena babhāva dāvānaladahyamānaparijvalanmekalaśailalīlāṃ|| saṃvarttameghamalinātanukālakūṭa- cchāyācchaylena bhuvanapralayāgameṣu| ābhāty ayaṃ kavalitākhilasaptaloka- pātālaraṃdhratamaseva niruddhakaṃṭhaḥ||70 bhāsvatkirīṭamakarī¦maṇipatrabhaṃga- cchāyāpi saṃgitatalāṃgulipādayugmaṃ| asya sphurannakhamayūkhaśilācchalena prajñāprakāśam iva bhāti diśaṃ surebhyaḥ|| saṃdehamohaviratir gahaneṣu kṛtya- vastuṣv apoḍhatamasām api no matīnāṃ| asyāmalāḥ kila dhiyo vicaraṃti tāsām uparyupari citraviśeṣaniṣṭhāḥ|| prajñātirekavaśato viṣadāvabhāsa- mālokyamānamakhilaṃ khalu kāryatatvaṃ| puṣṇāti niḥpratighamarthaviśeṣajātam uddhṛṣyamāṇam iva varṇṇakacāru baṃdhaṃ|| maṃtreṇa paṃcavidhatām upajagmuṣā ca mītiprapaṃcaracanā꣹ vijigīṣupuṃsāṃ|| ā saṃskṛti kramayuṣā bhuvanatraye 'pi nirvvartyate hi maruteva śarīrayātrā| saṃraṃbham ittham upahāya nirūpayaṃtu saṃpratyanena kṛtinīti[pratha]prakāśāḥ||¦ kāryaṃ bhavaṃta idam ujjhitamohamaryāḥ prekṣāvatāṃ jagati tan na yad asty asādhyaṃ|| ākarṇṇya vācam iti tasya gaṇādhināthā- tasthuḥ parasparanivesitadṛṣṭayas te| līlāvivṛttisithilībhavadadrikūṭa- pīnāṃśapīṭha꣹luṭhitāmalaratnahārāḥ||76||

cha ||

harivijaye mahākāvye navamaḥ sargaḥ||