|| ittham ityādi paṃcabhiẖ kulakam_ gaṇādhipatiśabde
svāmīśvarādipatīti vihitāyāḥ ṣaṣṭhyāḥ pratipadavidhānā ca ṣaṣṭhī na samasya
ta iti samāsapratiṣedho na vartate | dāyādyaṃ dāyāda iti prakṛtisvaratvena tadanityatvasya
jñāpitatvāt_ | apare punar ācakṣate saptamī bādhikā mā bhūd iti śeṣalakṣaṇaiva ṣa
ṣṭhī tena pratiprasūyata iti nāsti tasyāḫ pratipadaṃ vidhānam iti hārā eva latās tadākṛtitvāt_ karālo bahalaprabhaḥ
prālambha āprapadīno hāraḥ
māṇikyakanduka
eva vidhānapiṃḍaẖ karibhojanakavalaḥ ālānito nibaddhaḥ
parītā parivali
tā
yeṣām ityādikam ekādaśabhiḥ | kulakam_ yeṣāṃ śabdavikalpānāṃ paraspa
raṃ vikalpaiś śabdānāṃ śabdaiś ca vikalpānāṃ kṛtas svarūpalābhaẖ kilāvastu
na vastusaṃsparśī pratīto vastugatānvayapratirekān anuvidhānād eva plavamānavṛttir artha
bahiṣkṛtatvād uparīva vastuno bhraman_ itthaṃ ca vikalpayonayaś śabdā vikalpāś śabda
yonayaḥ teṣām anyonyasambandhenārthaṃ śabdāḥ spṛśanty amīti anyasyāpi vastunas sakala
vikalpadhvaniviṣayābhāvād īśvarasya tatpratipādanayā kā praśaṃseti cet_ āha dūra
m iti sarvātmanetyarthaḥ anyad dhy upādhimukhena prakārāntareṇa vā kenaci
kalpaiḥ gocarīkriyate devas tu teṣāṃ na kathaṃcid api kadācid viṣayaḥ vikalpaś śa
bda evāntassaṃkalparūpaḥ asaṅkaramūrtis sattvarajastamobhir asaṃkīrṇarūpo nirguṇa
tvāt_
yenāmbaraṃ vasanam ibhacarma babhru dhṛtam aparam ambaram ākāśam iva
mūlaṃ kapā
lasyādhastano deśaẖ kaṇṭhasthānaṃ tatra parivartī samantāt tiṣṭhan mukuṭendur yasya ata evā
dyāpi kapālasya nakhāgracchedasambhāvanā
ratisamaye gauryā maṇḍanārtham arpitāla
ktakaraso nakho yasya tathāluloke dṛṣṭaḥ |
sīmantyamānam_ dvidhā kriyamāṇam_
reṇulakṣyā vāyuḥ akṣuṇṇo pūrvo jalokṣaṇenopaśāntāv anuguṇetarā ananugu
ṇā arciṣo jvālā yasya
saralasaṃgatanāsaṃ tadūrdhvayanaṃ tatsambandhibhrukuṭivatka
rālaṃ bhīṣaṇam_ atra bāṇasya ghoṇopamānam_ bhāsvannayanam agneḥ dhanuṣaś ca bhruku
ṭiḥ || 12 ||
guñjā raktikā
yasyordhvacakṣur evorvānalo makaradhvajaṃ kāmam akṣuṇṇaṃ samasta
m eva dadāha rasasya śṛṃgārahāsyāder mādhuryaṃ ramaṇīyatā | aurvānalo pi makara
dhvajam abdhiṃ bhasmasād akarod evaṃguṇatvād apūrvam akṣuṇṇam_ samudro hi lavaṇarasaḥ
māyaiva kavāṭa
puṭaṃ paṭṭakadvayam_ parataḥ śatroḥ nikāraḫ paribhavaḥ tatkaṇikāsambhāvanāpy asmi
n bhuvanapatyau saty anutāpaṃ kurute naiva karotīti kākuprayogaḥ
śākhāḥ śūkāḥ
sphuli
ṅgāśabdas strīliṅgo py agnikaṇavācakāḥ
aravindasat_ kamalāsanaḥ
paṃcānanatvaṃ
satyojātādipaṃcavaktratvaṃ siṃhatā ca surasiṃhaḥ suraśreṣṭhaḥ surasadṛśaś ca siṃhaḥ
kesarī
alikaṃ lalāṭam_
saṃvartakālaẖ kalpāntas tadrajanijaniṣu kṛṣṇatvāt tā
sāṃ rajanīnām andhakārasya bījam iva dakṣiṇadiggatam etadīyam āsyam aghorākhyaṃ
praviśadviśvaṃ pralayam eti kṣīyate |
bhāvanikārāṣ ṣaṭ janmādayaḥ mahadādayo vi
śeṣā buddhyādayo vikārā ity asakṛd uktam_
trīṇi padāni kramā yāvan na pūryante tā
val lakṣmīm abhiharāmīty atilāghavasyoktiḥ | padatrayayaṃ bhūrbhuvassvallakṣaṇam a
pi
camūparivṛḍhās senāpatayaḥ rīḍhā avajñā prahāra ity anye hy etatpuruṣa tatpuruṣā
khyamukha tatpuruṣaśabdo tra viṣaye arṣaādyajantuḥ nāmno rthatattvam arthaparamārtha
m anvitārthatvaṃ nāma kim udvahāmi ripukṣodena kālamusulatākaraṇāt_ yadi vā
nāmno nvitatvād āgataṃ tadatisubhagaṃ puruṣārthasya pauruṣatattvaṃ kiṃ vahāmīti yojyam_
atha ca kālasya musalatāṃ kṛtvā kālamusala iti tatpuruṣanāmnaḥ samāsasyārtha
tattvaṃ bibharṣīty uktam_ kālasya musula ity evaṃ kālamusula iti ṣaṣṭhīsamāsaḥ
cī
rāṇi khaṃḍā
upadihānaṃ limpantaṃ pārṣṇiprahārapatite sumerau vināśitā daityānāṃ
saṃsthā sthitir yena
dakṣiṇo dakṣiṇadikpravṛtto pi ātatāyī ripuḥ
jiṣṇur indraḥ ma
ṇḍalāgraḥ khaḍgaḥ maṃḍalasya bimbasyāgraṃ mukham_
anekapeṣu gajeṣu avasthitāyā
lokapālapaṃkteẖ kapolapāṭanenodgatapulakapolaṃ bibhrad ahaṃ kampākulībhavad ari
cakraṃ kṛṇomi hinasmi kṛñ_ hiṃsāyām_ karuṇayā kṛpāṇo daridraḥ dayārahita
ityarthaḥ |
muktveti samānakartṛkatvābhāvā ktvāpratyayaś cintya anye tv āhuḥ muktveti ktvā
ntapratirūpako yaṃ nipāto vinārthaḥ guṇān muktvā vinetyarthaḥ tadyoge ca guṇān iti dvi
tīyā | hā pratiyogeṣu ca dṛśyata iti dṛśigrahaṇāt_ yathā tam ṛte hāram alimlu
caṃ vihaṅgam iti guṇāḥ śauryādayas tantavaś ca karalagnam upanataṃ hastapatitaṃ ca
varūthavatyaḥ senās tāsu kṛṣṇatvād avajitatamāladyutiṣu
ḫ parisphuratu raver ivāsilatāsu pratāpa ātapo pi
lakṣmīr asidhārāpathena padaṃ
na nidadhātu kṣipatv eva kaṇṭakāś caurasuvarṇakārādayaś cāṇakyoktāḥ
māryāt kaṇṭakakṣatam api na sahate khaḍgadhārāpathe ca padam arpayati | sāvaśyaṃ visma
yahetuḥ |
śriyo dvāri praveśanapāye raṇe madbhujārgala evobhāv asisvaparasamba
ndhinau senāniveśau niścalatāṃ nayatu palāyananirodhāt_ dvāre cārgalābandhena paṭṭaṃkadvayaṃ
niścalīkriyate
nirvaro nanyasadṛśaḥ nirgato vara utkṛṣṭo yasmād iti kṛtvā
mama ka
ras trilokyāṃ makarabhūtaṃ yaśoniva
tu
apagraho nigrahaḥ
samavartino yamasya sīmā mārgaḥ kaṇṭhagraham āliṅganam api
kūṭaśalmalir narakasambhavī taruviśeṣaḥ yantrakṣepaḫ praharaṇaviśeṣaḥ ity a
nye | tatkaṇṭakavattīkṣṇāgreṇa nikartunā khaḍgena nikṛttakaṇṭhāś chinnaśirasaḥ
ka
ṅkāḫ pakṣiviśeṣāḥ tanmukhaiś śarīrād ākṛṣṭāś śastraśakalaughāḥ śalākāś ca kā
ṇḍaphalakāni yena tathāvidham adhunaivāstu vihagavṛndam_ sānāthyam upakāraḥ
yaś copakārapravṛttas suduẖkhitasya kaṅkamukhaiś śalyoddharaṇabhāṇḍais tatkṣaṇam eva śa
lyoddharaṇaṃ karoti
samit saṅgrāmaḥ |
he varada vīrāṇāṃ bhadrā jayahetuḥ durvāratā
nirvarṇyatām avalokyatām_ vārigarbho jaladaḥ
khaḍga evālavālaṃ sekajalā
dhāraḥ śilīmukhā bhramarāś śarāś ca
phalam aiśvaryam api
dhuryāvalambanaṃ pradhānāśri
taṃ kāryaṃ yadyapy ekaikasya karaṇakṣamaṃ tathā hi bahavaḥ samuditāḥ tadujjvalayanty u
ddīpayanti vāsaram iva ravayaḥ
daya utsāho pi
mandā nirutsāhāḥ vyaraṃsīd iti vyāṅparibhyo nama iti parasmaipadaṃ
vacanam eva kuruvindaṃ maṇiśastrādīnā
|| iti haravijaye viṣamapadoddyote ṣṭamas sargaḥ ||