Stein 189 ŚA(A) Stein 189 Ratnākara Alaka Haravijaya Viṣamapadoddyota [Sanskrit in Latin script.] HVVU-only Digital unclear [record of ownership] [how it was acquired] Peter Pasedach

|| ittham ityādi paṃcabhiẖ kulakam_ gaṇādhipatiśabde svāmīśvarādipatīti vihitāyāḥ ṣaṣṭhyāḥ pratipadavidhānā ca ṣaṣṭhī na samasyata iti samāsapratiṣedho na vartate | dāyādyaṃ dāyāda iti prakṛtisvaratvena tadanityatvasya jñāpitatvāt_ | apare punar ācakṣate saptamī bādhikā mā bhūd iti śeṣalakṣaṇaiva ṣaṣṭhī tena pratiprasūyata iti nāsti tasyāḫ pratipadaṃ vidhānam iti hārā eva latās tadākṛtitvāt_ karālo bahalaprabhaḥ

prālambha āprapadīno hāraḥ

māṇikyakanduka eva vidhānapiṃḍaẖ karibhojanakavalaḥ ālānito nibaddhaḥ

parītā parivali

yeṣām ityādikam ekādaśabhiḥ | kulakam_ yeṣāṃ śabdavikalpānāṃ parasparaṃ vikalpaiś śabdānāṃ śabdaiś ca vikalpānāṃ kṛtas svarūpalābhaẖ kilāvastutviṣayo na vastusaṃsparśī pratīto vastugatānvayapratirekān anuvidhānād eva plavamānavṛttir arthabahiṣkṛtatvād uparīva vastuno bhraman_ itthaṃ ca vikalpayonayaś śabdā vikalpāś śabdayonayaḥ teṣām anyonyasambandhenārthaṃ śabdāḥ spṛśanty amīti anyasyāpi vastunas sakalavikalpadhvaniviṣayābhāvād īśvarasya tatpratipādanayā kā praśaṃseti cet_ āha dūram iti sarvātmanetyarthaḥ anyad dhy upādhimukhena prakārāntareṇa vā kenaciṣac chabdavikalpaiḥ gocarīkriyate devas tu teṣāṃ na kathaṃcid api kadācid viṣayaḥ vikalpaś śabda evāntassaṃkalparūpaḥ asaṅkaramūrtis sattvarajastamobhir asaṃkīrṇarūpo nirguṇatvāt_

yenāmbaraṃ vasanam ibhacarma babhru dhṛtam aparam ambaram ākāśam iva

mūlaṃ kapālasyādhastano deśaẖ kaṇṭhasthānaṃ tatra parivartī samantāt tiṣṭhan mukuṭendur yasya ata evādyāpi kapālasya nakhāgracchedasambhāvanā |

ratisamaye gauryā maṇḍanārtham arpitālaktakaraso nakho yasya tathāluloke dṛṣṭaḥ |

sīmantyamānam_ dvidhā kriyamāṇam_

reṇulakṣyā vāyuḥ akṣuṇṇo pūrvo jalokṣaṇenopaśāntāv anuguṇetarā ananuguṇā arciṣo jvālā yasya

saralasaṃgatanāsaṃ tadūrdhvayanaṃ tatsambandhibhrukuṭivatkarālaṃ bhīṣaṇam_ atra bāṇasya ghoṇopamānam_ bhāsvannayanam agneḥ dhanuṣaś ca bhrukuṭiḥ || 12 ||

guñjā raktikā

yasyordhvacakṣur evorvānalo makaradhvajaṃ kāmam akṣuṇṇaṃ samastam eva dadāha rasasya śṛṃgārahāsyāder mādhuryaṃ ramaṇīyatā | aurvānalo pi makaradhvajam abdhiṃ bhasmasād akarod evaṃguṇatvād apūrvam akṣuṇṇam_ samudro hi lavaṇarasas surāsuraiḥ kṣobhito na madhurarasas teṣāṃ kṣobhayitā rasas toyam api

māyaiva kavāṭapuṭaṃ paṭṭakadvayam_ parataḥ śatroḥ nikāraḫ paribhavaḥ tatkaṇikāsambhāvanāpy asmin bhuvanapatyau saty anutāpaṃ kurute naiva karotīti kākuprayogaḥ

śākhāḥ śūkāḥ

sphuliṅgāśabdas strīliṅgo py agnikaṇavācakāḥ

aravindasat_ kamalāsanaḥ

paṃcānanatvaṃ satyojātādipaṃcavaktratvaṃ siṃhatā ca surasiṃhaḥ suraśreṣṭhaḥ surasadṛśaś ca siṃhaḥ kesarī |

alikaṃ lalāṭam_

saṃvartakālaẖ kalpāntas tadrajanijaniṣu kṛṣṇatvāt tāsāṃ rajanīnām andhakārasya bījam iva dakṣiṇadiggatam etadīyam āsyam aghorākhyaṃ praviśadviśvaṃ pralayam eti kṣīyate |

bhāvanikārāṣ ṣaṭ janmādayaḥ mahadādayo viśeṣā buddhyādayo vikārā ity asakṛd uktam_

trīṇi padāni kramā yāvan na pūryante tāval lakṣmīm abhiharāmīty atilāghavasyoktiḥ | padatrayayaṃ bhūrbhuvassvallakṣaṇam api |

camūparivṛḍhās senāpatayaḥ rīḍhā avajñā prahāra ity anye hy etatpuruṣa tatpuruṣākhyamukha tatpuruṣaśabdo tra viṣaye arṣaādyajantuḥ nāmno rthatattvam arthaparamārtham anvitārthatvaṃ nāma kim udvahāmi ripukṣodena kālamusulatākaraṇāt_ yadi vā nāmno nvitatvād āgataṃ tadatisubhagaṃ puruṣārthasya pauruṣatattvaṃ kiṃ vahāmīti yojyam_ atha ca kālasya musalatāṃ kṛtvā kālamusala iti tatpuruṣanāmnaḥ samāsasyārthatattvaṃ bibharṣīty uktam_ kālasya musula ity evaṃ kālamusula iti ṣaṣṭhīsamāsaḥ

rāṇi khaṃḍā |

upadihānaṃ limpantaṃ pārṣṇiprahārapatite sumerau vināśitā daityānāṃ saṃsthā sthitir yena |

dakṣiṇo dakṣiṇadikpravṛtto pi ātatāyī ripuḥ

jiṣṇur indraḥ maṇḍalāgraḥ khaḍgaḥ maṃḍalasya bimbasyāgraṃ mukham_

anekapeṣu gajeṣu avasthitāyā lokapālapaṃkteẖ kapolapāṭanenodgatapulakapolaṃ bibhrad ahaṃ kampākulībhavad aricakraṃ kṛṇomi hinasmi kṛñ_ hiṃsāyām_ karuṇayā kṛpāṇo daridraḥ dayārahita ityarthaḥ |

muktveti samānakartṛkatvābhāvā ktvāpratyayaś cintya anye tv āhuḥ muktveti ktvāntapratirūpako yaṃ nipāto vinārthaḥ guṇān muktvā vinetyarthaḥ tadyoge ca guṇān iti dvitīyā | hā pratiyogeṣu ca dṛśyata iti dṛśigrahaṇāt_ yathā tam ṛte hāram alimlucaṃ vihaṅgam iti guṇāḥ śauryādayas tantavaś ca karalagnam upanataṃ hastapatitaṃ ca

varūthavatyaḥ senās tāsu kṛṣṇatvād avajitatamāladyutiṣu | madīyaṃ samprati tejaḫ parisphuratu raver ivāsilatāsu pratāpa ātapo pi

lakṣmīr asidhārāpathena padaṃ na nidadhātu kṣipatv eva kaṇṭakāś caurasuvarṇakārādayaś cāṇakyoktāḥ | yā ca saukumāryāt kaṇṭakakṣatam api na sahate khaḍgadhārāpathe ca padam arpayati | sāvaśyaṃ vismayahetuḥ |

śriyo dvāri praveśanapāye raṇe madbhujārgala evobhāv asisvaparasambandhinau senāniveśau niścalatāṃ nayatu palāyananirodhāt_ dvāre cārgalābandhena paṭṭaṃkadvayaṃ niścalīkriyate

nirvaro nanyasadṛśaḥ nirgato vara utkṛṣṭo yasmād iti kṛtvā

mama karas trilokyāṃ makarabhūtaṃ yaśonivaham ahitānāṃ cittārajasaiva vimalaṃ karotu

apagraho nigrahaḥ

samavartino yamasya sīmā mārgaḥ kaṇṭhagraham āliṅganam api

kūṭaśalmalir narakasambhavī taruviśeṣaḥ yantrakṣepaḫ praharaṇaviśeṣaḥ ity anye | tatkaṇṭakavattīkṣṇāgreṇa nikartunā khaḍgena nikṛttakaṇṭhāś chinnaśirasaḥ

kaṅkāḫ pakṣiviśeṣāḥ tanmukhaiś śarīrād ākṛṣṭāś śastraśakalaughāḥ śalākāś ca kāṇḍaphalakāni yena tathāvidham adhunaivāstu vihagavṛndam_ sānāthyam upakāraḥ yaś copakārapravṛttas suduẖkhitasya kaṅkamukhaiś śalyoddharaṇabhāṇḍais tatkṣaṇam eva śalyoddharaṇaṃ karoti

samit saṅgrāmaḥ |

he varada vīrāṇāṃ bhadrā jayahetuḥ durvāratā nirvarṇyatām avalokyatām_ vārigarbho jaladaḥ

khaḍga evālavālaṃ sekajalādhāraḥ śilīmukhā bhramarāś śarāś ca

phalam aiśvaryam api

dhuryāvalambanaṃ pradhānāśritaṃ kāryaṃ yadyapy ekaikasya karaṇakṣamaṃ tathā hi bahavaḥ samuditāḥ tadujjvalayanty uddīpayanti vāsaram iva ravayaḥ | dhuryā ravituragā api saṃhāro ripukṣayo pi udaya utsāho pi

mandā nirutsāhāḥ vyaraṃsīd iti vyāṅparibhyo nama iti parasmaipadaṃ

vacanam eva kuruvindaṃ maṇiśastrādīnām uttejanadravyam_ ||

|| iti haravijaye viṣamapadoddyote ṣṭamas sargaḥ ||