Kāvyamālā 22, OCR KOCR Kāvyamālā from OCR-Here only canto 3 Ratnākara Alaka Haravijaya Viṣamapadoddyota [Sanskrit in Latin script.] Digital unclear [record of ownership] [how it was acquired] Peter Pasedach

aṣṭamaḥ sargaḥ |

itthaṃ gaṇādhipatikopakṛśānuśānti- hetor ivendumaṇihāralatāguṇeṣu | muñcatsu śaṃkarakirīṭakarālacandra- khaṇḍāṃśupātavaśataḥ śucivārivarṣam || 1 ||

ittham ityādi pañcabhiḥ kulakam_ | gaṇādhipatiśabde ‘svāmīśvarādhipati—’ iti vihitāyāḥ ṣaṣṭhyāḥ ‘pratipadavidhānā ca ṣaṣṭhī na samasyate’ iti samāsapratiṣedho na vartate | ‘dāyādyaṃ dāyāde’ iti prakṛtisvaratvena tadanityatvasya jñāpitatvāt_ | apare punar ācakṣate—saptamī bādhikā mā bhūd iti śeṣalakṣaṇaiva ṣaṣṭhī tena pratiprasūyata iti nāsti tasyāḥ pratipadaṃ vidhānam iti | hārā eva latāḥ | tadākṛtitvāt_ | karālo bahalaprabhaḥ || 1 ||

prālambamauktikaparisphuradaṃśujāla- jyotsnātapacchuraṇapāṇḍuritāntarāsu | pītāripakṣaśaśiśubhrayaśaḥsvivāsi- yaṣṭiṣv anekabhaṭapāṇitalasthitāsu || 2 ||

prālamba āprapadīno hāraḥ || 2 ||

māṇikyakandukam amandaravīndubimba- śobhādharaṃ karatalāgravivartanābhiḥ | ālānitasya bhujakalpatarau vidhāna- piṇḍaṃ diśann iva parākramakuñjarasya || 3 ||

māṇikyakanduka eva vidhānapiṇḍaḥ karibhojanakavalaḥ | ālānito nibaddhaḥ || 3 ||

paryaṅkabandhaghaṭanāvikaṭena kāla- kāyaśriyā viṣadhareṇa parītamūrtiḥ | paryantavarti dalitāñjanadhūlipuñja- sacchāyasindhuparikhakṣitimaṇḍalaśrīḥ || 4 ||

parītā parivalitā || 4 ||

ākṛṣya kālamusalo musalaṃ salīla- m āmāṃsalāṃsaśikharaskhaladuttarīyaḥ | vākyaṃ nirargalamudāharadabhranāda- sāśaṅkatāṇḍavitaṣaṇmukhanīlakaṇṭham || 5 ||

5 ||

(pañcabhiḥi kulakam_)

yeṣām avastuviṣayaḥ prathitaḥ kilātma- lābhaḥ parasparakṛtaḥ plavamānavṛttiḥ| dūraṃ vyatītya nikhilān khalu tān vikalpā- ñ śabdāṃś ca yaḥ sthitim asaṃkaramūrtir āpat||6||

yeṣām ityādikam ekādaśabhiḥ kulakam_ | yeṣāṃ śabdavikalpānāṃ parasparaṃ vikalpaiḥ śabdānāṃ śabdaiś ca vikalpānāṃ kṛtaḥ svarūpalābhaḥ kila avastuviṣayo na vastusaṃsparśī pratītaḥ | vastugatānvayavyatirekān anuvidhānād eva plavamānavṛttir arthabahiṣkṛtatvād uparīva vastuno bhraman_ | itthaṃ ca ‘vikalpayonayaḥ śabdā vikalpāḥ śabdayonayaḥ | teṣām anyonyasaṃbandhenārthaṃ śabdāḥ spṛśanty amī ||’ iti | anyasyāpi vastunaḥ sakalavikalpadhvaniviṣayābhāvād īśvarasya tatpratipādanayā kā praśaṃseti ced āha—dūram iti | sarvātmanetyarthaḥ | anyad dhy upādhimukhena prakārāntareṇa vā kenacic chabdavikalpair gocarīkriyate | devas tu teṣāṃ na kathaṃcid api kadācid viṣayaḥ | vikalpaḥ śabda evāntaḥsaṃkalparūpaḥ | asaṃkaramūrtiḥ sattvarajastamobhir asaṃkīrṇarūpaḥ | nirguṇatvāt_ || 6 ||

yenāsakṛtpralayakālaniśāvatāra- prārabdhatāṇḍavanirargalaḍambareṇa | utkṣiptam ambaram ivāparamūḍhasāṃdhya- rāgaṃ vinirgaladasṛgdvipacarma babhre || 7 ||

yenāmbaraṃ vasanam ibhacarma babhre bhṛtam_ | aparam ambaram ākāśam iva || 7 ||

yasyābhrasindhusalilormighaṭāsamīra- paryastamūlaparivartikirīṭacandram | chedābhiyuktakarajāgram ivaiti lakṣmī- m adyāpi mūrdhni parameṣṭiśiraḥkapālam || 8 ||

mūlaṃ kapālasyādhastano deśaḥ kaṇṭhasthānam_ | tatra parivartī samantāt tiṣṭhan mukuṭendur yasya | ata evādyāpi kapālasya nakhāgracchedasaṃbhāvanā || 8 ||

yasyādrirājasutayā ratimaṇḍaleṣu vinyastayāvakarasaḥ karajaḥ salīlam | helāvilūnanalināsanavaktranāla- viṣyandisāndrarudhirārdra ivāluloke || 9 ||

ratisamaye gauryā maṇḍanārtham arpitālakaraso nakho yasya tathāluloke dṛṣṭaḥ || 9 ||

saṃdhyāsu yasya nayanāgniśikhāsahasra- sīmantyamānatimiraṃ suravartma dhatte | paryantavartisalilasphuradaurvavahni- hetiprakāśakapiśodarasindhulīlām || 10 ||

sīmantyamānaṃ dvidhā kriyamāṇam_ || 10 ||

yasyordhvalocanam anindhanadhūmarāśi- r adhyāsta etad anapekṣitareṇulakṣmā | akṣuṇṇa eva dahanaḥ skhaladuttamāṅga- gaṅgājalokṣaṇaśamānuguṇetarārciḥ || 11 ||

reṇulakṣmā vāyuḥ | akṣuṇṇo 'pūrvaḥ | jalokṣaṇenopaśāntāv anuguṇetarā ananuguṇā arciṣo jvālā yasya || 11 ||

yasya vyalokyata suraiḥ puradāhakāle helordhvakṛṣṭam abhisaṃhitasāgnibāṇam | bāṇāsanaṃ saralasaṅgabhujaṃgaghoṇa- bhāsvattṛtīyanayanabhrukuṭīkarālam || 12 ||

saralasaṃgatanāsaṃ tadūrdhvanayanaṃ tatsaṃbandhibhrukuṭivatkarālaṃ bhīṣaṇam_ | atra bāṇasya ghoṇopamānam_ | bhāsvannayanam agneḥ | dhanuṣaś ca bhrukuṭiḥ || 12 ||

līlākirātavapuṣo dadṛśe śarīra- cchāyā ca yasya rabhasena vanecaraughaiḥ | antarnigūḍhagalagocarakālakūṭa- kūṭaprabhāpariṇater iva mecakaśrīḥ || 13 ||

13 ||

mukte 'pi kāraṇakirātavapuṣyudagni- netraprabhāruṇitamauktikahāralekham | yasyādrirājaduhitābhimukhī babhāra guñjāphalasragupagūḍham iva stanāgram || 14 ||

guñjā raktikā || 14 ||

mādhuryam akṣataguṇaṃ dadhataṃ rasasya saṃkṣobhitākhilasurāsuracakravālam | akṣuṇṇam eva makaradhvajam ūrdhvacakṣu- r aurvānalaḥ sapadi yasya vibhor adhākṣīt || 15 ||

yasyordhvacakṣur evaurvānalo makaradhvajaṃ kāmam akṣuṇṇaṃ samastam eva dadāha | rasasya śṛṅgārahāsyāder mādhuryaṃ ramaṇīyatā | aurvānalo 'pi makaradhvajam abdhiṃ bhasmasād akarot_ | evaṃguṇatvād apūrvam akṣuṇṇam_ | samudro hi lavaṇarasaḥ surāsuraiḥ kṣobhito na madhurarasas teṣāṃ kṣobhayitā | rasas toyam api || 15 ||

na spṛśyate 'pi kamalaprabhavo yadīya- māyākavāṭapuṭapāṭanapāṭavena | asmin prabhau tribhuvanasya nikāraleśa- saṃbhāvanāpi kurute parato 'nutāpam || 16 ||

māyaiva kavāṭapuṭaṃ paṭṭakadvayam_ | parataḥ śatroḥ | nikāraḥ paribhavaḥ | tatkaṇikāsaṃbhāvanāpy asmin bhuvanapatau saty anutāpaṃ kurute | naiva karotīti kākuprayogaḥ || 16 ||

(ekādaśabhiḥ kulakam_)

asyāhave ka iva śūlam idaṃ saheta śākhānalakvathanaduḥsthitasāgarāmbhaḥ | bibhrajjagatkavalanotthitakālarātri- kopotkaṭabhrukuṭibhaṅgabhayaṃkaratvam || 17 ||

śākhāḥ śūkāḥ || 17 ||

etatkarāspadam arālaśikhākarāla- śākhāntarālataralānalavisphuliṅgāḥ | etasya muñcati jagatkṣayakālavahni- bījacchaṭā iva diśo daśa śārayantīḥ || 18 ||

sphuliṅgāśabdaḥ strīliṅgo 'py agnikaṇavācakaḥ || 18 ||

paśyatsu bhītividhuraṃ vibudhādhipeṣu tīkṣṇāgrakoṭikarajakrakacena kopāt| asyottamāṅgam aravindasado 'py amanda- m ucchindataḥ sadasi kaḥ pratibandhako 'bhūt||19||

aravindasatkamalāsanaḥ || 19 ||

daṃṣṭrākarālamukhakaṃdarakoṭibhāga- helāvidāritagajāsuraghoramūrtiḥ | pañcānanatvam anaghaṃ surasiṃha eṣa cūḍāśaśāṅkakalikāsaṭayā bibharti || 20 ||

pañcānanatvaṃ sadyojātādipañcavaktratvaṃ siṃhatā ca | surasiṃhaḥ suraśreṣṭhaḥ surasadṛśaś ca siṃhaḥ kesarī || 20 ||

asya sthitā śirasi śekharacandrakhaṇḍa- saṃparkaśītataratuṅgataraṅgabhaṅgā | uddāmadhāmaraviśoṣitasaptasindhau saṃśoṣam eti na jagatpralaye 'pi gaṅgā || 21 ||

21 ||

asya kṣayeṣv alikalocanatīvravahni- tāpasphuṭatkanakakarparadarpaṇāgre | vispaṣṭam adritanayā vadanaṃ vilokya padmāsanāṇḍam akhilaṃ saphalīcakāra || 22 ||

alikaṃ lalāṭam_ || 22 ||

saṃvartakālarajanīṣu vijṛmbhamāṇa- m asyālimecakaruci sphurad etad āsyam | viśvaṃ viśatpralayam eti tad andhakāra- bījāyamānam abhito diśi dakṣiṇasyām || 23 ||

saṃvartakālaḥ kalpāntas tadrajaniṣu | kṛṣṇatvāt tāsāṃ rajanīnām andhakārasya bījam iva dakṣiṇadiggatam etadīyam āsyam aghorākhyaṃ praviśadviśvaṃ pralayam eti kṣīyate || 23 ||

dūre 'thavaiṣa viṣayīkṛtasaptaloka- duḥkhānalaprabhavabhāvavikāraśūnyaḥ | āstām aśeṣam ahadādiviśeṣaniṣṭha- viśvodayasthitivināśadaśaikahetuḥ || 24 ||

bhāvavikārāḥ ṣaṭ_ janmādayaḥ | mahadādayo viśeṣā buddhyādayo vikārā ity asakṛd uktam_ || 24 ||

lakṣmīm apūritapadatraya eva daitya- nāthasya saṃprati baler iva śārṅgapāṇiḥ | paśyatsu dānavabhaṭeṣv aham ākṣipāmi cakrāṃśupiñjaritapīvarabāhudaṇḍaḥ || 25 ||

trīṇi padāni kramā yāvan na paryante tāval lakṣmīm abhiharāmīty atilāghavasyoktiḥ | padatrayaṃ bhūrbhuvaḥsvalakṣaṇam api || 25 ||

(yugalakam_)

kṣundan ripor vighaṭamānadṛḍhāsthisaṃdhi- bandhāṃś camūparivṛḍhānahamūḍharīḍhaḥ | kālasya kiṃ musalatām adhunā vidhāya nāmno bibharmi yudhi tatpuruṣārthatattvam || 26 ||

camūparivṛḍhāḥ senāpatayaḥ | rīḍhā avajñā | prahāra ity anye | he tatpuruṣa tatpuruṣākhyamukha | tatpuruṣaśabdo 'tra viṣaye 'rśaādyajantaḥ | nāmno 'rthatattvam arthaparamārtham anvitārthatvaṃ nāma kim udvahāmi | ripukṣodena kālamusalatākaraṇāt_ | yadi vā nāmno 'nvitatvād āgataṃ tadatisubhagaṃ puruṣārthasya pauruṣasya tattvaṃ kiṃ vahāmīti yojyam_ | atha ca kālasya musalatāṃ kṛtvā kālamusala iti tatpuruṣanāmnaḥ samāsasyārthatattvaṃ bibharmīty uktam_ | kālasya musala ity evaṃ kālamusala iti ṣaṣṭhīsamāsaḥ || 26 ||

paryantavartijalarāśitaraṅgabhaṅga- cīnāṃśukāracitacañcalacīracihnam | kṣmāmaṇḍalaṃ karagṛhītasumerudaṇḍo līlātapatram iva kiṃ sahasoddharāmi || 27 ||

cīrāṇi khaṇḍāḥ || 27 ||

diksundarīr upadihānam ahānibhāgbhi- r acchācchacandanarasair iva māṃ yaśobhiḥ | paśyantu saṃprati bhaṭā dṛḍhapārṣṇighāta- paryastahemagiribhagnasurārisaṃstham || 28 ||

upadihānaṃ limpantam_ | pārṣṇiprahārapatite sumerau vināśitā daityānāṃ saṃsthā sthitir yena || 28 ||

eko bhujaḥ sarasacandanapaṅkadigdhaḥ kartuṃ kṣamo virahiṇīr mama dakṣiṇo 'yam | kampākulā malayavāyurivātatāyi- nārīlatā galitabāṣpakaṇaughapuṣpāḥ || 29 ||

dakṣiṇo dakṣiṇadikpravṛtto 'pi | ātatāyī ripuḥ || 29 ||

dikcakravālarabhasagrahaṇapragalbha- daityāndhakāranikaravyavadhānamagnām | bhāsvān ivāśu divasacchavim uddharāmi jiṣṇoḥ śriyaṃ rudhirapāṭalamaṇḍalāgraḥ || 30 ||

jiṣṇur indraḥ | maṇḍalāgraḥ khaḍgaḥ | maṇḍalasya bimbasyāgraṃ mukham_ || 30 ||

svedacchaṭārdrakarapiṣṭakarālahāra- dhūlicchaṭārudhiracandanapaṅkacarcāḥ | neṣyanti śoṣam acirān maruto mamāri- bandīkarāvadhutacāmaramaṇḍalotthāḥ || 31 ||

31 ||

kampākulībhavad anekapalokapāla- pālīkapāladalanotpulakaṃ kapolam | eko 'pi kopakapilaṃ dadhadutkṛpāṇa- pāṇiḥ kṛṇomi karuṇākṛpaṇo 'ricakram || 32 ||

anekapeṣu gajeṣu avasthitāyā lokapālapaṅkteḥ kapālapāṭanenodgatapulakaṃ kapolaṃ bibhrad ahaṃ kampākulībhavad aricakraṃ kṛṇomi hinasmi | ‘kṛñ_ hiṃsāyām_’| karuṇayā kṛpaṇo daridraḥ | dayārahita ityarthaḥ || 32 ||

gāmbhīryaśāliṣu raṇāmburuhākareṣu muktvā guṇān bhavati kiṃ karalagnam anyat | paṅkāvilā bisalatā iva daityarāja- senā vṛṣāṅka mama khaṇḍayato viśaṅkam || 33 ||

muktveti samānakartṛkatvābhāvāt_ ktvāpratyayaś cintyaḥ | anye tv āhuḥ—muktveti ktvāntapratirūpako 'yaṃ nipāto vinārthaḥ | guṇān muktvā vinetyarthaḥ | tadyoge ca guṇān iti dvitīyā | ‘hā pratiyogeṣu ca dṛśyate’ iti dṛśigrahaṇāt_ | yathā—‘tam ṛte hāram alimlucaṃ vihaṃgam_’ iti | guṇāḥ śauryādayas tantavaś ca | karalagnam upanataṃ hastapatitaṃ ca || 33 ||

saṃrambhiṇo mama vidhūtatamālakhaṇḍa- cchāyāsu dānavavarūthavatīṣu saṃkhye | nistriṃśayaṣṭiṣu nidāgharucer ivāsu tejo 'dhunā sphuratu tigmatarapratāpam || 34 ||

varūthavatyaḥ senās tāsu kṛṣṇatvād avajitatamāladyutiṣu madīyaṃ saṃprati tejaḥ parisphuratu | raver ivāsilatāsu | pratāpa ātapo 'pi || 34 ||

bibhraty abhīkṣṇam atiśāyi hi saukumāryaṃ śaktā na kaṇṭakakṛtāṃ kṣatim eva soḍhum | vismāpinī vinidadhātu niśātakhaḍga- dhārāpathena padam askhalitaṃ na lakṣmīḥ || 35 ||

lakṣmīrasidhārāpathena padaṃ na nidadhātu kṣipatv eva | kaṇṭakāś caurasuvarṇakārādayaś cāṇakyoktāḥ | yā ca saukumāryāt kaṇṭakakṣatam api na sahate khaḍgadhārāpathe ca padam arpayati sāvaśyaṃ vismayahetuḥ || 35 ||

dvāri śriyo mama bhujārgaladaṇḍa eṣa niḥsyandatāṃ nayatu saṃprati saṃprahāre | anyonyam āttaghaṭanāvatanū kavāṭa- paṭṭāv ivobhayavarūthavatīniveśau || 36 ||

śriyo dvāri praveśanopāye raṇe madbhujārgala evobhāv api svaparasaṃbandhinau senāniveśau niścalatāṃ nayatu | palāyananirodhāt_ | dvāre cārgalābandhena paṭṭakadvayaṃ niścalīkriyate || 36 ||

līlāvarāha iva nirvarapīvarāṃsa- kūṭasphuratpravikaṭāṅgada eṣa bāhuḥ | paryastakāñcanagiriḥ kṣapayan vipakṣā- n ujjṛmbhatāṃ mama navāmbudamecakaśrīḥ || 37 ||

nirvaro 'nanyasadṛśaḥ | nirgato vara utkṛṣṭo yasmāditi kṛtvā || 37 ||

anyonyamatsaradurutsahabāhudaṇḍa- darpodayoddhurasurāsurakṛṣyamāṇām | lakṣmīm upendra iva mandaraśailamūrti- m ekaḥ karomi bhujapañjarasaṃnibaddhām || 38

38 ||

svacchaṃ yaśonivaham āvahatu trilokī- līlātmadarśam acireṇa viśeṣato me | saṅgrāmadhāmanihatātanubāhudaṇḍa- darpoddhatāhitacitārajasaiva hastaḥ || 39 ||

mama karas trilokyā mukurabhūtaṃ yaśonivaham ahitānāṃ citārajasaiva vimalaṃ karotu || 39 ||

śaknoty anugraham abhīkṣṇam apagrahaṃ ca kartuṃ mahān hi mahataḥ samaye mahasvī | bhānuḥ kṣaye viparipūrayatīndum āśu vicchāyatāṃ ca nayati prasabhaṃ prabhāte || 40 ||

apagraho nigrahaḥ || 40 ||

ambhodarājimalinātanukālakūṭa- lekheva manmatharipoḥ samavartisīmā | kaṇṭhagrahaṃ samaravartmani pūrvadeva- nāthasya saṃprati karotu mamāsiyaṣṭiḥ || 41 ||

samavartino yamasya sīmā mārgaḥ | kaṇṭhagraham āliṅganam api || 41 ||

te kūṭaśalmaliviśaṅkaṭakaṇṭakaugha- tīkṣṇāgraniṣṭhuranikartunikṛttakaṇṭhāḥ | nālokitā prabhuvipattir itīva nātha nṛtyantu saṃbhṛtamudaḥ samare kabandhāḥ || 42 ||

kūṭaśalmalir narakasaṃbhavī taruviśeṣaḥ | yantrakṣepyaḥ praharaṇaviśeṣa ity anye | tatkaṇṭakavattīkṣṇāgreṇa nikartunā khaḍgena nikṛttakaṇṭhāś chinnaśirasaḥ || 42 ||

āyodhane śravaṇatālavidhūtakumbha- sindūradhūliparipāṭalitaṃ madāmbhaḥ | muñcantu śoṇitam iva pratipakṣacakra- senāvināśapiśunaṃ gajagaṇḍameghāḥ || 43 ||

43 ||

tasyādhunaiva piśitāśanalobhalagna- helollasadvikaṭakaṅkamukhaiḥ śarīrāt | ākṛṣṭaśaktaśakalaughaśalākam astu sānāthyalagnam iva nātha śakuntacakram || 44 ||

kaṅkāḥ pakṣiviśeṣāḥ | tanmukhaiḥ śarīrād ākṛṣṭāḥ śastraśakalaughāḥ śalākāś ca kāṇḍaphalakāni yena tathāvidham adhunaivāstu vihagavṛndam_ | sānāthyam upakāraḥ | yaś copakārapravṛttaḥ sa duḥkhitasya kaṅkamukhaiḥ śalyoddharaṇabhāṇḍais tatkṣaṇam eva śalyoddharaṇaṃ karoti || 44 ||

kiṃ vā mayā bhuvanakānanasīmadāha- dāvāgnayo ripucamūcamarīmṛgendrāḥ | tiṣṭhanty amī ditijarājasamijjayaśrī- keśagrahotsukakarās tava deva yodhāḥ || 45 ||

samit saṅgrāmaḥ || 45 ||

kharvīkṛtādrijalanirbharavārigarbha- gambhīrabhairavaravolbaṇavāraṇāsu | nirvarṇyatāṃ samaranirvaravīrabhadra- durvāratā varada vairivarūthinīṣu || 46 ||

he varada, vīrāṇāṃ bhadrā jayahetur durvāratā nirvarṇyatām avalokyatām_ | vārigarbho jaladaḥ || 46 ||

śatrūttamāṅgaśakalīkṛtim ucyamāna- raktāmbusekasukumāratarād abhīkṣṇam | khaḍgālavālavalayāt saśilīmukhaugha- saṅgrāmakānanatale ciram ullsantī || 47 ||

khaḍga evālavālaṃ sekajalādhāraḥ | śilīmukhā bhramarāḥ śarāś ca || 47 ||

āśritya śūrabhujapādapam indugaura- cchāyaṃ yaśaḥ kusumarāśim upādadhānā | vistāriṇī phalabharaprasavaikahetu- r lakṣmīlatā sapadi vṛddhim upaitu nūnam || 48 ||

phalam aiśvaryam api || 48 ||

(yugmam_)

tejasvinaḥ samuditāḥ sphuṭam ekam eva dhuryāvalambanam ihojjvalayanti kāryam | saṃhārakālasaviśeṣaruco 'titīvra- m uṣṇatviṣo dinam ivodayadurnirīkṣyāḥ || 49 ||

dhuryāvalambanaṃ pradhānāśritaṃ kāryaṃ yadyapy ekaikasya karaṇakṣamaṃ tathāpi bahavaḥ samuditās tadujjvalayantpy uddīpayanti | vāsaram iva ravayaḥ | dhuryā ravirathaturagā api | saṃhāro ripukṣayo 'pi | udaya utsāho 'pi || 49 ||

ākarṇanākulaghanadvhanimohamanda- mandākinīpulinamandirarājahaṃsam | ākopakampitasurāsuracakravāla- m uktveti kālamusalo vacanaṃ vyaraṃsīt || 50 ||

mandā nirutsāhāḥ | vyaraṃsīd iti ‘vyāṅ_paribhyo ramaḥ’ iti parasmaipadam || 50 ||

sa vacanakuruvindavyañjitoddāmadhāma- vyatikaragurubhāsvaccittaratnas tad āsīt | sadasi gaṇapatīnāṃ sūcitāntarvivakṣā- sphuradadharapuṭānāṃ vaktravinyastaddṛṣṭiḥ || 51 ||

vacanam eva kuruvindaṃ maṇiśastrādīnām uttejanadravyam_ || 51 ||

atha sakalatadīyorjasvivākyaprapañca- śravaṇapulakitāṅgo vīralokaś cacāla | upanataraṇalīlāniścayāsphālitāṃsa- sphuṭitaruciraratnacchāyakeyūrabāhuḥ || 52 ||

52 ||

iti śrībālabṛhaspatyanujīvino vāgīśvarāṅkasya vidyādhipatyaparanāmno mahākave rājānaka śrīratnākarasya kṛtau ratnāṅke haravijaye mahākāvye kālamusaladaṇḍavyāhṛtivarṇano nāmāṣṭamaḥ sargaḥ |

iti rājānakajayānakasūnor alakasya kṛtau haravijayaviṣamapadoddyote 'ṣṭamaḥ sargaḥ ||