Jinabhadrasurijñānabhaṇḍāra Jaisalmer 408 J Jaisalmer 408. XXX FIX HEADER XXX Ratnākara Haravijaya Sanskrit in Devanāgarī script. HV-only ba and va not distinguished. 1228 Patan Peter Pasedach

[floral] || cha ||

itthaṃ gaṇādhipatikopakṛṣānuśāṃti- hotāriveṃdumaṇihāralatāguṇeṣu| muṃcatsu śaṃkarakirīṭakarālacaṃdra- khaṃḍāṃśupātavaśataḥ śucivārivarṣaṃ|| prālaṃbamauktikaparisphuradaṃśajāla- jyāghātapacchuraṇapāṃduritāṃtarāsu| pītāripakṣaśaśiśubhrayaśaḥsvivāsi- yaṣṭiṣvanekabhaṭapāṇitalasthitāsu|| māṇikyakaṃdukamamardanaveṃdubiṃba- śobhādharaṃ karatalāgravivarttanābhiḥ| ālānitasya bhujakalpatarau vidhāna- piṃḍaṃ diśaṃ niva parākramakuṃjara¦꣹sya|| paryaṃkabaṃdhaghaṭanāvikaṭena kāla- kāyatviṣā viṣadhareṇa parītamūrttiḥ| paryaṃtavartti dalitāṃjanadhūlipuṃja- sacchāyasiṃdhupariṣakṣitimaṃḍalaśrīḥ|| āmṛśya kālamusalo musalaṃ salī- māmāṃsalāṃsaśikharaskhaladuttarīyaḥ| vākyaṃ nirargalamudāharadatranāda- śāsaṃkatāṃḍavikaṣanmu|khanīlakaṃṭhaṃ|| yeṣām avastu viṣayaḥ prathitaḥ kilātma- lābhaḥ parasparakṛtaḥ꣹ ꣹plavamānavṛttiḥ|¦ dūraṃ vyatītya nikhilān khalu tān vikalpāṃ| śabdāśrayasthitimasaṃkaramūrttirāt|| yenāsakṛtpralayakālanisāvavāra- prārabdhatāṃḍavanirargaladuṃbareṇa| utkṣiptam aṃbaram ivāparamūḍhasāṃdhya- rāgaṃ vinirgaladamṛgdvipacarmmababhre|| yasyātra siṃdhusalilormmighaṭāsamīra- paryastamūlaparivarttikirīṭacaṃdraṃ chedābhiyuktakarajāgram ivaiti lakṣmī- madyāpi mūrtti parameṣṭiśiraḥkapālaṃ|| yasyādrirājasutayā ratimaṃḍaneṣu vinyastayāvakarasaṃ karajaḥ salīlaṃ| helāvilūnanalināsanavaktranāla- viṣyaṃdisārdrarudhirārdra ivāluloke|| saṃdhyāsu yasya nayanāgniśikhāsahasra- sīmaṃtyamānatimiraṃ suravartma dhatte| paryanuvarttisalilasphuradaurvvavahni- hetiprakāśakapisodarasiṃdhulīlāṃ||10 yasyordhvalocanamaniṃdhanadhūmarāśi- radhyāsta etadanapekṣitareṇulakṣmā| akṣunna eva dahanaḥ skhaladuttamāṃga- gaṃgājalekṣaṇasamānuguṇetarārciḥ|| yasya vyalokyata suraiḥ puradāhakāle helordhvakṛṣṇam abhisaṃhisāgnibāṇa| bāṇāsanaṃ saralasaṃgatataṃtughoṇa- bhāsvattṛtīyanayanabhrukuṭīkarālaṃ|| līlākirātavapuṣo dadṛśe śarīra- chāyā ca yasya rabhasena vanecaraughaiḥ| aṃtarnnigūḍhagalagocarakālakūṭa- prabhāpariṇater iva mecakaśrīḥ|| mukte 'pi¦ kāraṇakirātavapuṣyadagni- netraprabhāruṇitamauktikahāralekhaṃ| yasyādrirājaduhitābhimukhī babhārāa guṃjāphalasragupagūḍham iva stanāgraṃ|| lāvaṇyamakṣataguṇaṃ dadhatī rasasya saṃkṣobhitākhilasurāsuracakravālaṃ| akṣuṇṇam eva makaradhvajam ūrddhvacakṣu- raurvvānaśaḥ sapadi yasya vibhor avākṣīt|| na spṛśyate 'pi kama¦laprabhavo yadīya- māyākapāṭapuṭapāṭanapāṭavena| asmin prabhau tribhuvanasya nikāralekha- saṃbhāvanāpi parataḥ kurute 'nutāpaṃ||

kulakaṃ||

asyāhave ka iva śūlam idaṃ saheta- śākhānalakvathanadusthitasāgarāṃbhaḥ| bibhrajjagatkavaleanotthitakālarātri- kopotkaṭābhrukuṭibhaṃgabhayaṃkaratvat| etatkarāspadamarāla¦śikhākarālā- śākhāṃtarālataralāmalavisphuliṃgaṃ| etasya muṃcati jagatkṣayakālavahni- bījacchaṭā iva diśo diśa sārayaṃtī|| paśyatsu bhītividhuraṃ vibudhādhipeṣu tīkṣṇāgrakoṭikarajakrakacena kopāt| asyottamāṃgamaraviṃdasado 'py amaṃdam ucchiṃdataḥ sadasi kaḥ pratibiṃbake 'bhūt|| daṃṣṭrākarāla¦mukhakaṃdarakoṭibhāga- helāvidāritagajāsuraghoramūrttiḥ| paṃcānanatvamanaghaṃ surasiṃha eṣa cūḍāśasāṃkakalikāsaṭayā bibhartti||20 asya sthitā śirasi śekharacaṃdrakhaṃḍa- saṃparkkaśītataratuṃgataraṃgabhaṃgā| uddāmadhāmaravisoṣitasaptasiṃdhau saṃśoṣameti na jagatpralaye 'pi gaṃgā|| asya kṣayeṣvalikalocanatīvravahni- tāpasphuṭatkaṇakakarpparadarppaṇāgre| nīhāraśailatanayā vadanaṃ vilokya padmāsanāṃḍamakhilaṃ saphalīcakāra|| saṃvarttakālarajanīṣu¦ vijṛmbhamāṇam asyālimecakarucira sphuradetadāsyāṃ| viśvaṃ visatpralayameti tadāṃdhakāra- bījāyamānamabhito diśi dakṣiṇasyām|| viśvaṃ visatpralayameti ta¦dāṃdhakāra- bījāyamānamabhito diśi dakṣiṇasyām|| dūre 'thavaiṣa viṣayīkṛtasaptaloka- duḥkhānalaprabhavabhāvavikāraśūnyaḥ| āstāmaśeṣamahadā¦diviśeṣaniṣṭha- viśvodayasthitivināśadaśaikahetuḥ|| lakṣmīmayūritapadatraya eta daitya- nāthasya saṃprati baler iva śārṃgapāṇiḥ| paśyatsu dānavabhaṭeṣvahamākṣipāmi cakrāṃśupiṃjaritapīvarabāhudaṃḍaḥ|| kṣuṃdanṛporvvighaṭamānadṛḍhāsthisaṃdhiṃ baddhāś camūparivṛḍhāṃ nahamūḍharīha| kālasya kiṃ musalatāmadhunā vidhāya¦ ꣹nāmno bibharmmi yudhi tatpuruṣārthatatvaṃ|| paryaṃtalaṃbijalarāśitaraṃgabhaṃga- cīnāṃśukāracitacaṃcalacīracihnaṃ| kṣmāmaṃḍalaṃ karagṛhītasumerudaṃḍo līlātapatram iva kiṃ sahasoddharāmi|| diksuṃdarīr upadihānamahānibhāgbhir acchācchacaṃdarasaividhamo yaśobhiḥ| paśyaṃtu saṃprati bhaṭā dṛḍhapārṣṇighāta- paryastahemagiribhagnasurārisaṃsthaṃ|| eko bhujaḥ sahasacaṃdanapaṃkadigdhaḥ kartuṃ kṣamo virahinīrmama dakṣiṇo 'yaṃ| kampākulā malayavāyur ivātatāyi- nārīlatā galitabāṣpakaṇoghapuṣpāḥ|| dikcakravālarabhasagrahaṇapragalbha- daityāc cakāranikaravyavadhānalagnāṃ| bhāsvānivāśu divasacchavimuddharāmi jiṣṇoḥ śriyaṃ rudhirapāṭalamaṃḍalāgraḥ||30 svedacchaṭārdrakarapiṣṭakarālahāra- dhūlicchaṭārudhiracaṃdanapaṃkacarcāḥ| neṣyaṃti śoṣamacirānmaruto mamāri- baṃdīkarāvadhutacāmaramaṃḍalorthāḥ|| kaṃpākulībhavadanekapalokapāla- pālīkapāladalanotpulakaṃ kapolaṃ| eko 'pi kopakapilaṃ dadhaduḥkṛpāṇa- pāṇiḥ kṛṇomi karuṇāḥ kṛpaṇo 'ricakraṃ|| gāṃbhīryaśāliṣu raṇāṃburuhākareṣu muktāguṇān bhavati kiṃ karalagnamanyat| paṃkāvilā biśalatā iva daityarāja- senā vṛṣāṃka mama khaṃḍayato viśaṃkaṃ|| saṃraṃbhito mama vidhūtatamālakhaṃḍa- chāyāsu dānava¦varūṣavatīṣu saṃkhye| nistriṃśayaṣṭiṣu nidāgharucer ivāsu tejo 'dhunā sphuratu tigmatarapratāpaṃ|| bibhraty atīkṣṇam atiśāyi ca saukumāryāṃ śaktā na kaṃṭakakṛtāṃ kṣatim¦ eva śoḍhuṃ| viśmāpinī vinidadhāti niśātakhadga- dhārāpathena madamaskhalito na lakṣmīḥ|| dvāraśriyo mama bhujārgaladaṃḍa eṣa niṣpaṃdatāṃ nayatu saṃprati saṃprahā¦re| anyonyamattaghaṭanāvatamū kavāṭa- paṭṭāvidhobhayavarūṣavatīniveśau|| līlāvarāha iva nīvarapīvarāṃśa- kūṭapravikaṭādgada eṣa bāhuḥ| paryastakāṃcanagirikṣapayanvipakṣaṃ| mujjṛṃbhatāṃ mama navāṃbudamecakaśrīḥ|| anyonyamatsaradurutsahabāhudaṃḍa- darppodayoddhurasurāsurakṛṣyamāṇaṃ| lakṣmīṃ mupeṃdra iva maṃdaraśailamūrtti- mekaḥ karomi bhujapaṃjarasanniruddhāṃ|| svacchaṃ yaśonivahamāvahatu trilokī- līlātmadarśamacireṇa viśeṣato me| saṃgrāmadhāmanihatānanubāhudaṃḍa- darppo¦ddhatā iha citārajasaiva hastaḥ|| śakrony anugraham abhīkṣṇam apagrahaṃ ca nūnaṃ mahāhimahataḥ samaye mahasvī| bhānuḥ kṣaye viparipūrayaṃtīdumāśu cicchāyatāṃ ca na¦yati prasabhaṃ prabhāte||40 astodarājimalinānanukālakūṭa- lekheva manmatharipoḥ samavarttisīmā| kaṃṭhagrahaṃ samaravartmani pūrvvadeva- nāthasya saṃprati karotu mamāsiyaṣṭiḥ|| te kūṭaśālmaliviśaṃkaṭakaṃṭaghogha- tīkṣṇaāgraniṣphuranikartunikṛttakaṃṭhāḥ| nālokitā prabhuvipattiritīva nātha nṛtyaṃtu saṃbhṛtamudaḥ samare kabaṃdhāḥ|| āyodhane śravaṇatālavidhūtakuṃbha- siṃdūradhūliparipāṭalitaṃ madāṃbhaḥ| muṃcaṃtu śoṇitam iva pratipakṣacakra- senāvināśapiśu¦naṃ gajagaṃḍameghāḥ|| tasyādhunaiva pisitāsanalobhalagna- helollasadvikaṭakaṃkamukhaiḥ śarīrāt| ākṛṣṭaśastraśakalaughaśalākamāśu sānāthyalagnam iva¦ ꣹nātha śaṃkukucakraṃ|| kiṃ vā mayā bhuvanakānaranasīmadāha- dāvāgnayo ripucamūcamarīmṛgeṃdrāḥ| tiṣṭhaty amī ditijarājasamijjayaśrī- keśagrahotsukadhiyastava vīrayodhāḥ|| ¯cīkṛtādrijalanirbbharavārigarbha- gaṃbhīrabhairavaravolbaṇavāraṇāsu| nirvvarṇṇyatāṃ samaranirvvaravīrabhadra- durvvāratā varada vairivarūthinīṣu|| śatrūttamāṃgakaluṣīśatamucyamāna- raktāṃbusekasukumāratanādabhīkṣṇaṃ| khadgālavālavalayātmaśilīmukhaugha- saṃgrāmakānanatale ciramullasaṃtī|| āsṛtya śūrabhujapādapam iṃdugaura- cchāyaṃ yaśaḥ kusumarāśimupādadhānā| vistāriṇā phalabharāprasavaikahetur lakṣmīlatā sapadi vṛddhim upaiti nūnaṃ|| tejasvinaḥ samuditāḥ sphuṭam ekam eva dhuryāvalaṃbanam ihojjvalayaṃti kāryaṃ| saṃhārakālasaviśeṣaruco 'titīvram uṣṇatviṣo dinam ivodayadurnnirīkṣāḥ|| āka¦rṇṇanākulaghanadhvanimohamarmma- maṃdākinīpulinamaṃdirarājahaṃsaṃ| ākopakaṃpitasurāsuracakravālam uktveti kālamusalo vacanaṃ vyaraṃsīt||50 sa vacanakurudhirmmavyaṃjitodrumadhāma- vyatikaragurubhāsvaścittaratnastadāsīt| sadasi gaṇapatīnāṃ vaktravinyastaddṛṣṭiḥ|| atha sakalatadīyojisvivākyāaprapaṃca- śravaṇapulakitāṃgo vīralokaś cacāla| upanataraṇalīlāniścayāsphālitāṃśaḥ sphuritaruciraratnacchārakeyūrabāhuḥ||52||

cha ||

haravijaye mahākāvye aṣṭamaḥ sarggaḥ||