[floral] || cha ||
itthaṃ gaṇādhipatikopakṛṣānuśāṃti-
hotāriveṃdumaṇihāralatāguṇeṣu|
muṃcatsu śaṃkarakirīṭakarālacaṃdra-
khaṃḍāṃśupātavaśataḥ śucivārivarṣaṃ||
prālaṃbamauktikaparisphuradaṃśajāla-
jyāghātapacchuraṇapāṃduritāṃtarāsu|
pītāripakṣaśaśiśubhrayaśaḥsvivāsi-
yaṣṭiṣvanekabhaṭapāṇitalasthitāsu||
māṇikyakaṃdukamamardanaveṃdubiṃba-
śobhādharaṃ karatalāgravivarttanābhiḥ|
ālānitasya bhujakalpatarau vidhāna-
piṃḍaṃ diśaṃ niva parākramakuṃjara¦
꣹sya||
paryaṃkabaṃdhaghaṭanāvikaṭena kāla-
kāyatviṣā viṣadhareṇa parītamūrttiḥ|
paryaṃtavartti dalitāṃjanadhūlipuṃja-
sacchāyasiṃdhupariṣakṣitimaṃḍalaśrīḥ||
āmṛśya kālamusalo musalaṃ salī-
māmāṃsalāṃsaśikharaskhaladuttarīyaḥ|
vākyaṃ nirargalamudāharadatranāda-
śāsaṃkatāṃḍavikaṣanmu|khanīlakaṃṭhaṃ||
yeṣām avastu viṣayaḥ prathitaḥ kilātma-
lābhaḥ parasparakṛtaḥ꣹ ꣹plavamānavṛttiḥ|¦
dūraṃ vyatītya nikhilān khalu tān vikalpāṃ|
śabdāśrayasthitimasaṃkaramūrttirāt||
yenāsakṛtpralayakālanisāvavāra-
prārabdhatāṃḍavanirargaladuṃbareṇa|
utkṣiptam aṃbaram ivāparamūḍhasāṃdhya-
rāgaṃ vinirgaladamṛgdvipacarmmababhre||
yasyātra siṃdhusalilormmighaṭāsamīra-
paryastamūlaparivarttikirīṭacaṃdraṃ
chedābhiyuktakarajāgram ivaiti lakṣmī-
madyāpi mūrtti parameṣṭiśiraḥkapālaṃ||
yasyādrirājasutayā ratimaṃḍaneṣu
vinyastayāvakarasaṃ karajaḥ salīlaṃ|
helāvilūnanalināsanavaktranāla-
viṣyaṃdisārdrarudhirārdra ivāluloke||
saṃdhyāsu yasya nayanāgniśikhāsahasra-
sīmaṃtyamānatimiraṃ suravartma dhatte|
paryanuvarttisalilasphuradaurvvavahni-
hetiprakāśakapisodarasiṃdhulīlāṃ||10
yasyordhvalocanamaniṃdhanadhūmarāśi-
radhyāsta etadanapekṣitareṇulakṣmā|
akṣunna eva dahanaḥ skhaladuttamāṃga-
gaṃgājalekṣaṇasamānuguṇe
tarārciḥ||
yasya vyalokyata suraiḥ puradāhakāle
helordhvakṛṣṇam abhisaṃhisāgnibāṇa|
bāṇāsanaṃ saralasaṃgatataṃtughoṇa-
bhāsvattṛtīyanayanabhrukuṭīkarālaṃ||
līlākirātavapuṣo dadṛśe śarīra-
chāyā ca yasya rabhasena vanecaraughaiḥ|
aṃtarnnigūḍhagalagocarakālakūṭa-
prabhāpariṇater iva mecakaśrīḥ||
mukte 'pi¦ kāraṇakirātavapuṣyadagni-
netraprabhāruṇitamauktikahāralekhaṃ|
yasyādrirājaduhitābhimukhī babhārāa
guṃjāphalasragupagūḍham iva stanāgraṃ||
lāvaṇyamakṣataguṇaṃ
dadhatī rasasya
saṃkṣobhitākhilasurāsuracakravālaṃ|
akṣuṇṇam eva makaradhvajam ūrddhvacakṣu-
raurvvānaśaḥ sapadi yasya vibhor avākṣīt||
na spṛśyate 'pi kama¦laprabhavo yadīya-
māyākapāṭapuṭapāṭanapāṭavena|
asmin prabhau tribhuvanasya nikāralekha-
saṃbhāvanāpi parataḥ kurute 'nutāpaṃ||
kulakaṃ||
asyāhave ka iva śūlam idaṃ saheta-
śākhānalakvathanadusthitasāgarāṃbhaḥ|
bibhrajjagatkavaleanotthitakālarātri-
kopotkaṭābhrukuṭibhaṃgabhayaṃkaratvat|
etatkarāspadamarāla¦
śikhākarālā-
śākhāṃtarālataralāmalavisphuliṃgaṃ|
etasya muṃcati jagatkṣayakālavahni-
bījacchaṭā iva diśo diśa sārayaṃtī||
paśyatsu bhītividhuraṃ vibudhādhipeṣu
tīkṣṇāgrakoṭikarajakrakacena kopāt|
asyottamāṃgamaraviṃdasado 'py amaṃdam
ucchiṃdataḥ sadasi kaḥ pratibiṃbake 'bhūt||
daṃṣṭrākarāla¦mukhakaṃdarakoṭibhāga-
helāvidāritagajāsuraghoramūrttiḥ|
paṃcānanatvamanaghaṃ surasiṃha eṣa
cūḍāśasāṃkakalikāsaṭayā bibhartti||20
asya sthitā śirasi
śekharacaṃdrakhaṃḍa-
saṃparkkaśītataratuṃgataraṃgabhaṃgā|
uddāmadhāmaravisoṣitasaptasiṃdhau
saṃśoṣameti na jagatpralaye 'pi gaṃgā||
asya kṣayeṣvalikalocanatīvravahni-
tāpasphuṭatkaṇakakarpparadarppaṇāgre|
nīhāraśailatanayā vadanaṃ vilokya
padmāsanāṃḍamakhilaṃ saphalīcakāra||
saṃvarttakālarajanīṣu¦ vijṛmbhamāṇam
asyālimecakarucira sphuradetadāsyāṃ|
viśvaṃ visatpralayameti tadāṃdhakāra-
bījāyamānamabhito diśi dakṣiṇasyām||
viśvaṃ visatpralayameti ta¦
dāṃdhakāra-
bījāyamānamabhito diśi dakṣiṇasyām||
dūre 'thavaiṣa viṣayīkṛtasaptaloka-
duḥkhānalaprabhavabhāvavikāraśūnyaḥ|
āstāmaśeṣamahadā¦diviśeṣaniṣṭha-
viśvodayasthitivināśadaśaikahetuḥ||
lakṣmīmayūritapadatraya eta daitya-
nāthasya saṃprati baler iva śārṃgapāṇiḥ|
paśyatsu dānavabhaṭeṣvahamākṣipāmi
cakrāṃśupiṃjaritapīvarabāhudaṃḍaḥ||
kṣuṃdanṛporvvighaṭamānadṛḍhāsthisaṃdhiṃ
baddhāś camūparivṛḍhāṃ nahamūḍharīhaḥ|
kālasya kiṃ musalatāmadhunā vidhāya¦
꣹nāmno bibharmmi yudhi tatpuruṣārthatatvaṃ||
paryaṃtalaṃbijalarāśitaraṃgabhaṃga-
cīnāṃśukāracitacaṃcalacīracihnaṃ|
kṣmāmaṃḍalaṃ karagṛhītasumerudaṃḍo
līlātapatram iva kiṃ sahasoddharāmi||
diksuṃdarīr upadihānamahānibhāgbhir
acchācchacaṃdarasaividhamo yaśobhiḥ|
paśyaṃtu saṃprati bhaṭā dṛḍhapārṣṇighāta-
paryastahemagiribhagnasurārisaṃsthaṃ||
eko bhujaḥ sahasa
caṃdanapaṃkadigdhaḥ
kartuṃ kṣamo virahinīrmama dakṣiṇo 'yaṃ|
kampākulā malayavāyur ivātatāyi-
nārīlatā galitabāṣpakaṇoghapuṣpāḥ||
dikcakravālarabhasagrahaṇapragalbha-
daityāc cakāranikaravyavadhānalagnāṃ|
bhāsvānivāśu divasacchavimuddharāmi
jiṣṇoḥ śriyaṃ rudhirapāṭalamaṃḍalāgraḥ||30
svedacchaṭārdrakarapiṣṭakarālahāra-
dhūlicchaṭārudhiracaṃdanapaṃkacarcāḥ|
neṣyaṃti śoṣamacirānmaruto mamāri-
baṃdīkarāvadhutacāmaramaṃḍalorthāḥ||
kaṃpākulībhavadanekapalokapāla-
pālīkapā
ladalanotpulakaṃ kapolaṃ|
eko 'pi kopakapilaṃ dadhaduḥkṛpāṇa-
pāṇiḥ kṛṇomi karuṇāḥ kṛpaṇo 'ricakraṃ||
gāṃbhīryaśāliṣu raṇāṃburuhākareṣu
muktāguṇān bhavati kiṃ karalagnamanyat|
paṃkāvilā biśalatā iva daityarāja-
senā vṛṣāṃka mama khaṃḍayato viśaṃkaṃ||
saṃraṃbhito mama vidhūtatamālakhaṃḍa-
chāyāsu dānava¦varūṣavatīṣu saṃkhye|
nistriṃśayaṣṭiṣu nidāgharucer ivāsu
tejo 'dhunā sphuratu tigmatarapratāpaṃ||
bibhraty atīkṣṇam atiśāyi ca saukumāryāṃ
śaktā na kaṃṭakakṛtāṃ kṣatim¦
eva śoḍhuṃ|
viśmāpinī vinidadhāti niśātakhadga-
dhārāpathena madamaskhalito na lakṣmīḥ||
dvāraśriyo mama bhujārgaladaṃḍa eṣa
niṣpaṃdatāṃ nayatu saṃprati saṃprahā¦re|
anyonyamattaghaṭanāvatamū kavāṭa-
paṭṭāvidhobhayavarūṣavatīniveśau||
līlāvarāha iva nīvarapīvarāṃśa-
kūṭapravikaṭādgada eṣa bāhuḥ|
paryastakāṃcanagirikṣapayanvipakṣaṃ|
mujjṛṃbhatāṃ mama navāṃbudamecakaśrīḥ||
anyonyamatsaradurutsahabāhudaṃḍa-
darppodayoddhurasurāsurakṛṣyamāṇaṃ|
lakṣmīṃ mupeṃdra iva maṃdaraśailamūrtti-
mekaḥ
karomi bhujapaṃjarasanniruddhāṃ||
svacchaṃ yaśonivahamāvahatu trilokī-
līlātmadarśamacireṇa viśeṣato me|
saṃgrāmadhāmanihatānanubāhudaṃḍa-
darppo¦ddhatā iha citārajasaiva hastaḥ||
śakrony anugraham abhīkṣṇam apagrahaṃ ca
nūnaṃ mahāhimahataḥ samaye mahasvī|
bhānuḥ kṣaye viparipūrayaṃtīdumāśu
cicchāyatāṃ ca na¦yati prasabhaṃ prabhāte||40
astodarājimalinānanukālakūṭa-
lekheva manmatharipoḥ samavarttisīmā|
kaṃṭhagrahaṃ samaravartmani pūrvvadeva-
nāthasya saṃprati karotu
mamāsiyaṣṭiḥ||
te kūṭaśālmaliviśaṃkaṭakaṃṭaghogha-
tīkṣṇaāgraniṣphuranikartunikṛttakaṃṭhāḥ|
nālokitā prabhuvipattiritīva nātha
nṛtyaṃtu saṃbhṛtamudaḥ samare kabaṃdhāḥ||
āyodhane śravaṇatālavidhūtakuṃbha-
siṃdūradhūliparipāṭalitaṃ madāṃbhaḥ|
muṃcaṃtu śoṇitam iva pratipakṣacakra-
senāvināśapiśu¦naṃ gajagaṃḍameghāḥ||
tasyādhunaiva pisitāsanalobhalagna-
helollasadvikaṭakaṃkamukhaiḥ śarīrāt|
ākṛṣṭaśastraśakalaughaśalākamāśu
sānāthyalagnam iva¦
꣹nātha śaṃkukucakraṃ||
kiṃ vā mayā bhuvanakānaranasīmadāha-
dāvāgnayo ripucamūcamarīmṛgeṃdrāḥ|
tiṣṭhaty amī ditijarājasamijjayaśrī-
keśagrahotsukadhiyastava vīrayodhāḥ||
¯cīkṛtādrijalanirbbharavārigarbha-
gaṃbhīrabhairavaravolbaṇavāraṇāsu|
nirvvarṇṇyatāṃ samaranirvvaravīrabhadra-
durvvāratā varada vairivarūthinīṣu||
śatrūttamāṃgakaluṣīśatamucyamāna-
raktāṃbusekasukumāratanādabhīkṣṇaṃ|
khadgālavālavalayātmaśilīmukhaugha-
saṃgrāmakānanatale ciramullasaṃtī||
āsṛtya śūrabhujapādapam iṃdugaura-
cchāyaṃ yaśaḥ kusumarāśimupādadhānā|
vistāriṇā phalabharāprasavaikahetur
lakṣmīlatā sapadi vṛddhim upaiti nūnaṃ||
tejasvinaḥ samuditāḥ sphuṭam ekam eva
dhuryāvalaṃbanam ihojjvalayaṃti kāryaṃ|
saṃhārakālasaviśeṣaruco 'titīvram
uṣṇatviṣo dinam ivodayadurnnirīkṣāḥ||
āka¦rṇṇanākulaghanadhvanimohamarmma-
maṃdākinīpulinamaṃdirarājahaṃsaṃ|
ākopakaṃpitasurāsuracakravālam
uktveti kālamusalo vacanaṃ vyaraṃsīt||50
sa vacanakurudhirmmavyaṃjitodrumadhā
ma-
vyatikaragurubhāsvaścittaratnastadāsīt|
sadasi gaṇapatīnāṃ vaktravinyastaddṛṣṭiḥ||
atha sakalatadīyojisvivākyāaprapaṃca-
śravaṇapulakitāṃgo vīralokaś cacāla|
upanataraṇalīlāniścayāsphālitāṃśaḥ
sphuritaruciraratnacchārakeyūrabāhuḥ||52||
cha ||
haravijaye mahākāvye aṣṭamaḥ sarggaḥ||